Uma Samhita

Adhyaya - 30

Description of Creation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजाप्रतिः ।। लेभे वै पुरुषः पत्नीं शतरूपामयो निजाम्।। १ ।।
saṃsṛṣṭāsu prajāsveva āpavo'tha prajāpratiḥ || lebhe vai puruṣaḥ patnīṃ śatarūpāmayo nijām|| 1 ||

Samhita : 9

Adhyaya :   30

Shloka :   1

आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।। धर्मेणैव महात्मा स शतरूपाप्यजायत ।। २ ।।
āpavasya mahimnā tu divamāvṛtya tiṣṭhataḥ || dharmeṇaiva mahātmā sa śatarūpāpyajāyata || 2 ||

Samhita : 9

Adhyaya :   30

Shloka :   2

सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ।। भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ।। ३ ।।
sā tu varṣaśataṃ taptvā tapaḥ paramaduścaram || bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata || 3 ||

Samhita : 9

Adhyaya :   30

Shloka :   3

स वै स्वायंभुवो जज्ञे पुरुषो मनुरुच्यते ।। तस्यैकसप्ततियुगं मन्वंतरमिहोच्यते ।। ४ ।।
sa vai svāyaṃbhuvo jajñe puruṣo manurucyate || tasyaikasaptatiyugaṃ manvaṃtaramihocyate || 4 ||

Samhita : 9

Adhyaya :   30

Shloka :   4

वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ।। प्रियव्रतोत्तानपादौ वीरकायामजायताम् ।। ५।।
vairājātpuruṣādvīrā śatarūpā vyajāyata || priyavratottānapādau vīrakāyāmajāyatām || 5||

Samhita : 9

Adhyaya :   30

Shloka :   5

काम्या नाम महाभागा कर्दमस्य प्रजापतेः ।। काम्यापुत्रास्त्रयस्त्वासन्सम्राट्साक्षिरविट्प्रभुः ।। ६।।
kāmyā nāma mahābhāgā kardamasya prajāpateḥ || kāmyāputrāstrayastvāsansamrāṭsākṣiraviṭprabhuḥ || 6||

Samhita : 9

Adhyaya :   30

Shloka :   6

उत्तानपादोऽजनयत्पुत्राञ्छक्रसमान्प्रभुः ।। ध्रुवं च तनयं दिव्यमात्मानंदसुवर्चसम्।। ७ ।।
uttānapādo'janayatputrāñchakrasamānprabhuḥ || dhruvaṃ ca tanayaṃ divyamātmānaṃdasuvarcasam|| 7 ||

Samhita : 9

Adhyaya :   30

Shloka :   7

धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ।। उत्पन्ना चापि धर्म्मेण धुवस्य जननी तथा ।। ८ ।।
dharmasya kanyā suśroṇī sunītirnāma viśrutā || utpannā cāpi dharmmeṇa dhuvasya jananī tathā || 8 ||

Samhita : 9

Adhyaya :   30

Shloka :   8

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ।। तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ।। ९ ।।
dhruvo varṣasahasrāṇi trīṇi divyāni kānane || tapastepe sa bālastu prārthayansthānamavyayam || 9 ||

Samhita : 9

Adhyaya :   30

Shloka :   9

तस्मै ब्रह्मा ददौ प्रीतस्स्थानमात्मसमं प्रभुः ।। अचलं चैव पुरतस्सप्तर्षीणां प्रजापतिः ।। 5.30.१०।।
tasmai brahmā dadau prītassthānamātmasamaṃ prabhuḥ || acalaṃ caiva puratassaptarṣīṇāṃ prajāpatiḥ || 5.30.10||

Samhita : 9

Adhyaya :   30

Shloka :   10

तस्मात्पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ।। पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ।। ११।।
tasmātpuṣṭiśca dhānyaśca dhruvātputrau vyajāyatām || puṣṭirevaṃ samutthāyāḥ pañcaputrānakalmaṣān || 11||

Samhita : 9

Adhyaya :   30

Shloka :   11

रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ।। रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ।। १२।।
ripuṃ ripuṃjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam || riporevaṃ ca mahiṣī cākṣuṣaṃ sarvatodiśam || 12||

Samhita : 9

Adhyaya :   30

Shloka :   12

अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ।। मनोरजायन्त दश नड्वलायां महौजसः।।१३।।
ajījanatpuṣkariṇyāṃ varuṇaṃ cākṣuṣo manuḥ || manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ||13||

Samhita : 9

Adhyaya :   30

Shloka :   13

कन्यायां हि मुनिश्रेष्ठ वैश्यजन्म प्रजायतेः।।पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ।। १४।।
kanyāyāṃ hi muniśreṣṭha vaiśyajanma prajāyateḥ||pururmāsaḥ śatadyumnastapasvī satyavitkaviḥ || 14||

Samhita : 9

Adhyaya :   30

Shloka :   14

अग्निष्टोमोऽतिरात्रश्चातिमन्युस्सुयशा दश।।पूरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ।। १५।।
agniṣṭomo'tirātraścātimanyussuyaśā daśa||pūrorajanayatputrānṣaḍāgneyī mahāprabhān || 15||

Samhita : 9

Adhyaya :   30

Shloka :   15

अङ्गं सुमनसं ख्यातिं सृतिमंगिरसं गयम्।।अङ्गात्सुनीथा भार्य्या वै वेनमेकमसूयत।।१६।।
aṅgaṃ sumanasaṃ khyātiṃ sṛtimaṃgirasaṃ gayam||aṅgātsunīthā bhāryyā vai venamekamasūyata||16||

Samhita : 9

Adhyaya :   30

Shloka :   16

अपचारेण वेनस्य कोपस्तेषां महानभूत्।।हुंकारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः।।१७।।
apacāreṇa venasya kopasteṣāṃ mahānabhūt||huṃkāreṇaiva taṃ jaghnurmunayo dharmatatparāḥ||17||

Samhita : 9

Adhyaya :   30

Shloka :   17

अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया।।सारस्वतास्तदा तस्य ममंथुर्दक्षिणं करम्।।१८।।
atha prajārthamṛṣayaḥ prārthitāśca sunīthayā||sārasvatāstadā tasya mamaṃthurdakṣiṇaṃ karam||18||

Samhita : 9

Adhyaya :   30

Shloka :   18

वेनस्य पाणौ मथिते संबभूव ततः पृथुः ।। स धन्वी कवची जातस्तेजसादित्यसन्निभः ।। १९ ।।
venasya pāṇau mathite saṃbabhūva tataḥ pṛthuḥ || sa dhanvī kavacī jātastejasādityasannibhaḥ || 19 ||

Samhita : 9

Adhyaya :   30

Shloka :   19

अवतारस्य विष्णोर्हि प्रजापालनहे तवे ।। धर्मसंरक्षणार्थाय दुष्टानां दंडहेतवे ।। 5.30.२०।।
avatārasya viṣṇorhi prajāpālanahe tave || dharmasaṃrakṣaṇārthāya duṣṭānāṃ daṃḍahetave || 5.30.20||

Samhita : 9

Adhyaya :   30

Shloka :   20

पृथुर्वैन्यस्तदा पृध्वीमरक्षत्क्षत्रपूर्वजः ।। राजसूयाभिषिक्तानामाद्यस्स वसुधापतिः ।। २१।।
pṛthurvainyastadā pṛdhvīmarakṣatkṣatrapūrvajaḥ || rājasūyābhiṣiktānāmādyassa vasudhāpatiḥ || 21||

Samhita : 9

Adhyaya :   30

Shloka :   21

तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।। तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ।। २२ ।।
tasmāccaiva samutpannau nipuṇau sūtamāgadhau || teneyaṃ gaurmuniśreṣṭha dugdhā sarvahitāya vai || 22 ||

Samhita : 9

Adhyaya :   30

Shloka :   22

सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुर रक्षसाम् ।। मनुष्याणां विशेषेण शतयज्ञकरो नृपः ।। २३ ।।
sarveṣāṃ vṛttidaścābhūddevarṣisura rakṣasām || manuṣyāṇāṃ viśeṣeṇa śatayajñakaro nṛpaḥ || 23 ||

Samhita : 9

Adhyaya :   30

Shloka :   23

पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ।। विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ।। २४।।
pṛthoḥ putrau tu jajñāte dharmajñau bhuvi pārthivau || vijitāśvaśca haryakṣo mahāvīrau suviśrutau || 24||

Samhita : 9

Adhyaya :   30

Shloka :   24

शिखंडिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ।। प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः।२५।।
śikhaṃḍinī cājanayatputraṃ prācīnabarhiṣam || prācīnāgrāḥ kuśāstasya pṛthivītalacāriṇaḥ|25||

Samhita : 9

Adhyaya :   30

Shloka :   25

समुद्रतनया तेन धर्मतस्सुविवाहिता।।रेजेऽधिकतरं राजा कृतदारो महाप्रभुः।।२६।।
samudratanayā tena dharmatassuvivāhitā||reje'dhikataraṃ rājā kṛtadāro mahāprabhuḥ||26||

Samhita : 9

Adhyaya :   30

Shloka :   26

समुद्रतनयायास्तु दश प्राचीनबर्हिषः।।बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ।। २७ ।।
samudratanayāyāstu daśa prācīnabarhiṣaḥ||babhūvustanayā divyā bahuyajñakarasya vai || 27 ||

Samhita : 9

Adhyaya :   30

Shloka :   27

सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ।। अपृथग्धर्माचरणास्तेऽतप्यंत महत्तपः ।। २८ ।।
sarve prācetasā nāmnā dhanurvedasya pāragāḥ || apṛthagdharmācaraṇāste'tapyaṃta mahattapaḥ || 28 ||

Samhita : 9

Adhyaya :   30

Shloka :   28

दशवर्षसहस्राणि समुद्रसलिलेशयाः ।। रुद्रगीतं जपंतश्च शिवध्यानपरायणाः ।। २९ ।।
daśavarṣasahasrāṇi samudrasalileśayāḥ || rudragītaṃ japaṃtaśca śivadhyānaparāyaṇāḥ || 29 ||

Samhita : 9

Adhyaya :   30

Shloka :   29

तपश्चरत्सु पृथिव्यामभवंश्च महीरुहाः ।। अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ।। 5.30.३० ।।
tapaścaratsu pṛthivyāmabhavaṃśca mahīruhāḥ || arakṣyamāṇāyāṃ pṛthvyāṃ babhūvātha prajākṣayaḥ || 5.30.30 ||

Samhita : 9

Adhyaya :   30

Shloka :   30

तान्दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः ।। चुक्रुधुर्मुनिशार्दूल दग्धुकामा स्तपोबलाः ।। ३१ ।।
tāndṛṣṭvā tu nivṛttāste tapaso labdhasadvarāḥ || cukrudhurmuniśārdūla dagdhukāmā stapobalāḥ || 31 ||

Samhita : 9

Adhyaya :   30

Shloka :   31

प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ।। वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ।। ३२ ।।
prācetasā mukhebhyaste prāsṛjannagnimārutau || vṛkṣānunmūlya vāyustānadahaddhavyavāhanaḥ || 32 ||

Samhita : 9

Adhyaya :   30

Shloka :   32

वृक्षक्षयं ततो दृष्ट्वा किंचिच्छेषेषु शाखिषु ।। उपगम्याब्रवीदेतान्राजा सोमः प्रतापवान् ।। ३३ ।।
vṛkṣakṣayaṃ tato dṛṣṭvā kiṃciccheṣeṣu śākhiṣu || upagamyābravīdetānrājā somaḥ pratāpavān || 33 ||

Samhita : 9

Adhyaya :   30

Shloka :   33

सोम उवाच ।।
कोपं यच्छत राजानस्सर्वे प्राचीनबर्हिषः ।। अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ।। ३४ ।।
kopaṃ yacchata rājānassarve prācīnabarhiṣaḥ || anubhūtānukanyeyaṃ vṛkṣāṇāṃ varavarṇinī || 34 ||

Samhita : 9

Adhyaya :   30

Shloka :   34

भविष्यं जानता सा तु धृता गर्भेण वै मया ।। भार्य्या वोऽस्तु महाभागास्सोमवंशविवर्द्धिनी ।। ३५ ।।
bhaviṣyaṃ jānatā sā tu dhṛtā garbheṇa vai mayā || bhāryyā vo'stu mahābhāgāssomavaṃśavivarddhinī || 35 ||

Samhita : 9

Adhyaya :   30

Shloka :   35

अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ।। सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः।।। ।। ३६।।
asyāmutpatsyate vidvāndakṣo nāma prajāpatiḥ || sṛṣṭikartā mahātejā brahmaputraḥ purātanaḥ||| || 36||

Samhita : 9

Adhyaya :   30

Shloka :   36

युष्माकं तेजसार्द्धेन मम चानेन तेजसा ।। ब्रह्मतेजोमयो भूपः प्रजा संवर्द्धयिष्यति ।। ३७ ।।
yuṣmākaṃ tejasārddhena mama cānena tejasā || brahmatejomayo bhūpaḥ prajā saṃvarddhayiṣyati || 37 ||

Samhita : 9

Adhyaya :   30

Shloka :   37

ततस्सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।। भार्य्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ।। ३८।।
tatassomasya vacanājjagṛhuste pracetasaḥ || bhāryyāṃ dharmeṇa tāṃ prītyā vṛkṣajāṃ varavarṇinīm || 38||

Samhita : 9

Adhyaya :   30

Shloka :   38

तेभ्यस्तस्यास्तु संजज्ञे दक्षो नाम प्रजापतिः ।। सोऽपि जज्ञे महातेजास्सोमस्यांशेन वै मुने ।। ३९ ।।
tebhyastasyāstu saṃjajñe dakṣo nāma prajāpatiḥ || so'pi jajñe mahātejāssomasyāṃśena vai mune || 39 ||

Samhita : 9

Adhyaya :   30

Shloka :   39

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।। संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ।। 5.30.४० ।।
acarāṃśca carāṃścaiva dvipado'tha catuṣpadaḥ || saṃsṛjya manasā dakṣo maithunīṃ sṛṣṭimārabhat || 5.30.40 ||

Samhita : 9

Adhyaya :   30

Shloka :   40

वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ।। उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ।। ४१ ।।
vīraṇasya sutāṃ nāmnā vīraṇīṃ sa prajāpateḥ || upayeme suvidhinā sudharmeṇa pativratām || 41 ||

Samhita : 9

Adhyaya :   30

Shloka :   41

हर्य्यश्वानयुतं तस्यां सुतान्पुण्यानजीजनत् ।। ते विरक्ता बभूवुश्च नारदस्योपदेशतः ।। ४२ ।।
haryyaśvānayutaṃ tasyāṃ sutānpuṇyānajījanat || te viraktā babhūvuśca nāradasyopadeśataḥ || 42 ||

Samhita : 9

Adhyaya :   30

Shloka :   42

तच्छुत्वा स पुनर्दक्षस्सुबलाश्वानजीजनत् ।। नामतस्तनयांस्तस्यां सहस्रपरिसंख्यया ।। ४३।।
tacchutvā sa punardakṣassubalāśvānajījanat || nāmatastanayāṃstasyāṃ sahasraparisaṃkhyayā || 43||

Samhita : 9

Adhyaya :   30

Shloka :   43

तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ।। नागमन्पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ।। ४४।।
te'pi bhrātṛpathā yātāstanmunerupadeśataḥ || nāgamanpitṛsānnidhyaṃ viraktā bhikṣumārgiṇaḥ || 44||

Samhita : 9

Adhyaya :   30

Shloka :   44

तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुस्सहं ददौ ।। कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ।। ४५ ।।
tacchrutvā śāpamākruddho munaye dussahaṃ dadau || kutracinna labhasveti saṃsthitiṃ kalahapriya || 45 ||

Samhita : 9

Adhyaya :   30

Shloka :   45

सांत्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ।। महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ।। ४६ ।।
sāṃtvito'tha vidhātrā hi sa paścādasṛjatstriyaḥ || mahājvālāsvarūpeṇa guṇaiścāpi munīśvaraḥ || 46 ||

Samhita : 9

Adhyaya :   30

Shloka :   46

ददौ स दश धर्माय कश्यपाय त्रयोदश ।। द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ।। ४७ ।।
dadau sa daśa dharmāya kaśyapāya trayodaśa || dve caivaṃ brahmaputrāya dve caivāṅgirase tadā || 47 ||

Samhita : 9

Adhyaya :   30

Shloka :   47

द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ।। शिष्टास्सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ।। ४८ ।।
dve kṛśāśvāya viduṣe munaye munisattama || śiṣṭāssomāya dakṣo'pi nakṣatrākhyā dadau prabhuḥ || 48 ||

Samhita : 9

Adhyaya :   30

Shloka :   48

ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ।। बहवस्तनया ख्यातास्तैस्सर्वैः पूरितं जगत् ।। ४९।।
tābhyo dakṣasya putrībhyo jātā devāsurādayaḥ || bahavastanayā khyātāstaissarvaiḥ pūritaṃ jagat || 49||

Samhita : 9

Adhyaya :   30

Shloka :   49

ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसंभवाः ।। संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ।। 5.30.५०।।
tataḥ prabhṛti viprendra prajā maithunasaṃbhavāḥ || saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate || 5.30.50||

Samhita : 9

Adhyaya :   30

Shloka :   50

अंगुष्ठाद्ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा।।कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ।। ५१ ।।
aṃguṣṭhādbrahmaṇo jajñe dakṣaścoktastvayā purā||kathaṃ prācetasatvaṃ hi punarlebhe mahātapāḥ || 51 ||

Samhita : 9

Adhyaya :   30

Shloka :   51

एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ।। चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ।। ५२ ।।
etaṃ me saṃśayaṃ sūta pratyākhyātuṃ tvamarhasi || citrametatsa somasya kathaṃ śvaśuratāṃ gataḥ || 52 ||

Samhita : 9

Adhyaya :   30

Shloka :   52

।। सूत उवाच ।।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ।। कल्पेकल्पे भवंत्येते सर्वे दक्षादयो मुने ।। ५३ ।।
utpattiśca nirodhaśca nityaṃ bhūteṣu vartate || kalpekalpe bhavaṃtyete sarve dakṣādayo mune || 53 ||

Samhita : 9

Adhyaya :   30

Shloka :   53

इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।। प्रजावानायुषा पूर्णस्स्वर्गलोके महीयते ।। ५४।।
imāṃ visṛṣṭiṃ dakṣasya yo vidyātsacarācarām || prajāvānāyuṣā pūrṇassvargaloke mahīyate || 54||

Samhita : 9

Adhyaya :   30

Shloka :   54

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ।। ३० ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sargavarṇanaṃ nāma triṃśo'dhyāyaḥ || 30 ||

Samhita : 9

Adhyaya :   30

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In