| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः ॥ तस्य भार्याऽभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका ॥ १ ॥
vivasvānkaśyapājjajñe dākṣāyaṇyāṃ mahāṛṣeḥ .. tasya bhāryā'bhavatsaṃjñā tvāṣṭrī devī sureṇukā .. 1 ..
मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च ॥ भर्तृरूपेण नातुष्यद्रूप यौवनशालिनी ॥ २ ॥
mune'sahiṣṇunā tena tejasā dussahena ca .. bhartṛrūpeṇa nātuṣyadrūpa yauvanaśālinī .. 2 ..
आदित्यस्य हि तद्रूपमसहिष्णुस्तु तेजसः ॥ दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी ॥ ३ ॥
ādityasya hi tadrūpamasahiṣṇustu tejasaḥ .. dahyamānā tadodvegamakarodvaravarṇinī .. 3 ..
ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः ॥ संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः ॥ ४ ॥
ṛṣe'syāṃ trīṇyapatyāni janayāmāsa bhāskaraḥ .. saṃjñāyāṃ tu manuḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ .. 4 ..
यमश्च यमुना चैव यमलौ संबभूवतुः ॥ एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्य्यतः ॥ ५ ॥
yamaśca yamunā caiva yamalau saṃbabhūvatuḥ .. evaṃ hi trīṇyapatyāni tasyāṃ jātāni sūryyataḥ .. 5 ..
संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ॥ असहंती ततश्छायामात्मनस्साऽ सृजच्छुभाम् ॥ ६ ॥
saṃvartulaṃ tu tadrūpaṃ dṛṣṭvā saṃjñā vivasvataḥ .. asahaṃtī tataśchāyāmātmanassā' sṛjacchubhām .. 6 ..
मायामयी तु सा संज्ञामवोचद्भक्तितश्शुभे ॥ किं करोमीह कार्य्यं ते कथयस्व शुचिस्मिते ॥ ७ ॥
māyāmayī tu sā saṃjñāmavocadbhaktitaśśubhe .. kiṃ karomīha kāryyaṃ te kathayasva śucismite .. 7 ..
संज्ञोवाच ।।
अहं यास्यामि भद्रं ते ममैव भवनं पितुः ॥ त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः ॥ ८ ॥
ahaṃ yāsyāmi bhadraṃ te mamaiva bhavanaṃ pituḥ .. tvayaitadbhavane satyaṃ vastavyaṃ nirvikārataḥ .. 8 ..
इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा ॥ पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम्॥ ९ ॥
imau me bālakau sādhū kanyā ceyaṃ sumadhyamā .. pālanīyāḥ sukhenaiva mama cedicchasi priyam.. 9 ..
छायोवाच ।।
आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् ॥ नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥ 5.35.१० ॥
ākeśagrahaṇāddevi sahiṣye'haṃ suduṣkṛtam .. nākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham .. 5.35.10 ..
सूत उवाच ।।
इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः ॥ पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः ॥ ११॥
ityuktā sā'gamaddevī vrīḍitā sannidhau pituḥ .. pitrā nirbhartsitā tatra niyuktā sā punaḥ punaḥ .. 11..
अगच्छद्वडवा भूत्वाऽऽच्छाद्यरूपं ततस्त्वकम् ॥ कुरुंस्तदोत्तरान्प्राप्य नृणां मध्ये चचार ह ॥ १२ ॥
agacchadvaḍavā bhūtvā''cchādyarūpaṃ tatastvakam .. kuruṃstadottarānprāpya nṛṇāṃ madhye cacāra ha .. 12 ..
संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा ॥ जनयामास सावर्णिं मनुं वै सविता किल ॥ १३ ॥
saṃjñāṃ tāṃ tu ravirmatvā chāyāyāṃ susutaṃ tadā .. janayāmāsa sāvarṇiṃ manuṃ vai savitā kila .. 13 ..
संज्ञाऽनु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः ॥ चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते ॥ १४ ॥
saṃjñā'nu prārthitā chāyā sā svaputre'pi nityaśaḥ .. cakārābhyadhikaṃ snehaṃ na tathā pūrvaje sute .. 14 ..
अनुजश्चाक्षमस्तत्तु यमस्तं नैव चक्षमे ॥ स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात् ॥ १५ ॥
anujaścākṣamastattu yamastaṃ naiva cakṣame .. sa saroṣastu bālyācca bhāvino'rthasya gauravāt .. 15 ..
छायां संतर्जयामास यदा वैवस्वतो यमः ॥ तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता ॥ १६ ॥
chāyāṃ saṃtarjayāmāsa yadā vaivasvato yamaḥ .. taṃ śaśāpa tataḥ krodhācchāyā tu kaluṣīkṛtā .. 16 ..
चरणः पततामेष तवेति भृशरोषितः ॥ यमस्ततः पितुस्सर्वं प्रांजलिः प्रत्यवेदयत् ॥ १७ ॥
caraṇaḥ patatāmeṣa taveti bhṛśaroṣitaḥ .. yamastataḥ pitussarvaṃ prāṃjaliḥ pratyavedayat .. 17 ..
भृशं शाप भयोद्विग्नस्संज्ञावाक्यैर्विचेष्टितः ॥ मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ १८॥
bhṛśaṃ śāpa bhayodvignassaṃjñāvākyairviceṣṭitaḥ .. mātrā snehena sarveṣu vartitavyaṃ suteṣu vai .. 18..
स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा॥तस्मान्मयोद्यतः पादस्तद्भवान् क्षंतुमर्हति ॥ १९॥
snehamasmāsvapākṛtya kanīyāṃsaṃ bibharti sā..tasmānmayodyataḥ pādastadbhavān kṣaṃtumarhati .. 19..
शप्तोहमस्मि देवेश जनन्या तपतांवर ॥ तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ 5.35.२० ॥
śaptohamasmi deveśa jananyā tapatāṃvara .. tava prasādāccaraṇo na patenmama gopate .. 5.35.20 ..
सवितोवाच ।।
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥ येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ २१ ॥
asaṃśayaṃ putra mahadbhaviṣyatyatra kāraṇam .. yena tvāmāviśatkrodho dharmajñaṃ satyavādinam .. 21 ..
न शक्यते तन्मिथ्या वै कर्त्तुं मातृवचस्तव ॥ कृमयो मांसमादाय गमिष्यंति महीतले ॥ २२॥
na śakyate tanmithyā vai karttuṃ mātṛvacastava .. kṛmayo māṃsamādāya gamiṣyaṃti mahītale .. 22..
तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि ॥ कुरु तात न संदेहं मनश्चाश्वास्य स्वं प्रभो ॥ २३ ॥
tadvākyaṃ bhavitā satyaṃ tvaṃ ca trātau bhaviṣyasi .. kuru tāta na saṃdehaṃ manaścāśvāsya svaṃ prabho .. 23 ..
सूत उवाच ।।
इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर ॥ आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः ॥ २४॥
ityuktvā tanayaṃ sūryo yamasaṃjñaṃ munīśvara .. ādityaścābravīttānttu chāyāṃ krodhasamanvitaḥ .. 24..
सूर्य उवाच ।।
हे प्रिये कुमते चंडि किं त्वयाऽऽचरितं किल॥किं तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि ॥ २५॥
he priye kumate caṃḍi kiṃ tvayā''caritaṃ kila..kiṃ tu me'bhyadhikaḥ sneha etadākhyātumarhasi .. 25..
सूत उवाच ।।
सा रवेर्वचनं श्रुत्वा यथा तथ्यं न्यवेदयत् ॥ निर्दग्धा कामरविणा सांत्वयामास वै तदा ॥ २६ ॥
sā ravervacanaṃ śrutvā yathā tathyaṃ nyavedayat .. nirdagdhā kāmaraviṇā sāṃtvayāmāsa vai tadā .. 26 ..
छायोवाच।।
तवातितेजसा दग्धा इदं रूपं न शोभते ॥ असहंती च तत्संज्ञा वने वसति शाद्वले ॥ २७॥
tavātitejasā dagdhā idaṃ rūpaṃ na śobhate .. asahaṃtī ca tatsaṃjñā vane vasati śādvale .. 27..
श्लाघ्या योगबलोपेता योगमासाद्य गोपते ॥ अनुकूलस्तु देवेश संदिश्यात्ममयं मतम् ॥ २८ ॥
ślāghyā yogabalopetā yogamāsādya gopate .. anukūlastu deveśa saṃdiśyātmamayaṃ matam .. 28 ..
रूपं निवर्तयाम्यद्य तव कांतं करोम्यहम् ॥
rūpaṃ nivartayāmyadya tava kāṃtaṃ karomyaham ..
सूत उवाच ।।
तच्छ्रुत्वाऽपगतः क्रोधो मार्तण्डस्य विवस्वतः ॥ २९॥
tacchrutvā'pagataḥ krodho mārtaṇḍasya vivasvataḥ .. 29..
भ्रमिमारोप्य तत्तेजः शातयामास वै मुनिः ॥ ततो विभ्राजितं रूप तेजसा संवृतेन च ॥ 5.35.३० ॥
bhramimāropya tattejaḥ śātayāmāsa vai muniḥ .. tato vibhrājitaṃ rūpa tejasā saṃvṛtena ca .. 5.35.30 ..
कृतं कांततरं रूपं त्वष्ट्रा तच्छुशुभे तदा ॥ ततोभियोगमास्थाय स्वां भार्य्यां हि ददर्श ह ॥ ३१॥
kṛtaṃ kāṃtataraṃ rūpaṃ tvaṣṭrā tacchuśubhe tadā .. tatobhiyogamāsthāya svāṃ bhāryyāṃ hi dadarśa ha .. 31..
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ सोऽश्वरूपं समास्थाय गत्वा तां मैथुनेच्छया॥३२॥
adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca .. so'śvarūpaṃ samāsthāya gatvā tāṃ maithunecchayā..32..
मैथुनाय विचेष्टंतीं परपुंसोभिशंकया ॥ मुखतो नासिकायां तु शुक्रं तत् व्यदधान्मुने ॥ ३३॥
maithunāya viceṣṭaṃtīṃ parapuṃsobhiśaṃkayā .. mukhato nāsikāyāṃ tu śukraṃ tat vyadadhānmune .. 33..
देवौ ततः प्रजायेतामश्विनौ भिषजां वरौ ॥ नासत्यौ तौ च दस्रौ च स्मृतौ द्वावश्विनावपि ॥ ३४॥
devau tataḥ prajāyetāmaśvinau bhiṣajāṃ varau .. nāsatyau tau ca dasrau ca smṛtau dvāvaśvināvapi .. 34..
तौ तु कांतेन रूपेण दर्शयामास भास्करः ॥ आत्मानं सा तु तं दृष्ट्वा प्रहृष्टा पतिमादरात् ॥ ३५ ॥
tau tu kāṃtena rūpeṇa darśayāmāsa bhāskaraḥ .. ātmānaṃ sā tu taṃ dṛṣṭvā prahṛṣṭā patimādarāt .. 35 ..
पत्या तेन गृहं प्रायात्स्वं सती मुदितानना ॥ मुमुदातेऽथ तौ प्रीत्या दंपतो पूर्वतोधिकम् ॥ ३६ ॥
patyā tena gṛhaṃ prāyātsvaṃ satī muditānanā .. mumudāte'tha tau prītyā daṃpato pūrvatodhikam .. 36 ..
यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ धर्मेण रंजयामास धर्मराज इमा प्रजाः ॥ ३७ ॥
yamastu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ .. dharmeṇa raṃjayāmāsa dharmarāja imā prajāḥ .. 37 ..
लेभे स कर्मणा तेन धर्मराजो महाद्युतिः ॥ पितॄणामाधिपत्यं च लोकपालत्वमेव च ॥ ३८॥
lebhe sa karmaṇā tena dharmarājo mahādyutiḥ .. pitṝṇāmādhipatyaṃ ca lokapālatvameva ca .. 38..
मनुः प्रजापतिस्त्वासीत्सावर्णिस्स तपोधनः ॥ भाव्यः स कर्मणा तेन मनोस्सावर्णिकेंतरे ॥ ३९ ॥
manuḥ prajāpatistvāsītsāvarṇissa tapodhanaḥ .. bhāvyaḥ sa karmaṇā tena manossāvarṇikeṃtare .. 39 ..
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ॥ यवीयसी तयोर्या तु यमी कन्या यशस्विनी ॥ 5.35.४० ॥
merupṛṣṭhe tapo ghoramadyāpi carate prabhuḥ .. yavīyasī tayoryā tu yamī kanyā yaśasvinī .. 5.35.40 ..
अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपा वनी ॥ मनुरित्युच्यते लोके सावर्णिरिति चोच्यते ॥ ४१ ॥
abhavatsā saricchreṣṭhā yamunā lokapā vanī .. manurityucyate loke sāvarṇiriti cocyate .. 41 ..
य इदं जन्म देवानां शृणुयाद्धारयेत्तु वा ॥ आपदं प्राप्य मुच्येत प्राप्नुयात्सुमहद्यशः ॥ ४२॥
ya idaṃ janma devānāṃ śṛṇuyāddhārayettu vā .. āpadaṃ prāpya mucyeta prāpnuyātsumahadyaśaḥ .. 42..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मन्वन्तरकीर्तने वैवस्वतवर्णनं नाम पचत्रिंशोऽध्यायः॥३५॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manvantarakīrtane vaivasvatavarṇanaṃ nāma pacatriṃśo'dhyāyaḥ..35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In