| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ॥ पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः॥१॥
manorvaivasvatasyāsanputrā vai nava tatsamāḥ .. paścānmahonnatā dhīrāḥ kṣatradharmaparāyaṇāḥ..1..
इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च ॥ नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः॥२॥
ikṣvākuḥ śibinābhāgau dhṛṣṭaḥ śaryātireva ca .. nariṣyanto'tha nābhāgaḥ karūṣaśca priyavrataḥ..2..
अकरोत्पुत्त्रकामस्तु मनुरिष्टिं प्रजापति॥अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुंगवः॥३॥
akarotputtrakāmastu manuriṣṭiṃ prajāpati..anutpanneṣu putreṣu tatreṣṭyāṃ munipuṃgavaḥ..3..
सा हि दिव्यांबरधरा दिव्याभरणभूषिता।दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता॥४॥
sā hi divyāṃbaradharā divyābharaṇabhūṣitā.divyasaṃhananā caivamilā jajñe hi viśrutā..4..
तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ॥ अनुगच्छत्व मामेति तमिडा प्रत्युवाच ह ॥ ५॥
tāmiḍetyeva hovāca manurdaṇḍadharastathā .. anugacchatva māmeti tamiḍā pratyuvāca ha .. 5..
इडोवाच ।।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ मित्रावरुणयोरंशैर्जातास्मि वदतां वर ॥ ६ ॥
dharmayuktamidaṃ vākyaṃ putrakāmaṃ prajāpatim .. mitrāvaruṇayoraṃśairjātāsmi vadatāṃ vara .. 6 ..
तयोस्सकाशं यास्यामि न मे धर्मे रुचिर्भवेत् ॥ एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ॥ ७ ॥ ।
tayossakāśaṃ yāsyāmi na me dharme rucirbhavet .. evamuktvā satī sā tu mitrāvaruṇayostataḥ .. 7 .. .
गत्वांतिकं वरारोहा प्रांजलिर्वाक्यमब्रवीत् ॥ अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ॥ ८॥
gatvāṃtikaṃ varārohā prāṃjalirvākyamabravīt .. aṃśaistu yuvayorjātā manuyajñe mahāmunī .. 8..
आगता भवतोरंति ब्रूतं किं करवाणि वाम् ॥ अन्यान्पुत्रान्सृज विभो तैर्वंशस्ते भविष्यति ॥ ९॥
āgatā bhavatoraṃti brūtaṃ kiṃ karavāṇi vām .. anyānputrānsṛja vibho tairvaṃśaste bhaviṣyati .. 9..
सूत उवाच।।
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम्॥मित्रावरुणानामानौ मुनी ऊचतुरादरात् ॥ 5.36.१० ॥
tāṃ tathāvādinīṃ sādhvīmiḍāṃ manvadhvarodbhavām..mitrāvaruṇānāmānau munī ūcaturādarāt .. 5.36.10 ..
मित्रावरुणावूचतुः ।।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ॥ सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ॥ ११ ॥
anena tava dharmajñe praśrayeṇa damena ca .. satyena caiva suśroṇi prītau dvau varavarṇini .. 11 ..
आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ॥ मनोर्वशकरः पुत्रस्त्वमेव च भविष्यसि ॥ १२॥
āvayostvaṃ mahābhāge khyātiṃ caiva gamiṣyasi .. manorvaśakaraḥ putrastvameva ca bhaviṣyasi .. 12..
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ॥ जगत्प्रियो धर्मशीलौ मनुवंशविवर्द्धनः ॥ १३॥
sudyumna iti vikhyātastriṣu lokeṣu viśrutaḥ .. jagatpriyo dharmaśīlau manuvaṃśavivarddhanaḥ .. 13..
सूत उवाच ।।
निवृत्ता सा तु तच्छ्रुत्वा गच्छंती पितुरंतिके ॥ बुधेनांतरमासाद्य मैधुनायोपमंत्रिता ॥ १४॥
nivṛttā sā tu tacchrutvā gacchaṃtī pituraṃtike .. budhenāṃtaramāsādya maidhunāyopamaṃtritā .. 14..
सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ॥ पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशी पतिरुन्नतः ॥ १५॥
somaputrāttato jajñe tasyāṃ rājā purūravāḥ .. putro'tisundaraḥ prājña urvaśī patirunnataḥ .. 15..
जनयित्वा च सा तत्र पुरूरवसमादरात्॥पुत्रं शिवप्रसादात्तु पुनस्सुद्युम्नतां गतः ॥ १६॥
janayitvā ca sā tatra purūravasamādarāt..putraṃ śivaprasādāttu punassudyumnatāṃ gataḥ .. 16..
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ॥ १७॥
sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ .. utkalaśca gayaścāpi vinatāśvaśca vīryavān .. 17..
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ दिक्पूर्वा मुनि शार्दूल गयस्य तु गया स्मृताः ॥ १८ ॥
utkalasyotkalā viprā vinatāśvasya paścimāḥ .. dikpūrvā muni śārdūla gayasya tu gayā smṛtāḥ .. 18 ..
प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ॥ दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीं मनुः ॥ १९॥
praviṣṭe tu manau tāta divākaratanuṃ tadā .. daśadhā tatra tatkṣetramakarotpṛthivīṃ manuḥ .. 19..
इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान्॥वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः॥5.36.२०॥
ikṣvākuḥ śreṣṭhadāyādo madhyadeśamavāptavān..vasiṣṭhavacanādāsītpratiṣṭhānaṃ mahātmanaḥ..5.36.20..
प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोथ ततो ददौ॥तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः॥२१॥
pratiṣṭhāṃ dharmarājyasya sudyumnotha tato dadau..tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ..21..
मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ॥ नरिष्यंताच्छकाः पुत्रा नभगस्य सुतो ऽभवत्॥२२॥
mānavo yo muniśreṣṭhāḥ strīpuṃsorlakṣaṇaḥ prabhuḥ .. nariṣyaṃtācchakāḥ putrā nabhagasya suto 'bhavat..22..
अंबरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ॥ शर्यातिर्मिथुनं त्वासीदानर्तो नाम विश्रुतः॥२३॥
aṃbarīṣastu bāhleyo bāhlakaṃ kṣetrāmāptavān .. śaryātirmithunaṃ tvāsīdānarto nāma viśrutaḥ..23..
पुत्रस्सुकन्या कन्या च या पत्नी च्यवनस्य हि ॥ आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ॥ २४ ॥
putrassukanyā kanyā ca yā patnī cyavanasya hi .. ānartasya hi dāyādo raibhyo nāma sa raivataḥ .. 24 ..
आनर्तविषये यस्य पुरी नाम कुशस्थली॥महादिव्या सप्तपुरीमध्ये या सप्तमी मता॥२५॥
ānartaviṣaye yasya purī nāma kuśasthalī..mahādivyā saptapurīmadhye yā saptamī matā..25..
तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ॥ तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः॥२६॥
tasya putraśataṃ tvāsītkakudmī jyeṣṭha uttamaḥ .. tejasvī subalaḥ pāro dharmiṣṭho brahmapālakaḥ..26..
ककुद्मिनस्तु संजाता रेवती नाम कन्यका॥महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ॥ २७॥
kakudminastu saṃjātā revatī nāma kanyakā..mahālāvaṇyasaṃyuktā divyalakṣmīrivāparā .. 27..
प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह ॥ ब्रह्मलोके विधेस्सम्यक्सर्वाधीशो जगाम ह ॥ २८॥
praṣṭuṃ kanyāvaraṃ rājā kakudmī kanyayā saha .. brahmaloke vidhessamyaksarvādhīśo jagāma ha .. 28..
आवर्तमाने गांधर्वे स्थितो लब्धक्षणः क्षणम् ॥ शुश्राव तत्र गांधर्वं नर्तने ब्रह्मणोंऽतिके ॥ २९ ॥
āvartamāne gāṃdharve sthito labdhakṣaṇaḥ kṣaṇam .. śuśrāva tatra gāṃdharvaṃ nartane brahmaṇoṃ'tike .. 29 ..
मुहूर्तभूतं तत्काले गतं बहुयुगं तदा ॥ न किंचिद्बुबुधे राजा ककुद्मी मुनयस्स तु ॥ 5.36.३० ॥
muhūrtabhūtaṃ tatkāle gataṃ bahuyugaṃ tadā .. na kiṃcidbubudhe rājā kakudmī munayassa tu .. 5.36.30 ..
तदासौ विधिमा नम्य स्वाभिप्रायं कृतांजलिः ॥ न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने॥३१॥
tadāsau vidhimā namya svābhiprāyaṃ kṛtāṃjaliḥ .. nyavedayadvinītātmā brahmaṇe paramātmane..31..
तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः ॥ ककुद्मिनं महाराजं समाभाष्य समब्रवीत् ॥ ३२॥
tadabhiprāyamākarṇya sa prahasya prajāpatiḥ .. kakudminaṃ mahārājaṃ samābhāṣya samabravīt .. 32..
ब्रह्मोवाच ।।
शृणु राजन्रैभ्यसुत ककुद्मिन्पृथिवपिते॥मद्वचः प्रीतितस्सत्यं प्रवक्ष्यामि विशेषतः ॥ ३३ ॥
śṛṇu rājanraibhyasuta kakudminpṛthivapite..madvacaḥ prītitassatyaṃ pravakṣyāmi viśeṣataḥ .. 33 ..
कालेन संहृतास्ते वै वरा ये ते कृता हृदि ॥ न तद्गोत्रं हि तत्रास्ति कालस्सर्वस्य भक्षकः ॥ ३४॥
kālena saṃhṛtāste vai varā ye te kṛtā hṛdi .. na tadgotraṃ hi tatrāsti kālassarvasya bhakṣakaḥ .. 34..
त्वत्पुर्य्यपि हता पुण्यजनैस्सा राक्षसैर्नृप ॥ अष्टाविंशद्द्वापरेऽद्य कृष्णेन निर्मिता पुनः ॥ ३५॥
tvatpuryyapi hatā puṇyajanaissā rākṣasairnṛpa .. aṣṭāviṃśaddvāpare'dya kṛṣṇena nirmitā punaḥ .. 35..
कृता द्वारावती नाम्ना बहुद्वारा मनोरमा ॥ भोजवृष्ण्यंधकैर्गुप्ता वासुदेवपुरोगमैः॥३६॥
kṛtā dvārāvatī nāmnā bahudvārā manoramā .. bhojavṛṣṇyaṃdhakairguptā vāsudevapurogamaiḥ..36..
तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् ॥ बलदेवाय देहि त्वमिमां स्वतनयां नृप॥३७॥
tadgaccha tatra prītātmā vāsudevāya kanyakām .. baladevāya dehi tvamimāṃ svatanayāṃ nṛpa..37..
सूत उवाच ।।
इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः ॥ गतान्बहून्युगाञ्ज्ञात्वा विस्मितः कन्यया युतः॥३८॥
ityādiṣṭo nṛpo'yaṃ taṃ natvā tāṃ ca purīṃ gataḥ .. gatānbahūnyugāñjñātvā vismitaḥ kanyayā yutaḥ..38..
ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः ॥ कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम् ॥ ३९ ॥
tatastu yuvatīṃ kanyāṃ tāṃ ca svāṃ suvidhānataḥ .. kṛṣṇabhrātre balāyāśu prādāttatra sa revatīm .. 39 ..
ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः ॥ शिवमाराधयामास स नृपस्तपसि स्थितः ॥ 5.36.४० ॥
tato jagāma śikharaṃ merordivyaṃ mahāprabhuḥ .. śivamārādhayāmāsa sa nṛpastapasi sthitaḥ .. 5.36.40 ..
ऋषय ऊचुः ।।
तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः ॥ युवैवागान्मर्त्यलोकमेतन्नः संशयो महान् ॥ ४१॥
tatra sthito bahuyugaṃ brahmaloke sa revataḥ .. yuvaivāgānmartyalokametannaḥ saṃśayo mahān .. 41..
सूत उवाच ।।
न जरा क्षुत्पिपासा वा विकारास्तत्र संति वै ॥ अपमृत्युर्न केषांचिन्मुनयो ब्रह्मणोंऽतिके ॥ ४२ ॥
na jarā kṣutpipāsā vā vikārāstatra saṃti vai .. apamṛtyurna keṣāṃcinmunayo brahmaṇoṃ'tike .. 42 ..
अतो न राजा संप्राप जरां मृत्युं च सा सुता ॥ स युवैवागतस्तत्र संमंत्र्य तनयावरम् ॥ ४३॥
ato na rājā saṃprāpa jarāṃ mṛtyuṃ ca sā sutā .. sa yuvaivāgatastatra saṃmaṃtrya tanayāvaram .. 43..
गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् ॥ विवाहं कारयामास कन्यायाः स बलेन हि ॥ ४४॥
gatvā dvārāvatīṃ divyāṃ purīṃ kṛṣṇavinirmitām .. vivāhaṃ kārayāmāsa kanyāyāḥ sa balena hi .. 44..
तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभो ॥ कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः ॥ ४५॥
tasya putraśataṃ tvāsīddhārmikasya mahāprabho .. kṛṣṇasyāpi sutā jātā bahustrībhyo'mitāstataḥ .. 45..
अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः ॥ क्षत्रिया दिक्षु सर्वासु गता हृष्टास्सुधार्मिकाः ॥ ४६ ॥
anvavāyo mahāṃstatra dvayorapi mahātmanoḥ .. kṣatriyā dikṣu sarvāsu gatā hṛṣṭāssudhārmikāḥ .. 46 ..
इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् ॥ मानवानां हि संक्षेपाच्छृणुतादरतो द्विजाः ॥ ४७ ॥
iti prokto hi śaryātervaṃśo'nyeṣāṃ vadāmyaham .. mānavānāṃ hi saṃkṣepācchṛṇutādarato dvijāḥ .. 47 ..
नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः ॥ स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः॥४८॥
nābhāgo diṣṭaputro'bhūtsa tu brāhmaṇatāṃ gataḥ .. svakṣatravaṃśaṃ saṃsthāpya brahmakarmabhirāvṛtaḥ..48..
धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ ॥ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ४९॥
dhṛṣṭāddhārṣṭamabhūtkṣatraṃ brahmabhūyaṃ gataṃ kṣitau .. karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ .. 49..
नृगो यो मनुपुत्रस्तु महादाता विशेषतः ॥ नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा ॥ 5.36.५०॥
nṛgo yo manuputrastu mahādātā viśeṣataḥ .. nānāvasūnāṃ suprītyā viprebhyaśca gavāṃ tathā .. 5.36.50..
गोदातव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः ॥ कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः ॥ ५१॥
godātavyatyayādyastu svakubuddhyā svapāpataḥ .. kṛkalāsatvamāpannaḥ śrīkṛṣṇena samuddhṛtaḥ .. 51..
तस्येकोभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा ॥ इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ॥ ५२।
tasyekobhūtsutaḥ śreṣṭhaḥ prayātirdharmavittathā .. iti śrutaṃ mayā vyāsāttatproktaṃ hi samāsataḥ .. 52.
वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ॥ पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ५३ ॥
vṛṣaghnastu manoḥ putro gopālo guruṇā kṛtaḥ .. pālayāmāsa gā yatto rātryāṃ vīrāsanavrataḥ .. 53 ..
स एकदाऽऽगतं गोष्ठे व्याघ्रं गा हिंसितुं बली ॥ श्रुत्वा गोकदनं बुद्धो हंतुं तं खड्गधृग्ययौ ॥ ५४॥
sa ekadā''gataṃ goṣṭhe vyāghraṃ gā hiṃsituṃ balī .. śrutvā gokadanaṃ buddho haṃtuṃ taṃ khaḍgadhṛgyayau .. 54..
अजानन्नहनद्बभ्रोश्शिरश्शार्दूलशंकया ॥ निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम् ॥ ५५ ॥
ajānannahanadbabhrośśiraśśārdūlaśaṃkayā .. niścakrāma sabhīrvyāghro dṛṣṭvā taṃ khaḍginaṃ prabhum .. 55 ..
मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह ॥ रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः ॥ ५६॥
manyamāno hataṃ vyāghraṃ svasthānaṃ sa jagāma ha .. rātryāṃ tasyāṃ bhramāpanno varṣavātavinaṣṭadhīḥ .. 56..
व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः ॥ अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत् ॥ ५७॥
vyuṣṭāyāṃ niśi cotthāya prage tatra gato hi saḥ .. adrākṣītsa hatāṃ babhruṃ na vyāghraṃ duḥkhito'bhavat .. 57..
श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् ॥ अकामतोविचार्य्येति शूद्रो भव न क्षत्रियः ॥ ५८॥
śrutvā tadvṛttamājñāya taṃ śaśāpa kṛtāgasam .. akāmatovicāryyeti śūdro bhava na kṣatriyaḥ .. 58..
एवं शप्तस्तु गुरुणा कुलाचार्य्येण कोपतः ॥ निस्सृतश्च पृषध्रस्तु जगाम विपिनं महत् ॥ ५९ ॥
evaṃ śaptastu guruṇā kulācāryyeṇa kopataḥ .. nissṛtaśca pṛṣadhrastu jagāma vipinaṃ mahat .. 59 ..
निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान्॥वनाग्नौ दग्धदेहश्च जगाम परमां गतिम्॥5.36.६०॥
nirviṇṇaḥ sa tu kaṣṭena virakto'bhūtsa yogavān..vanāgnau dagdhadehaśca jagāma paramāṃ gatim..5.36.60..
कविः पुत्रो मनोः प्राज्ञश्शिवानुग्रहतोऽभवत् ॥ भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम्॥६१॥
kaviḥ putro manoḥ prājñaśśivānugrahato'bhavat .. bhuktvā sukhaṃ divyaṃ muktiṃ prāpa sudurlabhām..61..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनंनाम षट्त्रिंशो ऽध्यायः॥३६॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manunavaputravaṃśavarṇanaṃnāma ṣaṭtriṃśo 'dhyāyaḥ..36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In