Uma Samhita

Adhyaya - 33

Descrition of Creation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
एष मन्वन्तरे तात सर्गस्स्वारोचिषे स्मृतः ।। वैवस्वते तु महति वारुणे वितते क्रतौ ।। १ ।।
eṣa manvantare tāta sargassvārociṣe smṛtaḥ || vaivasvate tu mahati vāruṇe vitate kratau || 1 ||

Samhita : 9

Adhyaya :   33

Shloka :   1

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।। पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् ।। २ ।।
juhvānasya brahmaṇo vai prajāsarga ihocyate || pūrvaṃ yānatha brahmarṣīnutpannānsapta mānasān || 2 ||

Samhita : 9

Adhyaya :   33

Shloka :   2

पुत्रान्वै कल्पयामास स्वयमेव पितामहः ।। तेषां विरोधो देवानां दानवानां महानृषे ।। ३ ।।
putrānvai kalpayāmāsa svayameva pitāmahaḥ || teṣāṃ virodho devānāṃ dānavānāṃ mahānṛṣe || 3 ||

Samhita : 9

Adhyaya :   33

Shloka :   3

दिति विनष्टपुत्रा तु कश्यपं समुपस्थिता ।। स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया ।। ४।।
diti vinaṣṭaputrā tu kaśyapaṃ samupasthitā || sa kaśyapaḥ prasannātmā samgayagārādhitastayā || 4||

Samhita : 9

Adhyaya :   33

Shloka :   4

वरेणच्छंदयामास सा च वव्रे वरं तदा।।पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ।। ५ ।।
vareṇacchaṃdayāmāsa sā ca vavre varaṃ tadā||putramindravadhārthāya samarthamamitaujasam || 5 ||

Samhita : 9

Adhyaya :   33

Shloka :   5

स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ।। ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः ।। ६ ।।
sa tasyai ca varaṃ prādātprārthitaṃ sumahātapāḥ || brahmacaryyādiniyamaṃ prāha caiva śataṃ samāḥ || 6 ||

Samhita : 9

Adhyaya :   33

Shloka :   6

धारयामास गर्भं तु शुचिस्सा वरवर्णिनी ।। ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै ।। ७ ।।
dhārayāmāsa garbhaṃ tu śucissā varavarṇinī || brahmacaryyādiniyamaṃ ditirdadhre tathaiva vai || 7 ||

Samhita : 9

Adhyaya :   33

Shloka :   7

ततस्त्वाधाय सोऽदित्यां गर्भं तं शंसितव्रतः ।। जगाम कश्यपस्तप्तुं तपस्संहृष्टमानसः ।। ८ ।।
tatastvādhāya so'dityāṃ garbhaṃ taṃ śaṃsitavrataḥ || jagāma kaśyapastaptuṃ tapassaṃhṛṣṭamānasaḥ || 8 ||

Samhita : 9

Adhyaya :   33

Shloka :   8

तस्याश्चैवांतरं प्रेप्सुस्सोऽभवत्पाकशासनः ।। ऊनवर्षे शते चास्या ददर्शान्तरमेव सः।।९।।
tasyāścaivāṃtaraṃ prepsusso'bhavatpākaśāsanaḥ || ūnavarṣe śate cāsyā dadarśāntarameva saḥ||9||

Samhita : 9

Adhyaya :   33

Shloka :   9

अकृत्वा पादयोः शौचं दितिरर्वाक्शिरास्तदा ।। निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ।। 5.33.१० ।।
akṛtvā pādayoḥ śaucaṃ ditirarvākśirāstadā || nidrāmāhārayāmāsa bhāvino'rthasya gauravāt || 5.33.10 ||

Samhita : 9

Adhyaya :   33

Shloka :   10

एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः ।वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ।। ११ ।।
etasminnantare śakrastasyāḥ kukṣiṃ praviśya saḥ |vajrapāṇistu taṃ garbhaṃ saptadhā hi nyakṛntata || 11 ||

Samhita : 9

Adhyaya :   33

Shloka :   11

स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ।। रुदन्तं सप्तधैकैकं मारोदीरिति तान्पुनः ।। चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ।। १२ ।।
sa pāṭyamāno garbho'tha vajreṇa praruroda ha || rudantaṃ saptadhaikaikaṃ mārodīriti tānpunaḥ || cakarta vajrapāṇistānneva mamrustathāpi te || 12 ||

Samhita : 9

Adhyaya :   33

Shloka :   12

ते तमूचुः पात्यमानास्सर्वे प्रांजलयो मुने ।। नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ।। १३ ।।
te tamūcuḥ pātyamānāssarve prāṃjalayo mune || no jighāṃsasi kiṃ śakra bhrātaro marutastava || 13 ||

Samhita : 9

Adhyaya :   33

Shloka :   13

इंद्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ।। । ।तत्यजुर्द्दैत्यभावं ते विप्रर्षे शंकरेच्छया।।१४।।
iṃdreṇa svīkṛtāste hi bhrātṛtve sarva eva ca || | |tatyajurddaityabhāvaṃ te viprarṣe śaṃkarecchayā||14||

Samhita : 9

Adhyaya :   33

Shloka :   14

मरुतो नाम ते देवा बभूवुस्तु महाबलाः।।खगा एकोनपंचाशत्सहाया वज्रपाणिनः।।१५।।। ।
maruto nāma te devā babhūvustu mahābalāḥ||khagā ekonapaṃcāśatsahāyā vajrapāṇinaḥ||15||| |

Samhita : 9

Adhyaya :   33

Shloka :   15

तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ।। क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत् ।। १६ ।।
teṣāmeva pravṛddhānāṃ hariḥ prādātprajāpatiḥ || kramaśastāni rājyāni pṛthupūrvaṃ śṛṇuṣva tat || 16 ||

Samhita : 9

Adhyaya :   33

Shloka :   16

अरिष्टपुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।। पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ।। १७।।
ariṣṭapuruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ || parjanyastu dhanādhyakṣastasya sarvamidaṃ jagat || 17||

Samhita : 9

Adhyaya :   33

Shloka :   17

भूतसर्गमिमं सम्यगवोचं ते महामुने ।। विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ।। १८ ।।
bhūtasargamimaṃ samyagavocaṃ te mahāmune || vibhāgaṃ śṛṇu rājyānāṃ kramaśastaṃ bruve'dhunā || 18 ||

Samhita : 9

Adhyaya :   33

Shloka :   18

अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।। ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ।। १९ ।।
abhiṣicyādhirājye tu pṛthuṃ vainyaṃ pitāmahaḥ || tataḥ krameṇa rājyāni vyādeṣṭumupacakrame || 19 ||

Samhita : 9

Adhyaya :   33

Shloka :   19

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।। यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्।।5.33.२०।।
dvijānāṃ vīrudhāṃ caiva nakṣatragrahayostathā || yajñānāṃ tapasāṃ caiva somaṃ rājye'bhyaṣecayat||5.33.20||

Samhita : 9

Adhyaya :   33

Shloka :   20

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम्।।आदित्यानां तथा विष्णुं वसूनामथ पावकम् ।। २१।।
apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ prabhum||ādityānāṃ tathā viṣṇuṃ vasūnāmatha pāvakam || 21||

Samhita : 9

Adhyaya :   33

Shloka :   21

प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।। दैत्यानां दानवानां च प्रह्लादममितौजसम् ।। २२।।
prajāpatīnāṃ dakṣaṃ tu marutāmatha vāsavam || daityānāṃ dānavānāṃ ca prahlādamamitaujasam || 22||

Samhita : 9

Adhyaya :   33

Shloka :   22

वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ।। मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ।। २३ ।।
vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye'bhyaṣecayat || mātṝṇāṃ ca vratānāṃ ca mantrāṇāṃ ca tathā gavām || 23 ||

Samhita : 9

Adhyaya :   33

Shloka :   23

यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।। सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।। २४।।
yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca || sarvabhūtapiśācānāṃ giriśaṃ śūlapāṇinam || 24||

Samhita : 9

Adhyaya :   33

Shloka :   24

शैलानां हिमवन्तं च नदीनामथ सागरम् ।। मृगाणामथ शार्दूलं गोवृषं तु गवामपि ।। २५।।
śailānāṃ himavantaṃ ca nadīnāmatha sāgaram || mṛgāṇāmatha śārdūlaṃ govṛṣaṃ tu gavāmapi || 25||

Samhita : 9

Adhyaya :   33

Shloka :   25

वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ।। इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ।। २६ ।। ।
vanaspatīnāṃ vṛkṣāṇāṃ vaṭaṃ rājye'bhyaṣecayat || iti dattaṃ prajeśena rājyaṃ sarvatra vai kramāt || 26 || |

Samhita : 9

Adhyaya :   33

Shloka :   26

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।। स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ।। २७।।
pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ || sthāpayāmāsa sarvātmā rājye viśvapatirvibhuḥ || 27||

Samhita : 9

Adhyaya :   33

Shloka :   27

तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः ।। दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत् ।। २८।।
tathaiva muniśārdūla kardamasya prajāpateḥ || dakṣiṇasyāṃ tathā putraṃ sudhanvānamacīklṛpat || 28||

Samhita : 9

Adhyaya :   33

Shloka :   28

पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्।।केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः ।। २९ ।।
paścimāyāṃ diśi tathā rajasaḥ putramacyutam||ketumantaṃ mahātmānaṃ rājānaṃ vyādiśatprabhuḥ || 29 ||

Samhita : 9

Adhyaya :   33

Shloka :   29

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।। उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत् ।। 5.33.३० ।।
tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ || udīcyāṃ diśi rājānaṃ durdharṣaṃ so'bhyaṣecayat || 5.33.30 ||

Samhita : 9

Adhyaya :   33

Shloka :   30

तस्य विस्तारमाख्यातं पृथोर्वेन्यस्य शौनक।।महर्ध्ये तदधिष्ठानं पुराणे परिकीर्तितम्।।३१।।
tasya vistāramākhyātaṃ pṛthorvenyasya śaunaka||mahardhye tadadhiṣṭhānaṃ purāṇe parikīrtitam||31||

Samhita : 9

Adhyaya :   33

Shloka :   31

इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।
iti śrīśivamahāpurāṇe pañcamyā mumāsaṃhitāyāṃ kaśyapavaṃśavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||

Samhita : 9

Adhyaya :   33

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In