| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच।।
सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणास्स्मृताः ॥ चत्वारो मूर्त्तिमंतो वै त्रयश्चैव ह्यमूर्तयः ॥ १॥
sapta te tapatāṃ śreṣṭha svarge pitṛgaṇāssmṛtāḥ .. catvāro mūrttimaṃto vai trayaścaiva hyamūrtayaḥ .. 1..
तान्यजंते देवगणा आद्या विप्रादयस्तथा॥आप्याययंति ते पूर्वं सोमं योगबलेन वै ॥ २॥
tānyajaṃte devagaṇā ādyā viprādayastathā..āpyāyayaṃti te pūrvaṃ somaṃ yogabalena vai .. 2..
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः॥सर्वेषां राजतं पात्रमथ वा रजतान्वितम्॥३॥
tasmācchrāddhāni deyāni yogināṃ tu viśeṣataḥ..sarveṣāṃ rājataṃ pātramatha vā rajatānvitam..3..
दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन्॥वह्नेराप्यायनं कृत्वा सोमस्य तु यमस्य वै॥४॥
dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn..vahnerāpyāyanaṃ kṛtvā somasya tu yamasya vai..4..
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ॥ पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयंति तम् ॥ ५॥
udagāyanamapyagnāvagnyabhāve'psu vā punaḥ .. pitṝnprīṇāti yo bhaktyā pitaraḥ prīṇayaṃti tam .. 5..
यच्छंति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ॥ स्वर्गमारोग्यवृद्धिं च यदन्यदपि चेप्सितम् ॥ ६ ॥
yacchaṃti pitaraḥ puṣṭiṃ prajāśca vipulāstathā .. svargamārogyavṛddhiṃ ca yadanyadapi cepsitam .. 6 ..
देवकार्यादपि मुने पितृकार्य्यं विशिष्यते ॥ पितृभक्तोऽसि विप्रर्षे तेन त्वमजरामरः ॥ ७ ॥
devakāryādapi mune pitṛkāryyaṃ viśiṣyate .. pitṛbhakto'si viprarṣe tena tvamajarāmaraḥ .. 7 ..
न योगेन गतिस्सा तु पितृभक्तस्य या मुने ॥ पितृभक्तिर्विशेषेण तस्मात्कार्या महामुने ॥ ८ ॥
na yogena gatissā tu pitṛbhaktasya yā mune .. pitṛbhaktirviśeṣeṇa tasmātkāryā mahāmune .. 8 ..
मार्कण्डेय उवाच ।।
एवमुक्त्वाऽऽशु देवेशो देवानामपि दुर्लभम्॥चक्षुर्दत्त्वा सविज्ञानं जगाम यौगिकीं गतिम् ॥ ९ ॥
evamuktvā''śu deveśo devānāmapi durlabham..cakṣurdattvā savijñānaṃ jagāma yaugikīṃ gatim .. 9 ..
शृणु भीष्म पुरा भूयो भारद्वाजात्मजा द्विजाः ॥ योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ 5.41.१० ॥
śṛṇu bhīṣma purā bhūyo bhāradvājātmajā dvijāḥ .. yogadharmamanuprāpya bhraṣṭā duścaritena vai .. 5.41.10 ..
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ॥ स्वसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ॥ ११ ॥
vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca .. svasṛṣaḥ pitṛvartī ca nāmabhiḥ karmabhistathā .. 11 ..
कौशिकस्य सुतास्तात शिष्या गर्गस्य चाभवन् ॥ पितर्युपरते सर्वे प्रवसंतस्तदाभवन् ॥ १२॥
kauśikasya sutāstāta śiṣyā gargasya cābhavan .. pitaryuparate sarve pravasaṃtastadābhavan .. 12..
विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् ॥ समानवत्सां कपिलां सर्वेऽन्यायागतास्तदा ॥ ॥ १३ ॥
viniyogādgurostasya gāṃ dogdhrīṃ samakālayan .. samānavatsāṃ kapilāṃ sarve'nyāyāgatāstadā .. .. 13 ..
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ॥ क्रूरा बुद्धिस्समुत्पन्ना तां गां तै हिंसितुं तदा ॥ १४ ॥ ।
teṣāṃ pathi kṣudhārtānāṃ bālyānmohācca bhārata .. krūrā buddhissamutpannā tāṃ gāṃ tai hiṃsituṃ tadā .. 14 .. .
तां कविसस्वसृपश्चैव याचेते नैति वै तदा ॥ न चाशक्यास्तु ताभ्यां वा तदा वारयितुं निजाः ॥ १५ ॥
tāṃ kavisasvasṛpaścaiva yācete naiti vai tadā .. na cāśakyāstu tābhyāṃ vā tadā vārayituṃ nijāḥ .. 15 ..
पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ॥ स सर्वानब्रवीत्कोपात्पितृभक्तिसमन्वितः ॥ १६॥
pitṛvartī tu yasteṣāṃ nityaṃ śrāddhāhniko dvijaḥ .. sa sarvānabravītkopātpitṛbhaktisamanvitaḥ .. 16..
यद्यशक्यं प्रकर्तव्यं पितॄनुद्दिश्य साध्यताम् ॥ प्रकुर्वंतो हि श्राद्धं तु सर्व एव समाहिताः॥१७॥
yadyaśakyaṃ prakartavyaṃ pitṝnuddiśya sādhyatām .. prakurvaṃto hi śrāddhaṃ tu sarva eva samāhitāḥ..17..
एवमेषा च गौर्धर्मं प्राप्स्यते नात्र संशयः ॥ पितॄनभ्यर्च्य धर्मेण नाधर्मो नो भविष्यति ॥ १८॥
evameṣā ca gaurdharmaṃ prāpsyate nātra saṃśayaḥ .. pitṝnabhyarcya dharmeṇa nādharmo no bhaviṣyati .. 18..
एवमुक्ताश्च ते सर्वे प्रोक्षयित्वा च गां तदा ॥ पितृभ्यः कल्पयित्वा तु ह्युपायुंजत भारत ॥ १९॥
evamuktāśca te sarve prokṣayitvā ca gāṃ tadā .. pitṛbhyaḥ kalpayitvā tu hyupāyuṃjata bhārata .. 19..
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ॥ शार्दूलेन हता धेनुर्वत्सा वै गृह्यतामिति ॥ 5.41.२०॥
upayujya ca gāṃ sarve gurostasya nyavedayan .. śārdūlena hatā dhenurvatsā vai gṛhyatāmiti .. 5.41.20..
आर्तवत्स तु तं वत्सं प्रतिजग्राह वै द्विजः॥मिथ्योपचारतः पापमभूत्तेषां च गोघ्नताम् ॥ २१॥
ārtavatsa tu taṃ vatsaṃ pratijagrāha vai dvijaḥ..mithyopacārataḥ pāpamabhūtteṣāṃ ca goghnatām .. 21..
ततः कालेन कियता कालधर्ममुपागताः॥ते सप्त भ्रातरस्तात बभूवुस्स्वायुषःक्षये॥२२॥
tataḥ kālena kiyatā kāladharmamupāgatāḥ..te sapta bhrātarastāta babhūvussvāyuṣaḥkṣaye..22..
ते वै क्रूरतया हैंस्त्र्यात्स्वानार्य्यत्वाद्गुरोस्तथा ॥ उग्रहिंसाविहाराश्च जातास्सप्त सहोदराः ॥ २३ ॥
te vai krūratayā haiṃstryātsvānāryyatvādgurostathā .. ugrahiṃsāvihārāśca jātāssapta sahodarāḥ .. 23 ..
लुब्धकस्य सुतास्तावद्बलवंतो मनस्विनः ॥ जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ २४॥
lubdhakasya sutāstāvadbalavaṃto manasvinaḥ .. jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ .. 24..
स्वधर्मनिरतास्सर्वे मृगा मोहविवर्जिताः ॥ आसन्नुद्वेगसंविग्ना रम्ये कालंजरे गिरौ ॥ २५ ॥
svadharmaniratāssarve mṛgā mohavivarjitāḥ .. āsannudvegasaṃvignā ramye kālaṃjare girau .. 25 ..
तमेवार्थमनुध्याय ज्ञानं मरणसंभवम् ॥ आसन्वनचराः क्षांता निर्द्वंद्वा निष्परिग्रहाः ॥ २६ ॥
tamevārthamanudhyāya jñānaṃ maraṇasaṃbhavam .. āsanvanacarāḥ kṣāṃtā nirdvaṃdvā niṣparigrahāḥ .. 26 ..
ते सर्वे शुभकर्माणस्सद्धर्माणो वनेचराः ॥ विधर्माचरणैर्हीना जातिस्मरणसिद्धयः ॥ २७॥
te sarve śubhakarmāṇassaddharmāṇo vanecarāḥ .. vidharmācaraṇairhīnā jātismaraṇasiddhayaḥ .. 27..
पूर्वजातिषु यो धर्मः श्रुतो गुरुकुलेषु वै ॥ तथैव चास्थिता बुद्धौ संसारेऽप्य निवर्तने ॥ २८॥
pūrvajātiṣu yo dharmaḥ śruto gurukuleṣu vai .. tathaiva cāsthitā buddhau saṃsāre'pya nivartane .. 28..
गिरिमध्ये जहुः प्राणाँल्लब्धाहारास्तपस्विनः ॥ तेषां तु पतितानां च यानि स्थानानि भारत ॥ २९ ॥
girimadhye jahuḥ prāṇām̐llabdhāhārāstapasvinaḥ .. teṣāṃ tu patitānāṃ ca yāni sthānāni bhārata .. 29 ..
तथैवाद्यापि दृश्यंते गिरौ कालञ्जरे नृप ॥ कर्मणा तेन ते जाताः शुभाशुभविवर्जकाः ॥ 5.41.३०॥
tathaivādyāpi dṛśyaṃte girau kālañjare nṛpa .. karmaṇā tena te jātāḥ śubhāśubhavivarjakāḥ .. 5.41.30..
शुभाऽशुभतरां योनिं चक्रवाकत्वमागताः ॥ शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ॥ ३१ ॥
śubhā'śubhatarāṃ yoniṃ cakravākatvamāgatāḥ .. śubhe deśe śaradvīpe saptaivāsañjalaukasaḥ .. 31 ..
त्यक्त्वा सहचरीधर्मं मुनयो धर्मधारिणः ॥ निस्संगा निर्ममाश्शांता निर्द्वंद्वा निष्परिग्रहाः ॥ ३२ ॥
tyaktvā sahacarīdharmaṃ munayo dharmadhāriṇaḥ .. nissaṃgā nirmamāśśāṃtā nirdvaṃdvā niṣparigrahāḥ .. 32 ..
निवृत्तिनिर्वृताश्चैव शकुना नामतः स्मृताः ॥ ते ब्रह्मचारिणस्सर्वे शकुना धर्मधारिणः ॥ ३३॥
nivṛttinirvṛtāścaiva śakunā nāmataḥ smṛtāḥ .. te brahmacāriṇassarve śakunā dharmadhāriṇaḥ .. 33..
जातिस्मरास्सुसंवृद्धास्सप्तैव ब्रह्मचारिणः॥स्थिता एकत्र सद्धर्मा विकाररहितास्सदा॥३४॥
jātismarāssusaṃvṛddhāssaptaiva brahmacāriṇaḥ..sthitā ekatra saddharmā vikārarahitāssadā..34..
विप्रयोनौ तु यन्मोहान्मिथ्यापचरितं गुरौ॥तिर्य्यग्योनौ तथा जन्म श्राद्धाज्ज्ञानं च लेभिरे॥३५॥
viprayonau tu yanmohānmithyāpacaritaṃ gurau..tiryyagyonau tathā janma śrāddhājjñānaṃ ca lebhire..35..
तथा तु पितृकार्य्यार्थं कृतं श्राद्धं व्यवस्थितैः॥तदा ज्ञानं च जातिं च क्रमात्प्राप्तं गुणोत्तरम्॥३६॥
tathā tu pitṛkāryyārthaṃ kṛtaṃ śrāddhaṃ vyavasthitaiḥ..tadā jñānaṃ ca jātiṃ ca kramātprāptaṃ guṇottaram..36..
पूर्वजादिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ॥ तथैव संस्थितज्ञानं तस्माज्ज्ञानं समभ्यसेत् ॥ ३७ ॥
pūrvajādiṣu yadbrahma śrutaṃ gurukuleṣu vai .. tathaiva saṃsthitajñānaṃ tasmājjñānaṃ samabhyaset .. 37 ..
सुमनाश्च सुवाक्छुद्धः पञ्चमश्छिद्रदर्शकः ॥ स्वतंत्रश्च सुयज्ञश्च कुलीना नामतः स्मृताः ॥ ३८॥
sumanāśca suvākchuddhaḥ pañcamaśchidradarśakaḥ .. svataṃtraśca suyajñaśca kulīnā nāmataḥ smṛtāḥ .. 38..
तेषां तत्र विहंगानां चरतां धर्मचारिणाम् ॥ सुवृत्तमभवत्तत्र तच्छृणुष्व महामुने॥३९॥
teṣāṃ tatra vihaṃgānāṃ caratāṃ dharmacāriṇām .. suvṛttamabhavattatra tacchṛṇuṣva mahāmune..39..
नीपानामीश्वरो राजा प्रभावेण समन्वितः॥श्रीमानन्तःपुरवृतो वनं तत्राविवेश ह ॥ 5.41.४० ॥
nīpānāmīśvaro rājā prabhāveṇa samanvitaḥ..śrīmānantaḥpuravṛto vanaṃ tatrāviveśa ha .. 5.41.40 ..
स्वतंत्रश्चक्रवाकस्सस्पृहयामास तं नृपम्॥दृष्ट्वा यांतं सुखोपेतं राज्यशोभासमन्वितम् ॥ ४१॥
svataṃtraścakravākassaspṛhayāmāsa taṃ nṛpam..dṛṣṭvā yāṃtaṃ sukhopetaṃ rājyaśobhāsamanvitam .. 41..
यद्यस्ति सुकृतं किंचित्तपो वा नियमोऽपि वा॥खिन्नोहमुपवासेन तपसा निश्चलेन च ॥ ४२ ॥
yadyasti sukṛtaṃ kiṃcittapo vā niyamo'pi vā..khinnohamupavāsena tapasā niścalena ca .. 42 ..
तस्य सर्वस्य पूर्णेन फलेनापि कृतेन हि ॥ सर्वसौभाग्यपात्रश्च भवेयमहमीदृशः ॥ ४३॥।
tasya sarvasya pūrṇena phalenāpi kṛtena hi .. sarvasaubhāgyapātraśca bhaveyamahamīdṛśaḥ .. 43...
मार्कण्डेय उवाच ।।
ततस्तु चक्रवाकौ द्वावासतुस्सहचारिणौ॥आवां वै सचिवौ स्याव तव प्रियहितैषिणौ ॥ ४४॥
tatastu cakravākau dvāvāsatussahacāriṇau..āvāṃ vai sacivau syāva tava priyahitaiṣiṇau .. 44..
तथेत्युक्त्वा तु तस्यासीत्तदा योगात्मनो गतिः ॥ एवं तौ चक्रवाकौ च स्ववाक्यं प्रत्यभाषताम् ॥ ४५ ॥
tathetyuktvā tu tasyāsīttadā yogātmano gatiḥ .. evaṃ tau cakravākau ca svavākyaṃ pratyabhāṣatām .. 45 ..
यस्मात्कर्मब्रुवाणस्वं योगधर्ममवाप्य तम्॥एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे॥४६॥
yasmātkarmabruvāṇasvaṃ yogadharmamavāpya tam..evaṃ varaṃ prārthayase tasmādvākyaṃ nibodha me..46..
राजा त्वं भविता तात कांपिल्ये नगरोत्तमे॥एतौ ते सचिवौ स्यातां व्यभिचारप्रधर्षितौ॥४७॥
rājā tvaṃ bhavitā tāta kāṃpilye nagarottame..etau te sacivau syātāṃ vyabhicārapradharṣitau..47..
न तानूचुस्त्रयो राज्यं चतुरस्सहचारिणः॥सप्रसादं पुनश्चक्रे तन्मध्ये सुमनाब्रवीत्॥४८॥
na tānūcustrayo rājyaṃ caturassahacāriṇaḥ..saprasādaṃ punaścakre tanmadhye sumanābravīt..48..
अंतर्वो भविता शापः पुनर्योगमवाप्स्यथ॥सर्वसत्त्वः सुयज्ञश्च स्वतंत्रोऽयं भविष्यति॥४९॥
aṃtarvo bhavitā śāpaḥ punaryogamavāpsyatha..sarvasattvaḥ suyajñaśca svataṃtro'yaṃ bhaviṣyati..49..
पितृप्रसादाद्युष्माभिस्संप्राप्तं सुकृतं भवेत्॥गां प्रोक्षयित्वा धर्मेण पितृभ्यश्चोपकल्पिताः॥5.41.५०॥
pitṛprasādādyuṣmābhissaṃprāptaṃ sukṛtaṃ bhavet..gāṃ prokṣayitvā dharmeṇa pitṛbhyaścopakalpitāḥ..5.41.50..
अस्माकं ज्ञानसंयोगस्सर्वेषां योगसाधनम्॥इदं च कार्यं संरब्धं श्लोकमेकमुदाहृतम्॥५१॥
asmākaṃ jñānasaṃyogassarveṣāṃ yogasādhanam..idaṃ ca kāryaṃ saṃrabdhaṃ ślokamekamudāhṛtam..51..
पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ॥इत्युक्त्वा स तु मौनोभूद्विहंगस्सुमना बुधः॥५२॥
puruṣāntaritaṃ śrutvā tato yogamavāpsyatha..ityuktvā sa tu maunobhūdvihaṃgassumanā budhaḥ..52..
मार्कण्डेय उवाच।।
लोकानां स्वस्तये तात शन्तनुप्रवरात्मज॥इत्युक्तं तच्चरित्रं मे किं भूयश्श्रोतुमिच्छसि॥५३॥
lokānāṃ svastaye tāta śantanupravarātmaja..ityuktaṃ taccaritraṃ me kiṃ bhūyaśśrotumicchasi..53..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृसर्गवर्णनं सप्तव्याधगति वर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ pitṛsargavarṇanaṃ saptavyādhagati varṇanaṃnāmaikacatvāriṃśo'dhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In