| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजाप्रतिः ॥ लेभे वै पुरुषः पत्नीं शतरूपामयो निजाम्॥ १ ॥
saṃsṛṣṭāsu prajāsveva āpavo'tha prajāpratiḥ .. lebhe vai puruṣaḥ patnīṃ śatarūpāmayo nijām.. 1 ..
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ॥ धर्मेणैव महात्मा स शतरूपाप्यजायत ॥ २ ॥
āpavasya mahimnā tu divamāvṛtya tiṣṭhataḥ .. dharmeṇaiva mahātmā sa śatarūpāpyajāyata .. 2 ..
सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ॥ भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३ ॥
sā tu varṣaśataṃ taptvā tapaḥ paramaduścaram .. bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata .. 3 ..
स वै स्वायंभुवो जज्ञे पुरुषो मनुरुच्यते ॥ तस्यैकसप्ततियुगं मन्वंतरमिहोच्यते ॥ ४ ॥
sa vai svāyaṃbhuvo jajñe puruṣo manurucyate .. tasyaikasaptatiyugaṃ manvaṃtaramihocyate .. 4 ..
वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ॥ प्रियव्रतोत्तानपादौ वीरकायामजायताम् ॥ ५॥
vairājātpuruṣādvīrā śatarūpā vyajāyata .. priyavratottānapādau vīrakāyāmajāyatām .. 5..
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ॥ काम्यापुत्रास्त्रयस्त्वासन्सम्राट्साक्षिरविट्प्रभुः ॥ ६॥
kāmyā nāma mahābhāgā kardamasya prajāpateḥ .. kāmyāputrāstrayastvāsansamrāṭsākṣiraviṭprabhuḥ .. 6..
उत्तानपादोऽजनयत्पुत्राञ्छक्रसमान्प्रभुः ॥ ध्रुवं च तनयं दिव्यमात्मानंदसुवर्चसम्॥ ७ ॥
uttānapādo'janayatputrāñchakrasamānprabhuḥ .. dhruvaṃ ca tanayaṃ divyamātmānaṃdasuvarcasam.. 7 ..
धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ॥ उत्पन्ना चापि धर्म्मेण धुवस्य जननी तथा ॥ ८ ॥
dharmasya kanyā suśroṇī sunītirnāma viśrutā .. utpannā cāpi dharmmeṇa dhuvasya jananī tathā .. 8 ..
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ॥ तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ॥ ९ ॥
dhruvo varṣasahasrāṇi trīṇi divyāni kānane .. tapastepe sa bālastu prārthayansthānamavyayam .. 9 ..
तस्मै ब्रह्मा ददौ प्रीतस्स्थानमात्मसमं प्रभुः ॥ अचलं चैव पुरतस्सप्तर्षीणां प्रजापतिः ॥ 5.30.१०॥
tasmai brahmā dadau prītassthānamātmasamaṃ prabhuḥ .. acalaṃ caiva puratassaptarṣīṇāṃ prajāpatiḥ .. 5.30.10..
तस्मात्पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ॥ पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ॥ ११॥
tasmātpuṣṭiśca dhānyaśca dhruvātputrau vyajāyatām .. puṣṭirevaṃ samutthāyāḥ pañcaputrānakalmaṣān .. 11..
रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ॥ रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ॥ १२॥
ripuṃ ripuṃjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam .. riporevaṃ ca mahiṣī cākṣuṣaṃ sarvatodiśam .. 12..
अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ॥ मनोरजायन्त दश नड्वलायां महौजसः॥१३॥
ajījanatpuṣkariṇyāṃ varuṇaṃ cākṣuṣo manuḥ .. manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ..13..
कन्यायां हि मुनिश्रेष्ठ वैश्यजन्म प्रजायतेः॥पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ॥ १४॥
kanyāyāṃ hi muniśreṣṭha vaiśyajanma prajāyateḥ..pururmāsaḥ śatadyumnastapasvī satyavitkaviḥ .. 14..
अग्निष्टोमोऽतिरात्रश्चातिमन्युस्सुयशा दश॥पूरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥ १५॥
agniṣṭomo'tirātraścātimanyussuyaśā daśa..pūrorajanayatputrānṣaḍāgneyī mahāprabhān .. 15..
अङ्गं सुमनसं ख्यातिं सृतिमंगिरसं गयम्॥अङ्गात्सुनीथा भार्य्या वै वेनमेकमसूयत॥१६॥
aṅgaṃ sumanasaṃ khyātiṃ sṛtimaṃgirasaṃ gayam..aṅgātsunīthā bhāryyā vai venamekamasūyata..16..
अपचारेण वेनस्य कोपस्तेषां महानभूत्॥हुंकारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः॥१७॥
apacāreṇa venasya kopasteṣāṃ mahānabhūt..huṃkāreṇaiva taṃ jaghnurmunayo dharmatatparāḥ..17..
अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया॥सारस्वतास्तदा तस्य ममंथुर्दक्षिणं करम्॥१८॥
atha prajārthamṛṣayaḥ prārthitāśca sunīthayā..sārasvatāstadā tasya mamaṃthurdakṣiṇaṃ karam..18..
वेनस्य पाणौ मथिते संबभूव ततः पृथुः ॥ स धन्वी कवची जातस्तेजसादित्यसन्निभः ॥ १९ ॥
venasya pāṇau mathite saṃbabhūva tataḥ pṛthuḥ .. sa dhanvī kavacī jātastejasādityasannibhaḥ .. 19 ..
अवतारस्य विष्णोर्हि प्रजापालनहे तवे ॥ धर्मसंरक्षणार्थाय दुष्टानां दंडहेतवे ॥ 5.30.२०॥
avatārasya viṣṇorhi prajāpālanahe tave .. dharmasaṃrakṣaṇārthāya duṣṭānāṃ daṃḍahetave .. 5.30.20..
पृथुर्वैन्यस्तदा पृध्वीमरक्षत्क्षत्रपूर्वजः ॥ राजसूयाभिषिक्तानामाद्यस्स वसुधापतिः ॥ २१॥
pṛthurvainyastadā pṛdhvīmarakṣatkṣatrapūrvajaḥ .. rājasūyābhiṣiktānāmādyassa vasudhāpatiḥ .. 21..
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥ तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ॥ २२ ॥
tasmāccaiva samutpannau nipuṇau sūtamāgadhau .. teneyaṃ gaurmuniśreṣṭha dugdhā sarvahitāya vai .. 22 ..
सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुर रक्षसाम् ॥ मनुष्याणां विशेषेण शतयज्ञकरो नृपः ॥ २३ ॥
sarveṣāṃ vṛttidaścābhūddevarṣisura rakṣasām .. manuṣyāṇāṃ viśeṣeṇa śatayajñakaro nṛpaḥ .. 23 ..
पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ॥ विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ॥ २४॥
pṛthoḥ putrau tu jajñāte dharmajñau bhuvi pārthivau .. vijitāśvaśca haryakṣo mahāvīrau suviśrutau .. 24..
शिखंडिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ॥ प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः।२५॥
śikhaṃḍinī cājanayatputraṃ prācīnabarhiṣam .. prācīnāgrāḥ kuśāstasya pṛthivītalacāriṇaḥ.25..
समुद्रतनया तेन धर्मतस्सुविवाहिता॥रेजेऽधिकतरं राजा कृतदारो महाप्रभुः॥२६॥
samudratanayā tena dharmatassuvivāhitā..reje'dhikataraṃ rājā kṛtadāro mahāprabhuḥ..26..
समुद्रतनयायास्तु दश प्राचीनबर्हिषः॥बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ॥ २७ ॥
samudratanayāyāstu daśa prācīnabarhiṣaḥ..babhūvustanayā divyā bahuyajñakarasya vai .. 27 ..
सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ॥ अपृथग्धर्माचरणास्तेऽतप्यंत महत्तपः ॥ २८ ॥
sarve prācetasā nāmnā dhanurvedasya pāragāḥ .. apṛthagdharmācaraṇāste'tapyaṃta mahattapaḥ .. 28 ..
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ रुद्रगीतं जपंतश्च शिवध्यानपरायणाः ॥ २९ ॥
daśavarṣasahasrāṇi samudrasalileśayāḥ .. rudragītaṃ japaṃtaśca śivadhyānaparāyaṇāḥ .. 29 ..
तपश्चरत्सु पृथिव्यामभवंश्च महीरुहाः ॥ अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ॥ 5.30.३० ॥
tapaścaratsu pṛthivyāmabhavaṃśca mahīruhāḥ .. arakṣyamāṇāyāṃ pṛthvyāṃ babhūvātha prajākṣayaḥ .. 5.30.30 ..
तान्दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः ॥ चुक्रुधुर्मुनिशार्दूल दग्धुकामा स्तपोबलाः ॥ ३१ ॥
tāndṛṣṭvā tu nivṛttāste tapaso labdhasadvarāḥ .. cukrudhurmuniśārdūla dagdhukāmā stapobalāḥ .. 31 ..
प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ॥ वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ॥ ३२ ॥
prācetasā mukhebhyaste prāsṛjannagnimārutau .. vṛkṣānunmūlya vāyustānadahaddhavyavāhanaḥ .. 32 ..
वृक्षक्षयं ततो दृष्ट्वा किंचिच्छेषेषु शाखिषु ॥ उपगम्याब्रवीदेतान्राजा सोमः प्रतापवान् ॥ ३३ ॥
vṛkṣakṣayaṃ tato dṛṣṭvā kiṃciccheṣeṣu śākhiṣu .. upagamyābravīdetānrājā somaḥ pratāpavān .. 33 ..
सोम उवाच ।।
कोपं यच्छत राजानस्सर्वे प्राचीनबर्हिषः ॥ अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ॥ ३४ ॥
kopaṃ yacchata rājānassarve prācīnabarhiṣaḥ .. anubhūtānukanyeyaṃ vṛkṣāṇāṃ varavarṇinī .. 34 ..
भविष्यं जानता सा तु धृता गर्भेण वै मया ॥ भार्य्या वोऽस्तु महाभागास्सोमवंशविवर्द्धिनी ॥ ३५ ॥
bhaviṣyaṃ jānatā sā tu dhṛtā garbheṇa vai mayā .. bhāryyā vo'stu mahābhāgāssomavaṃśavivarddhinī .. 35 ..
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः॥। ॥ ३६॥
asyāmutpatsyate vidvāndakṣo nāma prajāpatiḥ .. sṛṣṭikartā mahātejā brahmaputraḥ purātanaḥ... .. 36..
युष्माकं तेजसार्द्धेन मम चानेन तेजसा ॥ ब्रह्मतेजोमयो भूपः प्रजा संवर्द्धयिष्यति ॥ ३७ ॥
yuṣmākaṃ tejasārddhena mama cānena tejasā .. brahmatejomayo bhūpaḥ prajā saṃvarddhayiṣyati .. 37 ..
ततस्सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ॥ भार्य्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ॥ ३८॥
tatassomasya vacanājjagṛhuste pracetasaḥ .. bhāryyāṃ dharmeṇa tāṃ prītyā vṛkṣajāṃ varavarṇinīm .. 38..
तेभ्यस्तस्यास्तु संजज्ञे दक्षो नाम प्रजापतिः ॥ सोऽपि जज्ञे महातेजास्सोमस्यांशेन वै मुने ॥ ३९ ॥
tebhyastasyāstu saṃjajñe dakṣo nāma prajāpatiḥ .. so'pi jajñe mahātejāssomasyāṃśena vai mune .. 39 ..
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ॥ संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ॥ 5.30.४० ॥
acarāṃśca carāṃścaiva dvipado'tha catuṣpadaḥ .. saṃsṛjya manasā dakṣo maithunīṃ sṛṣṭimārabhat .. 5.30.40 ..
वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ॥ उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ॥ ४१ ॥
vīraṇasya sutāṃ nāmnā vīraṇīṃ sa prajāpateḥ .. upayeme suvidhinā sudharmeṇa pativratām .. 41 ..
हर्य्यश्वानयुतं तस्यां सुतान्पुण्यानजीजनत् ॥ ते विरक्ता बभूवुश्च नारदस्योपदेशतः ॥ ४२ ॥
haryyaśvānayutaṃ tasyāṃ sutānpuṇyānajījanat .. te viraktā babhūvuśca nāradasyopadeśataḥ .. 42 ..
तच्छुत्वा स पुनर्दक्षस्सुबलाश्वानजीजनत् ॥ नामतस्तनयांस्तस्यां सहस्रपरिसंख्यया ॥ ४३॥
tacchutvā sa punardakṣassubalāśvānajījanat .. nāmatastanayāṃstasyāṃ sahasraparisaṃkhyayā .. 43..
तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ॥ नागमन्पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ॥ ४४॥
te'pi bhrātṛpathā yātāstanmunerupadeśataḥ .. nāgamanpitṛsānnidhyaṃ viraktā bhikṣumārgiṇaḥ .. 44..
तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुस्सहं ददौ ॥ कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥ ४५ ॥
tacchrutvā śāpamākruddho munaye dussahaṃ dadau .. kutracinna labhasveti saṃsthitiṃ kalahapriya .. 45 ..
सांत्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ॥ महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ॥ ४६ ॥
sāṃtvito'tha vidhātrā hi sa paścādasṛjatstriyaḥ .. mahājvālāsvarūpeṇa guṇaiścāpi munīśvaraḥ .. 46 ..
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥ ४७ ॥
dadau sa daśa dharmāya kaśyapāya trayodaśa .. dve caivaṃ brahmaputrāya dve caivāṅgirase tadā .. 47 ..
द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ॥ शिष्टास्सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ॥ ४८ ॥
dve kṛśāśvāya viduṣe munaye munisattama .. śiṣṭāssomāya dakṣo'pi nakṣatrākhyā dadau prabhuḥ .. 48 ..
ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ॥ बहवस्तनया ख्यातास्तैस्सर्वैः पूरितं जगत् ॥ ४९॥
tābhyo dakṣasya putrībhyo jātā devāsurādayaḥ .. bahavastanayā khyātāstaissarvaiḥ pūritaṃ jagat .. 49..
ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसंभवाः ॥ संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ 5.30.५०॥
tataḥ prabhṛti viprendra prajā maithunasaṃbhavāḥ .. saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate .. 5.30.50..
अंगुष्ठाद्ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा॥कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ॥ ५१ ॥
aṃguṣṭhādbrahmaṇo jajñe dakṣaścoktastvayā purā..kathaṃ prācetasatvaṃ hi punarlebhe mahātapāḥ .. 51 ..
एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ॥ चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ॥ ५२ ॥
etaṃ me saṃśayaṃ sūta pratyākhyātuṃ tvamarhasi .. citrametatsa somasya kathaṃ śvaśuratāṃ gataḥ .. 52 ..
।। सूत उवाच ।।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ॥ कल्पेकल्पे भवंत्येते सर्वे दक्षादयो मुने ॥ ५३ ॥
utpattiśca nirodhaśca nityaṃ bhūteṣu vartate .. kalpekalpe bhavaṃtyete sarve dakṣādayo mune .. 53 ..
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ॥ प्रजावानायुषा पूर्णस्स्वर्गलोके महीयते ॥ ५४॥
imāṃ visṛṣṭiṃ dakṣasya yo vidyātsacarācarām .. prajāvānāyuṣā pūrṇassvargaloke mahīyate .. 54..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sargavarṇanaṃ nāma triṃśo'dhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In