Uma Samhita

Adhyaya - 41

Seven hunters, their attainments

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच।।
सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणास्स्मृताः ।। चत्वारो मूर्त्तिमंतो वै त्रयश्चैव ह्यमूर्तयः ।। १।।
sapta te tapatāṃ śreṣṭha svarge pitṛgaṇāssmṛtāḥ || catvāro mūrttimaṃto vai trayaścaiva hyamūrtayaḥ || 1||

Samhita : 9

Adhyaya :   41

Shloka :   1

तान्यजंते देवगणा आद्या विप्रादयस्तथा।।आप्याययंति ते पूर्वं सोमं योगबलेन वै ।। २।।
tānyajaṃte devagaṇā ādyā viprādayastathā||āpyāyayaṃti te pūrvaṃ somaṃ yogabalena vai || 2||

Samhita : 9

Adhyaya :   41

Shloka :   2

तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः।।सर्वेषां राजतं पात्रमथ वा रजतान्वितम्।।३।।
tasmācchrāddhāni deyāni yogināṃ tu viśeṣataḥ||sarveṣāṃ rājataṃ pātramatha vā rajatānvitam||3||

Samhita : 9

Adhyaya :   41

Shloka :   3

दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन्।।वह्नेराप्यायनं कृत्वा सोमस्य तु यमस्य वै।।४।।
dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn||vahnerāpyāyanaṃ kṛtvā somasya tu yamasya vai||4||

Samhita : 9

Adhyaya :   41

Shloka :   4

उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ।। पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयंति तम् ।। ५।।
udagāyanamapyagnāvagnyabhāve'psu vā punaḥ || pitṝnprīṇāti yo bhaktyā pitaraḥ prīṇayaṃti tam || 5||

Samhita : 9

Adhyaya :   41

Shloka :   5

यच्छंति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ।। स्वर्गमारोग्यवृद्धिं च यदन्यदपि चेप्सितम् ।। ६ ।।
yacchaṃti pitaraḥ puṣṭiṃ prajāśca vipulāstathā || svargamārogyavṛddhiṃ ca yadanyadapi cepsitam || 6 ||

Samhita : 9

Adhyaya :   41

Shloka :   6

देवकार्यादपि मुने पितृकार्य्यं विशिष्यते ।। पितृभक्तोऽसि विप्रर्षे तेन त्वमजरामरः ।। ७ ।।
devakāryādapi mune pitṛkāryyaṃ viśiṣyate || pitṛbhakto'si viprarṣe tena tvamajarāmaraḥ || 7 ||

Samhita : 9

Adhyaya :   41

Shloka :   7

न योगेन गतिस्सा तु पितृभक्तस्य या मुने ।। पितृभक्तिर्विशेषेण तस्मात्कार्या महामुने ।। ८ ।।
na yogena gatissā tu pitṛbhaktasya yā mune || pitṛbhaktirviśeṣeṇa tasmātkāryā mahāmune || 8 ||

Samhita : 9

Adhyaya :   41

Shloka :   8

मार्कण्डेय उवाच ।।
एवमुक्त्वाऽऽशु देवेशो देवानामपि दुर्लभम्।।चक्षुर्दत्त्वा सविज्ञानं जगाम यौगिकीं गतिम् ।। ९ ।।
evamuktvā''śu deveśo devānāmapi durlabham||cakṣurdattvā savijñānaṃ jagāma yaugikīṃ gatim || 9 ||

Samhita : 9

Adhyaya :   41

Shloka :   9

शृणु भीष्म पुरा भूयो भारद्वाजात्मजा द्विजाः ।। योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ।। 5.41.१० ।।
śṛṇu bhīṣma purā bhūyo bhāradvājātmajā dvijāḥ || yogadharmamanuprāpya bhraṣṭā duścaritena vai || 5.41.10 ||

Samhita : 9

Adhyaya :   41

Shloka :   10

वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।। स्वसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ।। ११ ।।
vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca || svasṛṣaḥ pitṛvartī ca nāmabhiḥ karmabhistathā || 11 ||

Samhita : 9

Adhyaya :   41

Shloka :   11

कौशिकस्य सुतास्तात शिष्या गर्गस्य चाभवन् ।। पितर्युपरते सर्वे प्रवसंतस्तदाभवन् ।। १२।।
kauśikasya sutāstāta śiṣyā gargasya cābhavan || pitaryuparate sarve pravasaṃtastadābhavan || 12||

Samhita : 9

Adhyaya :   41

Shloka :   12

विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।। समानवत्सां कपिलां सर्वेऽन्यायागतास्तदा ।। ।। १३ ।।
viniyogādgurostasya gāṃ dogdhrīṃ samakālayan || samānavatsāṃ kapilāṃ sarve'nyāyāgatāstadā || || 13 ||

Samhita : 9

Adhyaya :   41

Shloka :   13

तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।। क्रूरा बुद्धिस्समुत्पन्ना तां गां तै हिंसितुं तदा ।। १४ ।। ।
teṣāṃ pathi kṣudhārtānāṃ bālyānmohācca bhārata || krūrā buddhissamutpannā tāṃ gāṃ tai hiṃsituṃ tadā || 14 || |

Samhita : 9

Adhyaya :   41

Shloka :   14

तां कविसस्वसृपश्चैव याचेते नैति वै तदा ।। न चाशक्यास्तु ताभ्यां वा तदा वारयितुं निजाः ।। १५ ।।
tāṃ kavisasvasṛpaścaiva yācete naiti vai tadā || na cāśakyāstu tābhyāṃ vā tadā vārayituṃ nijāḥ || 15 ||

Samhita : 9

Adhyaya :   41

Shloka :   15

पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।। स सर्वानब्रवीत्कोपात्पितृभक्तिसमन्वितः ।। १६।।
pitṛvartī tu yasteṣāṃ nityaṃ śrāddhāhniko dvijaḥ || sa sarvānabravītkopātpitṛbhaktisamanvitaḥ || 16||

Samhita : 9

Adhyaya :   41

Shloka :   16

यद्यशक्यं प्रकर्तव्यं पितॄनुद्दिश्य साध्यताम् ।। प्रकुर्वंतो हि श्राद्धं तु सर्व एव समाहिताः।।१७।।
yadyaśakyaṃ prakartavyaṃ pitṝnuddiśya sādhyatām || prakurvaṃto hi śrāddhaṃ tu sarva eva samāhitāḥ||17||

Samhita : 9

Adhyaya :   41

Shloka :   17

एवमेषा च गौर्धर्मं प्राप्स्यते नात्र संशयः ।। पितॄनभ्यर्च्य धर्मेण नाधर्मो नो भविष्यति ।। १८।।
evameṣā ca gaurdharmaṃ prāpsyate nātra saṃśayaḥ || pitṝnabhyarcya dharmeṇa nādharmo no bhaviṣyati || 18||

Samhita : 9

Adhyaya :   41

Shloka :   18

एवमुक्ताश्च ते सर्वे प्रोक्षयित्वा च गां तदा ।। पितृभ्यः कल्पयित्वा तु ह्युपायुंजत भारत ।। १९।।
evamuktāśca te sarve prokṣayitvā ca gāṃ tadā || pitṛbhyaḥ kalpayitvā tu hyupāyuṃjata bhārata || 19||

Samhita : 9

Adhyaya :   41

Shloka :   19

उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।। शार्दूलेन हता धेनुर्वत्सा वै गृह्यतामिति ।। 5.41.२०।।
upayujya ca gāṃ sarve gurostasya nyavedayan || śārdūlena hatā dhenurvatsā vai gṛhyatāmiti || 5.41.20||

Samhita : 9

Adhyaya :   41

Shloka :   20

आर्तवत्स तु तं वत्सं प्रतिजग्राह वै द्विजः।।मिथ्योपचारतः पापमभूत्तेषां च गोघ्नताम् ।। २१।।
ārtavatsa tu taṃ vatsaṃ pratijagrāha vai dvijaḥ||mithyopacārataḥ pāpamabhūtteṣāṃ ca goghnatām || 21||

Samhita : 9

Adhyaya :   41

Shloka :   21

ततः कालेन कियता कालधर्ममुपागताः।।ते सप्त भ्रातरस्तात बभूवुस्स्वायुषःक्षये।।२२।।
tataḥ kālena kiyatā kāladharmamupāgatāḥ||te sapta bhrātarastāta babhūvussvāyuṣaḥkṣaye||22||

Samhita : 9

Adhyaya :   41

Shloka :   22

ते वै क्रूरतया हैंस्त्र्यात्स्वानार्य्यत्वाद्गुरोस्तथा ।। उग्रहिंसाविहाराश्च जातास्सप्त सहोदराः ।। २३ ।।
te vai krūratayā haiṃstryātsvānāryyatvādgurostathā || ugrahiṃsāvihārāśca jātāssapta sahodarāḥ || 23 ||

Samhita : 9

Adhyaya :   41

Shloka :   23

लुब्धकस्य सुतास्तावद्बलवंतो मनस्विनः ।। जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ।। २४।।
lubdhakasya sutāstāvadbalavaṃto manasvinaḥ || jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ || 24||

Samhita : 9

Adhyaya :   41

Shloka :   24

स्वधर्मनिरतास्सर्वे मृगा मोहविवर्जिताः ।। आसन्नुद्वेगसंविग्ना रम्ये कालंजरे गिरौ ।। २५ ।।
svadharmaniratāssarve mṛgā mohavivarjitāḥ || āsannudvegasaṃvignā ramye kālaṃjare girau || 25 ||

Samhita : 9

Adhyaya :   41

Shloka :   25

तमेवार्थमनुध्याय ज्ञानं मरणसंभवम् ।। आसन्वनचराः क्षांता निर्द्वंद्वा निष्परिग्रहाः ।। २६ ।।
tamevārthamanudhyāya jñānaṃ maraṇasaṃbhavam || āsanvanacarāḥ kṣāṃtā nirdvaṃdvā niṣparigrahāḥ || 26 ||

Samhita : 9

Adhyaya :   41

Shloka :   26

ते सर्वे शुभकर्माणस्सद्धर्माणो वनेचराः ।। विधर्माचरणैर्हीना जातिस्मरणसिद्धयः ।। २७।।
te sarve śubhakarmāṇassaddharmāṇo vanecarāḥ || vidharmācaraṇairhīnā jātismaraṇasiddhayaḥ || 27||

Samhita : 9

Adhyaya :   41

Shloka :   27

पूर्वजातिषु यो धर्मः श्रुतो गुरुकुलेषु वै ।। तथैव चास्थिता बुद्धौ संसारेऽप्य निवर्तने ।। २८।।
pūrvajātiṣu yo dharmaḥ śruto gurukuleṣu vai || tathaiva cāsthitā buddhau saṃsāre'pya nivartane || 28||

Samhita : 9

Adhyaya :   41

Shloka :   28

गिरिमध्ये जहुः प्राणाँल्लब्धाहारास्तपस्विनः ।। तेषां तु पतितानां च यानि स्थानानि भारत ।। २९ ।।
girimadhye jahuḥ prāṇāँllabdhāhārāstapasvinaḥ || teṣāṃ tu patitānāṃ ca yāni sthānāni bhārata || 29 ||

Samhita : 9

Adhyaya :   41

Shloka :   29

तथैवाद्यापि दृश्यंते गिरौ कालञ्जरे नृप ।। कर्मणा तेन ते जाताः शुभाशुभविवर्जकाः ।। 5.41.३०।।
tathaivādyāpi dṛśyaṃte girau kālañjare nṛpa || karmaṇā tena te jātāḥ śubhāśubhavivarjakāḥ || 5.41.30||

Samhita : 9

Adhyaya :   41

Shloka :   30

शुभाऽशुभतरां योनिं चक्रवाकत्वमागताः ।। शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ।। ३१ ।।
śubhā'śubhatarāṃ yoniṃ cakravākatvamāgatāḥ || śubhe deśe śaradvīpe saptaivāsañjalaukasaḥ || 31 ||

Samhita : 9

Adhyaya :   41

Shloka :   31

त्यक्त्वा सहचरीधर्मं मुनयो धर्मधारिणः ।। निस्संगा निर्ममाश्शांता निर्द्वंद्वा निष्परिग्रहाः ।। ३२ ।।
tyaktvā sahacarīdharmaṃ munayo dharmadhāriṇaḥ || nissaṃgā nirmamāśśāṃtā nirdvaṃdvā niṣparigrahāḥ || 32 ||

Samhita : 9

Adhyaya :   41

Shloka :   32

निवृत्तिनिर्वृताश्चैव शकुना नामतः स्मृताः ।। ते ब्रह्मचारिणस्सर्वे शकुना धर्मधारिणः ।। ३३।।
nivṛttinirvṛtāścaiva śakunā nāmataḥ smṛtāḥ || te brahmacāriṇassarve śakunā dharmadhāriṇaḥ || 33||

Samhita : 9

Adhyaya :   41

Shloka :   33

जातिस्मरास्सुसंवृद्धास्सप्तैव ब्रह्मचारिणः।।स्थिता एकत्र सद्धर्मा विकाररहितास्सदा।।३४।।
jātismarāssusaṃvṛddhāssaptaiva brahmacāriṇaḥ||sthitā ekatra saddharmā vikārarahitāssadā||34||

Samhita : 9

Adhyaya :   41

Shloka :   34

विप्रयोनौ तु यन्मोहान्मिथ्यापचरितं गुरौ।।तिर्य्यग्योनौ तथा जन्म श्राद्धाज्ज्ञानं च लेभिरे।।३५।।
viprayonau tu yanmohānmithyāpacaritaṃ gurau||tiryyagyonau tathā janma śrāddhājjñānaṃ ca lebhire||35||

Samhita : 9

Adhyaya :   41

Shloka :   35

तथा तु पितृकार्य्यार्थं कृतं श्राद्धं व्यवस्थितैः।।तदा ज्ञानं च जातिं च क्रमात्प्राप्तं गुणोत्तरम्।।३६।।
tathā tu pitṛkāryyārthaṃ kṛtaṃ śrāddhaṃ vyavasthitaiḥ||tadā jñānaṃ ca jātiṃ ca kramātprāptaṃ guṇottaram||36||

Samhita : 9

Adhyaya :   41

Shloka :   36

पूर्वजादिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ।। तथैव संस्थितज्ञानं तस्माज्ज्ञानं समभ्यसेत् ।। ३७ ।।
pūrvajādiṣu yadbrahma śrutaṃ gurukuleṣu vai || tathaiva saṃsthitajñānaṃ tasmājjñānaṃ samabhyaset || 37 ||

Samhita : 9

Adhyaya :   41

Shloka :   37

सुमनाश्च सुवाक्छुद्धः पञ्चमश्छिद्रदर्शकः ।। स्वतंत्रश्च सुयज्ञश्च कुलीना नामतः स्मृताः ।। ३८।।
sumanāśca suvākchuddhaḥ pañcamaśchidradarśakaḥ || svataṃtraśca suyajñaśca kulīnā nāmataḥ smṛtāḥ || 38||

Samhita : 9

Adhyaya :   41

Shloka :   38

तेषां तत्र विहंगानां चरतां धर्मचारिणाम् ।। सुवृत्तमभवत्तत्र तच्छृणुष्व महामुने।।३९।।
teṣāṃ tatra vihaṃgānāṃ caratāṃ dharmacāriṇām || suvṛttamabhavattatra tacchṛṇuṣva mahāmune||39||

Samhita : 9

Adhyaya :   41

Shloka :   39

नीपानामीश्वरो राजा प्रभावेण समन्वितः।।श्रीमानन्तःपुरवृतो वनं तत्राविवेश ह ।। 5.41.४० ।।
nīpānāmīśvaro rājā prabhāveṇa samanvitaḥ||śrīmānantaḥpuravṛto vanaṃ tatrāviveśa ha || 5.41.40 ||

Samhita : 9

Adhyaya :   41

Shloka :   40

स्वतंत्रश्चक्रवाकस्सस्पृहयामास तं नृपम्।।दृष्ट्वा यांतं सुखोपेतं राज्यशोभासमन्वितम् ।। ४१।।
svataṃtraścakravākassaspṛhayāmāsa taṃ nṛpam||dṛṣṭvā yāṃtaṃ sukhopetaṃ rājyaśobhāsamanvitam || 41||

Samhita : 9

Adhyaya :   41

Shloka :   41

यद्यस्ति सुकृतं किंचित्तपो वा नियमोऽपि वा।।खिन्नोहमुपवासेन तपसा निश्चलेन च ।। ४२ ।।
yadyasti sukṛtaṃ kiṃcittapo vā niyamo'pi vā||khinnohamupavāsena tapasā niścalena ca || 42 ||

Samhita : 9

Adhyaya :   41

Shloka :   42

तस्य सर्वस्य पूर्णेन फलेनापि कृतेन हि ।। सर्वसौभाग्यपात्रश्च भवेयमहमीदृशः ।। ४३।।।
tasya sarvasya pūrṇena phalenāpi kṛtena hi || sarvasaubhāgyapātraśca bhaveyamahamīdṛśaḥ || 43|||

Samhita : 9

Adhyaya :   41

Shloka :   43

मार्कण्डेय उवाच ।।
ततस्तु चक्रवाकौ द्वावासतुस्सहचारिणौ।।आवां वै सचिवौ स्याव तव प्रियहितैषिणौ ।। ४४।।
tatastu cakravākau dvāvāsatussahacāriṇau||āvāṃ vai sacivau syāva tava priyahitaiṣiṇau || 44||

Samhita : 9

Adhyaya :   41

Shloka :   44

तथेत्युक्त्वा तु तस्यासीत्तदा योगात्मनो गतिः ।। एवं तौ चक्रवाकौ च स्ववाक्यं प्रत्यभाषताम् ।। ४५ ।।
tathetyuktvā tu tasyāsīttadā yogātmano gatiḥ || evaṃ tau cakravākau ca svavākyaṃ pratyabhāṣatām || 45 ||

Samhita : 9

Adhyaya :   41

Shloka :   45

यस्मात्कर्मब्रुवाणस्वं योगधर्ममवाप्य तम्।।एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे।।४६।।
yasmātkarmabruvāṇasvaṃ yogadharmamavāpya tam||evaṃ varaṃ prārthayase tasmādvākyaṃ nibodha me||46||

Samhita : 9

Adhyaya :   41

Shloka :   46

राजा त्वं भविता तात कांपिल्ये नगरोत्तमे।।एतौ ते सचिवौ स्यातां व्यभिचारप्रधर्षितौ।।४७।।
rājā tvaṃ bhavitā tāta kāṃpilye nagarottame||etau te sacivau syātāṃ vyabhicārapradharṣitau||47||

Samhita : 9

Adhyaya :   41

Shloka :   47

न तानूचुस्त्रयो राज्यं चतुरस्सहचारिणः।।सप्रसादं पुनश्चक्रे तन्मध्ये सुमनाब्रवीत्।।४८।।
na tānūcustrayo rājyaṃ caturassahacāriṇaḥ||saprasādaṃ punaścakre tanmadhye sumanābravīt||48||

Samhita : 9

Adhyaya :   41

Shloka :   48

अंतर्वो भविता शापः पुनर्योगमवाप्स्यथ।।सर्वसत्त्वः सुयज्ञश्च स्वतंत्रोऽयं भविष्यति।।४९।।
aṃtarvo bhavitā śāpaḥ punaryogamavāpsyatha||sarvasattvaḥ suyajñaśca svataṃtro'yaṃ bhaviṣyati||49||

Samhita : 9

Adhyaya :   41

Shloka :   49

पितृप्रसादाद्युष्माभिस्संप्राप्तं सुकृतं भवेत्।।गां प्रोक्षयित्वा धर्मेण पितृभ्यश्चोपकल्पिताः।।5.41.५०।।
pitṛprasādādyuṣmābhissaṃprāptaṃ sukṛtaṃ bhavet||gāṃ prokṣayitvā dharmeṇa pitṛbhyaścopakalpitāḥ||5.41.50||

Samhita : 9

Adhyaya :   41

Shloka :   50

अस्माकं ज्ञानसंयोगस्सर्वेषां योगसाधनम्।।इदं च कार्यं संरब्धं श्लोकमेकमुदाहृतम्।।५१।।
asmākaṃ jñānasaṃyogassarveṣāṃ yogasādhanam||idaṃ ca kāryaṃ saṃrabdhaṃ ślokamekamudāhṛtam||51||

Samhita : 9

Adhyaya :   41

Shloka :   51

पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ।।इत्युक्त्वा स तु मौनोभूद्विहंगस्सुमना बुधः।।५२।।
puruṣāntaritaṃ śrutvā tato yogamavāpsyatha||ityuktvā sa tu maunobhūdvihaṃgassumanā budhaḥ||52||

Samhita : 9

Adhyaya :   41

Shloka :   52

मार्कण्डेय उवाच।।
लोकानां स्वस्तये तात शन्तनुप्रवरात्मज।।इत्युक्तं तच्चरित्रं मे किं भूयश्श्रोतुमिच्छसि।।५३।।
lokānāṃ svastaye tāta śantanupravarātmaja||ityuktaṃ taccaritraṃ me kiṃ bhūyaśśrotumicchasi||53||

Samhita : 9

Adhyaya :   41

Shloka :   53

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृसर्गवर्णनं सप्तव्याधगति वर्णनंनामैकचत्वारिंशोऽध्यायः ।। ४१।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ pitṛsargavarṇanaṃ saptavyādhagati varṇanaṃnāmaikacatvāriṃśo'dhyāyaḥ || 41||

Samhita : 9

Adhyaya :   41

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In