Uma Samhita

Adhyaya - 43

Mode of worshipping Vyasa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच ।।
आचार्य्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ।। ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ।। १ ।।
ācāryyapūjanaṃ brūhi sūta vyāsaguro'dhunā || granthasya śravaṇānte hi kiṃ kartavyaṃ tadapyaho || 1 ||

Samhita : 9

Adhyaya :   43

Shloka :   1

सूत उवाच ।।
पूजयेद्विधिवद्भक्त्याचार्य्यं श्रुत्वा कथां पराम् ।। ग्रन्थान्ते विधिवद्दद्यादाचार्य्याय प्रसन्नधीः ।। २।।
pūjayedvidhivadbhaktyācāryyaṃ śrutvā kathāṃ parām || granthānte vidhivaddadyādācāryyāya prasannadhīḥ || 2||

Samhita : 9

Adhyaya :   43

Shloka :   2

ततो वक्तारमानम्य संपूज्य च यथाविधि ।। भूषणैर्हस्तकर्णानां वस्त्रैस्सौम्यादिभिस्सुधीः ।। ३।।
tato vaktāramānamya saṃpūjya ca yathāvidhi || bhūṣaṇairhastakarṇānāṃ vastraissaumyādibhissudhīḥ || 3||

Samhita : 9

Adhyaya :   43

Shloka :   3

शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ।। कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ।। ४ ।।
śivapūjāsamāptau tu dadyāddhenuṃ savatsikām || kṛtvāsanaṃ suvarṇasya palamānasya sāmbaram || 4 ||

Samhita : 9

Adhyaya :   43

Shloka :   4

तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः ।। आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ।। ५ ।।
tatrāsthāpya śubhaṃ graṃthaṃ likhitaṃ lalitākṣaraiḥ || ācāryāya sudhīrdadyānmuktaḥ syādbhavabandhanaiḥ || 5 ||

Samhita : 9

Adhyaya :   43

Shloka :   5

ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ।। मुने सर्वाणि देयानि वाचकाय महात्मने ।। ६ ।।
grāmo gajo hayaścāpi yathāśaktyaparāṇi ca || mune sarvāṇi deyāni vācakāya mahātmane || 6 ||

Samhita : 9

Adhyaya :   43

Shloka :   6

विधानसहितं सम्यक्छतं हि सफलं स्मृतम् ।। पुराणं शौनकमुने सत्यमेवोदितं मया ।। ७ ।।
vidhānasahitaṃ samyakchataṃ hi saphalaṃ smṛtam || purāṇaṃ śaunakamune satyamevoditaṃ mayā || 7 ||

Samhita : 9

Adhyaya :   43

Shloka :   7

तस्माद्विधानदुक्तं तु शृणुयाद्भक्तितो मुने ।। पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ।। ८ ।।
tasmādvidhānaduktaṃ tu śṛṇuyādbhaktito mune || purāṇaṃ nigamārthāḍhyaṃ puṇyadaṃ hṛdayaṃ śruteḥ || 8 ||

Samhita : 9

Adhyaya :   43

Shloka :   8

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ।। ४३।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitātāyāṃ vyāsapūjanaprakāro nāma tricatvāriṃśo'dhyāyaḥ || 43||

Samhita : 9

Adhyaya :   43

Shloka :   9

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In