| |
|

This overlay will guide you through the buttons:

शौनक उवाच ।।
सगरस्यात्मजा वीराः कथं जाता महाबलाः ॥ विक्रांताः षष्टिसाहस्रा विधना केन वा वद ॥ १॥
sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ .. vikrāṃtāḥ ṣaṣṭisāhasrā vidhanā kena vā vada .. 1..
सूत उवाच।।
द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे॥और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ॥ २ ॥
dve patnyo sagarasyāstāṃ tapasā dagdhakilviṣe..aurvastayorvaraṃ prādāttoṣito munisattamaḥ .. 2 ..
षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम्॥एकं वंशकरं त्वेका यथेष्टं वरशालिनी॥३॥
ṣaṣṭiputrasahasrāṇi ekā vavre tarasvinām..ekaṃ vaṃśakaraṃ tvekā yatheṣṭaṃ varaśālinī..3..
तत्रैवागत्य तां लब्ध्वा पुत्राञ्शूरान्बहूंस्तदा ॥ सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक्कृतम् ॥ ४ ॥
tatraivāgatya tāṃ labdhvā putrāñśūrānbahūṃstadā .. sā caiva suṣuve tumbaṃ bījapūrvaṃ pṛthakkṛtam .. 4 ..
ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ॥ घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ॥ ५ ॥
te sarve hi svadhātrībhirvavṛdhuśca yathākramam .. ghṛtapūrṇeṣu kumbheṣu kumārāḥ prītivarddhanāḥ .. 5 ..
कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ॥ एकः पंचजनो नाम पुत्रो राजा बभूव ह ॥ ६ ॥
kapilāgnipradagdhānāṃ teṣāṃ tatra mahātmanām .. ekaḥ paṃcajano nāma putro rājā babhūva ha .. 6 ..
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ॥ दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥ ७ ॥
tataḥ paṃcajanasyāsīdaṃśumānnāma vīryavān .. dilīpastanayastasya putro yasya bhagīrathaḥ .. 7 ..
यस्तु गंगा सरिच्छ्रेष्ठामवातारयतः प्रभु ॥ समुद्रमानयच्चेमां दुहितृत्वमकल्पयत्॥८॥
yastu gaṃgā saricchreṣṭhāmavātārayataḥ prabhu .. samudramānayaccemāṃ duhitṛtvamakalpayat..8..
भगीरथसुतो राजा श्रुतसेनः इति श्रुतः॥नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः॥९॥
bhagīrathasuto rājā śrutasenaḥ iti śrutaḥ..nābhāgastu sutastasya putraḥ paramadhārmikaḥ..9..
अंबरीषस्तु नाभागिस्सिंधुद्वीपस्ततोऽभवत्॥अयुताजित्तु दायादस्सिंधुद्वीपस्य वीर्यवान्॥5.39.१०॥
aṃbarīṣastu nābhāgissiṃdhudvīpastato'bhavat..ayutājittu dāyādassiṃdhudvīpasya vīryavān..5.39.10..
आयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ॥ दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ॥ ११॥
āyutājitsutastvāsīdṛtuparṇo mahāyaśāḥ .. divyākṣahṛdayajño'sau rājā nalasakho'bhavat .. 11..
ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ॥ तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ १२ ॥
ṛtuparṇasutastvāsīdanuparṇo mahādyutiḥ .. tasya kalmāṣapādo vai nāmnā mitrasahastathā .. 12 ..
कल्माषपादस्य सुतस्सर्वकर्मेति विश्रुतः ॥ अनरण्यस्तु पुत्रोऽभूद्विश्रुतस्सर्वशर्मणः ॥ १३॥
kalmāṣapādasya sutassarvakarmeti viśrutaḥ .. anaraṇyastu putro'bhūdviśrutassarvaśarmaṇaḥ .. 13..
अनरण्यसुतो राजा विद्वान्मुंडिद्रुहोऽभवत्॥निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि॥११४॥
anaraṇyasuto rājā vidvānmuṃḍidruho'bhavat..niṣadhastasya tanayo ratiḥ khaṭvāṅga ityapi..114..
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥ त्रयोऽपि संचिता लोका बुद्ध्या सत्येन चानघ॥१५॥
yena svargādihāgatya muhūrtaṃ prāpya jīvitam .. trayo'pi saṃcitā lokā buddhyā satyena cānagha..15..
दीर्घबाहुस्सुतस्तस्य रघुस्तस्याभवत्सुतः ॥ अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ॥ १६ ॥
dīrghabāhussutastasya raghustasyābhavatsutaḥ .. ajastasya tu putro'bhūttasmāddaśaratho'bhavat .. 16 ..
रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ॥ स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः ॥ १७॥
rāmo daśarathājjajñe dharmātmā yo mahāyaśāḥ .. sa viṣṇvaṃśo mahāśaivaḥ paulastyo yena ghātitaḥ .. 17..
तच्चरितं च बहुधा पुराणेषु प्रवर्णितम् ॥ रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् ॥ १८ ॥
taccaritaṃ ca bahudhā purāṇeṣu pravarṇitam .. rāmāyaṇe prasiddhaṃ hi nātaḥ proktaṃ tu vistarāt .. 18 ..
रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ॥ अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ १९॥
rāmasya tanayo jajñe kuśa ityapi viśrutaḥ .. atithistu kuśājjajñe niṣadhastasya cātmajaḥ .. 19..
निषधस्य नलः पुत्रो नभाः पुत्रो नलस्य तु ॥ नभसः पुंडरीकश्च क्षेमधन्वा ततस्मृतः ॥ 5.39.२० ॥
niṣadhasya nalaḥ putro nabhāḥ putro nalasya tu .. nabhasaḥ puṃḍarīkaśca kṣemadhanvā tatasmṛtaḥ .. 5.39.20 ..
क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ॥ आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २१॥
kṣemadhanvasutastvāsīddevānīkaḥ pratāpavān .. āsīdahīnagurnāma devānīkātmajaḥ prabhuḥ .. 21..
अहीनगोस्तु दायादस्सहस्वान्नाम वीर्यवान् ॥ वीरसेनात्मजस्तस्य यश्चैक्ष्वाकुकुलोद्भवः॥२२॥
ahīnagostu dāyādassahasvānnāma vīryavān .. vīrasenātmajastasya yaścaikṣvākukulodbhavaḥ..22..
वीरसेनस्य दायादः पारियात्रो बभूव ह॥ततो बलाख्यस्तनयस्स्थलस्तस्मादभूत्सुतः ॥ २३॥
vīrasenasya dāyādaḥ pāriyātro babhūva ha..tato balākhyastanayassthalastasmādabhūtsutaḥ .. 23..
अर्कांशसंभवस्तस्मात्पुत्रो यक्षः प्रतापवान्॥तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ॥ २४ ॥
arkāṃśasaṃbhavastasmātputro yakṣaḥ pratāpavān..tatsutastvaguṇastvāsīttasmādvidhṛtirātmajaḥ .. 24 ..
हिरण्यनाभस्तत्पुत्रो योगाचार्य्यो बभूव ह॥स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः॥२५॥
hiraṇyanābhastatputro yogācāryyo babhūva ha..sa śiṣyo jaiminimunerhyātmavidyāviśāradaḥ..25..
कौशिल्यो याज्ञवल्क्योथ योगमध्यात्म्यसंज्ञकम्॥यतोऽध्यगान्नृपवराद्धृदयग्रंथिभेदनम्॥२६॥
kauśilyo yājñavalkyotha yogamadhyātmyasaṃjñakam..yato'dhyagānnṛpavarāddhṛdayagraṃthibhedanam..26..
तत्सुतो पुष्पनामा हि ध्रुवसंज्ञस्तदात्मजः॥अग्निवर्णस्सुतस्तस्य शीघ्रनामा सुतस्ततः ॥ २७॥
tatsuto puṣpanāmā hi dhruvasaṃjñastadātmajaḥ..agnivarṇassutastasya śīghranāmā sutastataḥ .. 27..
मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह॥असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ॥ २८ ॥
marunnāmā sutastasya yogasiddho babhūva ha..asāvāste'dyāpi prabhuḥ kalāpagrāmasaṃjñake .. 28 ..
तद्वासिभिश्च मुनिभिः कलेरंते स एव हि ॥ पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ॥ २९ ॥
tadvāsibhiśca munibhiḥ kaleraṃte sa eva hi .. punarbhāvayitā naṣṭaṃ sūryavaṃśaṃ viśeṣataḥ .. 29 ..
पृथुश्रुतश्च तत्पुत्रस्संधिस्तस्य सुतः स्मृतः ॥ अमर्षणस्सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ॥ 5.39.३०॥
pṛthuśrutaśca tatputrassaṃdhistasya sutaḥ smṛtaḥ .. amarṣaṇassutastasya marutvāṃstatsuto'bhavat .. 5.39.30..
विश्वसाह्वस्सुतस्तस्य तत्सुतोऽ भूत्प्रसेनजित् ॥ तक्षकस्तस्य तनयस्तत्सुतो हि बृहद्बलः ॥ ३१ ॥
viśvasāhvassutastasya tatsuto' bhūtprasenajit .. takṣakastasya tanayastatsuto hi bṛhadbalaḥ .. 31 ..
एत इक्ष्वाकुवंशीया अतीताः संप्रकीर्तिताः ॥ शृणु तानागतान्भूतांस्तद्वंश्यान्धर्मवित्तमान् ॥ ३२॥
eta ikṣvākuvaṃśīyā atītāḥ saṃprakīrtitāḥ .. śṛṇu tānāgatānbhūtāṃstadvaṃśyāndharmavittamān .. 32..
बृहद्बलस्य तनयो भविता हि बृहद्रणः ॥ बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ॥ ३३ ॥
bṛhadbalasya tanayo bhavitā hi bṛhadraṇaḥ .. bṛhadraṇasutastasyorukriyo hi bhaviṣyati .. 33 ..
वत्सवृद्धस्सुतस्तस्य प्रतिव्योमसुतस्ततः ॥ भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ॥ ३४॥
vatsavṛddhassutastasya prativyomasutastataḥ .. bhānustattanayo bhāvī divāko vāhinīpatiḥ .. 34..
सहदेवस्सुतस्तस्य महावीरो भवि ष्यति ॥ तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ॥ ३५ ॥
sahadevassutastasya mahāvīro bhavi ṣyati .. tatsuto bṛhadaśvo hi bhānumāṃstatsuto balī .. 35 ..
सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ॥ सुप्रतीकस्सुतस्तस्य भविष्यति नृपोत्तमः ॥ ३६ ॥
suto bhānumato bhāvī pratīkāśvaśca vīryavān .. supratīkassutastasya bhaviṣyati nṛpottamaḥ .. 36 ..
मरुदेवस्सुतस्तस्य सुनक्षत्रो भविष्यति ॥ तत्सुतः पुष्करस्तस्यांतरिक्षस्तत्सुतो द्विजाः ॥ ३७ ॥
marudevassutastasya sunakṣatro bhaviṣyati .. tatsutaḥ puṣkarastasyāṃtarikṣastatsuto dvijāḥ .. 37 ..
सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ॥ बृहद्भाजस्सुतस्तस्य बर्हिनामा तदात्मजः ॥ ३८ ॥
sutapāstatsuto vīro mitracittasya cātmajaḥ .. bṛhadbhājassutastasya barhināmā tadātmajaḥ .. 38 ..
कृतंजयस्सुतस्तस्य तत्सुतो हि रणंजयः ॥ संजयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः ॥ ३९ ॥
kṛtaṃjayassutastasya tatsuto hi raṇaṃjayaḥ .. saṃjayastu mayastasya tasya śākyo hi cātmajaḥ .. 39 ..
शुद्धोदस्तनयस्तस्य लांगलस्तु तदात्मजः ॥ तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ॥ 5.39.४०॥
śuddhodastanayastasya lāṃgalastu tadātmajaḥ .. tasya prasenajitputrastatsutaḥ śūdrakāhvayaḥ .. 5.39.40..
रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ॥ सुमित्रस्तत्सुतो भावी वंशनिष्ठांत एव हि ॥ ४१॥
ruṇako bhavitā tasya surathastatsutaḥ smṛtaḥ .. sumitrastatsuto bhāvī vaṃśaniṣṭhāṃta eva hi .. 41..
सुमित्रांतोन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ॥ राज्ञां वैचित्रवीर्य्याणां धर्म्मिष्ठानां सुकर्म्मणाम्॥४२॥
sumitrāṃtonvayo'yaṃ vai ikṣvākūṇāṃ bhaviṣyati .. rājñāṃ vaicitravīryyāṇāṃ dharmmiṣṭhānāṃ sukarmmaṇām..42..
सुमित्रं प्राप्य राजानं तद्वंशश्शुभः कलौ ॥ संस्थां प्राप्स्यति तद्ब्राह्मे वर्द्धिष्यति पुनः कृते ॥ ४३ ॥
sumitraṃ prāpya rājānaṃ tadvaṃśaśśubhaḥ kalau .. saṃsthāṃ prāpsyati tadbrāhme varddhiṣyati punaḥ kṛte .. 43 ..
एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ॥ इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥ ४४॥
etadvaivasvate vaṃśe rājāno bhūridakṣiṇāḥ .. ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ .. 44..
पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः॥श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ ४५॥
puṇyeyaṃ paramā sṛṣṭirādityasya vivasvataḥ..śrāddhadevasya devasya prajānāṃ puṣṭidasya ca .. 45..
पठञ्छृण्वन्निमां सृष्टिमादित्यस्य च मानवः ॥ प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ॥ ४६ ॥
paṭhañchṛṇvannimāṃ sṛṣṭimādityasya ca mānavaḥ .. prajāvāneti sāyujyamiha bhuktvā sukhaṃ param .. 46 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ vaivasvatavaṃśodbhavarājavarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ .. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In