Uma Samhita

Adhyaya - 37

Race of Manu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच।।
पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतस्सुतः।।तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्।।१।।
pūrvatastu manorjajñe ikṣvākurghrāṇatassutaḥ||tasya putraśataṃ tvāsīdikṣvākorbhūridakṣiṇam||1||

Samhita : 9

Adhyaya :   37

Shloka :   1

तेषां पुरस्तादभवन्नार्य्यावर्ते नृपा द्विजाः।।तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत्।।२।।
teṣāṃ purastādabhavannāryyāvarte nṛpā dvijāḥ||teṣāṃ vikukṣirjyeṣṭhastu so'yodhyāyāṃ nṛpo'bhavat||2||

Samhita : 9

Adhyaya :   37

Shloka :   2

तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः।श्राद्धकर्म्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ।। ३।।
tatkarma śṛṇu tatprītyā yajjātaṃ vaṃśato vidheḥ|śrāddhakarmmaṇi coddiṣṭo hyakṛte śrāddhakarmaṇi || 3||

Samhita : 9

Adhyaya :   37

Shloka :   3

भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः।।इक्ष्वाकुणा परित्यक्तश्शशादो वनमाविशत ।। ४ ।।
bhakṣayitvā śaśaṃ śīghraṃ śaśādatvamato gataḥ||ikṣvākuṇā parityaktaśśaśādo vanamāviśata || 4 ||

Samhita : 9

Adhyaya :   37

Shloka :   4

इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत्।।शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः।।५।।
ikṣvākau saṃsthite rājā vasiṣṭhavacanādabhūt||śakunipramukhāstasya putrāḥ pañcadaśa smṛtāḥ||5||

Samhita : 9

Adhyaya :   37

Shloka :   5

उत्तरापथदेशस्य रक्षितारो महीक्षितः ।। अयोधस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ।। ६।।
uttarāpathadeśasya rakṣitāro mahīkṣitaḥ || ayodhasya tu dāyādaḥ kakutstho nāma vīryyavān || 6||

Samhita : 9

Adhyaya :   37

Shloka :   6

अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः ।। विष्टराश्वः पृथोः पुत्रस्तस्मादिंद्रः प्रजापतिः ।। ७।।
arinābhaḥ kakutsthasya pṛthuretasya vai sutaḥ || viṣṭarāśvaḥ pṛthoḥ putrastasmādiṃdraḥ prajāpatiḥ || 7||

Samhita : 9

Adhyaya :   37

Shloka :   7

इंद्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः।।जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता।।श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ।। ८ ।।
iṃdrasya yuvanāśvastu śrāvastasya prajāpatiḥ||jajñe śrāvastakaḥ prājñaḥ śrāvastī yena nirmitā||śrāvastasya tu dāyādo bṛhadaśvo mahāyaśāḥ || 8 ||

Samhita : 9

Adhyaya :   37

Shloka :   8

युवनाश्वस्सुतस्तस्य कुवलाश्वश्च तत्सुतः ।। स हि धुंधुवधाद्भूतो धुंधुमारो नृपोत्तमः।।९।।
yuvanāśvassutastasya kuvalāśvaśca tatsutaḥ || sa hi dhuṃdhuvadhādbhūto dhuṃdhumāro nṛpottamaḥ||9||

Samhita : 9

Adhyaya :   37

Shloka :   9

कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।। बभूवात्र पिता राज्ये कुवलाश्वं न्ययोजयत् ।। 5.37.१० ।।
kuvalāśvasya putrāṇāṃ śatamuttamadhanvinām || babhūvātra pitā rājye kuvalāśvaṃ nyayojayat || 5.37.10 ||

Samhita : 9

Adhyaya :   37

Shloka :   10

पुत्रसंक्रामितश्रीको वनं राजा समाविशत् ।। तमुत्तंकोऽथ राजर्षि प्रयांतं प्रत्यवारयत् ।। ११ ।।
putrasaṃkrāmitaśrīko vanaṃ rājā samāviśat || tamuttaṃko'tha rājarṣi prayāṃtaṃ pratyavārayat || 11 ||

Samhita : 9

Adhyaya :   37

Shloka :   11

उत्तंक उवाच।।
भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु।।त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।। १२ ।।
bhavatā rakṣaṇaṃ kāryaṃ pṛthivyā dharmataḥ śṛṇu||tvayā hi pṛthivī rājanrakṣyamāṇā mahātmanā || 12 ||

Samhita : 9

Adhyaya :   37

Shloka :   12

भविष्यति निरुद्विग्ना नारण्यं गंतुमर्हसि ।। ममाश्रमसमीपे तु हिमेषु मरुधन्वसु ।। १३ ।।
bhaviṣyati nirudvignā nāraṇyaṃ gaṃtumarhasi || mamāśramasamīpe tu himeṣu marudhanvasu || 13 ||

Samhita : 9

Adhyaya :   37

Shloka :   13

समुद्रवालुकापूर्णो दानवो बलदर्पितः ।। देवतानामवध्यो हि महाकायो महाबलः ।। १४।।
samudravālukāpūrṇo dānavo baladarpitaḥ || devatānāmavadhyo hi mahākāyo mahābalaḥ || 14||

Samhita : 9

Adhyaya :   37

Shloka :   14

अंतर्भूभिगतस्तत्र वालुकांतर्हितः स्थितः ।। राक्षसस्य मधोः पुत्रो धुंधुनामा सुदारुणः ।। १५ ।।
aṃtarbhūbhigatastatra vālukāṃtarhitaḥ sthitaḥ || rākṣasasya madhoḥ putro dhuṃdhunāmā sudāruṇaḥ || 15 ||

Samhita : 9

Adhyaya :   37

Shloka :   15

शेते लोकविनाशाय तप आस्थाय दारुणम् ।। संवत्सरस्य पर्यन्ते स निश्वासं विमुंचति।।१६।।
śete lokavināśāya tapa āsthāya dāruṇam || saṃvatsarasya paryante sa niśvāsaṃ vimuṃcati||16||

Samhita : 9

Adhyaya :   37

Shloka :   16

यदा तदा भूश्चलति सशैलवनकानना।।सविस्फुलिंगं सांगारं सधूममपि वारुणम्।।१७।।
yadā tadā bhūścalati saśailavanakānanā||savisphuliṃgaṃ sāṃgāraṃ sadhūmamapi vāruṇam||17||

Samhita : 9

Adhyaya :   37

Shloka :   17

तेन रायन्न शक्नोमि तस्मिंस्स्थातुं स्व आश्रमे ।। तं वारय महाबाहो लोकानां हितकाम्यया ।। १८ ।।
tena rāyanna śaknomi tasmiṃssthātuṃ sva āśrame || taṃ vāraya mahābāho lokānāṃ hitakāmyayā || 18 ||

Samhita : 9

Adhyaya :   37

Shloka :   18

लोकास्स्वस्था भवंत्वद्य तस्मिन्विनिहते त्वया ।। त्वं हि तस्य वधायैव समर्थः पृथवीपते ।। १९।।
lokāssvasthā bhavaṃtvadya tasminvinihate tvayā || tvaṃ hi tasya vadhāyaiva samarthaḥ pṛthavīpate || 19||

Samhita : 9

Adhyaya :   37

Shloka :   19

विष्णुना च वरो दत्तो महान्पूर्व युगेऽनघ ।। तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति ।। 5.37.२० ।।
viṣṇunā ca varo datto mahānpūrva yuge'nagha || tejasā svena te viṣṇusteja āpyāyayiṣyati || 5.37.20 ||

Samhita : 9

Adhyaya :   37

Shloka :   20

पालने हि महाधर्मः प्रजानामिह दृश्यते ।। न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी ।। २१।।
pālane hi mahādharmaḥ prajānāmiha dṛśyate || na tathā dṛśyate'raṇye mā te'bhūdbuddhirīdṛśī || 21||

Samhita : 9

Adhyaya :   37

Shloka :   21

ईदृशो नहि राजेन्द्र क्वचिद्धर्मः प्रविद्यते ।। प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः ।। २२।।
īdṛśo nahi rājendra kvaciddharmaḥ pravidyate || prajānāṃ pālane yādṛk purā rājarṣibhiḥ kṛtaḥ || 22||

Samhita : 9

Adhyaya :   37

Shloka :   22

स एवमुक्तो राजर्षिरुत्तंकेन महात्मना ।। कुवलाश्वः सुतं प्रादात्तस्मै धुन्धुनिवारणे ।। २३ ।।
sa evamukto rājarṣiruttaṃkena mahātmanā || kuvalāśvaḥ sutaṃ prādāttasmai dhundhunivāraṇe || 23 ||

Samhita : 9

Adhyaya :   37

Shloka :   23

भगवन्न्यस्तशस्त्रोहमयं तु तनयो मम ।। भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ।। २४ ।।
bhagavannyastaśastrohamayaṃ tu tanayo mama || bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ || 24 ||

Samhita : 9

Adhyaya :   37

Shloka :   24

इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः ।। कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ।। २५।।
ityuktvā putramādiśya yayau sa tapase nṛpaḥ || kuvalāśvaśca sottaṅko yayau dhundhuvinigrahe || 25||

Samhita : 9

Adhyaya :   37

Shloka :   25

तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ।। उत्तंकस्य नियोगाद्वै लोकानां हितकाम्यया ।। २६ ।।
tamāviśattadā viṣṇurbhagavāṃstejasā prabhuḥ || uttaṃkasya niyogādvai lokānāṃ hitakāmyayā || 26 ||

Samhita : 9

Adhyaya :   37

Shloka :   26

तस्मिन्प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।। एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ।। २७ ।।
tasminprayāte durddharṣe divi śabdo mahānabhūt || eṣa śrīmānnṛpasuto dhundhumāro bhaviṣyati || 27 ||

Samhita : 9

Adhyaya :   37

Shloka :   27

दिव्यैर्माल्यैश्च तं देवास्समंतात्समवारयन् ।। प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ।। २८।।
divyairmālyaiśca taṃ devāssamaṃtātsamavārayan || praśaṃsāṃ cakrire tasya jaya jīveti vādinaḥ || 28||

Samhita : 9

Adhyaya :   37

Shloka :   28

स गत्वा जयतां श्रेष्ठस्तनयैस्सह पार्थिवः ।। समुद्रं खनयामास वालुकार्णवमध्यतः ।। २९।।
sa gatvā jayatāṃ śreṣṭhastanayaissaha pārthivaḥ || samudraṃ khanayāmāsa vālukārṇavamadhyataḥ || 29||

Samhita : 9

Adhyaya :   37

Shloka :   29

नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः।।बभूव सुमहातेजा भूयो बलसमन्वितः।।5.37.३०।।
nārāyaṇasya viprarṣestejasāpyāyitastu saḥ||babhūva sumahātejā bhūyo balasamanvitaḥ||5.37.30||

Samhita : 9

Adhyaya :   37

Shloka :   30

तस्य पुत्रैः खनद्भिस्तु वालुकांतर्गतस्तु सः।।धुन्धुरासादितो ब्रह्मन्दिशमाश्रित्य पश्चि माम् ।। ३१ ।।
tasya putraiḥ khanadbhistu vālukāṃtargatastu saḥ||dhundhurāsādito brahmandiśamāśritya paści mām || 31 ||

Samhita : 9

Adhyaya :   37

Shloka :   31

मुखजेनाग्निना क्रोधाल्लोकान्संवर्तयन्निव ।। वारि सुस्राव वेगेन विधोः कधिरिवोदये।। ३२ ।।
mukhajenāgninā krodhāllokānsaṃvartayanniva || vāri susrāva vegena vidhoḥ kadhirivodaye|| 32 ||

Samhita : 9

Adhyaya :   37

Shloka :   32

ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् ।। त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ।। ३३।।
tato'nalairabhihataṃ dagdhaṃ putraśataṃ hi tat || traya evāvaśiṣṭāśca teṣu madhye munīśvara || 33||

Samhita : 9

Adhyaya :   37

Shloka :   33

ततस्स राजा विप्रेन्द्र राक्षसं तं महाबलम् ।। आससाद महातेजा धुन्धुं विप्रविनाशनम् ।। ३४।।
tatassa rājā viprendra rākṣasaṃ taṃ mahābalam || āsasāda mahātejā dhundhuṃ vipravināśanam || 34||

Samhita : 9

Adhyaya :   37

Shloka :   34

तस्य वारिमयं वेगमापीय स नराधिपः ।। वह्निबाणेन वह्निं तु शमयामास वारिणा ।। ३५।।
tasya vārimayaṃ vegamāpīya sa narādhipaḥ || vahnibāṇena vahniṃ tu śamayāmāsa vāriṇā || 35||

Samhita : 9

Adhyaya :   37

Shloka :   35

तं निहत्य महाकायं बलेनोदकराक्षसम्।।उत्तंकस्येक्षयामास कृतं कर्म नराधिपः ।। ३६।।
taṃ nihatya mahākāyaṃ balenodakarākṣasam||uttaṃkasyekṣayāmāsa kṛtaṃ karma narādhipaḥ || 36||

Samhita : 9

Adhyaya :   37

Shloka :   36

उत्तंकस्तु वरं प्रादात्तस्मै राज्ञे महामुने।।अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ।। ३७।।
uttaṃkastu varaṃ prādāttasmai rājñe mahāmune||adadaccākṣayaṃ vittaṃ śatrubhiścāparājayam || 37||

Samhita : 9

Adhyaya :   37

Shloka :   37

धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् ।। पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः।।३८।।
dharme matiṃ ca satataṃ svarge vāsaṃ tathākṣayam || putrāṇāṃ cākṣayaṃ lokaṃ rakṣasā ye tu saṃhatāḥ||38||

Samhita : 9

Adhyaya :   37

Shloka :   38

तस्य पुत्रास्त्रयश्शिष्टाः दृढाश्वः श्रेष्ठ उच्यते ।। हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ।।३९।।
tasya putrāstrayaśśiṣṭāḥ dṛḍhāśvaḥ śreṣṭha ucyate || haṃsāśvakapilāśvau ca kumārau tatkanīyasau||39||

Samhita : 9

Adhyaya :   37

Shloka :   39

धौंधुमारिर्दृढाश्वो यो हर्य्यश्वस्तस्य चात्मजः ।। हर्यश्वस्य निकुंभोभूत्पुत्रो धर्मरतस्सदा ।। 5.37.४०।।
dhauṃdhumārirdṛḍhāśvo yo haryyaśvastasya cātmajaḥ || haryaśvasya nikuṃbhobhūtputro dharmaratassadā || 5.37.40||

Samhita : 9

Adhyaya :   37

Shloka :   40

संहताश्वो निकुंभस्य पुत्रो रणविशारदः।।अक्षाश्वश्च कृताश्वश्च संहताश्वसुतोऽभवत।।४१।।
saṃhatāśvo nikuṃbhasya putro raṇaviśāradaḥ||akṣāśvaśca kṛtāśvaśca saṃhatāśvasuto'bhavata||41||

Samhita : 9

Adhyaya :   37

Shloka :   41

तस्य हैमवती कन्या सतां मान्या वृषद्वती।।विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ।। ४२ ।।
tasya haimavatī kanyā satāṃ mānyā vṛṣadvatī||vikhyātā triṣu lokeṣu putrastasyāḥ prasenajit || 42 ||

Samhita : 9

Adhyaya :   37

Shloka :   42

लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् ।। अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ।। ४३ ।।
lebhe prasenajidbhāryāṃ gaurīṃ nāma pativratām || abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā || 43 ||

Samhita : 9

Adhyaya :   37

Shloka :   43

तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः ।। मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ।। ४४ ।।
tasya putro mahānāsīdyuvanāśvo mahīpatiḥ || māṃdhātā yuvanāśvasya triṣu lokeṣu viśrutaḥ || 44 ||

Samhita : 9

Adhyaya :   37

Shloka :   44

तस्य चैत्ररथी भार्या शशबिंदुसुता ऽभवत् ।। पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतं च सः ।। ४५ ।।
tasya caitrarathī bhāryā śaśabiṃdusutā 'bhavat || pativratā ca jyeṣṭhā ca bhrātṝṇāmayutaṃ ca saḥ || 45 ||

Samhita : 9

Adhyaya :   37

Shloka :   45

तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा ।। पुरुकुत्सं च धर्मज्ञं मुचुकुंदं च धार्मिकम् ।। ४६ ।।
tasyāmutpādayāmāsa māndhātā dvau sutau tadā || purukutsaṃ ca dharmajñaṃ mucukuṃdaṃ ca dhārmikam || 46 ||

Samhita : 9

Adhyaya :   37

Shloka :   46

पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः ।। तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ।। ४७ ।।
purukutsasutastvāsīdvidvāṃstrayyāruṇiḥ kaviḥ || tasya satyavrato nāma kumāro'bhūnmahābalī || 47 ||

Samhita : 9

Adhyaya :   37

Shloka :   47

पाणिग्रहणमंत्राणां विघ्रं चक्रे महात्मभिः ।। येन भार्य्या हृता पूर्वं कृतोद्वाहः परस्य वै ।। ४८ ।।
pāṇigrahaṇamaṃtrāṇāṃ vighraṃ cakre mahātmabhiḥ || yena bhāryyā hṛtā pūrvaṃ kṛtodvāhaḥ parasya vai || 48 ||

Samhita : 9

Adhyaya :   37

Shloka :   48

बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् ।। जहार कन्यां कामाच्च कस्यचित्पुरवासिनः ।। ४९ ।।
balātkāmācca mohācca saṃharṣācca yadotkaṭāt || jahāra kanyāṃ kāmācca kasyacitpuravāsinaḥ || 49 ||

Samhita : 9

Adhyaya :   37

Shloka :   49

अधर्मसंगिनं तं तु राजा त्रय्यारुणिस्त्यजन् ।। अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ।। 5.37.५० ।।
adharmasaṃginaṃ taṃ tu rājā trayyāruṇistyajan || apadhvaṃseti bahuśo'vadatkrodhasamanvitaḥ || 5.37.50 ||

Samhita : 9

Adhyaya :   37

Shloka :   50

पितरं सोऽब्रवीन्मुक्तः क्व गच्छामीति वै तदा ।। वस श्वपाकनिकटे राजा प्राहेति तं तदा ।। ५१ ।।
pitaraṃ so'bravīnmuktaḥ kva gacchāmīti vai tadā || vasa śvapākanikaṭe rājā prāheti taṃ tadā || 51 ||

Samhita : 9

Adhyaya :   37

Shloka :   51

स हि सत्यव्रतस्तेन श्वपाकवसथांतिके ।। पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ।। ५२ ।।
sa hi satyavratastena śvapākavasathāṃtike || pitrā tyakto'vasadvīro dharmapālena bhūbhujā || 52 ||

Samhita : 9

Adhyaya :   37

Shloka :   52

ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा ।। स शंकरतपः कर्त्तुं सर्वं त्यक्त्वा वनं ययौ ।। ५३।।
tatastrayyāruṇī rājā viraktaḥ putrakarmaṇā || sa śaṃkaratapaḥ karttuṃ sarvaṃ tyaktvā vanaṃ yayau || 53||

Samhita : 9

Adhyaya :   37

Shloka :   53

ततस्तस्य स्व विषये नावर्षत्पाकशासनः ।। समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ।। ५४।।
tatastasya sva viṣaye nāvarṣatpākaśāsanaḥ || samā dvādaśa viprarṣe tenādharmeṇa vai tadā || 54||

Samhita : 9

Adhyaya :   37

Shloka :   54

दारां तस्य तु विषये विश्वामित्रो महातपाः ।। संत्यज्य सागरानूपे चचार विपुलं तपः ।। ५५।।
dārāṃ tasya tu viṣaye viśvāmitro mahātapāḥ || saṃtyajya sāgarānūpe cacāra vipulaṃ tapaḥ || 55||

Samhita : 9

Adhyaya :   37

Shloka :   55

तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्।।शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च।।५६।।
tasya patnī gale baddhvā madhyamaṃ putramaurasam||śeṣasya bharaṇārthāya vyakrīṇādgośatena ca||56||

Samhita : 9

Adhyaya :   37

Shloka :   56

तां तु दृष्ट्वा गले बद्धं विक्रीणंती स्वमात्मजम् ।। महर्षिपुत्रं धर्म्मात्मा मोचयामास तं तदा ।। ५७ ।।
tāṃ tu dṛṣṭvā gale baddhaṃ vikrīṇaṃtī svamātmajam || maharṣiputraṃ dharmmātmā mocayāmāsa taṃ tadā || 57 ||

Samhita : 9

Adhyaya :   37

Shloka :   57

सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।। विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ।। ५७८।।
satyavrato mahābāhurbharaṇaṃ tasya cākarot || viśvāmitrasya tuṣṭyarthamanukrośārthameva ca || 578||

Samhita : 9

Adhyaya :   37

Shloka :   58

तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः ।। अभवद्गालवो नाम गलबंधान्महातपाः ।। ५९।।
tadārabhya sa putrastu viśvāmitrasya vai muneḥ || abhavadgālavo nāma galabaṃdhānmahātapāḥ || 59||

Samhita : 9

Adhyaya :   37

Shloka :   59

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनंनाम सप्तत्रिंशोऽध्यायः ।। ३७।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manuvaṃśavarṇanaṃnāma saptatriṃśo'dhyāyaḥ || 37||

Samhita : 9

Adhyaya :   37

Shloka :   60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In