| |
|

This overlay will guide you through the buttons:

देव्युवाच ।।
देवदेव महादेव कथितं कालवंचनम्॥शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम्॥१॥
devadeva mahādeva kathitaṃ kālavaṃcanam..śabdabrahmasvarūpaṃ ca yogalakṣaṇamuttamam..1..
कथितं ते समासेनच्छायिकं ज्ञानमुत्तमम्॥विस्तरेण समाख्याहि योगिनां हितकाम्यया ॥ २ ॥
kathitaṃ te samāsenacchāyikaṃ jñānamuttamam..vistareṇa samākhyāhi yogināṃ hitakāmyayā .. 2 ..
।। शंकर उवाच ।।
शृणु देवि प्रवक्ष्यामिच्छायापुरुषलक्षणम् ॥ यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ॥ ३॥
śṛṇu devi pravakṣyāmicchāyāpuruṣalakṣaṇam .. yajjñātvā puruṣaḥ samyaksarvapāpaiḥ pramucyate .. 3..
सूर्य्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ॥ शुक्लाम्बरधरस्स्रग्वी गंधधूपादिवासितः ॥ ४॥
sūryyaṃ hi pṛṣṭhataḥ kṛtvā somaṃ vā varavarṇini .. śuklāmbaradharassragvī gaṃdhadhūpādivāsitaḥ .. 4..
संस्मरेन्मे महामंत्रं सर्वकामफलप्रदम्॥नवात्मकं पिंडभूतं स्वां छायां संनिरीक्षयेत् ॥ ५ ॥
saṃsmarenme mahāmaṃtraṃ sarvakāmaphalapradam..navātmakaṃ piṃḍabhūtaṃ svāṃ chāyāṃ saṃnirīkṣayet .. 5 ..
दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ॥ स पश्यत्येकभावस्तु शिवं परमकारणम्॥६॥
dṛṣṭvā tāṃ punarākāśe śvetavarṇasvarūpiṇīm .. sa paśyatyekabhāvastu śivaṃ paramakāraṇam..6..
ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ॥ ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७॥
brahmaprāptirbhavettasya kālavidbhiritīritam .. brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ .. 7..
शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः॥समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा॥८॥
śirohīnaṃ yadā paśyetṣaḍbhirmāsairbhavetkṣayaḥ..samastaṃ vāṅmayaṃ tasya yoginastu yathā tathā..8..
शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत्॥रक्ते बंधं विजानीयात्पीते विद्विषमादिशेत्॥९॥
śukle dharmaṃ vijānīyātkṛṣṇe pāpaṃ vinirdiśet..rakte baṃdhaṃ vijānīyātpīte vidviṣamādiśet..9..
विवाहो बंधुनाशस्स्याद्द्वितुंडे चैव क्षुद्भयम् ॥ विकटौ नश्यते भार्य्या विजंघे धनमेव हि ॥ 5.28.१०॥
vivāho baṃdhunāśassyāddvituṃḍe caiva kṣudbhayam .. vikaṭau naśyate bhāryyā vijaṃghe dhanameva hi .. 5.28.10..
पादाभावे विदेशस्स्यादित्येतत्कथितं मया ॥ तद्विचार्य्यं प्रयत्त्नेन पुरुषेण महेश्वरि ॥ ११ ॥
pādābhāve videśassyādityetatkathitaṃ mayā .. tadvicāryyaṃ prayattnena puruṣeṇa maheśvari .. 11 ..
सम्यक्तं पुरुषं दृष्ट्वा संनिवेश्यात्मनात्मनि ॥ जपेन्नवात्मकं मंत्रं हृदयं मे महेश्वरि ॥ १२ ॥
samyaktaṃ puruṣaṃ dṛṣṭvā saṃniveśyātmanātmani .. japennavātmakaṃ maṃtraṃ hṛdayaṃ me maheśvari .. 12 ..
वत्सरे विगते मंत्री तन्नास्ति यन्न साधयेत् ॥ अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ॥ १३॥
vatsare vigate maṃtrī tannāsti yanna sādhayet .. aṇimādiguṇānaṣṭau khecaratvaṃ prapadyate .. 13..
पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ॥ प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ॥ १४॥
punaranyatpravakṣyāmi śaktiṃ jñātuṃ durāsadām .. pratyakṣaṃ dṛśyate loke jñānināmagrataḥ sthitam .. 14..
अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ॥ सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते ॥ १५॥
ajñeyā likhyate loke yā sarpīkṛtakuṇḍalī .. sā mātrā yānasaṃsthāpi dṛśyate na ca paṭhyate .. 15..
ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ॥ जननी सर्वविद्यानां गुप्तविद्येति गीयते ॥ १६ ॥
brahmāṇḍamūrdhnigā yā ca stutā vedaistu nityaśaḥ .. jananī sarvavidyānāṃ guptavidyeti gīyate .. 16 ..
खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ॥ दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी ॥ १७ ॥
khecarā sā vinirdiṣṭā sarvaprāṇiṣu saṃsthitā .. dṛśyādṛśyācalā nityā vyaktāvyaktā sanātanī .. 17 ..
अवर्णा वर्णसंयुक्ता प्रोच्यते बिंदुमालिनी ॥ तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते ॥ १८॥
avarṇā varṇasaṃyuktā procyate biṃdumālinī .. tāṃ paśyansarvadā yogī kṛtakṛtyo'bhijāyate .. 18..
सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम्॥सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा॥१९॥
sarvatīrthakṛtasnānādbhaveddānasya yatphalam..sarvayajñaphalaṃ yacca mālinyā darśanāttadā..19..
प्राप्नोत्यत्र न संदेहस्सत्यं वै कथितं मया ॥ सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः ॥ 5.28.२०॥
prāpnotyatra na saṃdehassatyaṃ vai kathitaṃ mayā .. sarvatīrtheṣu yatsnātvā dattvā dānāni sarvaśaḥ .. 5.28.20..
सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान्॥किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते॥२१॥
sarveṣāṃ devi yajñānāṃ yatphalaṃ tallabhetpumān..kiṃ bahūktyā maheśāni sarvānkāmānsamaśnute..21..
तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः॥अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते॥२२॥
tasmājjñānaṃ yathāyogamabhyasetsatataṃ budhaḥ..abhyāsājjāyate siddhiryogo'bhyāsātpravardhate..22..
संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते॥अभ्यासस्सततं कार्यो धीमता मोक्षकारणम्॥२३॥
saṃvittirlabhyate'bhyāsādabhyāsānmokṣamaśnute..abhyāsassatataṃ kāryo dhīmatā mokṣakāraṇam..23..
इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम्॥किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते॥२४॥
ityetatkathitaṃ devi bhuktimuktiphalapradam..kimanyatpṛcchyate tattvaṃ vada satyaṃ bravīmi te..24..
सूत उवाच।।
इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम्॥प्रसन्नोऽभूदति व्यासः पाराशर्य्यो मुनीश्वराः॥२५॥
iti śrutvā brahmaputravacanaṃ paramārthadam..prasanno'bhūdati vyāsaḥ pārāśaryyo munīśvarāḥ..25..
सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम्॥व्यासः परमसंतुष्टः प्रणनाम मुहुर्मुहुःष।२६।
sanatkumāraṃ sarvajñaṃ brahmaputraṃ kṛpānidhim..vyāsaḥ paramasaṃtuṣṭaḥ praṇanāma muhurmuhuḥṣa.26.
ततस्तुष्टाव तं व्यासः कालेयस्स मुनीश्वरः॥सनत्कुमारं मुनयः सुरविज्ञानसागरम्॥२७॥
tatastuṣṭāva taṃ vyāsaḥ kāleyassa munīśvaraḥ..sanatkumāraṃ munayaḥ suravijñānasāgaram..27..
व्यास उवाच ।।
कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ॥ नमस्तेऽस्तु नमस्तेऽतु धन्यस्त्वं ब्रह्मवित्तमः ॥ २८ ॥
kṛtārtho'haṃ muniśreṣṭha brahmatvaṃ me tvayā kṛtam .. namaste'stu namaste'tu dhanyastvaṃ brahmavittamaḥ .. 28 ..
सूत उवाच ।।
इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ॥ तूष्णीं बभूव सुप्रीतः परमानंदनिर्भरः ॥ २९॥
iti stutvā sa kāleyo brahmaputraṃ mahāmunim .. tūṣṇīṃ babhūva suprītaḥ paramānaṃdanirbharaḥ .. 29..
ब्रह्मपुत्रस्तमामंत्र्य पूजितस्तेन शौनकः ॥ ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः ॥ 5.28.३० ॥
brahmaputrastamāmaṃtrya pūjitastena śaunakaḥ .. yayau svadhāma suprīto vyāso'pi prītamānasaḥ .. 5.28.30 ..
इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ॥ सनत्कुमारकालेयसंवादो ज्ञानवर्द्धनः ॥ ३१॥
iti me varṇito viprāḥ sukhadaḥ paramārthayuk .. sanatkumārakāleyasaṃvādo jñānavarddhanaḥ .. 31..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ chāyāpuruṣadarśanavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ .. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In