| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
ताततात महाभाग धन्यस्त्वं हि महामते ॥ अद्भुतेयं कथा शंभोः श्राविता परभक्तिदा ॥ १॥
tātatāta mahābhāga dhanyastvaṃ hi mahāmate .. adbhuteyaṃ kathā śaṃbhoḥ śrāvitā parabhaktidā .. 1..
पुनर्ब्रूहि कथां शंभोर्व्यास प्रश्नानुसारतः ॥ सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः ॥ २ ॥
punarbrūhi kathāṃ śaṃbhorvyāsa praśnānusārataḥ .. sarvajñastvaṃ vyāsaśiṣyaḥ śivatattvavicakṣaṇaḥ .. 2 ..
सूत उवाच ।।
एवमेव गुरुर्व्यासः पृष्टवान्मेऽजसंभवम् ॥ सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम् ॥ ३॥
evameva gururvyāsaḥ pṛṣṭavānme'jasaṃbhavam .. sanatkumāraṃ sarvajñaṃ śivabhaktaṃ munīśvaram .. 3..
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कधा ॥ शंकरस्य महेशस्य नानालीलाविहारिणः ॥ ४॥
sanatkumāra sarvajña śrāviteyaṃ śubhā kadhā .. śaṃkarasya maheśasya nānālīlāvihāriṇaḥ .. 4..
पुनर्ब्रूहि महादेव महिमानं विशेषतः ॥ श्रद्धा च महती श्रोतुं मम तात प्रवर्द्धते ॥ ५॥
punarbrūhi mahādeva mahimānaṃ viśeṣataḥ .. śraddhā ca mahatī śrotuṃ mama tāta pravarddhate .. 5..
महिम्ना येन शंभोस्तु येये लोके विमोहिताः ॥ मायया ज्ञानमाहृत्य नानालीलाविहारिणः ॥ ६ ॥
mahimnā yena śaṃbhostu yeye loke vimohitāḥ .. māyayā jñānamāhṛtya nānālīlāvihāriṇaḥ .. 6 ..
।। सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे शांकरीं सुखदां कथाम् ॥ तस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते ॥ ७॥
śṛṇu vyāsa mahābuddhe śāṃkarīṃ sukhadāṃ kathām .. tasyāḥ śravaṇamātreṇa śive bhaktiḥ prajāyate .. 7..
शिवस्सर्वेश्वरो देवस्सर्वात्मा सर्वदर्शनः ॥ महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत्॥८॥
śivassarveśvaro devassarvātmā sarvadarśanaḥ .. mahimnā tasya sarvaṃ hi vyāptaṃ ca sakalaṃ jagat..8..
शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका ॥ सर्वभूतात्मभूताख्या त्रिलिंगा लिंगरूपिणी॥९॥
śivasyaiva parā mūrtirbrahmaviṣṇvīśvarātmikā .. sarvabhūtātmabhūtākhyā triliṃgā liṃgarūpiṇī..9..
देवानां योनयश्चाष्टौ मानुषी नवमी च या॥तिरश्चां योनयः पंच भवंत्येवं चतुर्द्दश॥5.4.१०॥
devānāṃ yonayaścāṣṭau mānuṣī navamī ca yā..tiraścāṃ yonayaḥ paṃca bhavaṃtyevaṃ caturddaśa..5.4.10..
भूता वा वर्तमाना वा भविष्याश्चैव सर्वश॥शिवात्सर्वे प्रवर्तंते लीयंते वृद्धिमागताः॥ ११॥
bhūtā vā vartamānā vā bhaviṣyāścaiva sarvaśa..śivātsarve pravartaṃte līyaṃte vṛddhimāgatāḥ.. 11..
ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम्॥गंधर्वाणां मनुष्याणामन्येषां वापि सर्वशः॥१२॥
brahmendropendracandrāṇāṃ devadānavabhoginām..gaṃdharvāṇāṃ manuṣyāṇāmanyeṣāṃ vāpi sarvaśaḥ..12..
बंधुर्मित्रमथाचार्य्यो रक्षन्नेताऽर्थवान्गुरुः॥कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः॥१३॥
baṃdhurmitramathācāryyo rakṣannetā'rthavānguruḥ..kalpadrumo'tha vā bhrātā pitā mātā śivo mataḥ..13..
शिवस्सर्वमयः पुंसां स्वयं वेद्यः परात्परः॥वक्तुं न शक्यते यश्च परं चानु परं च यत्॥१४॥
śivassarvamayaḥ puṃsāṃ svayaṃ vedyaḥ parātparaḥ..vaktuṃ na śakyate yaśca paraṃ cānu paraṃ ca yat..14..
तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने॥तदधीनं जगत्सर्वं सदेवासुरमानुषम्॥१५॥
tanmāyā paramā divyā sarvatra vyāpinī mune..tadadhīnaṃ jagatsarvaṃ sadevāsuramānuṣam..15..
कामेन स्वसहायेन प्रबलेन मनोभुवा॥सर्वः प्रधर्षितो वीरो विष्ण्वादिः प्रबलोऽपि हि ॥ १६ ॥
kāmena svasahāyena prabalena manobhuvā..sarvaḥ pradharṣito vīro viṣṇvādiḥ prabalo'pi hi .. 16 ..
शिवमायाप्रभावेणाभूद्धरिः काममोहितः ॥ परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर ॥ १७॥
śivamāyāprabhāveṇābhūddhariḥ kāmamohitaḥ .. parastrīdharṣaṇaṃ cakre bahuvāraṃ munīśvara .. 17..
इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः ॥ पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा ॥ १८ ॥
indrastridaśapo bhūtvā gautamastrīvimohitaḥ .. pāpaṃ cakāra duṣṭātmā śāpaṃ prāpa munestadā .. 18 ..
पावकोऽपि जगच्छ्रेष्ठो मोहितश्शिवमायया ॥ कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः ॥ १९ ॥
pāvako'pi jagacchreṣṭho mohitaśśivamāyayā .. kāmādhīnaḥ kṛto garvāttatastenaiva coddhṛtaḥ .. 19 ..
जगत्प्राणोऽपि गर्वेण मोहितश्शिवमायया ॥ कामेन निर्जितो व्यासश्चक्रेऽन्यस्त्रीरतिं पुरा ॥ 5.4.२० ॥
jagatprāṇo'pi garveṇa mohitaśśivamāyayā .. kāmena nirjito vyāsaścakre'nyastrīratiṃ purā .. 5.4.20 ..
चण्डरश्मिस्तु मार्तण्डो मोहितश्शिवमायया ॥ कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक् ॥ २१॥
caṇḍaraśmistu mārtaṇḍo mohitaśśivamāyayā .. kāmākulo babhūvāśu dṛṣṭvāśvīṃ hayarūpadhṛk .. 21..
चन्द्रश्च मोहितश्शम्भोर्मायया कामसंकुलः ॥ गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः ॥ २२ ॥
candraśca mohitaśśambhormāyayā kāmasaṃkulaḥ .. gurupatnīṃ jahārātha yutastenaiva coddhṛtaḥ .. 22 ..
पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ ॥ मोहितौ तावपि मुनी शिवमायाविमोहितौ ॥ २३ ॥
pūrvaṃ tu mitrāvaruṇau ghore tapasi saṃsthitau .. mohitau tāvapi munī śivamāyāvimohitau .. 23 ..
उर्वशीं तरुणीं दृष्ट्वा कामुको संबभूवतुः ।मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले ॥ २४ ॥
urvaśīṃ taruṇīṃ dṛṣṭvā kāmuko saṃbabhūvatuḥ .mitraḥ kumbhe jahau reto varuṇo'pi tathā jale .. 24 ..
ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसंभवः ॥ अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः ॥ २५॥
tataḥ kumbhātsamutpanno vasiṣṭho mitrasaṃbhavaḥ .. agastyo varuṇājjāto vaḍavāgnisamadyutiḥ .. 25..
दक्षश्च मोहितश्शंभोर्मायया ब्रह्मणस्सुतः ॥ भ्रातृभिस्स भगिन्यां वै भोक्तुकामोऽभवत्पुरा ॥ २६ ॥
dakṣaśca mohitaśśaṃbhormāyayā brahmaṇassutaḥ .. bhrātṛbhissa bhaginyāṃ vai bhoktukāmo'bhavatpurā .. 26 ..
ब्रह्मा च बहुवारं हि मोहितश्शिवमायया ॥ अभवद्भोक्तुकामश्च स्वसुतायां परासु च ॥ २७ ॥
brahmā ca bahuvāraṃ hi mohitaśśivamāyayā .. abhavadbhoktukāmaśca svasutāyāṃ parāsu ca .. 27 ..
च्यवनोऽपि महायोगी मोहितश्शिवमायया ॥ सुकन्यया विजह्रे स कामासक्तो बभूव ह ॥ २८॥
cyavano'pi mahāyogī mohitaśśivamāyayā .. sukanyayā vijahre sa kāmāsakto babhūva ha .. 28..
कश्यपः शिवमायातो मोहितः कामसंकुलः ॥ ययाचे कन्यकां मोहाद्धन्वनो नृपतेः पुरा ॥ २९ ॥
kaśyapaḥ śivamāyāto mohitaḥ kāmasaṃkulaḥ .. yayāce kanyakāṃ mohāddhanvano nṛpateḥ purā .. 29 ..
गरुडः शांडिलीं कन्यां नेतुकामस्सुमोहितः ॥ विज्ञातस्तु तया सद्यो दग्धपक्षो बभूव ह ॥ 5.4.३०॥
garuḍaḥ śāṃḍilīṃ kanyāṃ netukāmassumohitaḥ .. vijñātastu tayā sadyo dagdhapakṣo babhūva ha .. 5.4.30..
विभांडको मुनिर्नारीं दृष्ट्वा कामवशं गतः॥ऋष्यशृङ्गः सुतस्तस्य मृग्यां जातश्शिवाज्ञया॥३१॥
vibhāṃḍako munirnārīṃ dṛṣṭvā kāmavaśaṃ gataḥ..ṛṣyaśṛṅgaḥ sutastasya mṛgyāṃ jātaśśivājñayā..31..
गौतमश्च मुनिश्शंभोर्मायामोहितमानसः॥दृष्ट्वा शारद्वतीं नग्नां रराम क्षुभितस्तया ॥ ३२ ॥
gautamaśca muniśśaṃbhormāyāmohitamānasaḥ..dṛṣṭvā śāradvatīṃ nagnāṃ rarāma kṣubhitastayā .. 32 ..
रेतः स्कन्नं दधार स्वं द्रोण्यां चैव स तापसः ॥ तस्माच्च कलशाज्जातो द्रोणश्शस्त्रभृतां वरः॥३३॥
retaḥ skannaṃ dadhāra svaṃ droṇyāṃ caiva sa tāpasaḥ .. tasmācca kalaśājjāto droṇaśśastrabhṛtāṃ varaḥ..33..
पराशरो महायोगी मोहितश्शिवमायया ॥ मत्स्योदर्या च चिक्रीडे कुमार्या दाशकन्यया ॥ ३४ ॥
parāśaro mahāyogī mohitaśśivamāyayā .. matsyodaryā ca cikrīḍe kumāryā dāśakanyayā .. 34 ..
विश्वमित्रो बभूवाथ मोहितश्शिवमायया ॥ रेमे मेनकया व्यास वने कामवशं गतः ॥ ३५॥
viśvamitro babhūvātha mohitaśśivamāyayā .. reme menakayā vyāsa vane kāmavaśaṃ gataḥ .. 35..
वसिष्ठेन विरोधं तु कृतवान्नष्टचेतनः ॥ पुनः शिवप्रासादाच्च ब्राह्मणोऽभूत्स एव वै ॥ ३६ ॥
vasiṣṭhena virodhaṃ tu kṛtavānnaṣṭacetanaḥ .. punaḥ śivaprāsādācca brāhmaṇo'bhūtsa eva vai .. 36 ..
रावणो वैश्रवाः कामी बभूव शिवमायया ॥ सीतां जह्रे कुबुद्धिस्तु मोहितो मृत्युमाप च ॥ ३७॥
rāvaṇo vaiśravāḥ kāmī babhūva śivamāyayā .. sītāṃ jahre kubuddhistu mohito mṛtyumāpa ca .. 37..
बृहस्पतिर्मुनिवरो मोहितश्शिवमायया ॥ भ्रातृपत्न्या वशी रेमे भरद्वाजस्ततोऽभवत् ॥ ३८॥
bṛhaspatirmunivaro mohitaśśivamāyayā .. bhrātṛpatnyā vaśī reme bharadvājastato'bhavat .. 38..
इति मायाप्रभावो हि शंकरस्य महात्मनः ॥ वर्णितस्ते मया व्यास किमन्यच्छ्रोतुमिच्छसि ॥ ३९॥
iti māyāprabhāvo hi śaṃkarasya mahātmanaḥ .. varṇitaste mayā vyāsa kimanyacchrotumicchasi .. 39..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां शिवमायाप्रभाववर्णनं नाम चतुर्थो ऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ śivamāyāprabhāvavarṇanaṃ nāma caturtho 'dhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In