| |
|

This overlay will guide you through the buttons:

शौनक उवाच ।।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ॥ सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे ॥ १॥
devānāṃ dānavānāṃ ca gandharvoragarakṣasām .. sṛṣṭiṃ tu vistareṇemāṃ sūtaputra vadāśu me .. 1..
सूत उवाच ।।
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ॥ सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात् ॥ २ ॥
yadā na vavṛdhe sā tu vīraṇasya prajāpatiḥ .. sutāṃ sutapasā yuktāmāhvayatsargakāraṇāt .. 2 ..
स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ॥ ताः शृणु त्वं महाप्राज्ञ कथयामि समासतः ॥ ३ ॥
sa maithunena dharmeṇa sasarja vividhāḥ prajāḥ .. tāḥ śṛṇu tvaṃ mahāprājña kathayāmi samāsataḥ .. 3 ..
तस्यां पुत्रसहस्राणि वीरिण्यां पंच वीर्यवान्॥आश्रित्य जनयामास दक्ष एव प्रजापतिः ॥ ४॥
tasyāṃ putrasahasrāṇi vīriṇyāṃ paṃca vīryavān..āśritya janayāmāsa dakṣa eva prajāpatiḥ .. 4..
एतान्सृष्टांस्तु तान्दृष्ट्वा नारदः प्राह वै मुनिः ॥ सर्वं स तु समुत्पन्नो नारदः परमेष्ठिनः ॥ ५॥
etānsṛṣṭāṃstu tāndṛṣṭvā nāradaḥ prāha vai muniḥ .. sarvaṃ sa tu samutpanno nāradaḥ parameṣṭhinaḥ .. 5..
श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति ॥ दक्षस्येव दुहितृषु तस्मात्तानब्रवीत्तु सः ॥ ६ ॥
śrutavānvā kaśyapādvai puṃsāṃ sṛṣṭirbhaviṣyati .. dakṣasyeva duhitṛṣu tasmāttānabravīttu saḥ .. 6 ..
अजानतः कथं सृष्टिं बालिशा वै करिष्यथ ॥ दिशं कांचिदजानंतस्तस्माद्विज्ञाय तां भुवम् ॥ ७ ॥
ajānataḥ kathaṃ sṛṣṭiṃ bāliśā vai kariṣyatha .. diśaṃ kāṃcidajānaṃtastasmādvijñāya tāṃ bhuvam .. 7 ..
इत्युक्ताः प्रययुस्सर्वे आशां विज्ञातुमोजसा ॥ तदंतं न हि संप्राप्य न निवृत्ताः पितुर्गृहम् ॥ ८॥
ityuktāḥ prayayussarve āśāṃ vijñātumojasā .. tadaṃtaṃ na hi saṃprāpya na nivṛttāḥ piturgṛham .. 8..
तज्ज्ञात्वा जनयामास पुनः पंचशतान्सुतान्॥तानुवाच पुनस्सोऽपि नारदस्सर्वदर्शनः॥ ९ ॥
tajjñātvā janayāmāsa punaḥ paṃcaśatānsutān..tānuvāca punasso'pi nāradassarvadarśanaḥ.. 9 ..
नारद उवाच ।।
भुवो मानमजानंतः कथं सृष्टिं करिष्यथ ॥ सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः ॥ 5.31.१० ॥
bhuvo mānamajānaṃtaḥ kathaṃ sṛṣṭiṃ kariṣyatha .. sarve hi bāliśāḥ kiṃ hi sṛṣṭikartuṃ samudyatāḥ .. 5.31.10 ..
सूत उवाच।।
तेऽपि तद्वचनं श्रुत्वा निर्यातास्सर्वतोदिशम् ॥ सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा ॥ ११ ॥
te'pi tadvacanaṃ śrutvā niryātāssarvatodiśam .. subalāśvā dakṣasutā haryaśvā iva te purā .. 11 ..
अनंतं पुष्करं प्राप्य गतास्तेऽपि पराभवम् ॥ अद्यापि न निवर्तंते समुद्रेभ्य इवापगाः ॥ १२ ॥
anaṃtaṃ puṣkaraṃ prāpya gatāste'pi parābhavam .. adyāpi na nivartaṃte samudrebhya ivāpagāḥ .. 12 ..
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ॥ प्रयातो नश्यति मुने तन्न कार्य्यं विपश्चिता ॥ १३॥
tadāprabhṛti vai bhrātā bhrāturanveṣaṇe rataḥ .. prayāto naśyati mune tanna kāryyaṃ vipaścitā .. 13..
तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः ॥ स च क्रोधा द्ददौ शापं नारदाय महात्मने॥१४॥
tāṃścāpi naṣṭānvijñāya putrāndakṣaḥ prajāpatiḥ .. sa ca krodhā ddadau śāpaṃ nāradāya mahātmane..14..
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥ तव सान्निध्यतो लोके भवेच्च कलहस्सदा ॥ १५ ॥
kutracinna labhasveti saṃsthitiṃ kalahapriya .. tava sānnidhyato loke bhavecca kalahassadā .. 15 ..
सांत्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः॥कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम्॥१६॥
sāṃtvito'tha vidhātrā hi sa dakṣastu prajāpatiḥ..kanyāḥ ṣaṣṭyasṛjatpaścādvīriṇyāmiti naḥ śrutam..16..
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ १७ ॥
dadau sa daśa dharmāya kaśyapāya trayodaśa .. saptaviṃśati somāya catasro'riṣṭanemine .. 17 ..
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥ द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १८॥
dve caivaṃ brahmaputrāya dve caivāṅgirase tadā .. dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu .. 18..
अरुंधती वसुर्य्यामिर्लम्बा भानुर्मरुत्वती ॥ संकल्पा च मुहूर्ता च संध्या विश्वा च वै मुने ॥ १९ ॥
aruṃdhatī vasuryyāmirlambā bhānurmarutvatī .. saṃkalpā ca muhūrtā ca saṃdhyā viśvā ca vai mune .. 19 ..
धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे शृणु ॥ विश्वेदेवास्तु विश्वायास्साध्यान्साध्या व्यजायत ॥ 5.31.२०॥
dharmapatnyo mune tvetāstāsvapatyāni me śṛṇu .. viśvedevāstu viśvāyāssādhyānsādhyā vyajāyata .. 5.31.20..
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ॥ भानोस्तु भानवस्सर्वे मुहूर्तायां मुहूर्तजाः॥२१॥
marutvatyāṃ marutvaṃto vasostu vasavastathā .. bhānostu bhānavassarve muhūrtāyāṃ muhūrtajāḥ..21..
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ॥ पृथिवी विषमस्तस्यामरुन्धत्यामजायत ॥ २२॥
lambāyāścaiva ghoṣo'tha nāgavīthī ca yāmijā .. pṛthivī viṣamastasyāmarundhatyāmajāyata .. 22..
संकल्पायास्तु सत्यात्मा जज्ञे संकल्प एव हि॥अयादया वसोः पुत्रा अष्टौ ताञ्छृणु शौनक ॥ २३ ।
saṃkalpāyāstu satyātmā jajñe saṃkalpa eva hi..ayādayā vasoḥ putrā aṣṭau tāñchṛṇu śaunaka .. 23 .
अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः ॥ प्रत्यूषश्च प्रभासश्च वसवाऽष्टा च नामतः ॥ २४ ॥
ayo dhuvaśca somaśca dharaścaivānilo'nalaḥ .. pratyūṣaśca prabhāsaśca vasavā'ṣṭā ca nāmataḥ .. 24 ..
अयस्य पुत्रो वैतण्डः श्रमः शांतो मुनिस्तथा ॥ ध्रुवस्य पुत्रो भगवान्कालो लोकभावनः ॥ २५॥
ayasya putro vaitaṇḍaḥ śramaḥ śāṃto munistathā .. dhruvasya putro bhagavānkālo lokabhāvanaḥ .. 25..
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ॥ धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ॥ २६ ॥
somasya bhagavānvarcā varcasvī yena jāyate .. dharasya putro draviṇo hutahavyavahastathā .. 26 ..
मनोहरायाश्शिशिरः प्राणोऽथ रमणस्तथा ॥ अनिलस्य शिवा भार्य्या यस्याः पुत्राः पुरोजवः ॥ २७॥
manoharāyāśśiśiraḥ prāṇo'tha ramaṇastathā .. anilasya śivā bhāryyā yasyāḥ putrāḥ purojavaḥ .. 27..
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु॥अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते॥२८॥
avijñātagatiścaiva dvau putrāvanilasya tu..agniputraḥ kumārastu śarastambe śriyāvṛte..28..
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः॥अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः॥२९॥
tasya śākho viśākhaśca naigameyaśca pṛṣṭhataḥ..apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ..29..
प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः॥द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ॥5.31.३०॥
pratyūṣasya tvabhūtputra ṛṣirnāmnā tu devalaḥ..dvau putrau devalasyāpi prajāvantau manīṣiṇau..5.31.30..
बृहस्पते तु भगिनी वरस्त्री ब्रह्मचारिणी ॥ योगसिद्धा जगत्कृत्स्नं समंताद्व्यचरत्तदा ॥ ३१॥
bṛhaspate tu bhaginī varastrī brahmacāriṇī .. yogasiddhā jagatkṛtsnaṃ samaṃtādvyacarattadā .. 31..
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च॥विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः॥३२॥
prabhāsasya tu sā bhāryyā vasūnāmaṣṭamasya ca..viśvakarmā mahābhāga tasya jajñe prajāpatiḥ..32..
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः॥भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥ ३३ ॥
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ..bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ .. 33 ..
यस्सर्वासां विमानानि देवतानां चकार ह ॥ मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ ३४ ॥
yassarvāsāṃ vimānāni devatānāṃ cakāra ha .. manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ .. 34 ..
मतांतरमाह ।।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ॥ ३५ ॥
raivato'jo bhavo bhīmo vāma ugro vṛṣākapiḥ .. ajaikapādahirbudhnyo bahurūpo mahāniti .. 35 ..
सरूपायां प्रसूतस्य स्त्रियां रुद्रश्च कोटिशः ॥ तत्रैकादशमुख्यास्तु तन्नामानि मुने शृणु ॥ ३६॥
sarūpāyāṃ prasūtasya striyāṃ rudraśca koṭiśaḥ .. tatraikādaśamukhyāstu tannāmāni mune śṛṇu .. 36..
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान्॥हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥ ३७ ॥
ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān..haraśca bahurūpaśca tryambakaścāparājitaḥ .. 37 ..
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ३८ ॥
vṛṣākapiśca śambhuśca kapardī raivatastathā .. ekādaśaite kathitā rudrāstribhuvaneśvarāḥ .. 38 ..
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम्॥शृणु कश्यपपत्नीनां नामानि मुनिसत्तम॥३९॥
śataṃ tvevaṃ samākhyātaṃ rudrāṇāmamitaujasām..śṛṇu kaśyapapatnīnāṃ nāmāni munisattama..39..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नामैकऽत्रिंशोध्यायः ॥ ३१ ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sargavarṇanaṃ nāmaika'triṃśodhyāyaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In