| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतस्सुतः॥तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्॥१॥
pūrvatastu manorjajñe ikṣvākurghrāṇatassutaḥ..tasya putraśataṃ tvāsīdikṣvākorbhūridakṣiṇam..1..
तेषां पुरस्तादभवन्नार्य्यावर्ते नृपा द्विजाः॥तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत्॥२॥
teṣāṃ purastādabhavannāryyāvarte nṛpā dvijāḥ..teṣāṃ vikukṣirjyeṣṭhastu so'yodhyāyāṃ nṛpo'bhavat..2..
तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः।श्राद्धकर्म्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ॥ ३॥
tatkarma śṛṇu tatprītyā yajjātaṃ vaṃśato vidheḥ.śrāddhakarmmaṇi coddiṣṭo hyakṛte śrāddhakarmaṇi .. 3..
भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः॥इक्ष्वाकुणा परित्यक्तश्शशादो वनमाविशत ॥ ४ ॥
bhakṣayitvā śaśaṃ śīghraṃ śaśādatvamato gataḥ..ikṣvākuṇā parityaktaśśaśādo vanamāviśata .. 4 ..
इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत्॥शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः॥५॥
ikṣvākau saṃsthite rājā vasiṣṭhavacanādabhūt..śakunipramukhāstasya putrāḥ pañcadaśa smṛtāḥ..5..
उत्तरापथदेशस्य रक्षितारो महीक्षितः ॥ अयोधस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ॥ ६॥
uttarāpathadeśasya rakṣitāro mahīkṣitaḥ .. ayodhasya tu dāyādaḥ kakutstho nāma vīryyavān .. 6..
अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः ॥ विष्टराश्वः पृथोः पुत्रस्तस्मादिंद्रः प्रजापतिः ॥ ७॥
arinābhaḥ kakutsthasya pṛthuretasya vai sutaḥ .. viṣṭarāśvaḥ pṛthoḥ putrastasmādiṃdraḥ prajāpatiḥ .. 7..
इंद्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः॥जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता॥श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ ८ ॥
iṃdrasya yuvanāśvastu śrāvastasya prajāpatiḥ..jajñe śrāvastakaḥ prājñaḥ śrāvastī yena nirmitā..śrāvastasya tu dāyādo bṛhadaśvo mahāyaśāḥ .. 8 ..
युवनाश्वस्सुतस्तस्य कुवलाश्वश्च तत्सुतः ॥ स हि धुंधुवधाद्भूतो धुंधुमारो नृपोत्तमः॥९॥
yuvanāśvassutastasya kuvalāśvaśca tatsutaḥ .. sa hi dhuṃdhuvadhādbhūto dhuṃdhumāro nṛpottamaḥ..9..
कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ बभूवात्र पिता राज्ये कुवलाश्वं न्ययोजयत् ॥ 5.37.१० ॥
kuvalāśvasya putrāṇāṃ śatamuttamadhanvinām .. babhūvātra pitā rājye kuvalāśvaṃ nyayojayat .. 5.37.10 ..
पुत्रसंक्रामितश्रीको वनं राजा समाविशत् ॥ तमुत्तंकोऽथ राजर्षि प्रयांतं प्रत्यवारयत् ॥ ११ ॥
putrasaṃkrāmitaśrīko vanaṃ rājā samāviśat .. tamuttaṃko'tha rājarṣi prayāṃtaṃ pratyavārayat .. 11 ..
उत्तंक उवाच।।
भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु॥त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ॥ १२ ॥
bhavatā rakṣaṇaṃ kāryaṃ pṛthivyā dharmataḥ śṛṇu..tvayā hi pṛthivī rājanrakṣyamāṇā mahātmanā .. 12 ..
भविष्यति निरुद्विग्ना नारण्यं गंतुमर्हसि ॥ ममाश्रमसमीपे तु हिमेषु मरुधन्वसु ॥ १३ ॥
bhaviṣyati nirudvignā nāraṇyaṃ gaṃtumarhasi .. mamāśramasamīpe tu himeṣu marudhanvasu .. 13 ..
समुद्रवालुकापूर्णो दानवो बलदर्पितः ॥ देवतानामवध्यो हि महाकायो महाबलः ॥ १४॥
samudravālukāpūrṇo dānavo baladarpitaḥ .. devatānāmavadhyo hi mahākāyo mahābalaḥ .. 14..
अंतर्भूभिगतस्तत्र वालुकांतर्हितः स्थितः ॥ राक्षसस्य मधोः पुत्रो धुंधुनामा सुदारुणः ॥ १५ ॥
aṃtarbhūbhigatastatra vālukāṃtarhitaḥ sthitaḥ .. rākṣasasya madhoḥ putro dhuṃdhunāmā sudāruṇaḥ .. 15 ..
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ संवत्सरस्य पर्यन्ते स निश्वासं विमुंचति॥१६॥
śete lokavināśāya tapa āsthāya dāruṇam .. saṃvatsarasya paryante sa niśvāsaṃ vimuṃcati..16..
यदा तदा भूश्चलति सशैलवनकानना॥सविस्फुलिंगं सांगारं सधूममपि वारुणम्॥१७॥
yadā tadā bhūścalati saśailavanakānanā..savisphuliṃgaṃ sāṃgāraṃ sadhūmamapi vāruṇam..17..
तेन रायन्न शक्नोमि तस्मिंस्स्थातुं स्व आश्रमे ॥ तं वारय महाबाहो लोकानां हितकाम्यया ॥ १८ ॥
tena rāyanna śaknomi tasmiṃssthātuṃ sva āśrame .. taṃ vāraya mahābāho lokānāṃ hitakāmyayā .. 18 ..
लोकास्स्वस्था भवंत्वद्य तस्मिन्विनिहते त्वया ॥ त्वं हि तस्य वधायैव समर्थः पृथवीपते ॥ १९॥
lokāssvasthā bhavaṃtvadya tasminvinihate tvayā .. tvaṃ hi tasya vadhāyaiva samarthaḥ pṛthavīpate .. 19..
विष्णुना च वरो दत्तो महान्पूर्व युगेऽनघ ॥ तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति ॥ 5.37.२० ॥
viṣṇunā ca varo datto mahānpūrva yuge'nagha .. tejasā svena te viṣṇusteja āpyāyayiṣyati .. 5.37.20 ..
पालने हि महाधर्मः प्रजानामिह दृश्यते ॥ न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी ॥ २१॥
pālane hi mahādharmaḥ prajānāmiha dṛśyate .. na tathā dṛśyate'raṇye mā te'bhūdbuddhirīdṛśī .. 21..
ईदृशो नहि राजेन्द्र क्वचिद्धर्मः प्रविद्यते ॥ प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः ॥ २२॥
īdṛśo nahi rājendra kvaciddharmaḥ pravidyate .. prajānāṃ pālane yādṛk purā rājarṣibhiḥ kṛtaḥ .. 22..
स एवमुक्तो राजर्षिरुत्तंकेन महात्मना ॥ कुवलाश्वः सुतं प्रादात्तस्मै धुन्धुनिवारणे ॥ २३ ॥
sa evamukto rājarṣiruttaṃkena mahātmanā .. kuvalāśvaḥ sutaṃ prādāttasmai dhundhunivāraṇe .. 23 ..
भगवन्न्यस्तशस्त्रोहमयं तु तनयो मम ॥ भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २४ ॥
bhagavannyastaśastrohamayaṃ tu tanayo mama .. bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ .. 24 ..
इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः ॥ कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ॥ २५॥
ityuktvā putramādiśya yayau sa tapase nṛpaḥ .. kuvalāśvaśca sottaṅko yayau dhundhuvinigrahe .. 25..
तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ॥ उत्तंकस्य नियोगाद्वै लोकानां हितकाम्यया ॥ २६ ॥
tamāviśattadā viṣṇurbhagavāṃstejasā prabhuḥ .. uttaṃkasya niyogādvai lokānāṃ hitakāmyayā .. 26 ..
तस्मिन्प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ॥ एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ २७ ॥
tasminprayāte durddharṣe divi śabdo mahānabhūt .. eṣa śrīmānnṛpasuto dhundhumāro bhaviṣyati .. 27 ..
दिव्यैर्माल्यैश्च तं देवास्समंतात्समवारयन् ॥ प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ॥ २८॥
divyairmālyaiśca taṃ devāssamaṃtātsamavārayan .. praśaṃsāṃ cakrire tasya jaya jīveti vādinaḥ .. 28..
स गत्वा जयतां श्रेष्ठस्तनयैस्सह पार्थिवः ॥ समुद्रं खनयामास वालुकार्णवमध्यतः ॥ २९॥
sa gatvā jayatāṃ śreṣṭhastanayaissaha pārthivaḥ .. samudraṃ khanayāmāsa vālukārṇavamadhyataḥ .. 29..
नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः॥बभूव सुमहातेजा भूयो बलसमन्वितः॥5.37.३०॥
nārāyaṇasya viprarṣestejasāpyāyitastu saḥ..babhūva sumahātejā bhūyo balasamanvitaḥ..5.37.30..
तस्य पुत्रैः खनद्भिस्तु वालुकांतर्गतस्तु सः॥धुन्धुरासादितो ब्रह्मन्दिशमाश्रित्य पश्चि माम् ॥ ३१ ॥
tasya putraiḥ khanadbhistu vālukāṃtargatastu saḥ..dhundhurāsādito brahmandiśamāśritya paści mām .. 31 ..
मुखजेनाग्निना क्रोधाल्लोकान्संवर्तयन्निव ॥ वारि सुस्राव वेगेन विधोः कधिरिवोदये॥ ३२ ॥
mukhajenāgninā krodhāllokānsaṃvartayanniva .. vāri susrāva vegena vidhoḥ kadhirivodaye.. 32 ..
ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् ॥ त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ॥ ३३॥
tato'nalairabhihataṃ dagdhaṃ putraśataṃ hi tat .. traya evāvaśiṣṭāśca teṣu madhye munīśvara .. 33..
ततस्स राजा विप्रेन्द्र राक्षसं तं महाबलम् ॥ आससाद महातेजा धुन्धुं विप्रविनाशनम् ॥ ३४॥
tatassa rājā viprendra rākṣasaṃ taṃ mahābalam .. āsasāda mahātejā dhundhuṃ vipravināśanam .. 34..
तस्य वारिमयं वेगमापीय स नराधिपः ॥ वह्निबाणेन वह्निं तु शमयामास वारिणा ॥ ३५॥
tasya vārimayaṃ vegamāpīya sa narādhipaḥ .. vahnibāṇena vahniṃ tu śamayāmāsa vāriṇā .. 35..
तं निहत्य महाकायं बलेनोदकराक्षसम्॥उत्तंकस्येक्षयामास कृतं कर्म नराधिपः ॥ ३६॥
taṃ nihatya mahākāyaṃ balenodakarākṣasam..uttaṃkasyekṣayāmāsa kṛtaṃ karma narādhipaḥ .. 36..
उत्तंकस्तु वरं प्रादात्तस्मै राज्ञे महामुने॥अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ ३७॥
uttaṃkastu varaṃ prādāttasmai rājñe mahāmune..adadaccākṣayaṃ vittaṃ śatrubhiścāparājayam .. 37..
धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् ॥ पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः॥३८॥
dharme matiṃ ca satataṃ svarge vāsaṃ tathākṣayam .. putrāṇāṃ cākṣayaṃ lokaṃ rakṣasā ye tu saṃhatāḥ..38..
तस्य पुत्रास्त्रयश्शिष्टाः दृढाश्वः श्रेष्ठ उच्यते ॥ हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ॥३९॥
tasya putrāstrayaśśiṣṭāḥ dṛḍhāśvaḥ śreṣṭha ucyate .. haṃsāśvakapilāśvau ca kumārau tatkanīyasau..39..
धौंधुमारिर्दृढाश्वो यो हर्य्यश्वस्तस्य चात्मजः ॥ हर्यश्वस्य निकुंभोभूत्पुत्रो धर्मरतस्सदा ॥ 5.37.४०॥
dhauṃdhumārirdṛḍhāśvo yo haryyaśvastasya cātmajaḥ .. haryaśvasya nikuṃbhobhūtputro dharmaratassadā .. 5.37.40..
संहताश्वो निकुंभस्य पुत्रो रणविशारदः॥अक्षाश्वश्च कृताश्वश्च संहताश्वसुतोऽभवत॥४१॥
saṃhatāśvo nikuṃbhasya putro raṇaviśāradaḥ..akṣāśvaśca kṛtāśvaśca saṃhatāśvasuto'bhavata..41..
तस्य हैमवती कन्या सतां मान्या वृषद्वती॥विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ ४२ ॥
tasya haimavatī kanyā satāṃ mānyā vṛṣadvatī..vikhyātā triṣu lokeṣu putrastasyāḥ prasenajit .. 42 ..
लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् ॥ अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ ४३ ॥
lebhe prasenajidbhāryāṃ gaurīṃ nāma pativratām .. abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā .. 43 ..
तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः ॥ मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ॥ ४४ ॥
tasya putro mahānāsīdyuvanāśvo mahīpatiḥ .. māṃdhātā yuvanāśvasya triṣu lokeṣu viśrutaḥ .. 44 ..
तस्य चैत्ररथी भार्या शशबिंदुसुता ऽभवत् ॥ पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतं च सः ॥ ४५ ॥
tasya caitrarathī bhāryā śaśabiṃdusutā 'bhavat .. pativratā ca jyeṣṭhā ca bhrātṝṇāmayutaṃ ca saḥ .. 45 ..
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा ॥ पुरुकुत्सं च धर्मज्ञं मुचुकुंदं च धार्मिकम् ॥ ४६ ॥
tasyāmutpādayāmāsa māndhātā dvau sutau tadā .. purukutsaṃ ca dharmajñaṃ mucukuṃdaṃ ca dhārmikam .. 46 ..
पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः ॥ तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ॥ ४७ ॥
purukutsasutastvāsīdvidvāṃstrayyāruṇiḥ kaviḥ .. tasya satyavrato nāma kumāro'bhūnmahābalī .. 47 ..
पाणिग्रहणमंत्राणां विघ्रं चक्रे महात्मभिः ॥ येन भार्य्या हृता पूर्वं कृतोद्वाहः परस्य वै ॥ ४८ ॥
pāṇigrahaṇamaṃtrāṇāṃ vighraṃ cakre mahātmabhiḥ .. yena bhāryyā hṛtā pūrvaṃ kṛtodvāhaḥ parasya vai .. 48 ..
बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् ॥ जहार कन्यां कामाच्च कस्यचित्पुरवासिनः ॥ ४९ ॥
balātkāmācca mohācca saṃharṣācca yadotkaṭāt .. jahāra kanyāṃ kāmācca kasyacitpuravāsinaḥ .. 49 ..
अधर्मसंगिनं तं तु राजा त्रय्यारुणिस्त्यजन् ॥ अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ॥ 5.37.५० ॥
adharmasaṃginaṃ taṃ tu rājā trayyāruṇistyajan .. apadhvaṃseti bahuśo'vadatkrodhasamanvitaḥ .. 5.37.50 ..
पितरं सोऽब्रवीन्मुक्तः क्व गच्छामीति वै तदा ॥ वस श्वपाकनिकटे राजा प्राहेति तं तदा ॥ ५१ ॥
pitaraṃ so'bravīnmuktaḥ kva gacchāmīti vai tadā .. vasa śvapākanikaṭe rājā prāheti taṃ tadā .. 51 ..
स हि सत्यव्रतस्तेन श्वपाकवसथांतिके ॥ पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ॥ ५२ ॥
sa hi satyavratastena śvapākavasathāṃtike .. pitrā tyakto'vasadvīro dharmapālena bhūbhujā .. 52 ..
ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा ॥ स शंकरतपः कर्त्तुं सर्वं त्यक्त्वा वनं ययौ ॥ ५३॥
tatastrayyāruṇī rājā viraktaḥ putrakarmaṇā .. sa śaṃkaratapaḥ karttuṃ sarvaṃ tyaktvā vanaṃ yayau .. 53..
ततस्तस्य स्व विषये नावर्षत्पाकशासनः ॥ समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ॥ ५४॥
tatastasya sva viṣaye nāvarṣatpākaśāsanaḥ .. samā dvādaśa viprarṣe tenādharmeṇa vai tadā .. 54..
दारां तस्य तु विषये विश्वामित्रो महातपाः ॥ संत्यज्य सागरानूपे चचार विपुलं तपः ॥ ५५॥
dārāṃ tasya tu viṣaye viśvāmitro mahātapāḥ .. saṃtyajya sāgarānūpe cacāra vipulaṃ tapaḥ .. 55..
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्॥शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च॥५६॥
tasya patnī gale baddhvā madhyamaṃ putramaurasam..śeṣasya bharaṇārthāya vyakrīṇādgośatena ca..56..
तां तु दृष्ट्वा गले बद्धं विक्रीणंती स्वमात्मजम् ॥ महर्षिपुत्रं धर्म्मात्मा मोचयामास तं तदा ॥ ५७ ॥
tāṃ tu dṛṣṭvā gale baddhaṃ vikrīṇaṃtī svamātmajam .. maharṣiputraṃ dharmmātmā mocayāmāsa taṃ tadā .. 57 ..
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ॥ ५७८॥
satyavrato mahābāhurbharaṇaṃ tasya cākarot .. viśvāmitrasya tuṣṭyarthamanukrośārthameva ca .. 578..
तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः ॥ अभवद्गालवो नाम गलबंधान्महातपाः ॥ ५९॥
tadārabhya sa putrastu viśvāmitrasya vai muneḥ .. abhavadgālavo nāma galabaṃdhānmahātapāḥ .. 59..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manuvaṃśavarṇanaṃnāma saptatriṃśo'dhyāyaḥ .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In