| |
|

This overlay will guide you through the buttons:

।। शौनक उवाच।।
मन्वंतराणि सर्वाणि विस्तरेणानुकीर्तय ॥ यावंतो मनवश्चैव श्रोतुमिच्छामि तानहम्॥१॥
manvaṃtarāṇi sarvāṇi vistareṇānukīrtaya .. yāvaṃto manavaścaiva śrotumicchāmi tānaham..1..
सूत उवाच।।
स्वायंभुवो मनुश्चैव ततस्स्त्वारोचिषस्तथा॥उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २॥
svāyaṃbhuvo manuścaiva tatasstvārociṣastathā..uttamastāmasaścaiva raivataścākṣuṣastathā .. 2..
एते च मनवः षट् ते संप्रोक्ता मुनिपुंगव॥वैवस्वतो मुनिश्रेष्ठ सांप्रतं मनुरुच्यते ॥ ३॥
ete ca manavaḥ ṣaṭ te saṃproktā munipuṃgava..vaivasvato muniśreṣṭha sāṃprataṃ manurucyate .. 3..
सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ॥ तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ॥ ४॥
sāvarṇiśca manuścaiva tato raucyastathā paraḥ .. tathaiva brahmasāvarṇiścatvāro manavastathā .. 4..
तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ॥ देवसावर्णिराख्यातं इंद्रसावर्णिरेव च॥ ५ ॥
tathaiva dharmasāvarṇī rudrasāvarṇireva ca .. devasāvarṇirākhyātaṃ iṃdrasāvarṇireva ca.. 5 ..
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः॥६॥
atītā vartamānāśca tathaivānāgatāśca ye .. kīrtitā manavaścāpi mayaivaite yathā śrutāḥ..6..
मुने चतुर्दशैतानि त्रिकालानुगतानि ते ॥ प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्य्ययः॥७॥
mune caturdaśaitāni trikālānugatāni te .. proktāni nirmitaḥ kalpo yugasāhasraparyyayaḥ..7..
ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान्देवगणांस्तथा॥शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ॥ ८॥
ṛṣīṃsteṣāṃ pravakṣyāmi puttrāndevagaṇāṃstathā..śṛṇu śaunaka suprītyā kramaśastānyaśasvinaḥ .. 8..
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ॥ पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणस्सुताः ॥ ९ ॥
marīciratrirbhagavānaṅgirāḥ pulahaḥ kratuḥ .. pulastyaśca vasiṣṭhaśca saptaite brahmaṇassutāḥ .. 9 ..
उत्तरस्यां दिशि तथा मुने सप्तर्ष यस्तथा ॥ यामा नाम तथा देवा आसन्स्वायंभुवेंतरे ॥ 5.34.१० ॥
uttarasyāṃ diśi tathā mune saptarṣa yastathā .. yāmā nāma tathā devā āsansvāyaṃbhuveṃtare .. 5.34.10 ..
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ॥ ज्योतिष्मान्धृतिमान्हव्यः सवनश्शुभ्र एव च ॥ ११॥
āgnīdhraścāgnibāhuśca medhā medhātithirvasuḥ .. jyotiṣmāndhṛtimānhavyaḥ savanaśśubhra eva ca .. 11..
स्वायंभुवस्य पुत्रास्ते मनोर्दश महात्मनः ॥ कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ॥ १२॥
svāyaṃbhuvasya putrāste manordaśa mahātmanaḥ .. kīrtitā muniśārdūla tatrendro yajña ucyate .. 12..
प्रथमं कथितं तात दिव्यं मन्वतरं तथा॥द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ॥ १३॥
prathamaṃ kathitaṃ tāta divyaṃ manvataraṃ tathā..dvitīyaṃ te pravakṣyāmi tannibodha yathātatham .. 13..
ऊर्जस्तंभः परस्तंभ ऋषभो वसुमां स्तथा ॥ ज्योतिष्मान्द्युतिमांश्चैव रोचिष्मान्सप्तमस्तथा ॥ १४ ॥
ūrjastaṃbhaḥ parastaṃbha ṛṣabho vasumāṃ stathā .. jyotiṣmāndyutimāṃścaiva rociṣmānsaptamastathā .. 14 ..
एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा ॥ देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे ॥ १५ ॥
ete maharṣayo jñeyāstatrendro rocanastathā .. devāśca tuṣitā nāma smṛtāḥ svārociṣeṃ'tare .. 15 ..
हरिघ्नस्सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः ॥ प्रथितश्च मनस्युश्च नभस्सूर्यस्तथैव च ॥ १६ ॥
harighnassukṛtirjyotirayomūrtirayasmayaḥ .. prathitaśca manasyuśca nabhassūryastathaiva ca .. 16 ..
स्वारोचिषस्य पुत्रास्ते मनोर्दशमहात्मनः॥कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ॥ १७॥
svārociṣasya putrāste manordaśamahātmanaḥ..kīrtitā muniśārdūla mahāvīryaparākramāḥ .. 17..
द्वितीयमेतत्कथितं मुने मन्वन्तरं मया॥तृतीयं तव वक्ष्यामि तन्निबोध यथातथम्॥१८॥
dvitīyametatkathitaṃ mune manvantaraṃ mayā..tṛtīyaṃ tava vakṣyāmi tannibodha yathātatham..18..
वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः॥हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ॥ १९॥
vasiṣṭhaputrāḥ saptāsanvāsiṣṭhā iti viśrutāḥ..hiraṇyagarbhasya sutā ūrjā nāma mahaujasaḥ .. 19..
ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे॥औत्तमेया ऋषिश्रेष्ठ दशपुत्रा मनोः स्मृताः।5.34.२०।
ṛṣayo'tra samākhyātāḥ kīrtyamānānnibodha me..auttameyā ṛṣiśreṣṭha daśaputrā manoḥ smṛtāḥ.5.34.20.
इष ऊर्जित ऊर्जश्च मधुर्माधव एव च॥शुचिश्शुक्रवहश्चैव नभसो नभ एव च ॥ २१॥
iṣa ūrjita ūrjaśca madhurmādhava eva ca..śuciśśukravahaścaiva nabhaso nabha eva ca .. 21..
ऋषभस्तत्र देवाश्च सत्यवेद श्रुतादयः ॥ तत्रेन्द्रस्सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ॥ २२ ॥
ṛṣabhastatra devāśca satyaveda śrutādayaḥ .. tatrendrassatyajinnāma trailokyādhipatirmune .. 22 ..
तृतीयमेतत्परमं मन्वतरमुदाहृतम् ॥ मन्वतरं चतुर्थं ते कथयामि मुने शृणु ॥ २३॥
tṛtīyametatparamaṃ manvataramudāhṛtam .. manvataraṃ caturthaṃ te kathayāmi mune śṛṇu .. 23..
गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः ॥ कपीवान्सप्तऋषयः सत्या देवगणास्तथा ॥ २४ ॥
gārgyaḥ pṛthustathā vāgmī jayo dhātā kapīnakaḥ .. kapīvānsaptaṛṣayaḥ satyā devagaṇāstathā .. 24 ..
तत्रेंद्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने शृणु ॥ द्यूतिपोतस्सौतपस्यस्तमश्शूलश्च तापनः ॥ २५ ॥
tatreṃdrastriśikho jñeyo manuputrānmune śṛṇu .. dyūtipotassautapasyastamaśśūlaśca tāpanaḥ .. 25 ..
तपोरतिरकल्माषो धन्वी खड्गी महानृषिः ॥ तामसस्य स्मृता एते दश पुत्रा महाव्रताः ॥ २६॥
taporatirakalmāṣo dhanvī khaḍgī mahānṛṣiḥ .. tāmasasya smṛtā ete daśa putrā mahāvratāḥ .. 26..
तामसस्यांतरं चैव मनो मे कथितं तव ॥ चतुर्थं पञ्चमं तात शृणु मन्वंतरं परम् ॥ २७ ॥
tāmasasyāṃtaraṃ caiva mano me kathitaṃ tava .. caturthaṃ pañcamaṃ tāta śṛṇu manvaṃtaraṃ param .. 27 ..
देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा॥हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः ॥ २८॥
devabāhurjayaścaiva munirvedaśirāstathā..hiraṇyaromā parjanya ūrdhvabāhuśca somapāḥ .. 28..
सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे॥देवाश्च भूतरजसस्तपःप्रकृतयस्तथा ॥ २९॥
satyanetraratāścānye ete saptarṣayo'pare..devāśca bhūtarajasastapaḥprakṛtayastathā .. 29..
तत्रेंद्रो विभुनामा च त्रैलोक्याधिपतिस्तथा ॥ रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः ॥ 5.34.३० ॥
tatreṃdro vibhunāmā ca trailokyādhipatistathā .. raivatākhyo manustatra jñeyastāmasasodaraḥ .. 5.34.30 ..
अर्जुनः पंक्तिविंध्यो वा दयायास्त नया मुने ॥ महता तपसा युक्ता मेरुपृष्ठे वसंति हि ॥ ३१ ॥
arjunaḥ paṃktiviṃdhyo vā dayāyāsta nayā mune .. mahatā tapasā yuktā merupṛṣṭhe vasaṃti hi .. 31 ..
रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः ॥ ३२ ॥
ruceḥ prajāpatiḥ putro raucyo nāma manuḥ smṛtaḥ .. bhūtyā cotpādito devyāṃ bhautyo nāmābhavatsutaḥ .. 32 ..
अनागताश्च सप्तैते कल्पेऽस्मिन्मनवस्स्मृताः ॥ अनागताश्च सप्तैव स्मृता दिवि महर्षयः ॥ ३३ ॥
anāgatāśca saptaite kalpe'sminmanavassmṛtāḥ .. anāgatāśca saptaiva smṛtā divi maharṣayaḥ .. 33 ..
रामो व्यासस्तथात्रेयो दीप्तिमान्सु बहुश्रुतः॥भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः॥३४॥
rāmo vyāsastathātreyo dīptimānsu bahuśrutaḥ..bharadvājastathā drauṇiraśvatthāmā mahādyutiḥ..34..
गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ॥ कौशिको गालवश्चैव रुरुः कश्यप एव च ॥ ३५॥
gautamasyātmajaścaiva śaradvān gautamaḥ kṛpaḥ .. kauśiko gālavaścaiva ruruḥ kaśyapa eva ca .. 35..
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ॥ देवाश्चानागतास्तत्र त्रयः प्रोक्तास्स्वयंभुवा ॥ ३६॥
ete sapta mahātmāno bhaviṣyā munisattamāḥ .. devāścānāgatāstatra trayaḥ proktāssvayaṃbhuvā .. 36..
मरीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः ॥ तेषां विरोचनसुतो बलिरिंद्रो भविष्यति॥३७॥
marīceścaiva putrāste kaśyapasya mahātmanaḥ .. teṣāṃ virocanasuto baliriṃdro bhaviṣyati..37..
विषांङ्गश्चावनीवांश्च सुमंतो धृतिमान्वसुः ॥ सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च ॥ ३८॥
viṣāṃṅgaścāvanīvāṃśca sumaṃto dhṛtimānvasuḥ .. sūriḥ surākhyo viṣṇuśca rājā sumatireva ca .. 38..
सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक॥इहाष्टमं हि कथितं नवमं चान्तरं शृणु ॥ ३९ ॥
sāvarṇeśca manoḥ putrā bhaviṣyā daśa śaunaka..ihāṣṭamaṃ hi kathitaṃ navamaṃ cāntaraṃ śṛṇu .. 39 ..
प्रथमं दक्षसावर्णि प्रवक्ष्यामि मनुं शृणु ॥ मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च ॥ 5.34.४० ॥
prathamaṃ dakṣasāvarṇi pravakṣyāmi manuṃ śṛṇu .. medhātithiśca paulastyo vasuḥ kaśyapa eva ca .. 5.34.40 ..
ज्योतिष्मान्भार्गवश्चैव धृतिमानंगिरास्तथा ॥ सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च ॥ ४१ ॥
jyotiṣmānbhārgavaścaiva dhṛtimānaṃgirāstathā .. savanaścaiva vāsiṣṭha ātreyo havya eva ca .. 41 ..
पुलहस्सप्त इत्येते ऋषयो रौहितेंतरे ॥ देवतानां गणास्तत्र त्रय एव महामुने ॥ ४२ ॥
pulahassapta ityete ṛṣayo rauhiteṃtare .. devatānāṃ gaṇāstatra traya eva mahāmune .. 42 ..
दीक्षापुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ॥ धृष्टकेतुर्दीप्तकेतुः पंचहस्तो निराकृतिः ॥ ४३ ॥
dīkṣāputrasya putrāste rohitasya prajāpateḥ .. dhṛṣṭaketurdīptaketuḥ paṃcahasto nirākṛtiḥ .. 43 ..
पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः ॥ प्रथमस्य तु सावर्णेर्नव पुत्रा महौजस ॥ ४४ ॥
pṛthuśravā bhūridyumno ṛcīko bṛhato gayaḥ .. prathamasya tu sāvarṇernava putrā mahaujasa .. 44 ..
दशमे त्वथ पर्याये द्वितीयस्यांतरे मनोः ॥ हविष्मान्पुलहश्चैव प्रकृतिश्चैव भार्गवः ॥ ४५ ॥
daśame tvatha paryāye dvitīyasyāṃtare manoḥ .. haviṣmānpulahaścaiva prakṛtiścaiva bhārgavaḥ .. 45 ..
आयो मुक्तिस्तथात्रेयो वसिष्ठश्चाव्ययस्स्मृतः ॥ पौलस्त्यः प्रयतिश्चैव भामारश्चैव कश्यपः ॥ ४६॥
āyo muktistathātreyo vasiṣṭhaścāvyayassmṛtaḥ .. paulastyaḥ prayatiścaiva bhāmāraścaiva kaśyapaḥ .. 46..
अङ्गिरानेनसस्सत्यः सप्तैते परमर्षयः ॥ देवतानां गणाश्चापि द्विषिमंतश्च ते स्मृताः ॥ ॥ ४७ ॥
aṅgirānenasassatyaḥ saptaite paramarṣayaḥ .. devatānāṃ gaṇāścāpi dviṣimaṃtaśca te smṛtāḥ .. .. 47 ..
तेषामिन्द्रस्स्मृतः शम्भुस्त्वयमेव महेश्वरः ॥ अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान् ॥ ४८॥
teṣāmindrassmṛtaḥ śambhustvayameva maheśvaraḥ .. akṣatvānuttamaujāśca bhūriṣeṇaśca vīryavān .. 48..
शतानीको निरामित्रो वृषसेनो जयद्रथः ॥ भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोस्सुताः ॥ ४९ ॥
śatānīko nirāmitro vṛṣaseno jayadrathaḥ .. bhūridyumnaḥ suvarcārcirdaśa tvete manossutāḥ .. 49 ..
एकादशे तु पर्याये तृतीयस्यांतरे मनोः ॥ तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे ॥ 5.34.५० ॥
ekādaśe tu paryāye tṛtīyasyāṃtare manoḥ .. tasyāpi sapta ṛṣayaḥ kīrtyamānānnibodha me .. 5.34.50 ..
हविष्मान्कश्यपश्चापि वपुष्मांश्चैव वारुणः ॥ अत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वंगिरास्तथा ॥ ५१ ॥
haviṣmānkaśyapaścāpi vapuṣmāṃścaiva vāruṇaḥ .. atreyo'tha vasiṣṭhaśca hyanayastvaṃgirāstathā .. 51 ..
चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः ॥ सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणास्स्मृताः॥५२॥
cārudhṛṣyaśca paulastyo niḥsvaro'gnistu taijasaḥ .. saptaite ṛṣayaḥ proktāstrayo devagaṇāssmṛtāḥ..52..
ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः ॥ सर्वगश्च सुशर्म्मा च देवानीकस्तु क्षेमकः ॥ ५३ ॥
brahmaṇastu sutāste hi ta ime vaidhṛtāḥ smṛtāḥ .. sarvagaśca suśarmmā ca devānīkastu kṣemakaḥ .. 53 ..
दृढेषुः खंडको दर्शः कुहुर्बाहुर्मनोः स्मृताः ॥ सावर्णस्य तु पौत्रा वै तृतीयस्य नव स्मृताः ॥ ५४ ॥
dṛḍheṣuḥ khaṃḍako darśaḥ kuhurbāhurmanoḥ smṛtāḥ .. sāvarṇasya tu pautrā vai tṛtīyasya nava smṛtāḥ .. 54 ..
चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे ॥ द्युतिर्वसिष्ठपुत्रश्च आत्रेयस्सुतपास्तथा ॥ ५५ ॥
caturthasya tu sāvarṇerṛṣīnsapta nibodha me .. dyutirvasiṣṭhaputraśca ātreyassutapāstathā .. 55 ..
अंगिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा ॥ तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः ॥ ५६ ॥
aṃgirāstapaso mūrtistapasvī kaśyapastathā .. tapodhanaśca paulastyaḥ pulahaśca taporatiḥ .. 56 ..
भार्गवस्सप्तमस्तेषां विज्ञेय तपसो निधिः ॥ पंच देवगणाः प्रोक्ता मानसा ब्रह्मणस्सुताः ॥ ५७ ॥
bhārgavassaptamasteṣāṃ vijñeya tapaso nidhiḥ .. paṃca devagaṇāḥ proktā mānasā brahmaṇassutāḥ .. 57 ..
ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी ॥ द्वादशे चैव पर्याये भाव्ये रौच्यांतरे मुने ॥ ५८ ॥
ṛtadhāmā tadindro hi trilokī rājyakṛtsukhī .. dvādaśe caiva paryāye bhāvye raucyāṃtare mune .. 58 ..
अंगिराश्चैव धृतिमान्पौलस्त्यो हव्यवांस्तु यः॥पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः ॥ ५९ ॥
aṃgirāścaiva dhṛtimānpaulastyo havyavāṃstu yaḥ..paulahastattvadarśī ca bhārgavaśca nirutsavaḥ .. 59 ..
निष्प्रपंचस्तथात्रेयो निर्देहः कश्यपस्तथा ॥ सुतपाश्चैव वासिष्ठस्सप्तैवैते महर्षयः ॥ 5.34.६० ॥
niṣprapaṃcastathātreyo nirdehaḥ kaśyapastathā .. sutapāścaiva vāsiṣṭhassaptaivaite maharṣayaḥ .. 5.34.60 ..
त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ॥ दिवस्पतिस्तमिन्द्रो वै विचित्रश्चित्र एव च ॥ ६१ ॥
traya eva gaṇāḥ proktā devatānāṃ svayaṃbhuvā .. divaspatistamindro vai vicitraścitra eva ca .. 61 ..
नयो धर्मो धृतोंध्रश्च सुनेत्रः क्षत्रवृद्धकः ॥ निर्भयस्सुतपा द्रोणो मनो रौच्यस्य ते सुताः ॥ ६२ ॥
nayo dharmo dhṛtoṃdhraśca sunetraḥ kṣatravṛddhakaḥ .. nirbhayassutapā droṇo mano raucyasya te sutāḥ .. 62 ..
चतुर्द्दशे तु पर्याये सत्यस्यैवांतरे मनोः ॥ आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥ ६३ ॥
caturddaśe tu paryāye satyasyaivāṃtare manoḥ .. āgnīdhraḥ kāśyapaścaiva paulastyo māgadhaśca yaḥ .. 63 ..
भार्गवोऽप्यतिवाह्यश्च शुचिरांगिरसस्तथा ॥ युक्तश्चैव तथात्रेयः पौत्रो वाशिष्ठ एव च ॥ ६४ ॥
bhārgavo'pyativāhyaśca śucirāṃgirasastathā .. yuktaścaiva tathātreyaḥ pautro vāśiṣṭha eva ca .. 64 ..
अजितः पुलहश्चैव ह्यंत्यास्सप्तर्षयश्च ते ॥ पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ॥ ६५ ॥
ajitaḥ pulahaścaiva hyaṃtyāssaptarṣayaśca te .. pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati .. 65 ..
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ॥ अतीतानागतानां वै महर्षीणां नरैस्सदा ॥ ६६॥
eteṣāṃ kalya utthāya kīrtanātsukhamedhate .. atītānāgatānāṃ vai maharṣīṇāṃ naraissadā .. 66..
देवतानां गणाः प्रोक्ताश्शृणु पंच महामुने ॥ तुरंगभीरुर्बुध्नश्च तनुग्रोऽनूग्र एव च ॥ ६७ ॥
devatānāṃ gaṇāḥ proktāśśṛṇu paṃca mahāmune .. turaṃgabhīrurbudhnaśca tanugro'nūgra eva ca .. 67 ..
अतिमानी प्रवीणश्च विष्णुस्संक्रंदनस्तथा ॥ तेजस्वी सबलश्चैव सत्यस्त्वेते मनोस्सुता ॥ ६८ ॥
atimānī pravīṇaśca viṣṇussaṃkraṃdanastathā .. tejasvī sabalaścaiva satyastvete manossutā .. 68 ..
भौमस्यैवाधिकारे वै पूर्वकल्पस्तु पूर्यते ॥ इत्येतेऽनागताऽतीता मनवः कीर्तिता मया ॥ ६९ ॥
bhaumasyaivādhikāre vai pūrvakalpastu pūryate .. ityete'nāgatā'tītā manavaḥ kīrtitā mayā .. 69 ..
उक्तास्सनत्कुमारेण व्यासायामिततेजसा ॥ पूर्णे युगसहस्रांते परिपाल्यः स्वधर्मतः ॥ 5.34.७०॥
uktāssanatkumāreṇa vyāsāyāmitatejasā .. pūrṇe yugasahasrāṃte paripālyaḥ svadharmataḥ .. 5.34.70..
प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजंति ते ॥ युगानि सप्रतिस्त्वेकं साग्राण्यंतरमुच्यते ॥ ७१ ॥
prajābhistapasā yuktā brahmalokaṃ vrajaṃti te .. yugāni sapratistvekaṃ sāgrāṇyaṃtaramucyate .. 71 ..
चतुर्दशैते मनवः कीर्तिता कीर्तिवर्धनाः ॥ मन्वंतरेषु सर्वेषु संहारांते पुनर्भवः ॥ ७२ ॥
caturdaśaite manavaḥ kīrtitā kīrtivardhanāḥ .. manvaṃtareṣu sarveṣu saṃhārāṃte punarbhavaḥ .. 72 ..
न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ॥ पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते ॥ ७३ ॥ ७४ ॥
na śakyamantaraṃ teṣāṃ vaktuṃ varṣaśatairapi .. pūrṇe śatasahasre tu kalpo niḥśeṣa ucyate .. 73 .. 74 ..
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ॥ ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने ।७५॥
tatra sarvāṇi bhūtāni dagdhānyādityaraśmibhiḥ .. brahmāṇamagrataḥ kṛtvā sadādityagaṇairmune .75..
प्रविशंति सुरश्रेष्ठ हरिं नारायणं परम्॥स्रष्टारं सर्व भूतानां कल्पांतेषु पुनःपुनः ॥ ७६ ॥
praviśaṃti suraśreṣṭha hariṃ nārāyaṇaṃ param..sraṣṭāraṃ sarva bhūtānāṃ kalpāṃteṣu punaḥpunaḥ .. 76 ..
भूयोपि भगवान् रुद्रस्संहर्ता काल एव हि ॥ कल्पांते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ॥ ७७ ॥
bhūyopi bhagavān rudrassaṃhartā kāla eva hi .. kalpāṃte tatpravakṣyāmi manorvaivasvatasya vai .. 77 ..
इति ते कथितं सर्वं मन्वंतरसमुद्भवम् ॥ विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ॥ ७८ ॥
iti te kathitaṃ sarvaṃ manvaṃtarasamudbhavam .. visargaṃ puṇyamākhyānaṃ dhanyaṃ kulavivarddhanam .. 78 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sarvamanvatarānurkārtanaṃ nāma catustriṃśo'dhyāyaḥ .. 34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In