Uma Samhita

Adhyaya - 38

Satyavrata to Sagara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया ।। विश्वामित्रकलत्रं च पोषयामास वै तदा ।। १।।
satyavratastu tadbhaktyā kṛpayā ca pratijñayā || viśvāmitrakalatraṃ ca poṣayāmāsa vai tadā || 1||

Samhita : 9

Adhyaya :   38

Shloka :   1

हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ।। विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने ।। २ ।।
hatvā mṛgānvarāhāṃśca mahiṣāṃśca vanecarān || viśvāmitrāśramābhyāśe tanmāṃsaṃ cākṣipanmune || 2 ||

Samhita : 9

Adhyaya :   38

Shloka :   2

तीर्थं गां चैव रात्रं च तथैवांतःपुरं मुनिः ।। याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत ।। ३।।
tīrthaṃ gāṃ caiva rātraṃ ca tathaivāṃtaḥpuraṃ muniḥ || yājyopādhyāyasaṃyogādvasiṣṭhaḥ paryyarakṣata || 3||

Samhita : 9

Adhyaya :   38

Shloka :   3

सत्यव्रतस्य वाक्याद्वा भाविनोर्थस्य वै बलात्।।वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः।।४।।
satyavratasya vākyādvā bhāvinorthasya vai balāt||vasiṣṭho'bhyadhikaṃ manyuṃ dhārayāmāsa nityaśaḥ||4||

Samhita : 9

Adhyaya :   38

Shloka :   4

पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।। न वारयामास मुनिर्वसिष्ठः कारणेन च ।। ५।।
pitrā tu taṃ tadā rāṣṭrātparityaktaṃ svamātmajam || na vārayāmāsa munirvasiṣṭhaḥ kāraṇena ca || 5||

Samhita : 9

Adhyaya :   38

Shloka :   5

पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे।।न च सत्यव्रतस्थस्य तमुपांशुमबुद्ध्यत।।६।।
pāṇigrahaṇamaṃtrāṇāṃ niṣṭhā syātsaptame pade||na ca satyavratasthasya tamupāṃśumabuddhyata||6||

Samhita : 9

Adhyaya :   38

Shloka :   6

तस्मिन्स परितोषाय पितुरासीन्महात्मनः।।कुलस्य निष्कृतिं विप्र कृतवान्वै भवेदिति।।७।।
tasminsa paritoṣāya piturāsīnmahātmanaḥ||kulasya niṣkṛtiṃ vipra kṛtavānvai bhavediti||7||

Samhita : 9

Adhyaya :   38

Shloka :   7

न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ।। अभिषेक्ष्याम्यहं पुत्रमस्यां नैवाब्रवीन्मुनिः ।। ८।।
na taṃ vasiṣṭho bhagavānpitrā tyaktaṃ nyavārayat || abhiṣekṣyāmyahaṃ putramasyāṃ naivābravīnmuniḥ || 8||

Samhita : 9

Adhyaya :   38

Shloka :   8

स तु द्वादश वर्षाणि दीक्षां तामुद्वहद्बली ।। अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ।। ९ ।।
sa tu dvādaśa varṣāṇi dīkṣāṃ tāmudvahadbalī || avidyāmāne māṃse tu vasiṣṭhasya mahātmanaḥ || 9 ||

Samhita : 9

Adhyaya :   38

Shloka :   9

सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ।। तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः ।। 5.38.१०।।
sarvakāmaduhāṃ dogdhrīṃ dadarśa sa nṛpātmajaḥ || tāṃ vai krodhācca lobhācca śramādvai ca kṣudhānvitaḥ || 5.38.10||

Samhita : 9

Adhyaya :   38

Shloka :   10

दाशधर्मगतो राजा तां जघान स वै मुने ।। स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम् ।। ११ ।।
dāśadharmagato rājā tāṃ jaghāna sa vai mune || sa taṃ māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajam || 11 ||

Samhita : 9

Adhyaya :   38

Shloka :   11

भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे ।। उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः ।। १२।।
bhojayāmāsa tacchrutvā vasiṣṭho hyasya cukrudhe || uvāca ca muniśreṣṭhastaṃ tadā krodhasaṃyutaḥ || 12||

Samhita : 9

Adhyaya :   38

Shloka :   12

वसिष्ठ उवाच ।।
पातयेयमहं क्रूरं तव शंकुमयोमयम् ।। यदि ते द्वाविमौ शंकू नश्येतां वै कृतौ पुरा ।। १३।।
pātayeyamahaṃ krūraṃ tava śaṃkumayomayam || yadi te dvāvimau śaṃkū naśyetāṃ vai kṛtau purā || 13||

Samhita : 9

Adhyaya :   38

Shloka :   13

पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।। अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ।। १४।।
pituścāparitoṣeṇa gurordogdhrīvadhena ca || aprokṣitopayogācca trividhaste vyatikramaḥ || 14||

Samhita : 9

Adhyaya :   38

Shloka :   14

त्रिशंकुरिति होवाच त्रिशंकुरिति स स्मृतः ।। विश्वामित्रस्तु दाराणामागतो भरणे कृते ।। १५ ।।
triśaṃkuriti hovāca triśaṃkuriti sa smṛtaḥ || viśvāmitrastu dārāṇāmāgato bharaṇe kṛte || 15 ||

Samhita : 9

Adhyaya :   38

Shloka :   15

तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशंकवे।।छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः।।१६।।
tena tasmai varaṃ prādānmuniḥ prītastriśaṃkave||chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ||16||

Samhita : 9

Adhyaya :   38

Shloka :   16

अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके ।। अभिषिच्य पितृ राज्ये याजयामास तं मुनिः ।। १७।।
anāvṛṣṭibhaye cāsmiñjāte dvādaśavārṣike || abhiṣicya pitṛ rājye yājayāmāsa taṃ muniḥ || 17||

Samhita : 9

Adhyaya :   38

Shloka :   17

मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।। सशरीरं तदा तं तु दिवमारोह यत्प्रभुः ।। १८।।
miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ || saśarīraṃ tadā taṃ tu divamāroha yatprabhuḥ || 18||

Samhita : 9

Adhyaya :   38

Shloka :   18

तस्य सत्यरथा नाम भार्या केकयवंशजा ।। कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ।। १९।।
tasya satyarathā nāma bhāryā kekayavaṃśajā || kumāraṃ janayāmāsa hariścandramakalmaṣam || 19||

Samhita : 9

Adhyaya :   38

Shloka :   19

स वै राजा हरिश्चन्द्रो त्रैशंकव इति स्मृतः ।। आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ।। 5.38.२० ।।
sa vai rājā hariścandro traiśaṃkava iti smṛtaḥ || āhartā rājasūyasya samrāḍiti ha viśrutaḥ || 5.38.20 ||

Samhita : 9

Adhyaya :   38

Shloka :   20

हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः ।। रोहितस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्।।२१।।
hariścandrasya hi suto rohito nāma viśrutaḥ || rohitasya vṛkaḥ putro vṛkādbāhustu jajñivān||21||

Samhita : 9

Adhyaya :   38

Shloka :   21

हैहयास्तालजंघाश्च निरस्यंति स्म तं नृपम्।।नात्मार्थे धार्मिको विप्रः स हि धर्मपरोऽभवत ।। २२।।
haihayāstālajaṃghāśca nirasyaṃti sma taṃ nṛpam||nātmārthe dhārmiko vipraḥ sa hi dharmaparo'bhavata || 22||

Samhita : 9

Adhyaya :   38

Shloka :   22

सगरं ससुतं बाहुर्जज्ञे सह गरेण वै ।। और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ।। २३।।
sagaraṃ sasutaṃ bāhurjajñe saha gareṇa vai || aurvasyāśramamāsādya bhārgaveṇābhirakṣitaḥ || 23||

Samhita : 9

Adhyaya :   38

Shloka :   23

आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः।।जिगाय पृथिवीं हत्वा तालजंघान्सहैहयान।।२४।।
āgneyamastraṃ labdhvā ca bhārgavātsagaro nṛpaḥ||jigāya pṛthivīṃ hatvā tālajaṃghānsahaihayāna||24||

Samhita : 9

Adhyaya :   38

Shloka :   24

शकान्बहूदकांश्चैव पारदांतगणान्खशान्।।सुधर्मं स्थापयामास शशास वृषतः क्षितिम् ।। २५।।
śakānbahūdakāṃścaiva pāradāṃtagaṇānkhaśān||sudharmaṃ sthāpayāmāsa śaśāsa vṛṣataḥ kṣitim || 25||

Samhita : 9

Adhyaya :   38

Shloka :   25

शौनक उवाच ।।
स वै गरेण सहितः कथं जातस्तु क्षत्रियात् ।। जितवानेतदाचक्ष्व विस्तरेण हि सूतज ।। २६ ।।
sa vai gareṇa sahitaḥ kathaṃ jātastu kṣatriyāt || jitavānetadācakṣva vistareṇa hi sūtaja || 26 ||

Samhita : 9

Adhyaya :   38

Shloka :   26

सूत उवाच।।
पारीक्षितेन संपृष्टो वैशंपायन एव च ।। यदाचष्ट स्म तद्वक्ष्ये शृणुष्वैकमना मुने ।। २७ ।।
pārīkṣitena saṃpṛṣṭo vaiśaṃpāyana eva ca || yadācaṣṭa sma tadvakṣye śṛṇuṣvaikamanā mune || 27 ||

Samhita : 9

Adhyaya :   38

Shloka :   27

।। पारीक्षितो उवाच ।।
कथं स सगरो राजा गरेण सहितो मुने ।। जातस्स जघ्निवान्भूयानेतदाख्यातुमर्हसि ।। २८ ।।
kathaṃ sa sagaro rājā gareṇa sahito mune || jātassa jaghnivānbhūyānetadākhyātumarhasi || 28 ||

Samhita : 9

Adhyaya :   38

Shloka :   28

वैशम्पायन उवाच ।।
बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल ।। हैहयैस्तालजंघैश्च शकैस्सार्द्धं विशांपते ।। २९ ।।
bāhorvyasaninastāta hṛtaṃ rājyamabhūtkila || haihayaistālajaṃghaiśca śakaissārddhaṃ viśāṃpate || 29 ||

Samhita : 9

Adhyaya :   38

Shloka :   29

यवनाः पारदाश्चैव काम्बोजाः पाह्नवास्तथा ।। बहूदकाश्च पंचैव गणाः प्रोक्ताश्च रक्षसाम्।5.38.३०।
yavanāḥ pāradāścaiva kāmbojāḥ pāhnavāstathā || bahūdakāśca paṃcaiva gaṇāḥ proktāśca rakṣasām|5.38.30|

Samhita : 9

Adhyaya :   38

Shloka :   30

एते पंच गणा राजन्हैहयार्थेषु रक्षसाम्।।कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात्।।३१।।
ete paṃca gaṇā rājanhaihayārtheṣu rakṣasām||kṛtvā parākramān bāho rājyaṃ tebhyo dadurbalāt||31||

Samhita : 9

Adhyaya :   38

Shloka :   31

हृतराज्यस्ततो विप्राः स वै बाहुर्वनं ययौ ।। पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ।। ३२ ।।
hṛtarājyastato viprāḥ sa vai bāhurvanaṃ yayau || patnyā cānugato duḥkhī sa vai prāṇānavāsṛjat || 32 ||

Samhita : 9

Adhyaya :   38

Shloka :   32

पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता ।। सपत्न्या च गरस्तस्यै दत्तः पूर्वं सुतेर्ष्यया ।। ३३ ।।
patnī yā yādavī tasya sagarbhā pṛṣṭhato gatā || sapatnyā ca garastasyai dattaḥ pūrvaṃ suterṣyayā || 33 ||

Samhita : 9

Adhyaya :   38

Shloka :   33

सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत ।। और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत् ।। ३४ ।।
sā tu bhartuścitāṃ kṛtvā jvalanaṃ cāvarohata || aurvastāṃ bhārgavo rājankāruṇyātsamavārayat || 34 ||

Samhita : 9

Adhyaya :   38

Shloka :   34

तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे ।। सिषेवे मुनिवर्यं तं स्मरन्ती शंकरं हृदा ।। ३५ ।।
tasyāśrame sthitā rājñī garbharakṣaṇahetave || siṣeve munivaryaṃ taṃ smarantī śaṃkaraṃ hṛdā || 35 ||

Samhita : 9

Adhyaya :   38

Shloka :   35

एकदा खलु तद्गर्भो गरेणैव सह च्युतः ।। सुमुहूर्त्ते सुलग्ने च पंचोच्चग्रहसंयुते ।। ३६ ।।
ekadā khalu tadgarbho gareṇaiva saha cyutaḥ || sumuhūrtte sulagne ca paṃcoccagrahasaṃyute || 36 ||

Samhita : 9

Adhyaya :   38

Shloka :   36

तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम ।। व्यजायत महाबाहुस्सगरो नाम पार्थिवः ।। ३७।।
tasmiँllagne ca balini sarvathā munisattama || vyajāyata mahābāhussagaro nāma pārthivaḥ || 37||

Samhita : 9

Adhyaya :   38

Shloka :   37

और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।। अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ।। ३८ ।।
aurvastu jātakarmādi tasya kṛtvā mahātmanaḥ || adhyāpya vedaśāstrāṇi tato'straṃ pratyapādayat || 38 ||

Samhita : 9

Adhyaya :   38

Shloka :   38

आग्नेयं तं महाभागो ह्यमरैरपि दुस्सहम् ।। जग्राह विधिना प्रीत्या सगरोसौ नृपोत्तमः ।। ३९ ।।
āgneyaṃ taṃ mahābhāgo hyamarairapi dussaham || jagrāha vidhinā prītyā sagarosau nṛpottamaḥ || 39 ||

Samhita : 9

Adhyaya :   38

Shloka :   39

स तेनास्त्रबलेनैव बलेन च समन्वितः ।। हैहयान्विजघानाशु संकुद्धोऽस्त्रबलेन च ।। 5.38.४० ।।
sa tenāstrabalenaiva balena ca samanvitaḥ || haihayānvijaghānāśu saṃkuddho'strabalena ca || 5.38.40 ||

Samhita : 9

Adhyaya :   38

Shloka :   40

आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ।। धर्मं संस्थापयामास सगरोऽसौ महीतले ।। ४१।।
ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ || dharmaṃ saṃsthāpayāmāsa sagaro'sau mahītale || 41||

Samhita : 9

Adhyaya :   38

Shloka :   41

ततश्शकास्सयवनाः काम्बोजाः पाह्नवास्तथा ।। हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः।।४२।।
tataśśakāssayavanāḥ kāmbojāḥ pāhnavāstathā || hanyamānāstadā te tu vasiṣṭhaṃ śaraṇaṃ yayuḥ||42||

Samhita : 9

Adhyaya :   38

Shloka :   42

वसिष्ठो वंचनां कृत्वा समयेन महाद्युतिः।।सगरं वारयामास तेषां दत्त्वाभयं नृपम्।।४३।।
vasiṣṭho vaṃcanāṃ kṛtvā samayena mahādyutiḥ||sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ nṛpam||43||

Samhita : 9

Adhyaya :   38

Shloka :   43

सगरस्स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च।।धर्मं जघान तेषां वै केशान्यत्वं चकार ह ।। ४४ ।।
sagarassvāṃ pratijñāṃ tu gurorvākyaṃ niśamya ca||dharmaṃ jaghāna teṣāṃ vai keśānyatvaṃ cakāra ha || 44 ||

Samhita : 9

Adhyaya :   38

Shloka :   44

अर्द्धं शकानां शिरसो मुंडं कृत्वा व्यसर्जयत् ।। यवनानां शिरस्सर्वं कांबोजानां तथैव च ।। ४५ ।।
arddhaṃ śakānāṃ śiraso muṃḍaṃ kṛtvā vyasarjayat || yavanānāṃ śirassarvaṃ kāṃbojānāṃ tathaiva ca || 45 ||

Samhita : 9

Adhyaya :   38

Shloka :   45

पारदा मुंडकेशाश्च पाह्नवाश्श्मश्रुधारिणः ।। निस्स्वाध्यायवषट्काराः कृतास्तेन महात्मना ।। ४६।।
pāradā muṃḍakeśāśca pāhnavāśśmaśrudhāriṇaḥ || nissvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā || 46||

Samhita : 9

Adhyaya :   38

Shloka :   46

जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा ।। सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुराः ।। ४७।।
jitā ca sakalā pṛthvī dharmatastena bhūbhujā || sarve te kṣatriyāstāta dharmahīnāḥ kṛtāḥ purāḥ || 47||

Samhita : 9

Adhyaya :   38

Shloka :   47

स धर्मविजयी राजा विजित्वेमां वसुंधराम्।।अश्वं संस्कारयामास वाजिमेधाय पार्थिवः।।४८।।
sa dharmavijayī rājā vijitvemāṃ vasuṃdharām||aśvaṃ saṃskārayāmāsa vājimedhāya pārthivaḥ||48||

Samhita : 9

Adhyaya :   38

Shloka :   48

तस्य चास्यतेस्सोऽश्वस्समुद्रे पूर्वदक्षिणे ।। गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने ।। ४९ ।।
tasya cāsyatesso'śvassamudre pūrvadakṣiṇe || gataḥ ṣaṣṭisahasraistu tatputrairanvito mune || 49 ||

Samhita : 9

Adhyaya :   38

Shloka :   49

देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना ।। वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ।। 5.38.५०।।
devarājena śakreṇa so'śvo hi svārthasādhinā || velāsamīpe'pahṛto bhūmiṃ caiva praveśitaḥ || 5.38.50||

Samhita : 9

Adhyaya :   38

Shloka :   50

महाराजोऽथ सगरस्तद्धयान्वेषणाय च।।स तं देशं तदा पुत्रैः खानयामास सर्वतः ।। ५१।।
mahārājo'tha sagarastaddhayānveṣaṇāya ca||sa taṃ deśaṃ tadā putraiḥ khānayāmāsa sarvataḥ || 51||

Samhita : 9

Adhyaya :   38

Shloka :   51

आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ।। तमादिपुरुषं देवं कपिलं विश्वरूपिणम्।।५२।।
āseduste tatastatra khanyamāne mahārṇave || tamādipuruṣaṃ devaṃ kapilaṃ viśvarūpiṇam||52||

Samhita : 9

Adhyaya :   38

Shloka :   52

तस्य चक्षुस्समुत्थेन वह्निना प्रतिबुध्यतः ।। दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः।।५३।।
tasya cakṣussamutthena vahninā pratibudhyataḥ || dagdhāḥ ṣaṣṭisahasrāṇi catvārastvavaśeṣitāḥ||53||

Samhita : 9

Adhyaya :   38

Shloka :   53

हर्षकेतुस्सुकेतुश्च तथा धर्मरथोपरः।।शूरः पंचजनश्चैव तस्य वंशकरा नृपाः।।५४।।
harṣaketussuketuśca tathā dharmarathoparaḥ||śūraḥ paṃcajanaścaiva tasya vaṃśakarā nṛpāḥ||54||

Samhita : 9

Adhyaya :   38

Shloka :   54

प्रादाच्च तस्मै भगवान् हरिः पंचवरान्स्वयम्।।वंशं मेधां च कीर्तिञ्च समुद्रं तनयं धनम् ।। ५५।।
prādācca tasmai bhagavān hariḥ paṃcavarānsvayam||vaṃśaṃ medhāṃ ca kīrtiñca samudraṃ tanayaṃ dhanam || 55||

Samhita : 9

Adhyaya :   38

Shloka :   55

सागरत्वं च लेभे स कर्मणा तस्य तेन वै।।तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्।।५६।।
sāgaratvaṃ ca lebhe sa karmaṇā tasya tena vai||taṃ cāśvamedhikaṃ so'śvaṃ samudrādupalabdhavān||56||

Samhita : 9

Adhyaya :   38

Shloka :   56

आजहाराश्वमेधानां शतं स तु महायशाः ।। ईजे शंभुविभूतीश्च देवतास्तत्र सुव्रताः ।। ५७ ।।
ājahārāśvamedhānāṃ śataṃ sa tu mahāyaśāḥ || īje śaṃbhuvibhūtīśca devatāstatra suvratāḥ || 57 ||

Samhita : 9

Adhyaya :   38

Shloka :   57

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यंत वंशवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ satyavratādisagaraparyaṃta vaṃśavarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38 ||

Samhita : 9

Adhyaya :   38

Shloka :   58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In