| |
|

This overlay will guide you through the buttons:

शौनक उवाच।।
श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् ॥ सनत्कुमारकालेयसंवादं परमार्थदम् ॥ १॥
śrutaṃ me mahadākhyānaṃ yattvayā parikīrtitam .. sanatkumārakāleyasaṃvādaṃ paramārthadam .. 1..
अतोहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः ॥ समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम् ॥ २॥
atohaṃ śrotumicchāmi yathā sargastu brahmaṇaḥ .. samutpannaṃ tu me brūhi yathā vyāsācca te śrutam .. 2..
सूत उवाच ।।
मुने शृणु कथां दिव्यां सर्वपापप्रणाशिनीम् ॥ कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम् ॥ ३ ॥
mune śṛṇu kathāṃ divyāṃ sarvapāpapraṇāśinīm .. kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutavistarām .. 3 ..
यश्चैनां पाठयेत्तां च शृणुयाद्वाऽप्यभीक्ष्णशः ॥ स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ ४ ॥
yaścaināṃ pāṭhayettāṃ ca śṛṇuyādvā'pyabhīkṣṇaśaḥ .. svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate .. 4 ..
प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् ॥ प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः ॥ ५ ॥
pradhānaṃ puruṣo yattannityaṃ sadasadātmakam .. pradhānapuruṣo bhūtvā nirmame lokabhāvanaḥ .. 5 ..
स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम् ॥ ६ ॥
sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam .. taṃ vai viddhi muniśreṣṭha brahmāṇamamitaujasam .. 6 ..
यस्मादकल्पयत्कल्पान्तमग्राश्शुचयो यतः ॥ भवंति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे ॥ ७॥
yasmādakalpayatkalpāntamagrāśśucayo yataḥ .. bhavaṃti muniśārdūla namastasmai svayambhuve .. 7..
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ॥ नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम् ॥ ८॥
tasmai hiraṇyagarbhāya puruṣāyeśvarāya ca .. namaskṛtya pravakṣyāmi bhūyaḥ sargamanuttamam .. 8..
ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ॥ तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते ॥ ९ ॥
brahmā sraṣṭā hariḥ pātā saṃhartā ca maheśvaraḥ .. tasya sargasya nānyo'sti kāle kāle tathā gate .. 9 ..
सोऽपि स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ॥ अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ 5.29.१०॥
so'pi svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ .. apa eva sasarjādau tāsu vīryamavāsṛjat .. 5.29.10..
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ११ ॥
āpo nārā iti proktā āpo vai narasūnavaḥ .. ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ .. 11 ..
हिरण्यवर्णमभवत्तदंडमुदकेशयम् ॥ तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति विश्रुतः ॥ १२ ॥
hiraṇyavarṇamabhavattadaṃḍamudakeśayam .. tatra jajñe svayaṃ brahmā svayaṃbhūriti viśrutaḥ .. 12 ..
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ॥ तदंडमकरोद्द्वैधं दिवं भूमि च निर्ममे ॥ १३ ॥
hiraṇyagarbho bhagavānuṣitvā parivatsaram .. tadaṃḍamakaroddvaidhaṃ divaṃ bhūmi ca nirmame .. 13 ..
अधोऽथोर्द्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश ॥ तयोश्शकलयोर्मध्य आकाशममृजत्प्रभुः ॥ १४॥
adho'thorddhvaṃ prayuktāni bhuvanāni caturddaśa .. tayośśakalayormadhya ākāśamamṛjatprabhuḥ .. 14..
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दिवि ॥ तत्र काले मनो वाचं कामक्रोधावथो रतिम्॥१५॥
apsu pāriplavāṃ pṛthvīṃ diśaśca daśadhā divi .. tatra kāle mano vācaṃ kāmakrodhāvatho ratim..15..
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम ॥ वसिष्ठं तु महतेजास्सोऽसृजत्सप्त मानसान्॥ १६ ॥
marīcimatryaṃgirasau pulastyaṃ pulahaṃ kratuma .. vasiṣṭhaṃ tu mahatejāsso'sṛjatsapta mānasān.. 16 ..
सप्त बह्माण इत्येते पुराणे निश्चयं गताः ॥ ततोऽसृजत्पुनर्ब्रह्मा रुद्रान्क्रोधसमुद्भवान् ॥ १७ ॥
sapta bahmāṇa ityete purāṇe niścayaṃ gatāḥ .. tato'sṛjatpunarbrahmā rudrānkrodhasamudbhavān .. 17 ..
सनत्कुमारं च ऋषिं सर्वेषामपि पूर्वजम् ॥ सप्त चैते प्रजायंते पश्चाद्रुद्राश्च सर्वतः ॥ १८ ॥
sanatkumāraṃ ca ṛṣiṃ sarveṣāmapi pūrvajam .. sapta caite prajāyaṃte paścādrudrāśca sarvataḥ .. 18 ..
अतस्सनत्कुमारस्तु तेजस्संक्षिप्य तिष्ठति ॥ तेषां सप्तमहावंशा दिव्या देवर्षिपूजिताः ॥ १९॥
atassanatkumārastu tejassaṃkṣipya tiṣṭhati .. teṣāṃ saptamahāvaṃśā divyā devarṣipūjitāḥ .. 19..
प्रजायन्ते क्रियावन्तो महर्षिभिरलंकृताः ॥ विद्युतोऽशनि मेघांश्च रोहितेन्द्रधनूंषि च ॥ 5.29.२०॥
prajāyante kriyāvanto maharṣibhiralaṃkṛtāḥ .. vidyuto'śani meghāṃśca rohitendradhanūṃṣi ca .. 5.29.20..
पयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ॥ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ २१ ॥
payāṃsi ca sasarjādau parjanyaṃ ca sasarja ha .. ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye .. 21 ..
पूज्यांस्तैरयजन्देवानित्येवमनुशुश्रुम ॥ मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ॥ प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान् ॥ २२ ॥
pūjyāṃstairayajandevānityevamanuśuśruma .. mukhāddevānajanayatpitṝṃścaivātha vakṣasaḥ .. prajanācca manuṣyānvai jaghanānnirmame'surān .. 22 ..
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ॥ २३॥
uccāvacāni bhūtāni gātrebhyastasya jajñire .. āpavasya prajāsargaṃ sṛjato hi prajāpateḥ .. 23..
सृज्यमानाः प्रजाश्चैव नावर्द्धन्त यदा तदा ॥ द्विधा कृत्वात्मनो देहं स्त्री चैव पुरुषोऽभवत्॥ २४ ॥
sṛjyamānāḥ prajāścaiva nāvarddhanta yadā tadā .. dvidhā kṛtvātmano dehaṃ strī caiva puruṣo'bhavat.. 24 ..
ससृजेऽथ प्रजास्सर्वा महिम्ना व्याप्य विश्वतः ॥ विराजमसृजद्विष्णुस्स सृष्टः पुरुषो विराट् ॥ २५ ॥
sasṛje'tha prajāssarvā mahimnā vyāpya viśvataḥ .. virājamasṛjadviṣṇussa sṛṣṭaḥ puruṣo virāṭ .. 25 ..
द्वितीयं तं मनुं विद्धि मनोरन्तरमेव च ॥ स वैराजः प्रजास्सर्वास्ससर्ज पुरुषः प्रभुः ॥ २६ ॥
dvitīyaṃ taṃ manuṃ viddhi manorantarameva ca .. sa vairājaḥ prajāssarvāssasarja puruṣaḥ prabhuḥ .. 26 ..
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजः ॥ आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्चाभवत्ततः ॥ २७॥
nārāyaṇavisargasya prajāstasyāpyayonijaḥ .. āyuṣmānkīrtimāndhanyaḥ prajāvāṃścābhavattataḥ .. 27..
इत्येवमादिसर्गस्ते वर्णितो मुनिसत्तम ॥ आदिसर्गं विदित्वैवं यथेष्टां प्राप्नुयाद्गतिम् ॥ २८ ॥
ityevamādisargaste varṇito munisattama .. ādisargaṃ viditvaivaṃ yatheṣṭāṃ prāpnuyādgatim .. 28 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामादिसर्गवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ २९॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāmādisargavarṇanaṃ nāma ekonatriṃśo'dhyāyaḥ .. 29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In