Uma Samhita

Adhyaya - 42

Power of the Pitras

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
भीष्म उवाच।।
मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर ।। किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम ।। १ ।।
mārkaṇḍeya mahāprājña pitṛbhaktibhṛtāṃ vara || kiṃ jātaṃ tu tato brūhi kṛpayā munisattama || 1 ||

Samhita : 9

Adhyaya :   42

Shloka :   1

मार्कण्डेय उवाच ।।
ते धर्मयोगनिरतास्सप्त मानसचारिणः ।। वाय्वंबुभक्षास्सततं शरीरमुपशोषयन् ।। २ ।।
te dharmayoganiratāssapta mānasacāriṇaḥ || vāyvaṃbubhakṣāssatataṃ śarīramupaśoṣayan || 2 ||

Samhita : 9

Adhyaya :   42

Shloka :   2

स राजांतःपुरवृतो नन्दने मघवा इव ।। क्रीडित्वा सुचिरं तत्र सभार्य्यस्स्वपुरं ययौ ।। ३ ।।
sa rājāṃtaḥpuravṛto nandane maghavā iva || krīḍitvā suciraṃ tatra sabhāryyassvapuraṃ yayau || 3 ||

Samhita : 9

Adhyaya :   42

Shloka :   3

अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः।।तं वैभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ।।४।।
anūho nāma tasyāsītputraḥ paramadhārmikaḥ||taṃ vaibhrājaḥ sutaṃ rājye sthāpayitvā vanaṃ yayau||4||

Samhita : 9

Adhyaya :   42

Shloka :   4

तपः कर्तुं समारेभे यत्र ते सहचारिणः।।स वै तत्र निराहारो वायुभक्षो महातपाः ।। ५।।
tapaḥ kartuṃ samārebhe yatra te sahacāriṇaḥ||sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ || 5||

Samhita : 9

Adhyaya :   42

Shloka :   5

ततो विभ्राजितं तेन विभ्राजं नाम तद्वनम्।।बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम् ।। ६।।
tato vibhrājitaṃ tena vibhrājaṃ nāma tadvanam||babhūva suprasiddhaṃ hi yogasiddhipradāyakam || 6||

Samhita : 9

Adhyaya :   42

Shloka :   6

तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः ।। योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन् ।। ७ ।।
tatraiva te hi śakunāścatvāro yogadharmiṇaḥ || yogabhraṣṭāstrayaścaiva dehatyāgakṛto'bhavan || 7 ||

Samhita : 9

Adhyaya :   42

Shloka :   7

कांपिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।। जातास्सप्तमहात्मानस्सर्वे विगतकल्मषाः ।। ।५ ।।
kāṃpilye nagare te tu brahmadattapurogamāḥ || jātāssaptamahātmānassarve vigatakalmaṣāḥ || |5 ||

Samhita : 9

Adhyaya :   42

Shloka :   8

स्मृतिमंतोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ।। स्वतन्त्रस्याह्वयो जातो ब्रह्मदत्तो महौजसः।।९।।
smṛtimaṃto'tra catvārastrayastu parimohitāḥ || svatantrasyāhvayo jāto brahmadatto mahaujasaḥ||9||

Samhita : 9

Adhyaya :   42

Shloka :   9

छिद्रदर्शी सुनेत्रस्तु वेदवेदांगपारगौ ।। जातौ श्रोत्रियदायादौ पूर्वजातिसहाषितौ।। 5.42.१०।।
chidradarśī sunetrastu vedavedāṃgapāragau || jātau śrotriyadāyādau pūrvajātisahāṣitau|| 5.42.10||

Samhita : 9

Adhyaya :   42

Shloka :   10

पंचालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह।।द्विवेदः पुंडरीकश्च छंदोगोऽध्वर्युरेव च ।। ११।।
paṃcālo bahvṛcastvāsīdācāryatvaṃ cakāra ha||dvivedaḥ puṃḍarīkaśca chaṃdogo'dhvaryureva ca || 11||

Samhita : 9

Adhyaya :   42

Shloka :   11

ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् ।। अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान्।।१२।।
tato rājā sutaṃ dṛṣṭvā brahmadattamakalmaṣam || abhiṣicya svarājye tu parāṃ gatimavāptavān||12||

Samhita : 9

Adhyaya :   42

Shloka :   12

पंचालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे ।। विविशतुर्वनं तत्र गतौ परमिकां गतिम्।।१३।।
paṃcālaḥ puṇḍarīkastu putrau saṃsthāpya mandire || viviśaturvanaṃ tatra gatau paramikāṃ gatim||13||

Samhita : 9

Adhyaya :   42

Shloka :   13

ब्रह्मदत्तस्य भार्य्या तु सन्नितिर्माम भारत ।। सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु ।। १४।।
brahmadattasya bhāryyā tu sannitirmāma bhārata || sā tvekabhāvasaṃyuktā reme bhartrā sahaiva tu || 14||

Samhita : 9

Adhyaya :   42

Shloka :   14

शेषास्तु चक्रवाका वै कांपिल्ये सहचारिणः ।। जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप ।। १५ ।।
śeṣāstu cakravākā vai kāṃpilye sahacāriṇaḥ || jātāḥ śrotriyadāyādā daridrasya kule nṛpa || 15 ||

Samhita : 9

Adhyaya :   42

Shloka :   15

धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः ।। वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः ।। १६।।
dhṛtimānsumahātmā ca tattvadarśīṃ nirutsukaḥ || vedādhyayana sampannāścatvāraśchidradarśinaḥ || 16||

Samhita : 9

Adhyaya :   42

Shloka :   16

ते योगनिरतास्सिद्धाः प्रस्थितास्सर्व एव हि।।आमंत्र्य च मिथः शंभोः पदाम्भोजं प्रणम्य तु।।१७।।
te yoganiratāssiddhāḥ prasthitāssarva eva hi||āmaṃtrya ca mithaḥ śaṃbhoḥ padāmbhojaṃ praṇamya tu||17||

Samhita : 9

Adhyaya :   42

Shloka :   17

शूरा ये सम्प्रपद्यन्ते अपुनर्भवकांक्षिणः ।। पापम्प्रणाशयन्त्वद्य तच्छम्भोः परमम्पदम्।।१८।।
śūrā ye samprapadyante apunarbhavakāṃkṣiṇaḥ || pāpampraṇāśayantvadya tacchambhoḥ paramampadam||18||

Samhita : 9

Adhyaya :   42

Shloka :   18

शारीरे मानसे चैव पापे वाग्जे महामुने ।। कृते सम्यगिदम्भक्त्या पठेच्छ्रद्धासमन्वितः।।१९।।
śārīre mānase caiva pāpe vāgje mahāmune || kṛte samyagidambhaktyā paṭhecchraddhāsamanvitaḥ||19||

Samhita : 9

Adhyaya :   42

Shloka :   19

मुच्यते सर्वपापेभ्यश्शिवनामानुकीर्तनात् ।। उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै ।। 5.42.२० ।।
mucyate sarvapāpebhyaśśivanāmānukīrtanāt || uccāryamāṇa etasmindevadevasya tasya vai || 5.42.20 ||

Samhita : 9

Adhyaya :   42

Shloka :   20

विलयं पापमायाति ह्यामभाण्डमिवाम्भसि ।। तस्मात्तत्संचिते पापे समनंतरमेव च ।। २१।।
vilayaṃ pāpamāyāti hyāmabhāṇḍamivāmbhasi || tasmāttatsaṃcite pāpe samanaṃtarameva ca || 21||

Samhita : 9

Adhyaya :   42

Shloka :   21

जप्तव्यमेतत्पापस्य प्रशमाय महामुने ।। नरैः श्रद्धालुभिभूर्यस्सर्वकामफलाप्तये ।। २२ ।।
japtavyametatpāpasya praśamāya mahāmune || naraiḥ śraddhālubhibhūryassarvakāmaphalāptaye || 22 ||

Samhita : 9

Adhyaya :   42

Shloka :   22

पुष्ट्यर्थमिममध्यायं पठेदेनं शृणोति वा ।। मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः ।। २३ ।।
puṣṭyarthamimamadhyāyaṃ paṭhedenaṃ śṛṇoti vā || mucyate sarvapāpebhyo mokṣaṃ yāti na saṃśayaḥ || 23 ||

Samhita : 9

Adhyaya :   42

Shloka :   23

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ pitṛkalpe pitṛbhāvavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||

Samhita : 9

Adhyaya :   42

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In