| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
इत्याकर्ण्य श्राद्धदेवः सूर्यान्वयमनुत्तमम् ॥ पर्य्यपृच्छन्मुनिश्रेष्ठश्शौनकस्सूतमादरात् ॥ १ ॥
ityākarṇya śrāddhadevaḥ sūryānvayamanuttamam .. paryyapṛcchanmuniśreṣṭhaśśaunakassūtamādarāt .. 1 ..
शौनक उवाच ।।
सूतसूत चिरंजीव व्यासशिष्य नमोस्तु ते ॥ श्राविता परमा दिव्या कथा परमपावनी ॥ २ ॥
sūtasūta ciraṃjīva vyāsaśiṣya namostu te .. śrāvitā paramā divyā kathā paramapāvanī .. 2 ..
त्वया प्रोक्तः श्राद्धदेवस्सूर्य्यः सद्वंशवर्द्धनः ॥ संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः ॥ ३ ॥
tvayā proktaḥ śrāddhadevassūryyaḥ sadvaṃśavarddhanaḥ .. saṃśayastatra me jātastaṃ bravīmi tvadagrataḥ .. 3 ..
कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ॥ श्रोतुमिच्छामि तत्प्रीत्या छिंधि मे संशयं त्विमम् ॥ ४ ॥
kuto vai śrāddhadevatvamādityasya vivasvataḥ .. śrotumicchāmi tatprītyā chiṃdhi me saṃśayaṃ tvimam .. 4 ..
श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो ॥ प्रीताश्च पितरो येन श्रेयसा योजयंति तम् ॥ ५ ॥
śrāddhasyāpi ca māhātmyaṃ tatphalaṃ ca vada prabho .. prītāśca pitaro yena śreyasā yojayaṃti tam .. 5 ..
एतच्च श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् ॥ कथय त्वं विशेषेण कृपां कुरु महामते ॥ ६॥
etacca śrotumicchāmi pitṝṇāṃ sargamuttamam .. kathaya tvaṃ viśeṣeṇa kṛpāṃ kuru mahāmate .. 6..
सूत उवाच ।।
वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक ॥ मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ॥ ७ ॥
vacmi tatte'khilaṃ prītyā pitṛsargaṃ tu śaunaka .. mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate .. 7 ..
गीतं सनत्कुमारेण मार्कण्डेय धीमते ॥ तत्तेऽहं संप्रवक्ष्यामि सर्वकामफलपदम् ॥ ८ ॥
gītaṃ sanatkumāreṇa mārkaṇḍeya dhīmate .. tatte'haṃ saṃpravakṣyāmi sarvakāmaphalapadam .. 8 ..
युधिष्ठिरेण संपृष्टो भीष्मो धर्मभृतां वरः॥शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते ॥ ९॥
yudhiṣṭhireṇa saṃpṛṣṭo bhīṣmo dharmabhṛtāṃ varaḥ..śaraśayyāsthitaḥ proce tacchṛṇuṣva vadāmi te .. 9..
युधिष्ठिर उवाच ।।
पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते ॥ एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति ॥ 5.40.१० ॥
puṣṭikāmena puṃsāṃ vai kathaṃ puṣṭiravāpyate .. etacchrotuṃ samicchāmi kiṃ kurvāṇo na sīdati .. 5.40.10 ..
।। सूत उवाच ।।
युधिष्ठिरेण संपृष्टं प्रश्नं श्रुत्वा स धर्मवित् ॥ भीष्मः प्रोवाच सुप्रीत्या सर्वेषां शृण्वतां वचः ॥ ११ ॥
yudhiṣṭhireṇa saṃpṛṣṭaṃ praśnaṃ śrutvā sa dharmavit .. bhīṣmaḥ provāca suprītyā sarveṣāṃ śṛṇvatāṃ vacaḥ .. 11 ..
भीष्म उवाच ।।
ये कुर्वंति नराश्श्राद्धान्यपि प्रीत्या युधिष्ठिर ॥ श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः ॥ १२ ॥
ye kurvaṃti narāśśrāddhānyapi prītyā yudhiṣṭhira .. śrāddhaiḥ prīṇāti tatsarvaṃ pitṝṇāṃ hi prasādataḥ .. 12 ..
श्राद्धानि चैव कुर्वन्ति फलकामास्सदा नरा ॥ अभिसंधाय पितरं पितुश्च पितरं तथा ॥ १३ ॥
śrāddhāni caiva kurvanti phalakāmāssadā narā .. abhisaṃdhāya pitaraṃ pituśca pitaraṃ tathā .. 13 ..
पितुः पितामहश्चैव त्रिषु पिंडेषु नित्यदा ॥ पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ॥ १४ ॥
pituḥ pitāmahaścaiva triṣu piṃḍeṣu nityadā .. pitaro dharmakāmasya prajākāmasya ca prajām .. 14 ..
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर॥१५॥
puṣṭikāmasya puṣṭiṃ ca prayacchanti yudhiṣṭhira..15..
युधिष्ठिर उवाच।।
वर्तंते पितरः स्वर्गे केषांचिन्नरके पुनः॥प्राणिनां नियतं चापि कर्मजं फलमुच्यते ॥ १६॥
vartaṃte pitaraḥ svarge keṣāṃcinnarake punaḥ..prāṇināṃ niyataṃ cāpi karmajaṃ phalamucyate .. 16..
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥ कथं शक्तास्तमाहर्त्तुं नरकस्था फलं पुनः ॥ १७॥
tāni śrāddhāni dattāni kathaṃ gacchanti vai pitṝn .. kathaṃ śaktāstamāharttuṃ narakasthā phalaṃ punaḥ .. 17..
देवा अपि पितॄन्स्वर्गे यजंत इति मे श्रुतम् ॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे ॥ १८॥
devā api pitṝnsvarge yajaṃta iti me śrutam .. etadicchāmyahaṃ śrotuṃ vistareṇa bravīhi me .. 18..
भीष्म उवाच ।।
अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम ॥ पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥ १९॥
atra te kīrtayiṣyāmi yathā śrutamarindama .. pitrā mama purā gītaṃ lokāntaragatena vai .. 19..
श्राद्धकाले मम पितुर्मया पिंडस्समुद्यतः ॥ मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ 5.40.२०॥
śrāddhakāle mama piturmayā piṃḍassamudyataḥ .. matpitā mama hastena bhittvā bhūmimayācata .. 5.40.20..
नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् ॥ कुशेष्वेव ततः पिंडं दत्तवानविचारयन् ॥ २१॥
naiṣa kalpavidhirdṛṣṭa iti niścitya cāpyaham .. kuśeṣveva tataḥ piṃḍaṃ dattavānavicārayan .. 21..
ततः पिता मे संतुष्टो वाचा मधुरया तदा ॥ उवाच भारतश्रेष्ठ प्रीयमाणो मयानघ ॥ २२॥
tataḥ pitā me saṃtuṣṭo vācā madhurayā tadā .. uvāca bhārataśreṣṭha prīyamāṇo mayānagha .. 22..
त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता ॥ तारितोहं तु जिज्ञासा कृता मे पुरुषोत्तम ॥ २३॥
tvayā dāyādavānasmi dharmajñena vipaścitā .. tāritohaṃ tu jijñāsā kṛtā me puruṣottama .. 23..
प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः ॥ प्रजास्तदनु वर्तंते प्रमाणाचरितं सदा ॥ २४ ॥
pramāṇaṃ yaddhi kurute dharmācāreṇa pārthivaḥ .. prajāstadanu vartaṃte pramāṇācaritaṃ sadā .. 24 ..
शृणु त्वं भारतश्रेष्ठ वेदधर्मांश्च शाश्वतान् ॥ प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया ॥ २५ ॥
śṛṇu tvaṃ bhārataśreṣṭha vedadharmāṃśca śāśvatān .. pramāṇaṃ vedadharmasya putra nirvarttitaṃ tvayā .. 25 ..
तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् ॥ ददामि त्वं प्रतीक्षस्व त्रिषु लोकेषु दुर्लभम् ॥ २६॥
tasmāttavāhaṃ suprītaḥ prītyā varamanuttamam .. dadāmi tvaṃ pratīkṣasva triṣu lokeṣu durlabham .. 26..
न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ॥ त्वत्तोभ्यनुज्ञां संप्राप्य मृत्युः प्रभविता पुनः ॥ २७॥
na te prabhavitā mṛtyuryāvajjīvitumicchasi .. tvattobhyanujñāṃ saṃprāpya mṛtyuḥ prabhavitā punaḥ .. 27..
किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ॥ तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ॥ २८॥
kiṃ vā te prārthitaṃ bhūyo dadāmi varamuttamam .. tad brūhi bharataśreṣṭha yatte manasi vartate .. 28..
इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः ॥ अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद॥प्रश्नं पृच्छामि वै कंचिद्वाच्यस्स भवता स्वयम् ॥ २९॥
ityuktavati tasmiṃstu abhivādya kṛtāñjaliḥ .. avocaṃ kṛtakṛtyo'haṃ prasanne tvayi mānada..praśnaṃ pṛcchāmi vai kaṃcidvācyassa bhavatā svayam .. 29..
स मामुवाच तद् ब्रूहि यदीच्छसि ददामि ते ॥ इत्युक्तेथ मया तत्र पृष्टः प्रोवाच तन्नृपः॥5.40.३०॥
sa māmuvāca tad brūhi yadīcchasi dadāmi te .. ityuktetha mayā tatra pṛṣṭaḥ provāca tannṛpaḥ..5.40.30..
शंतनुरुवाच ।।
शृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः ॥ पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम् ॥ ३१॥
śṛṇu tāta pravakṣyāmi praśnaṃ te'haṃ yathārthataḥ .. pitṛkalpaṃ ca nikhilaṃ mārkaṇḍeyena me śrutam .. 31..
यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् ॥ मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित् ॥ ३२ ॥
yattvaṃ pṛcchasi māṃ tāta tadevāhaṃ mahāmunim .. mārkaṇḍeyamapṛcchaṃ hi sa māṃ provāca dharmavit .. 32 ..
मार्कण्डेय उवाच ।।
शृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् ॥ विमानं महादायांतमन्तरेण गिरेस्तदा ॥ ३३॥
śṛṇu rājanmayā dṛṣṭaṃ kadācitpaśyatā divam .. vimānaṃ mahādāyāṃtamantareṇa girestadā .. 33..
तस्मिन्विमाने पर्यक्षं ज्वलितांगारवर्चसम् ॥ महातेजः प्रज्वलंतं निर्विशेषं मनोहरम् ॥ ३४ ॥
tasminvimāne paryakṣaṃ jvalitāṃgāravarcasam .. mahātejaḥ prajvalaṃtaṃ nirviśeṣaṃ manoharam .. 34 ..
अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् ॥ अंगुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ॥ ३५ ॥
apaśyaṃ caiva tatrāhaṃ śayānaṃ dīptatejasam .. aṃguṣṭhamātraṃ puruṣamagnāvagnimivāhitam .. 35 ..
सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ॥ अपृच्छं चैव तमहं विद्यामस्त्वां कथं विभो ॥ ३६ ॥
so'haṃ tasmai namaḥ kṛtvā praṇamya śirasā prabhum .. apṛcchaṃ caiva tamahaṃ vidyāmastvāṃ kathaṃ vibho .. 36 ..
मामुवाच धर्मात्मा तेन तद्विद्यते तपः ॥ येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणस्सुतम् ॥ ३७॥
māmuvāca dharmātmā tena tadvidyate tapaḥ .. yena tvaṃ budhyase māṃ hi mune vai brahmaṇassutam .. 37..
सनत्कुमारमिति मां विद्धि किं करवाणि ते ॥ ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम ॥ ३८॥
sanatkumāramiti māṃ viddhi kiṃ karavāṇi te .. ye tvanye brahmaṇaḥ putrāḥ kanīyāṃsastu te mama .. 38..
भ्रातरस्सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ॥ वयं तु यतिधर्माणस्संयम्यात्मानमात्मनि॥ ॥ ३९ ॥
bhrātarassapta durdharṣā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ .. vayaṃ tu yatidharmāṇassaṃyamyātmānamātmani.. .. 39 ..
यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः ॥ तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने ॥ 5.40.४० ॥
yathotpannastathaivāhaṃ kumāra iti viśrutaḥ .. tasmātsanatkumāraṃ me nāmaitatkathitaṃ mune .. 5.40.40 ..
यद्भक्त्या ते तपश्चीर्णं मम दर्शनकांक्षया ॥ एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते ॥ ४१॥
yadbhaktyā te tapaścīrṇaṃ mama darśanakāṃkṣayā .. eṣa dṛṣṭo'smi bhadraṃ te kaṃ kāmaṃ karavāṇi te .. 41..
इत्युक्तवन्तं तं चाहं प्रावोचं त्वं शृणु प्रभो ॥ पितॄणामादिसर्गं च कथयस्व यथातथम् ॥ ४२॥
ityuktavantaṃ taṃ cāhaṃ prāvocaṃ tvaṃ śṛṇu prabho .. pitṝṇāmādisargaṃ ca kathayasva yathātatham .. 42..
इत्युक्तस्स तु मां प्राह शृणु सर्वं यथातथम् ॥ वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम् ॥ ४३॥
ityuktassa tu māṃ prāha śṛṇu sarvaṃ yathātatham .. vacmi te tattvatastāta pitṛsargaṃ śubhāvaham .. 43..
सनत्कुमार उवाच ।।
देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् ॥ तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः ॥ ४४॥
devānpurāsṛjadbrahmā māṃ yakṣadhvaṃ sa cāha tān .. tamutsṛjya tamātmānamayajaṃste phalārthinaḥ .. 44..
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ॥ तस्मात्किंचिदजानंतो नष्टसंज्ञाः पितामहम् ॥ ४५॥
te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā bhaviṣyatha .. tasmātkiṃcidajānaṃto naṣṭasaṃjñāḥ pitāmaham .. 45..
प्रोचुस्तं प्रणतास्सर्वे कुरुष्वानुग्रहं हि नः ॥ इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि॥४६॥
procustaṃ praṇatāssarve kuruṣvānugrahaṃ hi naḥ .. ityuktastānuvācedaṃ prāyaścittārthameva hi..46..
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ॥इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा ॥ ४७ ॥
putrānsvānparipṛcchadhvaṃ tato jñānamavāpsyatha..ityuktā naṣṭasaṃjñāste putrānpapracchurojasā .. 47 ..
प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः॥गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ॥४८॥
prāyaścittārthamevādhilabdhasaṃjñā divaukasaḥ..gamyatāṃ putrakā evaṃ putrairuktāśca te'nagha..48..
अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम्॥पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति ॥ ४९॥
abhiśaptāstu te devāḥ putrakāmena vedhasam..papracchuruktāḥ putraiste gatāste putrakā iti .. 49..
ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् ॥ शृणुध्वं निर्जरास्सर्वे यूयं न ब्रह्मवादिनः ॥ 5.40.५०॥
tatastānabravīddevo devānbrahmā sasaṃśayān .. śṛṇudhvaṃ nirjarāssarve yūyaṃ na brahmavādinaḥ .. 5.40.50..
तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः ॥ मंतव्यं संशयं त्यक्त्वा तथा न च तदन्यथा ॥ ५१॥
tasmādyaduktaṃ yuṣmākaṃ putraistairjñānisattamaiḥ .. maṃtavyaṃ saṃśayaṃ tyaktvā tathā na ca tadanyathā .. 51..
देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः ॥ परस्परं महाप्रीत्या सर्वकामफलप्रदा॥५२॥
devāśca pitaraścaiva yajadhvaṃ tridivaukasaḥ .. parasparaṃ mahāprītyā sarvakāmaphalapradā..52..
ततस्ते छिन्नसंदेहाः प्रीतिमंतः परस्परम् ॥ बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः ॥ ५३ ॥
tataste chinnasaṃdehāḥ prītimaṃtaḥ parasparam .. babhūvurmuniśārdūla brahmavākyātsukhapradāḥ .. 53 ..
सनत्कुमार उवाच ।।
ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम्॥तस्माद्भवंतः पितरो भविष्यथ न संशयः ॥ ५४॥
tato devā hi procustānyaduktāḥ putrakā vayam..tasmādbhavaṃtaḥ pitaro bhaviṣyatha na saṃśayaḥ .. 54..
पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः ॥ श्राद्धैराप्यायितस्सोमो लोकानाप्याययिष्यति ॥ ५५॥
pitṛśrāddhe kriyāṃ kaścitkariṣyati na saṃśayaḥ .. śrāddhairāpyāyitassomo lokānāpyāyayiṣyati .. 55..
समुद्रं पर्वतवनं जंगमाजंगमैर्वृतम्॥श्राद्धानि पुष्टिकामैश्च ये करिष्यंति मानवाः॥५६॥
samudraṃ parvatavanaṃ jaṃgamājaṃgamairvṛtam..śrāddhāni puṣṭikāmaiśca ye kariṣyaṃti mānavāḥ..56..
तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणितास्सदा ॥ श्राद्धे ये च प्रदास्यंति त्रीन्पिंडान्नामगोत्रतः ॥ ५७ ॥
tebhyaḥ puṣṭipradāścaiva pitaraḥ prīṇitāssadā .. śrāddhe ye ca pradāsyaṃti trīnpiṃḍānnāmagotrataḥ .. 57 ..
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ॥ भावयिष्यंति सततं श्राद्धदानेन तर्पिताः ॥ ५८ ॥
sarvatra vartamānāste pitaraḥ prapitāmahāḥ .. bhāvayiṣyaṃti satataṃ śrāddhadānena tarpitāḥ .. 58 ..
इति तद्वचनं सत्यं भवत्वथ दिवौकसः ॥ पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥ ५९॥
iti tadvacanaṃ satyaṃ bhavatvatha divaukasaḥ .. putrāśca pitaraścaiva vayaṃ sarve parasparam .. 59..
एवं ते पितरो देवा धर्मतः पुत्रतां गताः ॥ अन्योन्यं पितरो वै ते प्रथिताः क्षितिमण्डले॥5.40.६०॥
evaṃ te pitaro devā dharmataḥ putratāṃ gatāḥ .. anyonyaṃ pitaro vai te prathitāḥ kṣitimaṇḍale..5.40.60..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४०॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ śrāddhakalpe pitṛprabhāvavarṇanaṃnāma catvāriṃśo'dhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In