शौनक उवाच।।
श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् ।। सनत्कुमारकालेयसंवादं परमार्थदम् ।। १।।
śrutaṃ me mahadākhyānaṃ yattvayā parikīrtitam || sanatkumārakāleyasaṃvādaṃ paramārthadam || 1||
अतोहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः ।। समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम् ।। २।।
atohaṃ śrotumicchāmi yathā sargastu brahmaṇaḥ || samutpannaṃ tu me brūhi yathā vyāsācca te śrutam || 2||
सूत उवाच ।।
मुने शृणु कथां दिव्यां सर्वपापप्रणाशिनीम् ।। कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम् ।। ३ ।।
mune śṛṇu kathāṃ divyāṃ sarvapāpapraṇāśinīm || kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutavistarām || 3 ||
यश्चैनां पाठयेत्तां च शृणुयाद्वाऽप्यभीक्ष्णशः ।। स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ।। ४ ।।
yaścaināṃ pāṭhayettāṃ ca śṛṇuyādvā'pyabhīkṣṇaśaḥ || svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate || 4 ||
प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् ।। प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः ।। ५ ।।
pradhānaṃ puruṣo yattannityaṃ sadasadātmakam || pradhānapuruṣo bhūtvā nirmame lokabhāvanaḥ || 5 ||
स्रष्टारं सर्वभूतानां नारायणपरायणम् ।। तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम् ।। ६ ।।
sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam || taṃ vai viddhi muniśreṣṭha brahmāṇamamitaujasam || 6 ||
यस्मादकल्पयत्कल्पान्तमग्राश्शुचयो यतः ।। भवंति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे ।। ७।।
yasmādakalpayatkalpāntamagrāśśucayo yataḥ || bhavaṃti muniśārdūla namastasmai svayambhuve || 7||
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ।। नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम् ।। ८।।
tasmai hiraṇyagarbhāya puruṣāyeśvarāya ca || namaskṛtya pravakṣyāmi bhūyaḥ sargamanuttamam || 8||
ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ।। तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते ।। ९ ।।
brahmā sraṣṭā hariḥ pātā saṃhartā ca maheśvaraḥ || tasya sargasya nānyo'sti kāle kāle tathā gate || 9 ||
सोऽपि स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ।। अप एव ससर्जादौ तासु वीर्यमवासृजत् ।। 5.29.१०।।
so'pi svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ || apa eva sasarjādau tāsu vīryamavāsṛjat || 5.29.10||
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।। अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।। ११ ।।
āpo nārā iti proktā āpo vai narasūnavaḥ || ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 11 ||
हिरण्यवर्णमभवत्तदंडमुदकेशयम् ।। तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति विश्रुतः ।। १२ ।।
hiraṇyavarṇamabhavattadaṃḍamudakeśayam || tatra jajñe svayaṃ brahmā svayaṃbhūriti viśrutaḥ || 12 ||
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।। तदंडमकरोद्द्वैधं दिवं भूमि च निर्ममे ।। १३ ।।
hiraṇyagarbho bhagavānuṣitvā parivatsaram || tadaṃḍamakaroddvaidhaṃ divaṃ bhūmi ca nirmame || 13 ||
अधोऽथोर्द्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश ।। तयोश्शकलयोर्मध्य आकाशममृजत्प्रभुः ।। १४।।
adho'thorddhvaṃ prayuktāni bhuvanāni caturddaśa || tayośśakalayormadhya ākāśamamṛjatprabhuḥ || 14||
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दिवि ।। तत्र काले मनो वाचं कामक्रोधावथो रतिम्।।१५।।
apsu pāriplavāṃ pṛthvīṃ diśaśca daśadhā divi || tatra kāle mano vācaṃ kāmakrodhāvatho ratim||15||
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम ।। वसिष्ठं तु महतेजास्सोऽसृजत्सप्त मानसान्।। १६ ।।
marīcimatryaṃgirasau pulastyaṃ pulahaṃ kratuma || vasiṣṭhaṃ tu mahatejāsso'sṛjatsapta mānasān|| 16 ||
सप्त बह्माण इत्येते पुराणे निश्चयं गताः ।। ततोऽसृजत्पुनर्ब्रह्मा रुद्रान्क्रोधसमुद्भवान् ।। १७ ।।
sapta bahmāṇa ityete purāṇe niścayaṃ gatāḥ || tato'sṛjatpunarbrahmā rudrānkrodhasamudbhavān || 17 ||
सनत्कुमारं च ऋषिं सर्वेषामपि पूर्वजम् ।। सप्त चैते प्रजायंते पश्चाद्रुद्राश्च सर्वतः ।। १८ ।।
sanatkumāraṃ ca ṛṣiṃ sarveṣāmapi pūrvajam || sapta caite prajāyaṃte paścādrudrāśca sarvataḥ || 18 ||
अतस्सनत्कुमारस्तु तेजस्संक्षिप्य तिष्ठति ।। तेषां सप्तमहावंशा दिव्या देवर्षिपूजिताः ।। १९।।
atassanatkumārastu tejassaṃkṣipya tiṣṭhati || teṣāṃ saptamahāvaṃśā divyā devarṣipūjitāḥ || 19||
प्रजायन्ते क्रियावन्तो महर्षिभिरलंकृताः ।। विद्युतोऽशनि मेघांश्च रोहितेन्द्रधनूंषि च ।। 5.29.२०।।
prajāyante kriyāvanto maharṣibhiralaṃkṛtāḥ || vidyuto'śani meghāṃśca rohitendradhanūṃṣi ca || 5.29.20||
पयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।। ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ।। २१ ।।
payāṃsi ca sasarjādau parjanyaṃ ca sasarja ha || ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye || 21 ||
पूज्यांस्तैरयजन्देवानित्येवमनुशुश्रुम ।। मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ।। प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान् ।। २२ ।।
pūjyāṃstairayajandevānityevamanuśuśruma || mukhāddevānajanayatpitṝṃścaivātha vakṣasaḥ || prajanācca manuṣyānvai jaghanānnirmame'surān || 22 ||
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।। आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ।। २३।।
uccāvacāni bhūtāni gātrebhyastasya jajñire || āpavasya prajāsargaṃ sṛjato hi prajāpateḥ || 23||
सृज्यमानाः प्रजाश्चैव नावर्द्धन्त यदा तदा ।। द्विधा कृत्वात्मनो देहं स्त्री चैव पुरुषोऽभवत्।। २४ ।।
sṛjyamānāḥ prajāścaiva nāvarddhanta yadā tadā || dvidhā kṛtvātmano dehaṃ strī caiva puruṣo'bhavat|| 24 ||
ससृजेऽथ प्रजास्सर्वा महिम्ना व्याप्य विश्वतः ।। विराजमसृजद्विष्णुस्स सृष्टः पुरुषो विराट् ।। २५ ।।
sasṛje'tha prajāssarvā mahimnā vyāpya viśvataḥ || virājamasṛjadviṣṇussa sṛṣṭaḥ puruṣo virāṭ || 25 ||
द्वितीयं तं मनुं विद्धि मनोरन्तरमेव च ।। स वैराजः प्रजास्सर्वास्ससर्ज पुरुषः प्रभुः ।। २६ ।।
dvitīyaṃ taṃ manuṃ viddhi manorantarameva ca || sa vairājaḥ prajāssarvāssasarja puruṣaḥ prabhuḥ || 26 ||
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजः ।। आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्चाभवत्ततः ।। २७।।
nārāyaṇavisargasya prajāstasyāpyayonijaḥ || āyuṣmānkīrtimāndhanyaḥ prajāvāṃścābhavattataḥ || 27||
इत्येवमादिसर्गस्ते वर्णितो मुनिसत्तम ।। आदिसर्गं विदित्वैवं यथेष्टां प्राप्नुयाद्गतिम् ।। २८ ।।
ityevamādisargaste varṇito munisattama || ādisargaṃ viditvaivaṃ yatheṣṭāṃ prāpnuyādgatim || 28 ||
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामादिसर्गवर्णनं नाम एकोनत्रिंशोऽध्यायः ।। २९।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāmādisargavarṇanaṃ nāma ekonatriṃśo'dhyāyaḥ || 29||
ॐ श्री परमात्मने नमः