| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया ॥ विश्वामित्रकलत्रं च पोषयामास वै तदा ॥ १॥
satyavratastu tadbhaktyā kṛpayā ca pratijñayā .. viśvāmitrakalatraṃ ca poṣayāmāsa vai tadā .. 1..
हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ॥ विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने ॥ २ ॥
hatvā mṛgānvarāhāṃśca mahiṣāṃśca vanecarān .. viśvāmitrāśramābhyāśe tanmāṃsaṃ cākṣipanmune .. 2 ..
तीर्थं गां चैव रात्रं च तथैवांतःपुरं मुनिः ॥ याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत ॥ ३॥
tīrthaṃ gāṃ caiva rātraṃ ca tathaivāṃtaḥpuraṃ muniḥ .. yājyopādhyāyasaṃyogādvasiṣṭhaḥ paryyarakṣata .. 3..
सत्यव्रतस्य वाक्याद्वा भाविनोर्थस्य वै बलात्॥वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः॥४॥
satyavratasya vākyādvā bhāvinorthasya vai balāt..vasiṣṭho'bhyadhikaṃ manyuṃ dhārayāmāsa nityaśaḥ..4..
पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ॥ न वारयामास मुनिर्वसिष्ठः कारणेन च ॥ ५॥
pitrā tu taṃ tadā rāṣṭrātparityaktaṃ svamātmajam .. na vārayāmāsa munirvasiṣṭhaḥ kāraṇena ca .. 5..
पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे॥न च सत्यव्रतस्थस्य तमुपांशुमबुद्ध्यत॥६॥
pāṇigrahaṇamaṃtrāṇāṃ niṣṭhā syātsaptame pade..na ca satyavratasthasya tamupāṃśumabuddhyata..6..
तस्मिन्स परितोषाय पितुरासीन्महात्मनः॥कुलस्य निष्कृतिं विप्र कृतवान्वै भवेदिति॥७॥
tasminsa paritoṣāya piturāsīnmahātmanaḥ..kulasya niṣkṛtiṃ vipra kṛtavānvai bhavediti..7..
न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ॥ अभिषेक्ष्याम्यहं पुत्रमस्यां नैवाब्रवीन्मुनिः ॥ ८॥
na taṃ vasiṣṭho bhagavānpitrā tyaktaṃ nyavārayat .. abhiṣekṣyāmyahaṃ putramasyāṃ naivābravīnmuniḥ .. 8..
स तु द्वादश वर्षाणि दीक्षां तामुद्वहद्बली ॥ अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ॥ ९ ॥
sa tu dvādaśa varṣāṇi dīkṣāṃ tāmudvahadbalī .. avidyāmāne māṃse tu vasiṣṭhasya mahātmanaḥ .. 9 ..
सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ॥ तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः ॥ 5.38.१०॥
sarvakāmaduhāṃ dogdhrīṃ dadarśa sa nṛpātmajaḥ .. tāṃ vai krodhācca lobhācca śramādvai ca kṣudhānvitaḥ .. 5.38.10..
दाशधर्मगतो राजा तां जघान स वै मुने ॥ स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम् ॥ ११ ॥
dāśadharmagato rājā tāṃ jaghāna sa vai mune .. sa taṃ māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajam .. 11 ..
भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे ॥ उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः ॥ १२॥
bhojayāmāsa tacchrutvā vasiṣṭho hyasya cukrudhe .. uvāca ca muniśreṣṭhastaṃ tadā krodhasaṃyutaḥ .. 12..
वसिष्ठ उवाच ।।
पातयेयमहं क्रूरं तव शंकुमयोमयम् ॥ यदि ते द्वाविमौ शंकू नश्येतां वै कृतौ पुरा ॥ १३॥
pātayeyamahaṃ krūraṃ tava śaṃkumayomayam .. yadi te dvāvimau śaṃkū naśyetāṃ vai kṛtau purā .. 13..
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ॥ अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १४॥
pituścāparitoṣeṇa gurordogdhrīvadhena ca .. aprokṣitopayogācca trividhaste vyatikramaḥ .. 14..
त्रिशंकुरिति होवाच त्रिशंकुरिति स स्मृतः ॥ विश्वामित्रस्तु दाराणामागतो भरणे कृते ॥ १५ ॥
triśaṃkuriti hovāca triśaṃkuriti sa smṛtaḥ .. viśvāmitrastu dārāṇāmāgato bharaṇe kṛte .. 15 ..
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशंकवे॥छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः॥१६॥
tena tasmai varaṃ prādānmuniḥ prītastriśaṃkave..chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ..16..
अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके ॥ अभिषिच्य पितृ राज्ये याजयामास तं मुनिः ॥ १७॥
anāvṛṣṭibhaye cāsmiñjāte dvādaśavārṣike .. abhiṣicya pitṛ rājye yājayāmāsa taṃ muniḥ .. 17..
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ॥ सशरीरं तदा तं तु दिवमारोह यत्प्रभुः ॥ १८॥
miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ .. saśarīraṃ tadā taṃ tu divamāroha yatprabhuḥ .. 18..
तस्य सत्यरथा नाम भार्या केकयवंशजा ॥ कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ १९॥
tasya satyarathā nāma bhāryā kekayavaṃśajā .. kumāraṃ janayāmāsa hariścandramakalmaṣam .. 19..
स वै राजा हरिश्चन्द्रो त्रैशंकव इति स्मृतः ॥ आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ॥ 5.38.२० ॥
sa vai rājā hariścandro traiśaṃkava iti smṛtaḥ .. āhartā rājasūyasya samrāḍiti ha viśrutaḥ .. 5.38.20 ..
हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः ॥ रोहितस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्॥२१॥
hariścandrasya hi suto rohito nāma viśrutaḥ .. rohitasya vṛkaḥ putro vṛkādbāhustu jajñivān..21..
हैहयास्तालजंघाश्च निरस्यंति स्म तं नृपम्॥नात्मार्थे धार्मिको विप्रः स हि धर्मपरोऽभवत ॥ २२॥
haihayāstālajaṃghāśca nirasyaṃti sma taṃ nṛpam..nātmārthe dhārmiko vipraḥ sa hi dharmaparo'bhavata .. 22..
सगरं ससुतं बाहुर्जज्ञे सह गरेण वै ॥ और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ॥ २३॥
sagaraṃ sasutaṃ bāhurjajñe saha gareṇa vai .. aurvasyāśramamāsādya bhārgaveṇābhirakṣitaḥ .. 23..
आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः॥जिगाय पृथिवीं हत्वा तालजंघान्सहैहयान॥२४॥
āgneyamastraṃ labdhvā ca bhārgavātsagaro nṛpaḥ..jigāya pṛthivīṃ hatvā tālajaṃghānsahaihayāna..24..
शकान्बहूदकांश्चैव पारदांतगणान्खशान्॥सुधर्मं स्थापयामास शशास वृषतः क्षितिम् ॥ २५॥
śakānbahūdakāṃścaiva pāradāṃtagaṇānkhaśān..sudharmaṃ sthāpayāmāsa śaśāsa vṛṣataḥ kṣitim .. 25..
शौनक उवाच ।।
स वै गरेण सहितः कथं जातस्तु क्षत्रियात् ॥ जितवानेतदाचक्ष्व विस्तरेण हि सूतज ॥ २६ ॥
sa vai gareṇa sahitaḥ kathaṃ jātastu kṣatriyāt .. jitavānetadācakṣva vistareṇa hi sūtaja .. 26 ..
सूत उवाच।।
पारीक्षितेन संपृष्टो वैशंपायन एव च ॥ यदाचष्ट स्म तद्वक्ष्ये शृणुष्वैकमना मुने ॥ २७ ॥
pārīkṣitena saṃpṛṣṭo vaiśaṃpāyana eva ca .. yadācaṣṭa sma tadvakṣye śṛṇuṣvaikamanā mune .. 27 ..
।। पारीक्षितो उवाच ।।
कथं स सगरो राजा गरेण सहितो मुने ॥ जातस्स जघ्निवान्भूयानेतदाख्यातुमर्हसि ॥ २८ ॥
kathaṃ sa sagaro rājā gareṇa sahito mune .. jātassa jaghnivānbhūyānetadākhyātumarhasi .. 28 ..
वैशम्पायन उवाच ।।
बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल ॥ हैहयैस्तालजंघैश्च शकैस्सार्द्धं विशांपते ॥ २९ ॥
bāhorvyasaninastāta hṛtaṃ rājyamabhūtkila .. haihayaistālajaṃghaiśca śakaissārddhaṃ viśāṃpate .. 29 ..
यवनाः पारदाश्चैव काम्बोजाः पाह्नवास्तथा ॥ बहूदकाश्च पंचैव गणाः प्रोक्ताश्च रक्षसाम्।5.38.३०।
yavanāḥ pāradāścaiva kāmbojāḥ pāhnavāstathā .. bahūdakāśca paṃcaiva gaṇāḥ proktāśca rakṣasām.5.38.30.
एते पंच गणा राजन्हैहयार्थेषु रक्षसाम्॥कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात्॥३१॥
ete paṃca gaṇā rājanhaihayārtheṣu rakṣasām..kṛtvā parākramān bāho rājyaṃ tebhyo dadurbalāt..31..
हृतराज्यस्ततो विप्राः स वै बाहुर्वनं ययौ ॥ पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ॥ ३२ ॥
hṛtarājyastato viprāḥ sa vai bāhurvanaṃ yayau .. patnyā cānugato duḥkhī sa vai prāṇānavāsṛjat .. 32 ..
पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता ॥ सपत्न्या च गरस्तस्यै दत्तः पूर्वं सुतेर्ष्यया ॥ ३३ ॥
patnī yā yādavī tasya sagarbhā pṛṣṭhato gatā .. sapatnyā ca garastasyai dattaḥ pūrvaṃ suterṣyayā .. 33 ..
सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत ॥ और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत् ॥ ३४ ॥
sā tu bhartuścitāṃ kṛtvā jvalanaṃ cāvarohata .. aurvastāṃ bhārgavo rājankāruṇyātsamavārayat .. 34 ..
तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे ॥ सिषेवे मुनिवर्यं तं स्मरन्ती शंकरं हृदा ॥ ३५ ॥
tasyāśrame sthitā rājñī garbharakṣaṇahetave .. siṣeve munivaryaṃ taṃ smarantī śaṃkaraṃ hṛdā .. 35 ..
एकदा खलु तद्गर्भो गरेणैव सह च्युतः ॥ सुमुहूर्त्ते सुलग्ने च पंचोच्चग्रहसंयुते ॥ ३६ ॥
ekadā khalu tadgarbho gareṇaiva saha cyutaḥ .. sumuhūrtte sulagne ca paṃcoccagrahasaṃyute .. 36 ..
तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम ॥ व्यजायत महाबाहुस्सगरो नाम पार्थिवः ॥ ३७॥
tasmim̐llagne ca balini sarvathā munisattama .. vyajāyata mahābāhussagaro nāma pārthivaḥ .. 37..
और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ॥ अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ३८ ॥
aurvastu jātakarmādi tasya kṛtvā mahātmanaḥ .. adhyāpya vedaśāstrāṇi tato'straṃ pratyapādayat .. 38 ..
आग्नेयं तं महाभागो ह्यमरैरपि दुस्सहम् ॥ जग्राह विधिना प्रीत्या सगरोसौ नृपोत्तमः ॥ ३९ ॥
āgneyaṃ taṃ mahābhāgo hyamarairapi dussaham .. jagrāha vidhinā prītyā sagarosau nṛpottamaḥ .. 39 ..
स तेनास्त्रबलेनैव बलेन च समन्वितः ॥ हैहयान्विजघानाशु संकुद्धोऽस्त्रबलेन च ॥ 5.38.४० ॥
sa tenāstrabalenaiva balena ca samanvitaḥ .. haihayānvijaghānāśu saṃkuddho'strabalena ca .. 5.38.40 ..
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ धर्मं संस्थापयामास सगरोऽसौ महीतले ॥ ४१॥
ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ .. dharmaṃ saṃsthāpayāmāsa sagaro'sau mahītale .. 41..
ततश्शकास्सयवनाः काम्बोजाः पाह्नवास्तथा ॥ हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः॥४२॥
tataśśakāssayavanāḥ kāmbojāḥ pāhnavāstathā .. hanyamānāstadā te tu vasiṣṭhaṃ śaraṇaṃ yayuḥ..42..
वसिष्ठो वंचनां कृत्वा समयेन महाद्युतिः॥सगरं वारयामास तेषां दत्त्वाभयं नृपम्॥४३॥
vasiṣṭho vaṃcanāṃ kṛtvā samayena mahādyutiḥ..sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ nṛpam..43..
सगरस्स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च॥धर्मं जघान तेषां वै केशान्यत्वं चकार ह ॥ ४४ ॥
sagarassvāṃ pratijñāṃ tu gurorvākyaṃ niśamya ca..dharmaṃ jaghāna teṣāṃ vai keśānyatvaṃ cakāra ha .. 44 ..
अर्द्धं शकानां शिरसो मुंडं कृत्वा व्यसर्जयत् ॥ यवनानां शिरस्सर्वं कांबोजानां तथैव च ॥ ४५ ॥
arddhaṃ śakānāṃ śiraso muṃḍaṃ kṛtvā vyasarjayat .. yavanānāṃ śirassarvaṃ kāṃbojānāṃ tathaiva ca .. 45 ..
पारदा मुंडकेशाश्च पाह्नवाश्श्मश्रुधारिणः ॥ निस्स्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ४६॥
pāradā muṃḍakeśāśca pāhnavāśśmaśrudhāriṇaḥ .. nissvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā .. 46..
जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा ॥ सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुराः ॥ ४७॥
jitā ca sakalā pṛthvī dharmatastena bhūbhujā .. sarve te kṣatriyāstāta dharmahīnāḥ kṛtāḥ purāḥ .. 47..
स धर्मविजयी राजा विजित्वेमां वसुंधराम्॥अश्वं संस्कारयामास वाजिमेधाय पार्थिवः॥४८॥
sa dharmavijayī rājā vijitvemāṃ vasuṃdharām..aśvaṃ saṃskārayāmāsa vājimedhāya pārthivaḥ..48..
तस्य चास्यतेस्सोऽश्वस्समुद्रे पूर्वदक्षिणे ॥ गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने ॥ ४९ ॥
tasya cāsyatesso'śvassamudre pūrvadakṣiṇe .. gataḥ ṣaṣṭisahasraistu tatputrairanvito mune .. 49 ..
देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना ॥ वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ 5.38.५०॥
devarājena śakreṇa so'śvo hi svārthasādhinā .. velāsamīpe'pahṛto bhūmiṃ caiva praveśitaḥ .. 5.38.50..
महाराजोऽथ सगरस्तद्धयान्वेषणाय च॥स तं देशं तदा पुत्रैः खानयामास सर्वतः ॥ ५१॥
mahārājo'tha sagarastaddhayānveṣaṇāya ca..sa taṃ deśaṃ tadā putraiḥ khānayāmāsa sarvataḥ .. 51..
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ॥ तमादिपुरुषं देवं कपिलं विश्वरूपिणम्॥५२॥
āseduste tatastatra khanyamāne mahārṇave .. tamādipuruṣaṃ devaṃ kapilaṃ viśvarūpiṇam..52..
तस्य चक्षुस्समुत्थेन वह्निना प्रतिबुध्यतः ॥ दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः॥५३॥
tasya cakṣussamutthena vahninā pratibudhyataḥ .. dagdhāḥ ṣaṣṭisahasrāṇi catvārastvavaśeṣitāḥ..53..
हर्षकेतुस्सुकेतुश्च तथा धर्मरथोपरः॥शूरः पंचजनश्चैव तस्य वंशकरा नृपाः॥५४॥
harṣaketussuketuśca tathā dharmarathoparaḥ..śūraḥ paṃcajanaścaiva tasya vaṃśakarā nṛpāḥ..54..
प्रादाच्च तस्मै भगवान् हरिः पंचवरान्स्वयम्॥वंशं मेधां च कीर्तिञ्च समुद्रं तनयं धनम् ॥ ५५॥
prādācca tasmai bhagavān hariḥ paṃcavarānsvayam..vaṃśaṃ medhāṃ ca kīrtiñca samudraṃ tanayaṃ dhanam .. 55..
सागरत्वं च लेभे स कर्मणा तस्य तेन वै॥तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्॥५६॥
sāgaratvaṃ ca lebhe sa karmaṇā tasya tena vai..taṃ cāśvamedhikaṃ so'śvaṃ samudrādupalabdhavān..56..
आजहाराश्वमेधानां शतं स तु महायशाः ॥ ईजे शंभुविभूतीश्च देवतास्तत्र सुव्रताः ॥ ५७ ॥
ājahārāśvamedhānāṃ śataṃ sa tu mahāyaśāḥ .. īje śaṃbhuvibhūtīśca devatāstatra suvratāḥ .. 57 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यंत वंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ satyavratādisagaraparyaṃta vaṃśavarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In