Uma Samhita

Adhyaya - 36

Nine sons and the race of Manu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ।। पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः।।१।।
manorvaivasvatasyāsanputrā vai nava tatsamāḥ || paścānmahonnatā dhīrāḥ kṣatradharmaparāyaṇāḥ||1||

Samhita : 9

Adhyaya :   36

Shloka :   1

इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च ।। नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः।।२।।
ikṣvākuḥ śibinābhāgau dhṛṣṭaḥ śaryātireva ca || nariṣyanto'tha nābhāgaḥ karūṣaśca priyavrataḥ||2||

Samhita : 9

Adhyaya :   36

Shloka :   2

अकरोत्पुत्त्रकामस्तु मनुरिष्टिं प्रजापति।।अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुंगवः।।३।।
akarotputtrakāmastu manuriṣṭiṃ prajāpati||anutpanneṣu putreṣu tatreṣṭyāṃ munipuṃgavaḥ||3||

Samhita : 9

Adhyaya :   36

Shloka :   3

सा हि दिव्यांबरधरा दिव्याभरणभूषिता।दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता।।४।।
sā hi divyāṃbaradharā divyābharaṇabhūṣitā|divyasaṃhananā caivamilā jajñe hi viśrutā||4||

Samhita : 9

Adhyaya :   36

Shloka :   4

तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ।। अनुगच्छत्व मामेति तमिडा प्रत्युवाच ह ।। ५।।
tāmiḍetyeva hovāca manurdaṇḍadharastathā || anugacchatva māmeti tamiḍā pratyuvāca ha || 5||

Samhita : 9

Adhyaya :   36

Shloka :   5

इडोवाच ।।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।। मित्रावरुणयोरंशैर्जातास्मि वदतां वर ।। ६ ।।
dharmayuktamidaṃ vākyaṃ putrakāmaṃ prajāpatim || mitrāvaruṇayoraṃśairjātāsmi vadatāṃ vara || 6 ||

Samhita : 9

Adhyaya :   36

Shloka :   6

तयोस्सकाशं यास्यामि न मे धर्मे रुचिर्भवेत् ।। एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ।। ७ ।। ।
tayossakāśaṃ yāsyāmi na me dharme rucirbhavet || evamuktvā satī sā tu mitrāvaruṇayostataḥ || 7 || |

Samhita : 9

Adhyaya :   36

Shloka :   7

गत्वांतिकं वरारोहा प्रांजलिर्वाक्यमब्रवीत् ।। अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ।। ८।।
gatvāṃtikaṃ varārohā prāṃjalirvākyamabravīt || aṃśaistu yuvayorjātā manuyajñe mahāmunī || 8||

Samhita : 9

Adhyaya :   36

Shloka :   8

आगता भवतोरंति ब्रूतं किं करवाणि वाम् ।। अन्यान्पुत्रान्सृज विभो तैर्वंशस्ते भविष्यति ।। ९।।
āgatā bhavatoraṃti brūtaṃ kiṃ karavāṇi vām || anyānputrānsṛja vibho tairvaṃśaste bhaviṣyati || 9||

Samhita : 9

Adhyaya :   36

Shloka :   9

सूत उवाच।।
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम्।।मित्रावरुणानामानौ मुनी ऊचतुरादरात् ।। 5.36.१० ।।
tāṃ tathāvādinīṃ sādhvīmiḍāṃ manvadhvarodbhavām||mitrāvaruṇānāmānau munī ūcaturādarāt || 5.36.10 ||

Samhita : 9

Adhyaya :   36

Shloka :   10

मित्रावरुणावूचतुः ।।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।। सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ।। ११ ।।
anena tava dharmajñe praśrayeṇa damena ca || satyena caiva suśroṇi prītau dvau varavarṇini || 11 ||

Samhita : 9

Adhyaya :   36

Shloka :   11

आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ।। मनोर्वशकरः पुत्रस्त्वमेव च भविष्यसि ।। १२।।
āvayostvaṃ mahābhāge khyātiṃ caiva gamiṣyasi || manorvaśakaraḥ putrastvameva ca bhaviṣyasi || 12||

Samhita : 9

Adhyaya :   36

Shloka :   12

सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ।। जगत्प्रियो धर्मशीलौ मनुवंशविवर्द्धनः ।। १३।।
sudyumna iti vikhyātastriṣu lokeṣu viśrutaḥ || jagatpriyo dharmaśīlau manuvaṃśavivarddhanaḥ || 13||

Samhita : 9

Adhyaya :   36

Shloka :   13

सूत उवाच ।।
निवृत्ता सा तु तच्छ्रुत्वा गच्छंती पितुरंतिके ।। बुधेनांतरमासाद्य मैधुनायोपमंत्रिता ।। १४।।
nivṛttā sā tu tacchrutvā gacchaṃtī pituraṃtike || budhenāṃtaramāsādya maidhunāyopamaṃtritā || 14||

Samhita : 9

Adhyaya :   36

Shloka :   14

सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ।। पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशी पतिरुन्नतः ।। १५।।
somaputrāttato jajñe tasyāṃ rājā purūravāḥ || putro'tisundaraḥ prājña urvaśī patirunnataḥ || 15||

Samhita : 9

Adhyaya :   36

Shloka :   15

जनयित्वा च सा तत्र पुरूरवसमादरात्।।पुत्रं शिवप्रसादात्तु पुनस्सुद्युम्नतां गतः ।। १६।।
janayitvā ca sā tatra purūravasamādarāt||putraṃ śivaprasādāttu punassudyumnatāṃ gataḥ || 16||

Samhita : 9

Adhyaya :   36

Shloka :   16

सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।। उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ।। १७।।
sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ || utkalaśca gayaścāpi vinatāśvaśca vīryavān || 17||

Samhita : 9

Adhyaya :   36

Shloka :   17

उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ।। दिक्पूर्वा मुनि शार्दूल गयस्य तु गया स्मृताः ।। १८ ।।
utkalasyotkalā viprā vinatāśvasya paścimāḥ || dikpūrvā muni śārdūla gayasya tu gayā smṛtāḥ || 18 ||

Samhita : 9

Adhyaya :   36

Shloka :   18

प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ।। दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीं मनुः ।। १९।।
praviṣṭe tu manau tāta divākaratanuṃ tadā || daśadhā tatra tatkṣetramakarotpṛthivīṃ manuḥ || 19||

Samhita : 9

Adhyaya :   36

Shloka :   19

इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान्।।वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः।।5.36.२०।।
ikṣvākuḥ śreṣṭhadāyādo madhyadeśamavāptavān||vasiṣṭhavacanādāsītpratiṣṭhānaṃ mahātmanaḥ||5.36.20||

Samhita : 9

Adhyaya :   36

Shloka :   20

प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोथ ततो ददौ।।तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः।।२१।।
pratiṣṭhāṃ dharmarājyasya sudyumnotha tato dadau||tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ||21||

Samhita : 9

Adhyaya :   36

Shloka :   21

मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ।। नरिष्यंताच्छकाः पुत्रा नभगस्य सुतो ऽभवत्।।२२।।
mānavo yo muniśreṣṭhāḥ strīpuṃsorlakṣaṇaḥ prabhuḥ || nariṣyaṃtācchakāḥ putrā nabhagasya suto 'bhavat||22||

Samhita : 9

Adhyaya :   36

Shloka :   22

अंबरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ।। शर्यातिर्मिथुनं त्वासीदानर्तो नाम विश्रुतः।।२३।।
aṃbarīṣastu bāhleyo bāhlakaṃ kṣetrāmāptavān || śaryātirmithunaṃ tvāsīdānarto nāma viśrutaḥ||23||

Samhita : 9

Adhyaya :   36

Shloka :   23

पुत्रस्सुकन्या कन्या च या पत्नी च्यवनस्य हि ।। आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ।। २४ ।।
putrassukanyā kanyā ca yā patnī cyavanasya hi || ānartasya hi dāyādo raibhyo nāma sa raivataḥ || 24 ||

Samhita : 9

Adhyaya :   36

Shloka :   24

आनर्तविषये यस्य पुरी नाम कुशस्थली।।महादिव्या सप्तपुरीमध्ये या सप्तमी मता।।२५।।
ānartaviṣaye yasya purī nāma kuśasthalī||mahādivyā saptapurīmadhye yā saptamī matā||25||

Samhita : 9

Adhyaya :   36

Shloka :   25

तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ।। तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः।।२६।।
tasya putraśataṃ tvāsītkakudmī jyeṣṭha uttamaḥ || tejasvī subalaḥ pāro dharmiṣṭho brahmapālakaḥ||26||

Samhita : 9

Adhyaya :   36

Shloka :   26

ककुद्मिनस्तु संजाता रेवती नाम कन्यका।।महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ।। २७।।
kakudminastu saṃjātā revatī nāma kanyakā||mahālāvaṇyasaṃyuktā divyalakṣmīrivāparā || 27||

Samhita : 9

Adhyaya :   36

Shloka :   27

प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह ।। ब्रह्मलोके विधेस्सम्यक्सर्वाधीशो जगाम ह ।। २८।।
praṣṭuṃ kanyāvaraṃ rājā kakudmī kanyayā saha || brahmaloke vidhessamyaksarvādhīśo jagāma ha || 28||

Samhita : 9

Adhyaya :   36

Shloka :   28

आवर्तमाने गांधर्वे स्थितो लब्धक्षणः क्षणम् ।। शुश्राव तत्र गांधर्वं नर्तने ब्रह्मणोंऽतिके ।। २९ ।।
āvartamāne gāṃdharve sthito labdhakṣaṇaḥ kṣaṇam || śuśrāva tatra gāṃdharvaṃ nartane brahmaṇoṃ'tike || 29 ||

Samhita : 9

Adhyaya :   36

Shloka :   29

मुहूर्तभूतं तत्काले गतं बहुयुगं तदा ।। न किंचिद्बुबुधे राजा ककुद्मी मुनयस्स तु ।। 5.36.३० ।।
muhūrtabhūtaṃ tatkāle gataṃ bahuyugaṃ tadā || na kiṃcidbubudhe rājā kakudmī munayassa tu || 5.36.30 ||

Samhita : 9

Adhyaya :   36

Shloka :   30

तदासौ विधिमा नम्य स्वाभिप्रायं कृतांजलिः ।। न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने।।३१।।
tadāsau vidhimā namya svābhiprāyaṃ kṛtāṃjaliḥ || nyavedayadvinītātmā brahmaṇe paramātmane||31||

Samhita : 9

Adhyaya :   36

Shloka :   31

तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः ।। ककुद्मिनं महाराजं समाभाष्य समब्रवीत् ।। ३२।।
tadabhiprāyamākarṇya sa prahasya prajāpatiḥ || kakudminaṃ mahārājaṃ samābhāṣya samabravīt || 32||

Samhita : 9

Adhyaya :   36

Shloka :   32

ब्रह्मोवाच ।।
शृणु राजन्रैभ्यसुत ककुद्मिन्पृथिवपिते।।मद्वचः प्रीतितस्सत्यं प्रवक्ष्यामि विशेषतः ।। ३३ ।।
śṛṇu rājanraibhyasuta kakudminpṛthivapite||madvacaḥ prītitassatyaṃ pravakṣyāmi viśeṣataḥ || 33 ||

Samhita : 9

Adhyaya :   36

Shloka :   33

कालेन संहृतास्ते वै वरा ये ते कृता हृदि ।। न तद्गोत्रं हि तत्रास्ति कालस्सर्वस्य भक्षकः ।। ३४।।
kālena saṃhṛtāste vai varā ye te kṛtā hṛdi || na tadgotraṃ hi tatrāsti kālassarvasya bhakṣakaḥ || 34||

Samhita : 9

Adhyaya :   36

Shloka :   34

त्वत्पुर्य्यपि हता पुण्यजनैस्सा राक्षसैर्नृप ।। अष्टाविंशद्द्वापरेऽद्य कृष्णेन निर्मिता पुनः ।। ३५।।
tvatpuryyapi hatā puṇyajanaissā rākṣasairnṛpa || aṣṭāviṃśaddvāpare'dya kṛṣṇena nirmitā punaḥ || 35||

Samhita : 9

Adhyaya :   36

Shloka :   35

कृता द्वारावती नाम्ना बहुद्वारा मनोरमा ।। भोजवृष्ण्यंधकैर्गुप्ता वासुदेवपुरोगमैः।।३६।।
kṛtā dvārāvatī nāmnā bahudvārā manoramā || bhojavṛṣṇyaṃdhakairguptā vāsudevapurogamaiḥ||36||

Samhita : 9

Adhyaya :   36

Shloka :   36

तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् ।। बलदेवाय देहि त्वमिमां स्वतनयां नृप।।३७।।
tadgaccha tatra prītātmā vāsudevāya kanyakām || baladevāya dehi tvamimāṃ svatanayāṃ nṛpa||37||

Samhita : 9

Adhyaya :   36

Shloka :   37

सूत उवाच ।।
इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः ।। गतान्बहून्युगाञ्ज्ञात्वा विस्मितः कन्यया युतः।।३८।।
ityādiṣṭo nṛpo'yaṃ taṃ natvā tāṃ ca purīṃ gataḥ || gatānbahūnyugāñjñātvā vismitaḥ kanyayā yutaḥ||38||

Samhita : 9

Adhyaya :   36

Shloka :   38

ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः ।। कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम् ।। ३९ ।।
tatastu yuvatīṃ kanyāṃ tāṃ ca svāṃ suvidhānataḥ || kṛṣṇabhrātre balāyāśu prādāttatra sa revatīm || 39 ||

Samhita : 9

Adhyaya :   36

Shloka :   39

ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः ।। शिवमाराधयामास स नृपस्तपसि स्थितः ।। 5.36.४० ।।
tato jagāma śikharaṃ merordivyaṃ mahāprabhuḥ || śivamārādhayāmāsa sa nṛpastapasi sthitaḥ || 5.36.40 ||

Samhita : 9

Adhyaya :   36

Shloka :   40

ऋषय ऊचुः ।।
तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः ।। युवैवागान्मर्त्यलोकमेतन्नः संशयो महान् ।। ४१।।
tatra sthito bahuyugaṃ brahmaloke sa revataḥ || yuvaivāgānmartyalokametannaḥ saṃśayo mahān || 41||

Samhita : 9

Adhyaya :   36

Shloka :   41

सूत उवाच ।।
न जरा क्षुत्पिपासा वा विकारास्तत्र संति वै ।। अपमृत्युर्न केषांचिन्मुनयो ब्रह्मणोंऽतिके ।। ४२ ।।
na jarā kṣutpipāsā vā vikārāstatra saṃti vai || apamṛtyurna keṣāṃcinmunayo brahmaṇoṃ'tike || 42 ||

Samhita : 9

Adhyaya :   36

Shloka :   42

अतो न राजा संप्राप जरां मृत्युं च सा सुता ।। स युवैवागतस्तत्र संमंत्र्य तनयावरम् ।। ४३।।
ato na rājā saṃprāpa jarāṃ mṛtyuṃ ca sā sutā || sa yuvaivāgatastatra saṃmaṃtrya tanayāvaram || 43||

Samhita : 9

Adhyaya :   36

Shloka :   43

गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् ।। विवाहं कारयामास कन्यायाः स बलेन हि ।। ४४।।
gatvā dvārāvatīṃ divyāṃ purīṃ kṛṣṇavinirmitām || vivāhaṃ kārayāmāsa kanyāyāḥ sa balena hi || 44||

Samhita : 9

Adhyaya :   36

Shloka :   44

तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभो ।। कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः ।। ४५।।
tasya putraśataṃ tvāsīddhārmikasya mahāprabho || kṛṣṇasyāpi sutā jātā bahustrībhyo'mitāstataḥ || 45||

Samhita : 9

Adhyaya :   36

Shloka :   45

अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः ।। क्षत्रिया दिक्षु सर्वासु गता हृष्टास्सुधार्मिकाः ।। ४६ ।।
anvavāyo mahāṃstatra dvayorapi mahātmanoḥ || kṣatriyā dikṣu sarvāsu gatā hṛṣṭāssudhārmikāḥ || 46 ||

Samhita : 9

Adhyaya :   36

Shloka :   46

इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् ।। मानवानां हि संक्षेपाच्छृणुतादरतो द्विजाः ।। ४७ ।।
iti prokto hi śaryātervaṃśo'nyeṣāṃ vadāmyaham || mānavānāṃ hi saṃkṣepācchṛṇutādarato dvijāḥ || 47 ||

Samhita : 9

Adhyaya :   36

Shloka :   47

नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः ।। स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः।।४८।।
nābhāgo diṣṭaputro'bhūtsa tu brāhmaṇatāṃ gataḥ || svakṣatravaṃśaṃ saṃsthāpya brahmakarmabhirāvṛtaḥ||48||

Samhita : 9

Adhyaya :   36

Shloka :   48

धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ ।। करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ।। ४९।।
dhṛṣṭāddhārṣṭamabhūtkṣatraṃ brahmabhūyaṃ gataṃ kṣitau || karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ || 49||

Samhita : 9

Adhyaya :   36

Shloka :   49

नृगो यो मनुपुत्रस्तु महादाता विशेषतः ।। नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा ।। 5.36.५०।।
nṛgo yo manuputrastu mahādātā viśeṣataḥ || nānāvasūnāṃ suprītyā viprebhyaśca gavāṃ tathā || 5.36.50||

Samhita : 9

Adhyaya :   36

Shloka :   50

गोदातव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः ।। कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः ।। ५१।।
godātavyatyayādyastu svakubuddhyā svapāpataḥ || kṛkalāsatvamāpannaḥ śrīkṛṣṇena samuddhṛtaḥ || 51||

Samhita : 9

Adhyaya :   36

Shloka :   51

तस्येकोभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा ।। इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ।। ५२।
tasyekobhūtsutaḥ śreṣṭhaḥ prayātirdharmavittathā || iti śrutaṃ mayā vyāsāttatproktaṃ hi samāsataḥ || 52|

Samhita : 9

Adhyaya :   36

Shloka :   52

वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।। पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ।। ५३ ।।
vṛṣaghnastu manoḥ putro gopālo guruṇā kṛtaḥ || pālayāmāsa gā yatto rātryāṃ vīrāsanavrataḥ || 53 ||

Samhita : 9

Adhyaya :   36

Shloka :   53

स एकदाऽऽगतं गोष्ठे व्याघ्रं गा हिंसितुं बली ।। श्रुत्वा गोकदनं बुद्धो हंतुं तं खड्गधृग्ययौ ।। ५४।।
sa ekadā''gataṃ goṣṭhe vyāghraṃ gā hiṃsituṃ balī || śrutvā gokadanaṃ buddho haṃtuṃ taṃ khaḍgadhṛgyayau || 54||

Samhita : 9

Adhyaya :   36

Shloka :   54

अजानन्नहनद्बभ्रोश्शिरश्शार्दूलशंकया ।। निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम् ।। ५५ ।।
ajānannahanadbabhrośśiraśśārdūlaśaṃkayā || niścakrāma sabhīrvyāghro dṛṣṭvā taṃ khaḍginaṃ prabhum || 55 ||

Samhita : 9

Adhyaya :   36

Shloka :   55

मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह ।। रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः ।। ५६।।
manyamāno hataṃ vyāghraṃ svasthānaṃ sa jagāma ha || rātryāṃ tasyāṃ bhramāpanno varṣavātavinaṣṭadhīḥ || 56||

Samhita : 9

Adhyaya :   36

Shloka :   56

व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः ।। अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत् ।। ५७।।
vyuṣṭāyāṃ niśi cotthāya prage tatra gato hi saḥ || adrākṣītsa hatāṃ babhruṃ na vyāghraṃ duḥkhito'bhavat || 57||

Samhita : 9

Adhyaya :   36

Shloka :   57

श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् ।। अकामतोविचार्य्येति शूद्रो भव न क्षत्रियः ।। ५८।।
śrutvā tadvṛttamājñāya taṃ śaśāpa kṛtāgasam || akāmatovicāryyeti śūdro bhava na kṣatriyaḥ || 58||

Samhita : 9

Adhyaya :   36

Shloka :   58

एवं शप्तस्तु गुरुणा कुलाचार्य्येण कोपतः ।। निस्सृतश्च पृषध्रस्तु जगाम विपिनं महत् ।। ५९ ।।
evaṃ śaptastu guruṇā kulācāryyeṇa kopataḥ || nissṛtaśca pṛṣadhrastu jagāma vipinaṃ mahat || 59 ||

Samhita : 9

Adhyaya :   36

Shloka :   59

निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान्।।वनाग्नौ दग्धदेहश्च जगाम परमां गतिम्।।5.36.६०।।
nirviṇṇaḥ sa tu kaṣṭena virakto'bhūtsa yogavān||vanāgnau dagdhadehaśca jagāma paramāṃ gatim||5.36.60||

Samhita : 9

Adhyaya :   36

Shloka :   60

कविः पुत्रो मनोः प्राज्ञश्शिवानुग्रहतोऽभवत् ।। भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम्।।६१।।
kaviḥ putro manoḥ prājñaśśivānugrahato'bhavat || bhuktvā sukhaṃ divyaṃ muktiṃ prāpa sudurlabhām||61||

Samhita : 9

Adhyaya :   36

Shloka :   61

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनंनाम षट्त्रिंशो ऽध्यायः।।३६।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manunavaputravaṃśavarṇanaṃnāma ṣaṭtriṃśo 'dhyāyaḥ||36||

Samhita : 9

Adhyaya :   36

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In