Uma Samhita

Adhyaya - 28

Chayapurusha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
देव्युवाच ।।
देवदेव महादेव कथितं कालवंचनम्।।शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम्।।१।।
devadeva mahādeva kathitaṃ kālavaṃcanam||śabdabrahmasvarūpaṃ ca yogalakṣaṇamuttamam||1||

Samhita : 9

Adhyaya :   28

Shloka :   1

कथितं ते समासेनच्छायिकं ज्ञानमुत्तमम्।।विस्तरेण समाख्याहि योगिनां हितकाम्यया ।। २ ।।
kathitaṃ te samāsenacchāyikaṃ jñānamuttamam||vistareṇa samākhyāhi yogināṃ hitakāmyayā || 2 ||

Samhita : 9

Adhyaya :   28

Shloka :   2

।। शंकर उवाच ।।
शृणु देवि प्रवक्ष्यामिच्छायापुरुषलक्षणम् ।। यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ।। ३।।
śṛṇu devi pravakṣyāmicchāyāpuruṣalakṣaṇam || yajjñātvā puruṣaḥ samyaksarvapāpaiḥ pramucyate || 3||

Samhita : 9

Adhyaya :   28

Shloka :   3

सूर्य्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ।। शुक्लाम्बरधरस्स्रग्वी गंधधूपादिवासितः ।। ४।।
sūryyaṃ hi pṛṣṭhataḥ kṛtvā somaṃ vā varavarṇini || śuklāmbaradharassragvī gaṃdhadhūpādivāsitaḥ || 4||

Samhita : 9

Adhyaya :   28

Shloka :   4

संस्मरेन्मे महामंत्रं सर्वकामफलप्रदम्।।नवात्मकं पिंडभूतं स्वां छायां संनिरीक्षयेत् ।। ५ ।।
saṃsmarenme mahāmaṃtraṃ sarvakāmaphalapradam||navātmakaṃ piṃḍabhūtaṃ svāṃ chāyāṃ saṃnirīkṣayet || 5 ||

Samhita : 9

Adhyaya :   28

Shloka :   5

दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ।। स पश्यत्येकभावस्तु शिवं परमकारणम्।।६।।
dṛṣṭvā tāṃ punarākāśe śvetavarṇasvarūpiṇīm || sa paśyatyekabhāvastu śivaṃ paramakāraṇam||6||

Samhita : 9

Adhyaya :   28

Shloka :   6

ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ।। ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ।। ७।।
brahmaprāptirbhavettasya kālavidbhiritīritam || brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ || 7||

Samhita : 9

Adhyaya :   28

Shloka :   7

शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः।।समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा।।८।।
śirohīnaṃ yadā paśyetṣaḍbhirmāsairbhavetkṣayaḥ||samastaṃ vāṅmayaṃ tasya yoginastu yathā tathā||8||

Samhita : 9

Adhyaya :   28

Shloka :   8

शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत्।।रक्ते बंधं विजानीयात्पीते विद्विषमादिशेत्।।९।।
śukle dharmaṃ vijānīyātkṛṣṇe pāpaṃ vinirdiśet||rakte baṃdhaṃ vijānīyātpīte vidviṣamādiśet||9||

Samhita : 9

Adhyaya :   28

Shloka :   9

विवाहो बंधुनाशस्स्याद्द्वितुंडे चैव क्षुद्भयम् ।। विकटौ नश्यते भार्य्या विजंघे धनमेव हि ।। 5.28.१०।।
vivāho baṃdhunāśassyāddvituṃḍe caiva kṣudbhayam || vikaṭau naśyate bhāryyā vijaṃghe dhanameva hi || 5.28.10||

Samhita : 9

Adhyaya :   28

Shloka :   10

पादाभावे विदेशस्स्यादित्येतत्कथितं मया ।। तद्विचार्य्यं प्रयत्त्नेन पुरुषेण महेश्वरि ।। ११ ।।
pādābhāve videśassyādityetatkathitaṃ mayā || tadvicāryyaṃ prayattnena puruṣeṇa maheśvari || 11 ||

Samhita : 9

Adhyaya :   28

Shloka :   11

सम्यक्तं पुरुषं दृष्ट्वा संनिवेश्यात्मनात्मनि ।। जपेन्नवात्मकं मंत्रं हृदयं मे महेश्वरि ।। १२ ।।
samyaktaṃ puruṣaṃ dṛṣṭvā saṃniveśyātmanātmani || japennavātmakaṃ maṃtraṃ hṛdayaṃ me maheśvari || 12 ||

Samhita : 9

Adhyaya :   28

Shloka :   12

वत्सरे विगते मंत्री तन्नास्ति यन्न साधयेत् ।। अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ।। १३।।
vatsare vigate maṃtrī tannāsti yanna sādhayet || aṇimādiguṇānaṣṭau khecaratvaṃ prapadyate || 13||

Samhita : 9

Adhyaya :   28

Shloka :   13

पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ।। प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ।। १४।।
punaranyatpravakṣyāmi śaktiṃ jñātuṃ durāsadām || pratyakṣaṃ dṛśyate loke jñānināmagrataḥ sthitam || 14||

Samhita : 9

Adhyaya :   28

Shloka :   14

अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ।। सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते ।। १५।।
ajñeyā likhyate loke yā sarpīkṛtakuṇḍalī || sā mātrā yānasaṃsthāpi dṛśyate na ca paṭhyate || 15||

Samhita : 9

Adhyaya :   28

Shloka :   15

ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ।। जननी सर्वविद्यानां गुप्तविद्येति गीयते ।। १६ ।।
brahmāṇḍamūrdhnigā yā ca stutā vedaistu nityaśaḥ || jananī sarvavidyānāṃ guptavidyeti gīyate || 16 ||

Samhita : 9

Adhyaya :   28

Shloka :   16

खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ।। दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी ।। १७ ।।
khecarā sā vinirdiṣṭā sarvaprāṇiṣu saṃsthitā || dṛśyādṛśyācalā nityā vyaktāvyaktā sanātanī || 17 ||

Samhita : 9

Adhyaya :   28

Shloka :   17

अवर्णा वर्णसंयुक्ता प्रोच्यते बिंदुमालिनी ।। तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते ।। १८।।
avarṇā varṇasaṃyuktā procyate biṃdumālinī || tāṃ paśyansarvadā yogī kṛtakṛtyo'bhijāyate || 18||

Samhita : 9

Adhyaya :   28

Shloka :   18

सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम्।।सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा।।१९।।
sarvatīrthakṛtasnānādbhaveddānasya yatphalam||sarvayajñaphalaṃ yacca mālinyā darśanāttadā||19||

Samhita : 9

Adhyaya :   28

Shloka :   19

प्राप्नोत्यत्र न संदेहस्सत्यं वै कथितं मया ।। सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः ।। 5.28.२०।।
prāpnotyatra na saṃdehassatyaṃ vai kathitaṃ mayā || sarvatīrtheṣu yatsnātvā dattvā dānāni sarvaśaḥ || 5.28.20||

Samhita : 9

Adhyaya :   28

Shloka :   20

सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान्।।किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते।।२१।।
sarveṣāṃ devi yajñānāṃ yatphalaṃ tallabhetpumān||kiṃ bahūktyā maheśāni sarvānkāmānsamaśnute||21||

Samhita : 9

Adhyaya :   28

Shloka :   21

तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः।।अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते।।२२।।
tasmājjñānaṃ yathāyogamabhyasetsatataṃ budhaḥ||abhyāsājjāyate siddhiryogo'bhyāsātpravardhate||22||

Samhita : 9

Adhyaya :   28

Shloka :   22

संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते।।अभ्यासस्सततं कार्यो धीमता मोक्षकारणम्।।२३।।
saṃvittirlabhyate'bhyāsādabhyāsānmokṣamaśnute||abhyāsassatataṃ kāryo dhīmatā mokṣakāraṇam||23||

Samhita : 9

Adhyaya :   28

Shloka :   23

इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम्।।किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते।।२४।।
ityetatkathitaṃ devi bhuktimuktiphalapradam||kimanyatpṛcchyate tattvaṃ vada satyaṃ bravīmi te||24||

Samhita : 9

Adhyaya :   28

Shloka :   24

सूत उवाच।।
इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम्।।प्रसन्नोऽभूदति व्यासः पाराशर्य्यो मुनीश्वराः।।२५।।
iti śrutvā brahmaputravacanaṃ paramārthadam||prasanno'bhūdati vyāsaḥ pārāśaryyo munīśvarāḥ||25||

Samhita : 9

Adhyaya :   28

Shloka :   25

सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम्।।व्यासः परमसंतुष्टः प्रणनाम मुहुर्मुहुःष।२६।
sanatkumāraṃ sarvajñaṃ brahmaputraṃ kṛpānidhim||vyāsaḥ paramasaṃtuṣṭaḥ praṇanāma muhurmuhuḥṣa|26|

Samhita : 9

Adhyaya :   28

Shloka :   26

ततस्तुष्टाव तं व्यासः कालेयस्स मुनीश्वरः।।सनत्कुमारं मुनयः सुरविज्ञानसागरम्।।२७।।
tatastuṣṭāva taṃ vyāsaḥ kāleyassa munīśvaraḥ||sanatkumāraṃ munayaḥ suravijñānasāgaram||27||

Samhita : 9

Adhyaya :   28

Shloka :   27

व्यास उवाच ।।
कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ।। नमस्तेऽस्तु नमस्तेऽतु धन्यस्त्वं ब्रह्मवित्तमः ।। २८ ।।
kṛtārtho'haṃ muniśreṣṭha brahmatvaṃ me tvayā kṛtam || namaste'stu namaste'tu dhanyastvaṃ brahmavittamaḥ || 28 ||

Samhita : 9

Adhyaya :   28

Shloka :   28

सूत उवाच ।।
इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ।। तूष्णीं बभूव सुप्रीतः परमानंदनिर्भरः ।। २९।।
iti stutvā sa kāleyo brahmaputraṃ mahāmunim || tūṣṇīṃ babhūva suprītaḥ paramānaṃdanirbharaḥ || 29||

Samhita : 9

Adhyaya :   28

Shloka :   29

ब्रह्मपुत्रस्तमामंत्र्य पूजितस्तेन शौनकः ।। ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः ।। 5.28.३० ।।
brahmaputrastamāmaṃtrya pūjitastena śaunakaḥ || yayau svadhāma suprīto vyāso'pi prītamānasaḥ || 5.28.30 ||

Samhita : 9

Adhyaya :   28

Shloka :   30

इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ।। सनत्कुमारकालेयसंवादो ज्ञानवर्द्धनः ।। ३१।।
iti me varṇito viprāḥ sukhadaḥ paramārthayuk || sanatkumārakāleyasaṃvādo jñānavarddhanaḥ || 31||

Samhita : 9

Adhyaya :   28

Shloka :   31

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ।। २८।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ chāyāpuruṣadarśanavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28||

Samhita : 9

Adhyaya :   28

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In