Uma Samhita

Adhyaya - 34

Manvantaras

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। शौनक उवाच।।
मन्वंतराणि सर्वाणि विस्तरेणानुकीर्तय ।। यावंतो मनवश्चैव श्रोतुमिच्छामि तानहम्।।१।।
manvaṃtarāṇi sarvāṇi vistareṇānukīrtaya || yāvaṃto manavaścaiva śrotumicchāmi tānaham||1||

Samhita : 9

Adhyaya :   34

Shloka :   1

सूत उवाच।।
स्वायंभुवो मनुश्चैव ततस्स्त्वारोचिषस्तथा।।उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।। २।।
svāyaṃbhuvo manuścaiva tatasstvārociṣastathā||uttamastāmasaścaiva raivataścākṣuṣastathā || 2||

Samhita : 9

Adhyaya :   34

Shloka :   2

एते च मनवः षट् ते संप्रोक्ता मुनिपुंगव।।वैवस्वतो मुनिश्रेष्ठ सांप्रतं मनुरुच्यते ।। ३।।
ete ca manavaḥ ṣaṭ te saṃproktā munipuṃgava||vaivasvato muniśreṣṭha sāṃprataṃ manurucyate || 3||

Samhita : 9

Adhyaya :   34

Shloka :   3

सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ।। तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ।। ४।।
sāvarṇiśca manuścaiva tato raucyastathā paraḥ || tathaiva brahmasāvarṇiścatvāro manavastathā || 4||

Samhita : 9

Adhyaya :   34

Shloka :   4

तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ।। देवसावर्णिराख्यातं इंद्रसावर्णिरेव च।। ५ ।।
tathaiva dharmasāvarṇī rudrasāvarṇireva ca || devasāvarṇirākhyātaṃ iṃdrasāvarṇireva ca|| 5 ||

Samhita : 9

Adhyaya :   34

Shloka :   5

अतीता वर्तमानाश्च तथैवानागताश्च ये ।। कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः।।६।।
atītā vartamānāśca tathaivānāgatāśca ye || kīrtitā manavaścāpi mayaivaite yathā śrutāḥ||6||

Samhita : 9

Adhyaya :   34

Shloka :   6

मुने चतुर्दशैतानि त्रिकालानुगतानि ते ।। प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्य्ययः।।७।।
mune caturdaśaitāni trikālānugatāni te || proktāni nirmitaḥ kalpo yugasāhasraparyyayaḥ||7||

Samhita : 9

Adhyaya :   34

Shloka :   7

ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान्देवगणांस्तथा।।शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ।। ८।।
ṛṣīṃsteṣāṃ pravakṣyāmi puttrāndevagaṇāṃstathā||śṛṇu śaunaka suprītyā kramaśastānyaśasvinaḥ || 8||

Samhita : 9

Adhyaya :   34

Shloka :   8

मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।। पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणस्सुताः ।। ९ ।।
marīciratrirbhagavānaṅgirāḥ pulahaḥ kratuḥ || pulastyaśca vasiṣṭhaśca saptaite brahmaṇassutāḥ || 9 ||

Samhita : 9

Adhyaya :   34

Shloka :   9

उत्तरस्यां दिशि तथा मुने सप्तर्ष यस्तथा ।। यामा नाम तथा देवा आसन्स्वायंभुवेंतरे ।। 5.34.१० ।।
uttarasyāṃ diśi tathā mune saptarṣa yastathā || yāmā nāma tathā devā āsansvāyaṃbhuveṃtare || 5.34.10 ||

Samhita : 9

Adhyaya :   34

Shloka :   10

आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।। ज्योतिष्मान्धृतिमान्हव्यः सवनश्शुभ्र एव च ।। ११।।
āgnīdhraścāgnibāhuśca medhā medhātithirvasuḥ || jyotiṣmāndhṛtimānhavyaḥ savanaśśubhra eva ca || 11||

Samhita : 9

Adhyaya :   34

Shloka :   11

स्वायंभुवस्य पुत्रास्ते मनोर्दश महात्मनः ।। कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ।। १२।।
svāyaṃbhuvasya putrāste manordaśa mahātmanaḥ || kīrtitā muniśārdūla tatrendro yajña ucyate || 12||

Samhita : 9

Adhyaya :   34

Shloka :   12

प्रथमं कथितं तात दिव्यं मन्वतरं तथा।।द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ।। १३।।
prathamaṃ kathitaṃ tāta divyaṃ manvataraṃ tathā||dvitīyaṃ te pravakṣyāmi tannibodha yathātatham || 13||

Samhita : 9

Adhyaya :   34

Shloka :   13

ऊर्जस्तंभः परस्तंभ ऋषभो वसुमां स्तथा ।। ज्योतिष्मान्द्युतिमांश्चैव रोचिष्मान्सप्तमस्तथा ।। १४ ।।
ūrjastaṃbhaḥ parastaṃbha ṛṣabho vasumāṃ stathā || jyotiṣmāndyutimāṃścaiva rociṣmānsaptamastathā || 14 ||

Samhita : 9

Adhyaya :   34

Shloka :   14

एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा ।। देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे ।। १५ ।।
ete maharṣayo jñeyāstatrendro rocanastathā || devāśca tuṣitā nāma smṛtāḥ svārociṣeṃ'tare || 15 ||

Samhita : 9

Adhyaya :   34

Shloka :   15

हरिघ्नस्सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः ।। प्रथितश्च मनस्युश्च नभस्सूर्यस्तथैव च ।। १६ ।।
harighnassukṛtirjyotirayomūrtirayasmayaḥ || prathitaśca manasyuśca nabhassūryastathaiva ca || 16 ||

Samhita : 9

Adhyaya :   34

Shloka :   16

स्वारोचिषस्य पुत्रास्ते मनोर्दशमहात्मनः।।कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ।। १७।।
svārociṣasya putrāste manordaśamahātmanaḥ||kīrtitā muniśārdūla mahāvīryaparākramāḥ || 17||

Samhita : 9

Adhyaya :   34

Shloka :   17

द्वितीयमेतत्कथितं मुने मन्वन्तरं मया।।तृतीयं तव वक्ष्यामि तन्निबोध यथातथम्।।१८।।
dvitīyametatkathitaṃ mune manvantaraṃ mayā||tṛtīyaṃ tava vakṣyāmi tannibodha yathātatham||18||

Samhita : 9

Adhyaya :   34

Shloka :   18

वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः।।हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ।। १९।।
vasiṣṭhaputrāḥ saptāsanvāsiṣṭhā iti viśrutāḥ||hiraṇyagarbhasya sutā ūrjā nāma mahaujasaḥ || 19||

Samhita : 9

Adhyaya :   34

Shloka :   19

ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे।।औत्तमेया ऋषिश्रेष्ठ दशपुत्रा मनोः स्मृताः।5.34.२०।
ṛṣayo'tra samākhyātāḥ kīrtyamānānnibodha me||auttameyā ṛṣiśreṣṭha daśaputrā manoḥ smṛtāḥ|5.34.20|

Samhita : 9

Adhyaya :   34

Shloka :   20

इष ऊर्जित ऊर्जश्च मधुर्माधव एव च।।शुचिश्शुक्रवहश्चैव नभसो नभ एव च ।। २१।।
iṣa ūrjita ūrjaśca madhurmādhava eva ca||śuciśśukravahaścaiva nabhaso nabha eva ca || 21||

Samhita : 9

Adhyaya :   34

Shloka :   21

ऋषभस्तत्र देवाश्च सत्यवेद श्रुतादयः ।। तत्रेन्द्रस्सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ।। २२ ।।
ṛṣabhastatra devāśca satyaveda śrutādayaḥ || tatrendrassatyajinnāma trailokyādhipatirmune || 22 ||

Samhita : 9

Adhyaya :   34

Shloka :   22

तृतीयमेतत्परमं मन्वतरमुदाहृतम् ।। मन्वतरं चतुर्थं ते कथयामि मुने शृणु ।। २३।।
tṛtīyametatparamaṃ manvataramudāhṛtam || manvataraṃ caturthaṃ te kathayāmi mune śṛṇu || 23||

Samhita : 9

Adhyaya :   34

Shloka :   23

गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः ।। कपीवान्सप्तऋषयः सत्या देवगणास्तथा ।। २४ ।।
gārgyaḥ pṛthustathā vāgmī jayo dhātā kapīnakaḥ || kapīvānsaptaṛṣayaḥ satyā devagaṇāstathā || 24 ||

Samhita : 9

Adhyaya :   34

Shloka :   24

तत्रेंद्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने शृणु ।। द्यूतिपोतस्सौतपस्यस्तमश्शूलश्च तापनः ।। २५ ।।
tatreṃdrastriśikho jñeyo manuputrānmune śṛṇu || dyūtipotassautapasyastamaśśūlaśca tāpanaḥ || 25 ||

Samhita : 9

Adhyaya :   34

Shloka :   25

तपोरतिरकल्माषो धन्वी खड्गी महानृषिः ।। तामसस्य स्मृता एते दश पुत्रा महाव्रताः ।। २६।।
taporatirakalmāṣo dhanvī khaḍgī mahānṛṣiḥ || tāmasasya smṛtā ete daśa putrā mahāvratāḥ || 26||

Samhita : 9

Adhyaya :   34

Shloka :   26

तामसस्यांतरं चैव मनो मे कथितं तव ।। चतुर्थं पञ्चमं तात शृणु मन्वंतरं परम् ।। २७ ।।
tāmasasyāṃtaraṃ caiva mano me kathitaṃ tava || caturthaṃ pañcamaṃ tāta śṛṇu manvaṃtaraṃ param || 27 ||

Samhita : 9

Adhyaya :   34

Shloka :   27

देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा।।हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः ।। २८।।
devabāhurjayaścaiva munirvedaśirāstathā||hiraṇyaromā parjanya ūrdhvabāhuśca somapāḥ || 28||

Samhita : 9

Adhyaya :   34

Shloka :   28

सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे।।देवाश्च भूतरजसस्तपःप्रकृतयस्तथा ।। २९।।
satyanetraratāścānye ete saptarṣayo'pare||devāśca bhūtarajasastapaḥprakṛtayastathā || 29||

Samhita : 9

Adhyaya :   34

Shloka :   29

तत्रेंद्रो विभुनामा च त्रैलोक्याधिपतिस्तथा ।। रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः ।। 5.34.३० ।।
tatreṃdro vibhunāmā ca trailokyādhipatistathā || raivatākhyo manustatra jñeyastāmasasodaraḥ || 5.34.30 ||

Samhita : 9

Adhyaya :   34

Shloka :   30

अर्जुनः पंक्तिविंध्यो वा दयायास्त नया मुने ।। महता तपसा युक्ता मेरुपृष्ठे वसंति हि ।। ३१ ।।
arjunaḥ paṃktiviṃdhyo vā dayāyāsta nayā mune || mahatā tapasā yuktā merupṛṣṭhe vasaṃti hi || 31 ||

Samhita : 9

Adhyaya :   34

Shloka :   31

रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः ।। भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः ।। ३२ ।।
ruceḥ prajāpatiḥ putro raucyo nāma manuḥ smṛtaḥ || bhūtyā cotpādito devyāṃ bhautyo nāmābhavatsutaḥ || 32 ||

Samhita : 9

Adhyaya :   34

Shloka :   32

अनागताश्च सप्तैते कल्पेऽस्मिन्मनवस्स्मृताः ।। अनागताश्च सप्तैव स्मृता दिवि महर्षयः ।। ३३ ।।
anāgatāśca saptaite kalpe'sminmanavassmṛtāḥ || anāgatāśca saptaiva smṛtā divi maharṣayaḥ || 33 ||

Samhita : 9

Adhyaya :   34

Shloka :   33

रामो व्यासस्तथात्रेयो दीप्तिमान्सु बहुश्रुतः।।भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः।।३४।।
rāmo vyāsastathātreyo dīptimānsu bahuśrutaḥ||bharadvājastathā drauṇiraśvatthāmā mahādyutiḥ||34||

Samhita : 9

Adhyaya :   34

Shloka :   34

गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।। कौशिको गालवश्चैव रुरुः कश्यप एव च ।। ३५।।
gautamasyātmajaścaiva śaradvān gautamaḥ kṛpaḥ || kauśiko gālavaścaiva ruruḥ kaśyapa eva ca || 35||

Samhita : 9

Adhyaya :   34

Shloka :   35

एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।। देवाश्चानागतास्तत्र त्रयः प्रोक्तास्स्वयंभुवा ।। ३६।।
ete sapta mahātmāno bhaviṣyā munisattamāḥ || devāścānāgatāstatra trayaḥ proktāssvayaṃbhuvā || 36||

Samhita : 9

Adhyaya :   34

Shloka :   36

मरीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः ।। तेषां विरोचनसुतो बलिरिंद्रो भविष्यति।।३७।।
marīceścaiva putrāste kaśyapasya mahātmanaḥ || teṣāṃ virocanasuto baliriṃdro bhaviṣyati||37||

Samhita : 9

Adhyaya :   34

Shloka :   37

विषांङ्गश्चावनीवांश्च सुमंतो धृतिमान्वसुः ।। सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च ।। ३८।।
viṣāṃṅgaścāvanīvāṃśca sumaṃto dhṛtimānvasuḥ || sūriḥ surākhyo viṣṇuśca rājā sumatireva ca || 38||

Samhita : 9

Adhyaya :   34

Shloka :   38

सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक।।इहाष्टमं हि कथितं नवमं चान्तरं शृणु ।। ३९ ।।
sāvarṇeśca manoḥ putrā bhaviṣyā daśa śaunaka||ihāṣṭamaṃ hi kathitaṃ navamaṃ cāntaraṃ śṛṇu || 39 ||

Samhita : 9

Adhyaya :   34

Shloka :   39

प्रथमं दक्षसावर्णि प्रवक्ष्यामि मनुं शृणु ।। मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च ।। 5.34.४० ।।
prathamaṃ dakṣasāvarṇi pravakṣyāmi manuṃ śṛṇu || medhātithiśca paulastyo vasuḥ kaśyapa eva ca || 5.34.40 ||

Samhita : 9

Adhyaya :   34

Shloka :   40

ज्योतिष्मान्भार्गवश्चैव धृतिमानंगिरास्तथा ।। सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च ।। ४१ ।।
jyotiṣmānbhārgavaścaiva dhṛtimānaṃgirāstathā || savanaścaiva vāsiṣṭha ātreyo havya eva ca || 41 ||

Samhita : 9

Adhyaya :   34

Shloka :   41

पुलहस्सप्त इत्येते ऋषयो रौहितेंतरे ।। देवतानां गणास्तत्र त्रय एव महामुने ।। ४२ ।।
pulahassapta ityete ṛṣayo rauhiteṃtare || devatānāṃ gaṇāstatra traya eva mahāmune || 42 ||

Samhita : 9

Adhyaya :   34

Shloka :   42

दीक्षापुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।। धृष्टकेतुर्दीप्तकेतुः पंचहस्तो निराकृतिः ।। ४३ ।।
dīkṣāputrasya putrāste rohitasya prajāpateḥ || dhṛṣṭaketurdīptaketuḥ paṃcahasto nirākṛtiḥ || 43 ||

Samhita : 9

Adhyaya :   34

Shloka :   43

पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः ।। प्रथमस्य तु सावर्णेर्नव पुत्रा महौजस ।। ४४ ।।
pṛthuśravā bhūridyumno ṛcīko bṛhato gayaḥ || prathamasya tu sāvarṇernava putrā mahaujasa || 44 ||

Samhita : 9

Adhyaya :   34

Shloka :   44

दशमे त्वथ पर्याये द्वितीयस्यांतरे मनोः ।। हविष्मान्पुलहश्चैव प्रकृतिश्चैव भार्गवः ।। ४५ ।।
daśame tvatha paryāye dvitīyasyāṃtare manoḥ || haviṣmānpulahaścaiva prakṛtiścaiva bhārgavaḥ || 45 ||

Samhita : 9

Adhyaya :   34

Shloka :   45

आयो मुक्तिस्तथात्रेयो वसिष्ठश्चाव्ययस्स्मृतः ।। पौलस्त्यः प्रयतिश्चैव भामारश्चैव कश्यपः ।। ४६।।
āyo muktistathātreyo vasiṣṭhaścāvyayassmṛtaḥ || paulastyaḥ prayatiścaiva bhāmāraścaiva kaśyapaḥ || 46||

Samhita : 9

Adhyaya :   34

Shloka :   46

अङ्गिरानेनसस्सत्यः सप्तैते परमर्षयः ।। देवतानां गणाश्चापि द्विषिमंतश्च ते स्मृताः ।। ।। ४७ ।।
aṅgirānenasassatyaḥ saptaite paramarṣayaḥ || devatānāṃ gaṇāścāpi dviṣimaṃtaśca te smṛtāḥ || || 47 ||

Samhita : 9

Adhyaya :   34

Shloka :   47

तेषामिन्द्रस्स्मृतः शम्भुस्त्वयमेव महेश्वरः ।। अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान् ।। ४८।।
teṣāmindrassmṛtaḥ śambhustvayameva maheśvaraḥ || akṣatvānuttamaujāśca bhūriṣeṇaśca vīryavān || 48||

Samhita : 9

Adhyaya :   34

Shloka :   48

शतानीको निरामित्रो वृषसेनो जयद्रथः ।। भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोस्सुताः ।। ४९ ।।
śatānīko nirāmitro vṛṣaseno jayadrathaḥ || bhūridyumnaḥ suvarcārcirdaśa tvete manossutāḥ || 49 ||

Samhita : 9

Adhyaya :   34

Shloka :   49

एकादशे तु पर्याये तृतीयस्यांतरे मनोः ।। तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे ।। 5.34.५० ।।
ekādaśe tu paryāye tṛtīyasyāṃtare manoḥ || tasyāpi sapta ṛṣayaḥ kīrtyamānānnibodha me || 5.34.50 ||

Samhita : 9

Adhyaya :   34

Shloka :   50

हविष्मान्कश्यपश्चापि वपुष्मांश्चैव वारुणः ।। अत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वंगिरास्तथा ।। ५१ ।।
haviṣmānkaśyapaścāpi vapuṣmāṃścaiva vāruṇaḥ || atreyo'tha vasiṣṭhaśca hyanayastvaṃgirāstathā || 51 ||

Samhita : 9

Adhyaya :   34

Shloka :   51

चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः ।। सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणास्स्मृताः।।५२।।
cārudhṛṣyaśca paulastyo niḥsvaro'gnistu taijasaḥ || saptaite ṛṣayaḥ proktāstrayo devagaṇāssmṛtāḥ||52||

Samhita : 9

Adhyaya :   34

Shloka :   52

ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः ।। सर्वगश्च सुशर्म्मा च देवानीकस्तु क्षेमकः ।। ५३ ।।
brahmaṇastu sutāste hi ta ime vaidhṛtāḥ smṛtāḥ || sarvagaśca suśarmmā ca devānīkastu kṣemakaḥ || 53 ||

Samhita : 9

Adhyaya :   34

Shloka :   53

दृढेषुः खंडको दर्शः कुहुर्बाहुर्मनोः स्मृताः ।। सावर्णस्य तु पौत्रा वै तृतीयस्य नव स्मृताः ।। ५४ ।।
dṛḍheṣuḥ khaṃḍako darśaḥ kuhurbāhurmanoḥ smṛtāḥ || sāvarṇasya tu pautrā vai tṛtīyasya nava smṛtāḥ || 54 ||

Samhita : 9

Adhyaya :   34

Shloka :   54

चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे ।। द्युतिर्वसिष्ठपुत्रश्च आत्रेयस्सुतपास्तथा ।। ५५ ।।
caturthasya tu sāvarṇerṛṣīnsapta nibodha me || dyutirvasiṣṭhaputraśca ātreyassutapāstathā || 55 ||

Samhita : 9

Adhyaya :   34

Shloka :   55

अंगिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा ।। तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः ।। ५६ ।।
aṃgirāstapaso mūrtistapasvī kaśyapastathā || tapodhanaśca paulastyaḥ pulahaśca taporatiḥ || 56 ||

Samhita : 9

Adhyaya :   34

Shloka :   56

भार्गवस्सप्तमस्तेषां विज्ञेय तपसो निधिः ।। पंच देवगणाः प्रोक्ता मानसा ब्रह्मणस्सुताः ।। ५७ ।।
bhārgavassaptamasteṣāṃ vijñeya tapaso nidhiḥ || paṃca devagaṇāḥ proktā mānasā brahmaṇassutāḥ || 57 ||

Samhita : 9

Adhyaya :   34

Shloka :   57

ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी ।। द्वादशे चैव पर्याये भाव्ये रौच्यांतरे मुने ।। ५८ ।।
ṛtadhāmā tadindro hi trilokī rājyakṛtsukhī || dvādaśe caiva paryāye bhāvye raucyāṃtare mune || 58 ||

Samhita : 9

Adhyaya :   34

Shloka :   58

अंगिराश्चैव धृतिमान्पौलस्त्यो हव्यवांस्तु यः।।पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः ।। ५९ ।।
aṃgirāścaiva dhṛtimānpaulastyo havyavāṃstu yaḥ||paulahastattvadarśī ca bhārgavaśca nirutsavaḥ || 59 ||

Samhita : 9

Adhyaya :   34

Shloka :   59

निष्प्रपंचस्तथात्रेयो निर्देहः कश्यपस्तथा ।। सुतपाश्चैव वासिष्ठस्सप्तैवैते महर्षयः ।। 5.34.६० ।।
niṣprapaṃcastathātreyo nirdehaḥ kaśyapastathā || sutapāścaiva vāsiṣṭhassaptaivaite maharṣayaḥ || 5.34.60 ||

Samhita : 9

Adhyaya :   34

Shloka :   60

त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ।। दिवस्पतिस्तमिन्द्रो वै विचित्रश्चित्र एव च ।। ६१ ।।
traya eva gaṇāḥ proktā devatānāṃ svayaṃbhuvā || divaspatistamindro vai vicitraścitra eva ca || 61 ||

Samhita : 9

Adhyaya :   34

Shloka :   61

नयो धर्मो धृतोंध्रश्च सुनेत्रः क्षत्रवृद्धकः ।। निर्भयस्सुतपा द्रोणो मनो रौच्यस्य ते सुताः ।। ६२ ।।
nayo dharmo dhṛtoṃdhraśca sunetraḥ kṣatravṛddhakaḥ || nirbhayassutapā droṇo mano raucyasya te sutāḥ || 62 ||

Samhita : 9

Adhyaya :   34

Shloka :   62

चतुर्द्दशे तु पर्याये सत्यस्यैवांतरे मनोः ।। आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ।। ६३ ।।
caturddaśe tu paryāye satyasyaivāṃtare manoḥ || āgnīdhraḥ kāśyapaścaiva paulastyo māgadhaśca yaḥ || 63 ||

Samhita : 9

Adhyaya :   34

Shloka :   63

भार्गवोऽप्यतिवाह्यश्च शुचिरांगिरसस्तथा ।। युक्तश्चैव तथात्रेयः पौत्रो वाशिष्ठ एव च ।। ६४ ।।
bhārgavo'pyativāhyaśca śucirāṃgirasastathā || yuktaścaiva tathātreyaḥ pautro vāśiṣṭha eva ca || 64 ||

Samhita : 9

Adhyaya :   34

Shloka :   64

अजितः पुलहश्चैव ह्यंत्यास्सप्तर्षयश्च ते ।। पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ।। ६५ ।।
ajitaḥ pulahaścaiva hyaṃtyāssaptarṣayaśca te || pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati || 65 ||

Samhita : 9

Adhyaya :   34

Shloka :   65

एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।। अतीतानागतानां वै महर्षीणां नरैस्सदा ।। ६६।।
eteṣāṃ kalya utthāya kīrtanātsukhamedhate || atītānāgatānāṃ vai maharṣīṇāṃ naraissadā || 66||

Samhita : 9

Adhyaya :   34

Shloka :   66

देवतानां गणाः प्रोक्ताश्शृणु पंच महामुने ।। तुरंगभीरुर्बुध्नश्च तनुग्रोऽनूग्र एव च ।। ६७ ।।
devatānāṃ gaṇāḥ proktāśśṛṇu paṃca mahāmune || turaṃgabhīrurbudhnaśca tanugro'nūgra eva ca || 67 ||

Samhita : 9

Adhyaya :   34

Shloka :   67

अतिमानी प्रवीणश्च विष्णुस्संक्रंदनस्तथा ।। तेजस्वी सबलश्चैव सत्यस्त्वेते मनोस्सुता ।। ६८ ।।
atimānī pravīṇaśca viṣṇussaṃkraṃdanastathā || tejasvī sabalaścaiva satyastvete manossutā || 68 ||

Samhita : 9

Adhyaya :   34

Shloka :   68

भौमस्यैवाधिकारे वै पूर्वकल्पस्तु पूर्यते ।। इत्येतेऽनागताऽतीता मनवः कीर्तिता मया ।। ६९ ।।
bhaumasyaivādhikāre vai pūrvakalpastu pūryate || ityete'nāgatā'tītā manavaḥ kīrtitā mayā || 69 ||

Samhita : 9

Adhyaya :   34

Shloka :   69

उक्तास्सनत्कुमारेण व्यासायामिततेजसा ।। पूर्णे युगसहस्रांते परिपाल्यः स्वधर्मतः ।। 5.34.७०।।
uktāssanatkumāreṇa vyāsāyāmitatejasā || pūrṇe yugasahasrāṃte paripālyaḥ svadharmataḥ || 5.34.70||

Samhita : 9

Adhyaya :   34

Shloka :   70

प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजंति ते ।। युगानि सप्रतिस्त्वेकं साग्राण्यंतरमुच्यते ।। ७१ ।।
prajābhistapasā yuktā brahmalokaṃ vrajaṃti te || yugāni sapratistvekaṃ sāgrāṇyaṃtaramucyate || 71 ||

Samhita : 9

Adhyaya :   34

Shloka :   71

चतुर्दशैते मनवः कीर्तिता कीर्तिवर्धनाः ।। मन्वंतरेषु सर्वेषु संहारांते पुनर्भवः ।। ७२ ।।
caturdaśaite manavaḥ kīrtitā kīrtivardhanāḥ || manvaṃtareṣu sarveṣu saṃhārāṃte punarbhavaḥ || 72 ||

Samhita : 9

Adhyaya :   34

Shloka :   72

न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ।। पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते ।। ७३ ।। ७४ ।।
na śakyamantaraṃ teṣāṃ vaktuṃ varṣaśatairapi || pūrṇe śatasahasre tu kalpo niḥśeṣa ucyate || 73 || 74 ||

Samhita : 9

Adhyaya :   34

Shloka :   73

तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ।। ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने ।७५।।
tatra sarvāṇi bhūtāni dagdhānyādityaraśmibhiḥ || brahmāṇamagrataḥ kṛtvā sadādityagaṇairmune |75||

Samhita : 9

Adhyaya :   34

Shloka :   74

प्रविशंति सुरश्रेष्ठ हरिं नारायणं परम्।।स्रष्टारं सर्व भूतानां कल्पांतेषु पुनःपुनः ।। ७६ ।।
praviśaṃti suraśreṣṭha hariṃ nārāyaṇaṃ param||sraṣṭāraṃ sarva bhūtānāṃ kalpāṃteṣu punaḥpunaḥ || 76 ||

Samhita : 9

Adhyaya :   34

Shloka :   75

भूयोपि भगवान् रुद्रस्संहर्ता काल एव हि ।। कल्पांते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ।। ७७ ।।
bhūyopi bhagavān rudrassaṃhartā kāla eva hi || kalpāṃte tatpravakṣyāmi manorvaivasvatasya vai || 77 ||

Samhita : 9

Adhyaya :   34

Shloka :   76

इति ते कथितं सर्वं मन्वंतरसमुद्भवम् ।। विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ।। ७८ ।।
iti te kathitaṃ sarvaṃ manvaṃtarasamudbhavam || visargaṃ puṇyamākhyānaṃ dhanyaṃ kulavivarddhanam || 78 ||

Samhita : 9

Adhyaya :   34

Shloka :   77

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sarvamanvatarānurkārtanaṃ nāma catustriṃśo'dhyāyaḥ || 34||

Samhita : 9

Adhyaya :   34

Shloka :   78

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In