Uma Samhita

Adhyaya - 40

Power of the Manes

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
इत्याकर्ण्य श्राद्धदेवः सूर्यान्वयमनुत्तमम् ।। पर्य्यपृच्छन्मुनिश्रेष्ठश्शौनकस्सूतमादरात् ।। १ ।।
ityākarṇya śrāddhadevaḥ sūryānvayamanuttamam || paryyapṛcchanmuniśreṣṭhaśśaunakassūtamādarāt || 1 ||

Samhita : 9

Adhyaya :   40

Shloka :   1

शौनक उवाच ।।
सूतसूत चिरंजीव व्यासशिष्य नमोस्तु ते ।। श्राविता परमा दिव्या कथा परमपावनी ।। २ ।।
sūtasūta ciraṃjīva vyāsaśiṣya namostu te || śrāvitā paramā divyā kathā paramapāvanī || 2 ||

Samhita : 9

Adhyaya :   40

Shloka :   2

त्वया प्रोक्तः श्राद्धदेवस्सूर्य्यः सद्वंशवर्द्धनः ।। संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः ।। ३ ।।
tvayā proktaḥ śrāddhadevassūryyaḥ sadvaṃśavarddhanaḥ || saṃśayastatra me jātastaṃ bravīmi tvadagrataḥ || 3 ||

Samhita : 9

Adhyaya :   40

Shloka :   3

कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।। श्रोतुमिच्छामि तत्प्रीत्या छिंधि मे संशयं त्विमम् ।। ४ ।।
kuto vai śrāddhadevatvamādityasya vivasvataḥ || śrotumicchāmi tatprītyā chiṃdhi me saṃśayaṃ tvimam || 4 ||

Samhita : 9

Adhyaya :   40

Shloka :   4

श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो ।। प्रीताश्च पितरो येन श्रेयसा योजयंति तम् ।। ५ ।।
śrāddhasyāpi ca māhātmyaṃ tatphalaṃ ca vada prabho || prītāśca pitaro yena śreyasā yojayaṃti tam || 5 ||

Samhita : 9

Adhyaya :   40

Shloka :   5

एतच्च श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् ।। कथय त्वं विशेषेण कृपां कुरु महामते ।। ६।।
etacca śrotumicchāmi pitṝṇāṃ sargamuttamam || kathaya tvaṃ viśeṣeṇa kṛpāṃ kuru mahāmate || 6||

Samhita : 9

Adhyaya :   40

Shloka :   6

सूत उवाच ।।
वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक ।। मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ।। ७ ।।
vacmi tatte'khilaṃ prītyā pitṛsargaṃ tu śaunaka || mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate || 7 ||

Samhita : 9

Adhyaya :   40

Shloka :   7

गीतं सनत्कुमारेण मार्कण्डेय धीमते ।। तत्तेऽहं संप्रवक्ष्यामि सर्वकामफलपदम् ।। ८ ।।
gītaṃ sanatkumāreṇa mārkaṇḍeya dhīmate || tatte'haṃ saṃpravakṣyāmi sarvakāmaphalapadam || 8 ||

Samhita : 9

Adhyaya :   40

Shloka :   8

युधिष्ठिरेण संपृष्टो भीष्मो धर्मभृतां वरः।।शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते ।। ९।।
yudhiṣṭhireṇa saṃpṛṣṭo bhīṣmo dharmabhṛtāṃ varaḥ||śaraśayyāsthitaḥ proce tacchṛṇuṣva vadāmi te || 9||

Samhita : 9

Adhyaya :   40

Shloka :   9

युधिष्ठिर उवाच ।।
पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते ।। एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति ।। 5.40.१० ।।
puṣṭikāmena puṃsāṃ vai kathaṃ puṣṭiravāpyate || etacchrotuṃ samicchāmi kiṃ kurvāṇo na sīdati || 5.40.10 ||

Samhita : 9

Adhyaya :   40

Shloka :   10

।। सूत उवाच ।।
युधिष्ठिरेण संपृष्टं प्रश्नं श्रुत्वा स धर्मवित् ।। भीष्मः प्रोवाच सुप्रीत्या सर्वेषां शृण्वतां वचः ।। ११ ।।
yudhiṣṭhireṇa saṃpṛṣṭaṃ praśnaṃ śrutvā sa dharmavit || bhīṣmaḥ provāca suprītyā sarveṣāṃ śṛṇvatāṃ vacaḥ || 11 ||

Samhita : 9

Adhyaya :   40

Shloka :   11

भीष्म उवाच ।।
ये कुर्वंति नराश्श्राद्धान्यपि प्रीत्या युधिष्ठिर ।। श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः ।। १२ ।।
ye kurvaṃti narāśśrāddhānyapi prītyā yudhiṣṭhira || śrāddhaiḥ prīṇāti tatsarvaṃ pitṝṇāṃ hi prasādataḥ || 12 ||

Samhita : 9

Adhyaya :   40

Shloka :   12

श्राद्धानि चैव कुर्वन्ति फलकामास्सदा नरा ।। अभिसंधाय पितरं पितुश्च पितरं तथा ।। १३ ।।
śrāddhāni caiva kurvanti phalakāmāssadā narā || abhisaṃdhāya pitaraṃ pituśca pitaraṃ tathā || 13 ||

Samhita : 9

Adhyaya :   40

Shloka :   13

पितुः पितामहश्चैव त्रिषु पिंडेषु नित्यदा ।। पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।। १४ ।।
pituḥ pitāmahaścaiva triṣu piṃḍeṣu nityadā || pitaro dharmakāmasya prajākāmasya ca prajām || 14 ||

Samhita : 9

Adhyaya :   40

Shloka :   14

पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर।।१५।।
puṣṭikāmasya puṣṭiṃ ca prayacchanti yudhiṣṭhira||15||

Samhita : 9

Adhyaya :   40

Shloka :   15

युधिष्ठिर उवाच।।
वर्तंते पितरः स्वर्गे केषांचिन्नरके पुनः।।प्राणिनां नियतं चापि कर्मजं फलमुच्यते ।। १६।।
vartaṃte pitaraḥ svarge keṣāṃcinnarake punaḥ||prāṇināṃ niyataṃ cāpi karmajaṃ phalamucyate || 16||

Samhita : 9

Adhyaya :   40

Shloka :   16

तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ।। कथं शक्तास्तमाहर्त्तुं नरकस्था फलं पुनः ।। १७।।
tāni śrāddhāni dattāni kathaṃ gacchanti vai pitṝn || kathaṃ śaktāstamāharttuṃ narakasthā phalaṃ punaḥ || 17||

Samhita : 9

Adhyaya :   40

Shloka :   17

देवा अपि पितॄन्स्वर्गे यजंत इति मे श्रुतम् ।। एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे ।। १८।।
devā api pitṝnsvarge yajaṃta iti me śrutam || etadicchāmyahaṃ śrotuṃ vistareṇa bravīhi me || 18||

Samhita : 9

Adhyaya :   40

Shloka :   18

भीष्म उवाच ।।
अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम ।। पित्रा मम पुरा गीतं लोकान्तरगतेन वै ।। १९।।
atra te kīrtayiṣyāmi yathā śrutamarindama || pitrā mama purā gītaṃ lokāntaragatena vai || 19||

Samhita : 9

Adhyaya :   40

Shloka :   19

श्राद्धकाले मम पितुर्मया पिंडस्समुद्यतः ।। मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत ।। 5.40.२०।।
śrāddhakāle mama piturmayā piṃḍassamudyataḥ || matpitā mama hastena bhittvā bhūmimayācata || 5.40.20||

Samhita : 9

Adhyaya :   40

Shloka :   20

नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् ।। कुशेष्वेव ततः पिंडं दत्तवानविचारयन् ।। २१।।
naiṣa kalpavidhirdṛṣṭa iti niścitya cāpyaham || kuśeṣveva tataḥ piṃḍaṃ dattavānavicārayan || 21||

Samhita : 9

Adhyaya :   40

Shloka :   21

ततः पिता मे संतुष्टो वाचा मधुरया तदा ।। उवाच भारतश्रेष्ठ प्रीयमाणो मयानघ ।। २२।।
tataḥ pitā me saṃtuṣṭo vācā madhurayā tadā || uvāca bhārataśreṣṭha prīyamāṇo mayānagha || 22||

Samhita : 9

Adhyaya :   40

Shloka :   22

त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता ।। तारितोहं तु जिज्ञासा कृता मे पुरुषोत्तम ।। २३।।
tvayā dāyādavānasmi dharmajñena vipaścitā || tāritohaṃ tu jijñāsā kṛtā me puruṣottama || 23||

Samhita : 9

Adhyaya :   40

Shloka :   23

प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः ।। प्रजास्तदनु वर्तंते प्रमाणाचरितं सदा ।। २४ ।।
pramāṇaṃ yaddhi kurute dharmācāreṇa pārthivaḥ || prajāstadanu vartaṃte pramāṇācaritaṃ sadā || 24 ||

Samhita : 9

Adhyaya :   40

Shloka :   24

शृणु त्वं भारतश्रेष्ठ वेदधर्मांश्च शाश्वतान् ।। प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया ।। २५ ।।
śṛṇu tvaṃ bhārataśreṣṭha vedadharmāṃśca śāśvatān || pramāṇaṃ vedadharmasya putra nirvarttitaṃ tvayā || 25 ||

Samhita : 9

Adhyaya :   40

Shloka :   25

तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् ।। ददामि त्वं प्रतीक्षस्व त्रिषु लोकेषु दुर्लभम् ।। २६।।
tasmāttavāhaṃ suprītaḥ prītyā varamanuttamam || dadāmi tvaṃ pratīkṣasva triṣu lokeṣu durlabham || 26||

Samhita : 9

Adhyaya :   40

Shloka :   26

न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।। त्वत्तोभ्यनुज्ञां संप्राप्य मृत्युः प्रभविता पुनः ।। २७।।
na te prabhavitā mṛtyuryāvajjīvitumicchasi || tvattobhyanujñāṃ saṃprāpya mṛtyuḥ prabhavitā punaḥ || 27||

Samhita : 9

Adhyaya :   40

Shloka :   27

किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।। तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ।। २८।।
kiṃ vā te prārthitaṃ bhūyo dadāmi varamuttamam || tad brūhi bharataśreṣṭha yatte manasi vartate || 28||

Samhita : 9

Adhyaya :   40

Shloka :   28

इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः ।। अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद।।प्रश्नं पृच्छामि वै कंचिद्वाच्यस्स भवता स्वयम् ।। २९।।
ityuktavati tasmiṃstu abhivādya kṛtāñjaliḥ || avocaṃ kṛtakṛtyo'haṃ prasanne tvayi mānada||praśnaṃ pṛcchāmi vai kaṃcidvācyassa bhavatā svayam || 29||

Samhita : 9

Adhyaya :   40

Shloka :   29

स मामुवाच तद् ब्रूहि यदीच्छसि ददामि ते ।। इत्युक्तेथ मया तत्र पृष्टः प्रोवाच तन्नृपः।।5.40.३०।।
sa māmuvāca tad brūhi yadīcchasi dadāmi te || ityuktetha mayā tatra pṛṣṭaḥ provāca tannṛpaḥ||5.40.30||

Samhita : 9

Adhyaya :   40

Shloka :   30

शंतनुरुवाच ।।
शृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः ।। पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम् ।। ३१।।
śṛṇu tāta pravakṣyāmi praśnaṃ te'haṃ yathārthataḥ || pitṛkalpaṃ ca nikhilaṃ mārkaṇḍeyena me śrutam || 31||

Samhita : 9

Adhyaya :   40

Shloka :   31

यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् ।। मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित् ।। ३२ ।।
yattvaṃ pṛcchasi māṃ tāta tadevāhaṃ mahāmunim || mārkaṇḍeyamapṛcchaṃ hi sa māṃ provāca dharmavit || 32 ||

Samhita : 9

Adhyaya :   40

Shloka :   32

मार्कण्डेय उवाच ।।
शृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् ।। विमानं महादायांतमन्तरेण गिरेस्तदा ।। ३३।।
śṛṇu rājanmayā dṛṣṭaṃ kadācitpaśyatā divam || vimānaṃ mahādāyāṃtamantareṇa girestadā || 33||

Samhita : 9

Adhyaya :   40

Shloka :   33

तस्मिन्विमाने पर्यक्षं ज्वलितांगारवर्चसम् ।। महातेजः प्रज्वलंतं निर्विशेषं मनोहरम् ।। ३४ ।।
tasminvimāne paryakṣaṃ jvalitāṃgāravarcasam || mahātejaḥ prajvalaṃtaṃ nirviśeṣaṃ manoharam || 34 ||

Samhita : 9

Adhyaya :   40

Shloka :   34

अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् ।। अंगुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ।। ३५ ।।
apaśyaṃ caiva tatrāhaṃ śayānaṃ dīptatejasam || aṃguṣṭhamātraṃ puruṣamagnāvagnimivāhitam || 35 ||

Samhita : 9

Adhyaya :   40

Shloka :   35

सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ।। अपृच्छं चैव तमहं विद्यामस्त्वां कथं विभो ।। ३६ ।।
so'haṃ tasmai namaḥ kṛtvā praṇamya śirasā prabhum || apṛcchaṃ caiva tamahaṃ vidyāmastvāṃ kathaṃ vibho || 36 ||

Samhita : 9

Adhyaya :   40

Shloka :   36

मामुवाच धर्मात्मा तेन तद्विद्यते तपः ।। येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणस्सुतम् ।। ३७।।
māmuvāca dharmātmā tena tadvidyate tapaḥ || yena tvaṃ budhyase māṃ hi mune vai brahmaṇassutam || 37||

Samhita : 9

Adhyaya :   40

Shloka :   37

सनत्कुमारमिति मां विद्धि किं करवाणि ते ।। ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम ।। ३८।।
sanatkumāramiti māṃ viddhi kiṃ karavāṇi te || ye tvanye brahmaṇaḥ putrāḥ kanīyāṃsastu te mama || 38||

Samhita : 9

Adhyaya :   40

Shloka :   38

भ्रातरस्सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ।। वयं तु यतिधर्माणस्संयम्यात्मानमात्मनि।। ।। ३९ ।।
bhrātarassapta durdharṣā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ || vayaṃ tu yatidharmāṇassaṃyamyātmānamātmani|| || 39 ||

Samhita : 9

Adhyaya :   40

Shloka :   39

यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः ।। तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने ।। 5.40.४० ।।
yathotpannastathaivāhaṃ kumāra iti viśrutaḥ || tasmātsanatkumāraṃ me nāmaitatkathitaṃ mune || 5.40.40 ||

Samhita : 9

Adhyaya :   40

Shloka :   40

यद्भक्त्या ते तपश्चीर्णं मम दर्शनकांक्षया ।। एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते ।। ४१।।
yadbhaktyā te tapaścīrṇaṃ mama darśanakāṃkṣayā || eṣa dṛṣṭo'smi bhadraṃ te kaṃ kāmaṃ karavāṇi te || 41||

Samhita : 9

Adhyaya :   40

Shloka :   41

इत्युक्तवन्तं तं चाहं प्रावोचं त्वं शृणु प्रभो ।। पितॄणामादिसर्गं च कथयस्व यथातथम् ।। ४२।।
ityuktavantaṃ taṃ cāhaṃ prāvocaṃ tvaṃ śṛṇu prabho || pitṝṇāmādisargaṃ ca kathayasva yathātatham || 42||

Samhita : 9

Adhyaya :   40

Shloka :   42

इत्युक्तस्स तु मां प्राह शृणु सर्वं यथातथम् ।। वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम् ।। ४३।।
ityuktassa tu māṃ prāha śṛṇu sarvaṃ yathātatham || vacmi te tattvatastāta pitṛsargaṃ śubhāvaham || 43||

Samhita : 9

Adhyaya :   40

Shloka :   43

सनत्कुमार उवाच ।।
देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् ।। तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः ।। ४४।।
devānpurāsṛjadbrahmā māṃ yakṣadhvaṃ sa cāha tān || tamutsṛjya tamātmānamayajaṃste phalārthinaḥ || 44||

Samhita : 9

Adhyaya :   40

Shloka :   44

ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ।। तस्मात्किंचिदजानंतो नष्टसंज्ञाः पितामहम् ।। ४५।।
te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā bhaviṣyatha || tasmātkiṃcidajānaṃto naṣṭasaṃjñāḥ pitāmaham || 45||

Samhita : 9

Adhyaya :   40

Shloka :   45

प्रोचुस्तं प्रणतास्सर्वे कुरुष्वानुग्रहं हि नः ।। इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि।।४६।।
procustaṃ praṇatāssarve kuruṣvānugrahaṃ hi naḥ || ityuktastānuvācedaṃ prāyaścittārthameva hi||46||

Samhita : 9

Adhyaya :   40

Shloka :   46

पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ।।इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा ।। ४७ ।।
putrānsvānparipṛcchadhvaṃ tato jñānamavāpsyatha||ityuktā naṣṭasaṃjñāste putrānpapracchurojasā || 47 ||

Samhita : 9

Adhyaya :   40

Shloka :   47

प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः।।गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ।।४८।।
prāyaścittārthamevādhilabdhasaṃjñā divaukasaḥ||gamyatāṃ putrakā evaṃ putrairuktāśca te'nagha||48||

Samhita : 9

Adhyaya :   40

Shloka :   48

अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम्।।पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति ।। ४९।।
abhiśaptāstu te devāḥ putrakāmena vedhasam||papracchuruktāḥ putraiste gatāste putrakā iti || 49||

Samhita : 9

Adhyaya :   40

Shloka :   49

ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् ।। शृणुध्वं निर्जरास्सर्वे यूयं न ब्रह्मवादिनः ।। 5.40.५०।।
tatastānabravīddevo devānbrahmā sasaṃśayān || śṛṇudhvaṃ nirjarāssarve yūyaṃ na brahmavādinaḥ || 5.40.50||

Samhita : 9

Adhyaya :   40

Shloka :   50

तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः ।। मंतव्यं संशयं त्यक्त्वा तथा न च तदन्यथा ।। ५१।।
tasmādyaduktaṃ yuṣmākaṃ putraistairjñānisattamaiḥ || maṃtavyaṃ saṃśayaṃ tyaktvā tathā na ca tadanyathā || 51||

Samhita : 9

Adhyaya :   40

Shloka :   51

देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः ।। परस्परं महाप्रीत्या सर्वकामफलप्रदा।।५२।।
devāśca pitaraścaiva yajadhvaṃ tridivaukasaḥ || parasparaṃ mahāprītyā sarvakāmaphalapradā||52||

Samhita : 9

Adhyaya :   40

Shloka :   52

ततस्ते छिन्नसंदेहाः प्रीतिमंतः परस्परम् ।। बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः ।। ५३ ।।
tataste chinnasaṃdehāḥ prītimaṃtaḥ parasparam || babhūvurmuniśārdūla brahmavākyātsukhapradāḥ || 53 ||

Samhita : 9

Adhyaya :   40

Shloka :   53

सनत्कुमार उवाच ।।
ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम्।।तस्माद्भवंतः पितरो भविष्यथ न संशयः ।। ५४।।
tato devā hi procustānyaduktāḥ putrakā vayam||tasmādbhavaṃtaḥ pitaro bhaviṣyatha na saṃśayaḥ || 54||

Samhita : 9

Adhyaya :   40

Shloka :   54

पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः ।। श्राद्धैराप्यायितस्सोमो लोकानाप्याययिष्यति ।। ५५।।
pitṛśrāddhe kriyāṃ kaścitkariṣyati na saṃśayaḥ || śrāddhairāpyāyitassomo lokānāpyāyayiṣyati || 55||

Samhita : 9

Adhyaya :   40

Shloka :   55

समुद्रं पर्वतवनं जंगमाजंगमैर्वृतम्।।श्राद्धानि पुष्टिकामैश्च ये करिष्यंति मानवाः।।५६।।
samudraṃ parvatavanaṃ jaṃgamājaṃgamairvṛtam||śrāddhāni puṣṭikāmaiśca ye kariṣyaṃti mānavāḥ||56||

Samhita : 9

Adhyaya :   40

Shloka :   56

तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणितास्सदा ।। श्राद्धे ये च प्रदास्यंति त्रीन्पिंडान्नामगोत्रतः ।। ५७ ।।
tebhyaḥ puṣṭipradāścaiva pitaraḥ prīṇitāssadā || śrāddhe ye ca pradāsyaṃti trīnpiṃḍānnāmagotrataḥ || 57 ||

Samhita : 9

Adhyaya :   40

Shloka :   57

सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ।। भावयिष्यंति सततं श्राद्धदानेन तर्पिताः ।। ५८ ।।
sarvatra vartamānāste pitaraḥ prapitāmahāḥ || bhāvayiṣyaṃti satataṃ śrāddhadānena tarpitāḥ || 58 ||

Samhita : 9

Adhyaya :   40

Shloka :   58

इति तद्वचनं सत्यं भवत्वथ दिवौकसः ।। पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ।। ५९।।
iti tadvacanaṃ satyaṃ bhavatvatha divaukasaḥ || putrāśca pitaraścaiva vayaṃ sarve parasparam || 59||

Samhita : 9

Adhyaya :   40

Shloka :   59

एवं ते पितरो देवा धर्मतः पुत्रतां गताः ।। अन्योन्यं पितरो वै ते प्रथिताः क्षितिमण्डले।।5.40.६०।।
evaṃ te pitaro devā dharmataḥ putratāṃ gatāḥ || anyonyaṃ pitaro vai te prathitāḥ kṣitimaṇḍale||5.40.60||

Samhita : 9

Adhyaya :   40

Shloka :   60

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनंनाम चत्वारिंशोऽध्यायः ।। ४०।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ śrāddhakalpe pitṛprabhāvavarṇanaṃnāma catvāriṃśo'dhyāyaḥ || 40||

Samhita : 9

Adhyaya :   40

Shloka :   61

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In