Uma Samhita

Adhyaya - 44

Birth of Vyasa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः।।
व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे ।। कृपया परया स्वामिन्कृतार्थान्निष्कुरु प्रभो ।। १ ।।
vyāsotpattiṃ mahābuddhe brūhi sūta dayānidhe || kṛpayā parayā svāminkṛtārthānniṣkuru prabho || 1 ||

Samhita : 9

Adhyaya :   44

Shloka :   1

व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा ।। विवाहिता तु सा देवी राज्ञा शन्तनुना किल ।। २ ।।
vyāsasya jananī proktā nāmnā satyavatī śubhā || vivāhitā tu sā devī rājñā śantanunā kila || 2 ||

Samhita : 9

Adhyaya :   44

Shloka :   2

तस्यां जातो महायोगी कथं व्यासः पराशरात् ।। सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति ।। ३ ।।
tasyāṃ jāto mahāyogī kathaṃ vyāsaḥ parāśarāt || sandeho'tra mahāñjātastaṃ bhavāñchettumarhati || 3 ||

Samhita : 9

Adhyaya :   44

Shloka :   3

सूत उवाच ।।
एकदा तीर्थयात्रायां व्रजन्योगी पराशरः ।। यदृच्छया गतो रम्यं यमुनायास्तटं शुभम् ।। ४ ।।
ekadā tīrthayātrāyāṃ vrajanyogī parāśaraḥ || yadṛcchayā gato ramyaṃ yamunāyāstaṭaṃ śubham || 4 ||

Samhita : 9

Adhyaya :   44

Shloka :   4

निषादमाह धर्मात्मा कुर्वन्तं भोजनन्तदा ।। नयस्व यमुनापारं जलयानेन मामरम् ।। ५ ।।
niṣādamāha dharmātmā kurvantaṃ bhojanantadā || nayasva yamunāpāraṃ jalayānena māmaram || 5 ||

Samhita : 9

Adhyaya :   44

Shloka :   5

इत्युक्तो मुनिना तेन निषादस्स्वसुतां जगौ ।। मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम् ।। ६ ।।
ityukto muninā tena niṣādassvasutāṃ jagau || matsyagandhāmamuṃ bāle pāraṃ nāvā naya drutam || 6 ||

Samhita : 9

Adhyaya :   44

Shloka :   6

तापसोऽयं महाभागे दृश्यन्तीगर्भसंभवः ।। तितीर्षुरस्ति मर्धाब्धिश्चतुराम्नायपारगः।।७।।
tāpaso'yaṃ mahābhāge dṛśyantīgarbhasaṃbhavaḥ || titīrṣurasti mardhābdhiścaturāmnāyapāragaḥ||7||

Samhita : 9

Adhyaya :   44

Shloka :   7

इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम्।।संवाहयति नौकायामासीनं सूर्य्यरोचिषम् ।। ८ ।।
iti vijñāpitā pitrā matsyagandhā mahāmunim||saṃvāhayati naukāyāmāsīnaṃ sūryyarociṣam || 8 ||

Samhita : 9

Adhyaya :   44

Shloka :   8

कालयोगान्महायोगी तस्यां कामातुरोऽभवत् ।। दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः ।। ९ ।।
kālayogānmahāyogī tasyāṃ kāmāturo'bhavat || dṛṣṭvā yo'psarasāṃ rūpaṃ na kadāpi vimohitaḥ || 9 ||

Samhita : 9

Adhyaya :   44

Shloka :   9

ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् ।। दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे।।5.44.१०।।
grahītukāmaḥ sa munirdāśakanyāṃ manoharām || dakṣiṇena kareṇaitāmaspṛśaddakṣiṇe kare||5.44.10||

Samhita : 9

Adhyaya :   44

Shloka :   10

तमुवाच विशालाक्षीं वचनं स्मितपूर्वकम् ।। किमिदं क्रियये कर्म वाचंयम विगर्हितम् ।। ११।।
tamuvāca viśālākṣīṃ vacanaṃ smitapūrvakam || kimidaṃ kriyaye karma vācaṃyama vigarhitam || 11||

Samhita : 9

Adhyaya :   44

Shloka :   11

वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते ।। निषादजा त्वहम्ब्रह्मन्कथं संगो घटेत नौ ।। १२ ।।
vasiṣṭhasya kule ramye tvaṃ jāto'si mahāmate || niṣādajā tvahambrahmankathaṃ saṃgo ghaṭeta nau || 12 ||

Samhita : 9

Adhyaya :   44

Shloka :   12

दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः ।। तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम ।। १३ ।।
durlabhaṃ mānuṣaṃ janma brāhmaṇatvaṃ viśeṣataḥ || tatrāpi tāpasatvaṃ ca durlabhaṃ munisattama || 13 ||

Samhita : 9

Adhyaya :   44

Shloka :   13

विद्यया वपुषा वाचा कुलशीलेन चान्वितः ।। कामबाणवशं यातो महदाश्चर्यमत्र हि ।। १४ ।।
vidyayā vapuṣā vācā kulaśīlena cānvitaḥ || kāmabāṇavaśaṃ yāto mahadāścaryamatra hi || 14 ||

Samhita : 9

Adhyaya :   44

Shloka :   14

प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह ।। भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः ।। १५ ।।
pravṛttamapyasatkarma kartumenaṃ na ko'pi ha || bhuvi vārayituṃ śaktaḥ śāpabhītyāsya yoginaḥ || 15 ||

Samhita : 9

Adhyaya :   44

Shloka :   15

इति संचिन्त्य हृदये निजगाद महामुनिम् ।। तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न।।१६।।
iti saṃcintya hṛdaye nijagāda mahāmunim || tāvaddhairyaṃ kuru svāminyāvattvāṃ pārayāmi na||16||

Samhita : 9

Adhyaya :   44

Shloka :   16

सूत उवाच ।।
इति श्रुत्वा वचस्तस्या योगिराजः पराशरः ।। तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः ।। १७ ।।
iti śrutvā vacastasyā yogirājaḥ parāśaraḥ || tatyāja pāṇiṃ tarasā sindhoḥ pāraṃ gataḥ punaḥ || 17 ||

Samhita : 9

Adhyaya :   44

Shloka :   17

पुनर्जग्राह तां बालां मुनिं कामप्रपीडितः ।। कंपमाना तु सा बाला तमुवाच दयानिधिम् ।। १८ ।।
punarjagrāha tāṃ bālāṃ muniṃ kāmaprapīḍitaḥ || kaṃpamānā tu sā bālā tamuvāca dayānidhim || 18 ||

Samhita : 9

Adhyaya :   44

Shloka :   18

दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा ।। भवांस्तु परमोदारविचारो योगिसत्तमः ।। १९ ।।
durgandhāhaṃ muniśreṣṭha kṛṣṇavarṇā niṣādajā || bhavāṃstu paramodāravicāro yogisattamaḥ || 19 ||

Samhita : 9

Adhyaya :   44

Shloka :   19

नावयोर्घटते सङ्गो काचकांचनयोरिव ।। तुल्यजात्याकृतिकयोः संगः सौख्यप्रदो भवेत् ।। 5.44.२० ।।
nāvayorghaṭate saṅgo kācakāṃcanayoriva || tulyajātyākṛtikayoḥ saṃgaḥ saukhyaprado bhavet || 5.44.20 ||

Samhita : 9

Adhyaya :   44

Shloka :   20

इत्युक्तेन तया तेन क्षणमात्रेण कामिनी ।। कृता योजनगंधा तु रम्यरूपा मनोरमा ।। २१ ।।
ityuktena tayā tena kṣaṇamātreṇa kāminī || kṛtā yojanagaṃdhā tu ramyarūpā manoramā || 21 ||

Samhita : 9

Adhyaya :   44

Shloka :   21

पुनर्जग्राह तां बालां स मुनिः कामपीडितः ।। ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी ।। २२ ।।
punarjagrāha tāṃ bālāṃ sa muniḥ kāmapīḍitaḥ || grahītukāmaṃ taṃ dṛṣṭvā punaḥ provāca vāsavī || 22 ||

Samhita : 9

Adhyaya :   44

Shloka :   22

रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ।।दिवासंगे महान्दोषो निन्दा चापि दुरासदा ।। २३ ।।
rātrau vyavāyaḥ kartavyo na diveti śrutirjagau||divāsaṃge mahāndoṣo nindā cāpi durāsadā || 23 ||

Samhita : 9

Adhyaya :   44

Shloka :   23

तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी ।। पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः ।। २४ ।।
tasmāttāvatpratīkṣasva yāvadbhavati yāminī || paśyanti mānavāścātra pitā me ca taṭe sthitaḥ || 24 ||

Samhita : 9

Adhyaya :   44

Shloka :   24

तयोक्तमिदमाकर्ण्य वचनं मुनिपुंगवः ।। नीहारं कल्पयामास सद्यः पुण्यबलेन वै ।। २५ ।।
tayoktamidamākarṇya vacanaṃ munipuṃgavaḥ || nīhāraṃ kalpayāmāsa sadyaḥ puṇyabalena vai || 25 ||

Samhita : 9

Adhyaya :   44

Shloka :   25

नीहारे च समुत्पन्ने तमसा रात्रिसंनिभे ।। व्यवायचकिता बाला पुनः प्रोवाच तम्मुनिम् ।। २६ ।।
nīhāre ca samutpanne tamasā rātrisaṃnibhe || vyavāyacakitā bālā punaḥ provāca tammunim || 26 ||

Samhita : 9

Adhyaya :   44

Shloka :   26

योगिन्नमोघवीर्य्यस्त्वं भुक्त्वा गन्तासि मां यदि ।। सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति ।। २७ ।।
yoginnamoghavīryyastvaṃ bhuktvā gantāsi māṃ yadi || sagarbhā syāṃ tadā svāminkā gatirme bhavediti || 27 ||

Samhita : 9

Adhyaya :   44

Shloka :   27

कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति ।। हसिष्यति तदा लोकाः पितरं किं ब्रवीम्यहम् ।। २८।।
kanyāvrataṃ mahābuddhe mama naṣṭaṃ bhaviṣyati || hasiṣyati tadā lokāḥ pitaraṃ kiṃ bravīmyaham || 28||

Samhita : 9

Adhyaya :   44

Shloka :   28

।। पराशर उवाच ।।
रम बाले मया सार्द्धं स्वच्छन्दं कामजै रसैः।।स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये ।। २९ ।।
rama bāle mayā sārddhaṃ svacchandaṃ kāmajai rasaiḥ||svīyābhilāṣamākhyāhi pūrayāmyadhunā priye || 29 ||

Samhita : 9

Adhyaya :   44

Shloka :   29

मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव ।। वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि ।। 5.44.३० ।।
madājñāsatyakaraṇānnāmnā satyavatī bhava || vandanīyā tathāśeṣairyogibhistridaśairapi || 5.44.30 ||

Samhita : 9

Adhyaya :   44

Shloka :   30

सत्यवत्युवाच ।।
जानते न पिता माता न वान्ये भुवि मानवाः ।। कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मान्तदा ।। ३१।।
jānate na pitā mātā na vānye bhuvi mānavāḥ || kanyādharmo na me hanyādyadi svīkuru māntadā || 31||

Samhita : 9

Adhyaya :   44

Shloka :   31

पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् ।। सौगन्ध्यं सर्वदांगे मे तारुण्यं च नवंनवम् ।। ३२ ।।
putraśca tvatsamo nātha bhavedadbhutaśaktimān || saugandhyaṃ sarvadāṃge me tāruṇyaṃ ca navaṃnavam || 32 ||

Samhita : 9

Adhyaya :   44

Shloka :   32

पराशर उवाच ।।
शृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति ।। विष्ण्वंशसंभवः पुत्रो भविता ते महायशाः ।। ३३ ।।
śṛṇu priye tavābhīṣṭaṃ sarvaṃ pūrṇaṃ bhaviṣyati || viṣṇvaṃśasaṃbhavaḥ putro bhavitā te mahāyaśāḥ || 33 ||

Samhita : 9

Adhyaya :   44

Shloka :   33

किंचिद्वै कारणं विद्धि यतोऽहं कामपीडितः।।दृष्ट्वा चाप्सरसारूपं नामुह्यन्मे नमः क्वचित् ।। ३४।।
kiṃcidvai kāraṇaṃ viddhi yato'haṃ kāmapīḍitaḥ||dṛṣṭvā cāpsarasārūpaṃ nāmuhyanme namaḥ kvacit || 34||

Samhita : 9

Adhyaya :   44

Shloka :   34

मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् ।। न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत्।।३५।।
mīnagandhāṃ samālakṣya tvāṃ mohavaśago'bhavam || na bāle bhālapaṭṭastho brahmalekho'nyathā bhavet||35||

Samhita : 9

Adhyaya :   44

Shloka :   35

पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत्।।भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये।।३६।।
purāṇakartā putraste vedaśākhāvibhāgakṛt||bhaviṣyati varārohe khyātakīrtirjagattraye||36||

Samhita : 9

Adhyaya :   44

Shloka :   36

इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः ।। वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने ।। ३७ ।।
ityuktvā tāṃ suramyāṅgīṃ bhuktvā yogaviśāradaḥ || vavrāja śīghraṃ yamunājale snātvā mahāmune || 37 ||

Samhita : 9

Adhyaya :   44

Shloka :   37

सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् ।। असूत सूर्य्यजाद्वीपे कामदेवमिवात्मजम् ।। ३८ ।।
sāpi garbhaṃ dadhārāśu dvādaśātmasamaprabham || asūta sūryyajādvīpe kāmadevamivātmajam || 38 ||

Samhita : 9

Adhyaya :   44

Shloka :   38

वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् ।। पिशंगीभिर्जटाभिश्च राजितो महसां चयः।।३९।।
vāme kamaṇḍaluṃ bibhraddakṣiṇe daṇḍamuttamam || piśaṃgībhirjaṭābhiśca rājito mahasāṃ cayaḥ||39||

Samhita : 9

Adhyaya :   44

Shloka :   39

जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत ।। गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ।। 5.44.४०।।
jātamātrastu tejasvī mātaraṃ pratyabhāṣata || gaccha mātaryathākāmaṃ gacchāmyahamataḥ param || 5.44.40||

Samhita : 9

Adhyaya :   44

Shloka :   40

मातर्यदा भवेत्कार्यं तव किंचिद्धृदीप्सितम्।।संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे ।। ४१।।
mātaryadā bhavetkāryaṃ tava kiṃciddhṛdīpsitam||saṃsmṛtaścāgamiṣyāmi tvadicchāpūrtihetave || 41||

Samhita : 9

Adhyaya :   44

Shloka :   41

इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः ।। जगाम च तपः कर्त्तुं तीर्थं पापविशोधनम् ।। ४२ ।।
ityuktvā mātṛcaraṇāvabhivādya taponidhiḥ || jagāma ca tapaḥ karttuṃ tīrthaṃ pāpaviśodhanam || 42 ||

Samhita : 9

Adhyaya :   44

Shloka :   42

सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती ।। स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम् ।। ४३ ।।
sāpi pitrantikaṃ yātā putrasnehākulā satī || smarantī caritaṃ sūnorvarṇayantī svabhāgyakam || 43 ||

Samhita : 9

Adhyaya :   44

Shloka :   43

द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् ।। वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः ।। ४४ ।।
dvīpe jāto yato bālastena dvaipāyano'bhavat || vedaśākhāvibhajanādvedavyāsaḥ prakīrtitaḥ || 44 ||

Samhita : 9

Adhyaya :   44

Shloka :   44

तीर्थराजं प्रथमतो धर्मकामार्थ मोक्षदम् ।। नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम् ।। ४५ ।।
tīrtharājaṃ prathamato dharmakāmārtha mokṣadam || naimiṣaṃ ca kurukṣetraṃ gaṅgādvāramavantikām || 45 ||

Samhita : 9

Adhyaya :   44

Shloka :   45

अयोध्यां मथुरां चैव द्वारकाममरावतीम् ।। सरस्वतीं सिंधुसङ्गं गंगा सागरसंगमम् ।। ४६।।
ayodhyāṃ mathurāṃ caiva dvārakāmamarāvatīm || sarasvatīṃ siṃdhusaṅgaṃ gaṃgā sāgarasaṃgamam || 46||

Samhita : 9

Adhyaya :   44

Shloka :   46

काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम्।।कालञ्जरं प्रभासं च तथा बदरिकाश्रमम् ।। ४७ ।।
kāñcīṃ ca tryambakaṃ cāpi saptagodāvarītaṭam||kālañjaraṃ prabhāsaṃ ca tathā badarikāśramam || 47 ||

Samhita : 9

Adhyaya :   44

Shloka :   47

महालयन्तथोंकारक्षेत्रं वै पुरुषोत्तमम् ।। गोकर्णं भृगुकच्छं च भृगुतुंगं च पुष्करम् ।। ४८ ।।
mahālayantathoṃkārakṣetraṃ vai puruṣottamam || gokarṇaṃ bhṛgukacchaṃ ca bhṛgutuṃgaṃ ca puṣkaram || 48 ||

Samhita : 9

Adhyaya :   44

Shloka :   48

श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च ।। गत्वावगाह्य विधिना चचार परमन्तपः।।४९।।
śrīparvatāditīrthāni dhārātīrthaṃ tathaiva ca || gatvāvagāhya vidhinā cacāra paramantapaḥ||49||

Samhita : 9

Adhyaya :   44

Shloka :   49

एवन्तीर्थान्यनेकानि नानादेशस्थितानि ह।।पर्य्यटन्कालिकासूनुः प्रापद्वाराणसीम्पुरीम्।5.44.५०।।
evantīrthānyanekāni nānādeśasthitāni ha||paryyaṭankālikāsūnuḥ prāpadvārāṇasīmpurīm|5.44.50||

Samhita : 9

Adhyaya :   44

Shloka :   50

यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी ।। भक्तानाममृतन्दातुं विराजेते कृपानिधी ।। ५१ ।।
yatra viśveśvaraḥ sākṣādannapūrṇā maheśvarī || bhaktānāmamṛtandātuṃ virājete kṛpānidhī || 51 ||

Samhita : 9

Adhyaya :   44

Shloka :   51

प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् ।। कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः ।। ५२ ।।
prāpya vārāṇasītīrthaṃ dṛṣṭvātha maṇikarṇikām || koṭijanmārjitaṃ pāpaṃ tatyāja sa munīśvaraḥ || 52 ||

Samhita : 9

Adhyaya :   44

Shloka :   52

दृष्ट्वा लिंगानि सर्वाणि विश्वेशप्रमुखानि च ।। स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ।। ५३ ।।
dṛṣṭvā liṃgāni sarvāṇi viśveśapramukhāni ca || snātvā sarveṣu kuṇḍeṣu vāpīkūpasarassu ca || 53 ||

Samhita : 9

Adhyaya :   44

Shloka :   53

नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ।। सम्पूज्य कालराजं च भैरवं पापभक्षणम् ।। ९४।।
natvā vināyakānsarvāngaurīḥ sarvāḥ praṇamya ca || sampūjya kālarājaṃ ca bhairavaṃ pāpabhakṣaṇam || 94||

Samhita : 9

Adhyaya :   44

Shloka :   54

दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।। आदिकेशवमुख्यांश्च केशवान्परितोष्य च ।। ५५ ।।
daṇḍanāyakamukhyāṃśca gaṇānstutvā prayatnataḥ || ādikeśavamukhyāṃśca keśavānparitoṣya ca || 55 ||

Samhita : 9

Adhyaya :   44

Shloka :   55

लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः ।। कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः ।। ५६ ।।
lolārkamukhyasūryāṃśca praṇamya ca punaḥpunaḥ || kṛtvā piṇḍapradānāni sarvatīrtheṣvatandritaḥ || 56 ||

Samhita : 9

Adhyaya :   44

Shloka :   56

स्थापयामास पुण्यात्मा लिंगं व्यासेश्वराभिधम् ।। यद्दर्शनाद्भवेद्विप्र नरो विद्यासु वाक्पतिः ।। ५७।।
sthāpayāmāsa puṇyātmā liṃgaṃ vyāseśvarābhidham || yaddarśanādbhavedvipra naro vidyāsu vākpatiḥ || 57||

Samhita : 9

Adhyaya :   44

Shloka :   57

लिंगान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः ।। असकृच्चिन्तयामास किं लिगं क्षिप्रसिद्धिदम् ।। ५८।।
liṃgānyabhyarcya viśveśapramukhāni subhaktitaḥ || asakṛccintayāmāsa kiṃ ligaṃ kṣiprasiddhidam || 58||

Samhita : 9

Adhyaya :   44

Shloka :   58

यमाराध्य महादेवं विद्याः सर्वा लभेमहि ।। पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात् ।। ५९।।
yamārādhya mahādevaṃ vidyāḥ sarvā labhemahi || purāṇakartṛtāśaktirmamāstu yadanugrahāt || 59||

Samhita : 9

Adhyaya :   44

Shloka :   59

श्रीदमोंकारनाथं वा कृत्तिवासेश्वरं किमु ।। केदारेशन्तु कामेशं चन्द्रेशं वा त्रिलोचनम् ।। 5.44.६०।।
śrīdamoṃkāranāthaṃ vā kṛttivāseśvaraṃ kimu || kedāreśantu kāmeśaṃ candreśaṃ vā trilocanam || 5.44.60||

Samhita : 9

Adhyaya :   44

Shloka :   60

कालेशं वृद्धकालेशं कालशेश्वरमेव वा।।ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरन्तु वा ।। ६१ ।।
kāleśaṃ vṛddhakāleśaṃ kālaśeśvarameva vā||jyeṣṭheśaṃ jambukeśaṃ vā jaigīṣavyeśvarantu vā || 61 ||

Samhita : 9

Adhyaya :   44

Shloka :   61

दशाश्वमेधमीशानं द्रुमिचण्डेशमेव वा ।। दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम् ।। ६२।।
daśāśvamedhamīśānaṃ drumicaṇḍeśameva vā || dṛkkeśaṃ garuḍeśaṃ vā gokarṇeśaṃ gaṇeśvaram || 62||

Samhita : 9

Adhyaya :   44

Shloka :   62

प्रसन्नवदनेशं वा धर्म्मेशं तारकेश्वरम् ।। नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ।। ६३।।
prasannavadaneśaṃ vā dharmmeśaṃ tārakeśvaram || nandikeśaṃ nivāseśaṃ patrīśaṃ prītikeśvaram || 63||

Samhita : 9

Adhyaya :   44

Shloka :   63

पर्वतेशं पशुपतिं हाटकेश्वरमेव वा ।। बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा ।। ६४।।
parvateśaṃ paśupatiṃ hāṭakeśvarameva vā || bṛhaspatīśvaraṃ vātha tilabhāṇḍeśameva vā || 64||

Samhita : 9

Adhyaya :   44

Shloka :   64

भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ।। मरुतेशन्तु मोक्षेशं गंगेशं नर्मदेश्वरम् ।। ६५।।
bhārabhūteśvaraṃ kiṃ vā mahālakṣmīśvaraṃ tu vā || maruteśantu mokṣeśaṃ gaṃgeśaṃ narmadeśvaram || 65||

Samhita : 9

Adhyaya :   44

Shloka :   65

कृष्णेशं परमेशानं रत्नेश्वरमथापि वा ।। यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम् ।। ६६।।
kṛṣṇeśaṃ parameśānaṃ ratneśvaramathāpi vā || yāmuneśaṃ lāṃgalīśaṃ śrīmadviśveśvaraṃ vibhum || 66||

Samhita : 9

Adhyaya :   44

Shloka :   66

अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा ।। व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा ।। ६७ ।।
avimukteśvaraṃ vātha viśālākṣīśameva vā || vyāghreśvaraṃ varāheśaṃ vidyeśvaramathāpi vā || 67 ||

Samhita : 9

Adhyaya :   44

Shloka :   67

वरुणेशं विधीशं वा हरिकेशेश्वरन्तु वा ।। भवानीशं कपर्द्दीशं कन्दुकेश मजेश्वरम् ।। ६८ ।।
varuṇeśaṃ vidhīśaṃ vā harikeśeśvarantu vā || bhavānīśaṃ kaparddīśaṃ kandukeśa majeśvaram || 68 ||

Samhita : 9

Adhyaya :   44

Shloka :   68

विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा ।। नादेशं कपिलेशं च भुवनेश्वरमेव वा ।। ६९।।
viśvakarmeśvaraṃ vātha vīreśvaramathāpi vā || nādeśaṃ kapileśaṃ ca bhuvaneśvarameva vā || 69||

Samhita : 9

Adhyaya :   44

Shloka :   69

बाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा ।। विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम् ।। 5.44.७० ।।
bāṣkulīśaṃ mahādevaṃ siddhīśvaramathāpi vā || viśvedeveśvaraṃ vīrabhadreśaṃ bhairaveśvaram || 5.44.70 ||

Samhita : 9

Adhyaya :   44

Shloka :   70

अमृतेशं सतीशं वा पार्वतीश्वरमेव वा ।। सिद्धेश्वरं मतंगेशं भूतीश्वरमथापि वा ।। ७१।।
amṛteśaṃ satīśaṃ vā pārvatīśvarameva vā || siddheśvaraṃ mataṃgeśaṃ bhūtīśvaramathāpi vā || 71||

Samhita : 9

Adhyaya :   44

Shloka :   71

आषाढीशं प्रकामेशं कोटिरुद्रेश्वरन्तथा ।। मदालसेश्वरं चैव तिलपर्णेश्वरं किमु।। ७२ ।।
āṣāḍhīśaṃ prakāmeśaṃ koṭirudreśvarantathā || madālaseśvaraṃ caiva tilaparṇeśvaraṃ kimu|| 72 ||

Samhita : 9

Adhyaya :   44

Shloka :   72

किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् ।। इत्यादिकोटिलिंगानां मध्येऽहं किमुपाश्रये ।। ७३।।
kiṃ vā hiraṇyagarbheśaṃ kiṃ vā śrīmadhyameśvaram || ityādikoṭiliṃgānāṃ madhye'haṃ kimupāśraye || 73||

Samhita : 9

Adhyaya :   44

Shloka :   73

इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान्।।क्षणं विचारयामास ध्यानसुस्थिरचेतसा ।। ७४ ।।
iti cintāturo vyāsaḥ śivabhaktiratātmavān||kṣaṇaṃ vicārayāmāsa dhyānasusthiracetasā || 74 ||

Samhita : 9

Adhyaya :   44

Shloka :   74

आज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः ।। सिद्धैः संपूजितं लिंगं धर्म्मकामार्थमोक्षदम् ।। ७५ ।।
ājñātaṃ vismṛtaṃ tāvanniṣpanno me manorathaḥ || siddhaiḥ saṃpūjitaṃ liṃgaṃ dharmmakāmārthamokṣadam || 75 ||

Samhita : 9

Adhyaya :   44

Shloka :   75

दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् ।। उद्धाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि ।। ७६ ।।
darśanātsparśanādyasya ceto nirmalatāmiyāt || uddhāṭitaṃ sadaivāsti dvāraṃ svargasya yatra hi || 76 ||

Samhita : 9

Adhyaya :   44

Shloka :   76

अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् ।। यत्रास्ते परमं लिंगं मध्यमेश्वरसंज्ञकम् ।। ७७ ।।
avimukte mahākṣetre siddhakṣetre hi tatparam || yatrāste paramaṃ liṃgaṃ madhyameśvarasaṃjñakam || 77 ||

Samhita : 9

Adhyaya :   44

Shloka :   77

न मध्यमेश्वरादन्यल्लिंगं काश्यां हि विद्यते ।। यद्दर्शनार्थमायान्ति देवाः पर्वणिपर्वणि ।। ७८।।
na madhyameśvarādanyalliṃgaṃ kāśyāṃ hi vidyate || yaddarśanārthamāyānti devāḥ parvaṇiparvaṇi || 78||

Samhita : 9

Adhyaya :   44

Shloka :   78

अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः ।। अस्याराधनतो विप्रा बहवः सिद्धिमागताः ।। ७९।।
ataḥ sevyo mahādevo madhyameśvarasaṃjñakaḥ || asyārādhanato viprā bahavaḥ siddhimāgatāḥ || 79||

Samhita : 9

Adhyaya :   44

Shloka :   79

यः प्रधानतया काश्या मध्ये तिष्ठति शङ्करः ।। स्वपुरीजन सौख्यार्थमतोऽसौ मध्यमेश्वरः।।5.44.८०।।
yaḥ pradhānatayā kāśyā madhye tiṣṭhati śaṅkaraḥ || svapurījana saukhyārthamato'sau madhyameśvaraḥ||5.44.80||

Samhita : 9

Adhyaya :   44

Shloka :   80

तुम्बुरुर्नाम गंधर्वो देवर्षिर्नारदस्तथा।।अमुमाराध्य संपन्नो गानविद्याविशारदौ।।८१।।
tumbururnāma gaṃdharvo devarṣirnāradastathā||amumārādhya saṃpanno gānavidyāviśāradau||81||

Samhita : 9

Adhyaya :   44

Shloka :   81

अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत्।।ब्रह्मा विष्णुश्च रुद्रश्च स्रष्टृपालकहारकाः ।। ८२।।
amumeva samārādhya viṣṇurmokṣaprado'bhavat||brahmā viṣṇuśca rudraśca sraṣṭṛpālakahārakāḥ || 82||

Samhita : 9

Adhyaya :   44

Shloka :   82

धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट्।।खट्वांगो नाम भूपालोऽनपत्योऽपत्यवानभूत्।।८३।।
dhanādhīśaḥ kubero'pi vāmadevo hi śaivarāṭ||khaṭvāṃgo nāma bhūpālo'napatyo'patyavānabhūt||83||

Samhita : 9

Adhyaya :   44

Shloka :   83

अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः ।। सदेहा कोकिलालापा लिंगमध्ये लयं गता ।। ८४।।
apsarāścandrabhāmākhyā nṛtyantī nijabhāvataḥ || sadehā kokilālāpā liṃgamadhye layaṃ gatā || 84||

Samhita : 9

Adhyaya :   44

Shloka :   84

श्रीकरो गोपिकासूनुः सेविता मध्यमेश्वरम् ।। गाणपत्यं समालेभे शिवस्य करुणात्मनः ।। ८५।।
śrīkaro gopikāsūnuḥ sevitā madhyameśvaram || gāṇapatyaṃ samālebhe śivasya karuṇātmanaḥ || 85||

Samhita : 9

Adhyaya :   44

Shloka :   85

भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ।।विद्यापारंगमौ जातौ प्रसादान्मध्यमेशितुः ।। ८६ ।।
bhārgavo gīṣpatiścobhau devau daityasurārcitau||vidyāpāraṃgamau jātau prasādānmadhyameśituḥ || 86 ||

Samhita : 9

Adhyaya :   44

Shloka :   86

अहमप्यत्र संपूज्य मध्यमेश्वरमीश्वरम् ।। पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा धुवम् ।। ८७ ।।
ahamapyatra saṃpūjya madhyameśvaramīśvaram || purāṇakartṛtāśaktiṃ prāpsyāmi tarasā dhuvam || 87 ||

Samhita : 9

Adhyaya :   44

Shloka :   87

इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः ।। भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती ।। ८८।।
iti kṛtvā matiṃ dhīro vyāsaḥ satyavatīsutaḥ || bhāgīrathyambhasi snātvā jagrāha niyamaṃ vratī || 88||

Samhita : 9

Adhyaya :   44

Shloka :   88

क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् ।। वातभुग्जलभुक्क्वापि क्वचिन्निरशनव्रती ।। ८९ ।।
kvacitparṇāśano bhūttvā phalaśākāśanaḥ kvacit || vātabhugjalabhukkvāpi kvacinniraśanavratī || 89 ||

Samhita : 9

Adhyaya :   44

Shloka :   89

इत्यादि नियमैर्योगी त्रिकालं मध्यमेश्वरम् ।। पूजयामास धर्म्मात्मा नानावृक्षोद्भवैः फलैः ।। 5.44.९०।।
ityādi niyamairyogī trikālaṃ madhyameśvaram || pūjayāmāsa dharmmātmā nānāvṛkṣodbhavaiḥ phalaiḥ || 5.44.90||

Samhita : 9

Adhyaya :   44

Shloka :   90

इत्थं बहुतिथे काले व्यतीते कालिकासुतः ।। स्नात्वा त्रिपथगातोये यावदायाति स प्रगे ।। ९१ ।।
itthaṃ bahutithe kāle vyatīte kālikāsutaḥ || snātvā tripathagātoye yāvadāyāti sa prage || 91 ||

Samhita : 9

Adhyaya :   44

Shloka :   91

मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् ।। तावद्ददर्श पुण्यात्मा मध्येलिंगं महेश्वरम् ।। ९२ ।।
madhyameśvaramīśānaṃ bhaktābhīṣṭavarapradam || tāvaddadarśa puṇyātmā madhyeliṃgaṃ maheśvaram || 92 ||

Samhita : 9

Adhyaya :   44

Shloka :   92

उमाभूषितवामांगं व्याघ्रचर्म्मोत्तरीयकम्।।जटाजूटचलद्गंगातरंगैश्चारुविग्रहम्।।९३।।
umābhūṣitavāmāṃgaṃ vyāghracarmmottarīyakam||jaṭājūṭacaladgaṃgātaraṃgaiścāruvigraham||93||

Samhita : 9

Adhyaya :   44

Shloka :   93

लसच्छारदबालेन्दुचन्द्रिकाचन्दितालकम् ।। भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम् ।। ९४ ।।
lasacchāradabālenducandrikācanditālakam || bhasmoddhūlitasarvāṅgaṃ karpūrārjunavigraham || 94 ||

Samhita : 9

Adhyaya :   44

Shloka :   94

कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् ।। पंचवर्षाकृति बालं बालकोचितभूषणम् ।। ९५।।
karṇāntāyatanetraṃ ca vidrumāruṇadacchadam || paṃcavarṣākṛti bālaṃ bālakocitabhūṣaṇam || 95||

Samhita : 9

Adhyaya :   44

Shloka :   95

दधानं कोटिकन्दर्प्पदर्पहानि तनुद्युतिम् ।। नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया ।। ९६ ।।
dadhānaṃ koṭikandarppadarpahāni tanudyutim || nagraṃ prahasitāsyābjaṃ gāyantaṃ sāma līlayā || 96 ||

Samhita : 9

Adhyaya :   44

Shloka :   96

करुणापारपाथोधिं भक्तवत्सलनामकम् ।। आशुतोषमुमाकान्तं प्रसादसुमुखं हरम् ।। ९७ ।।
karuṇāpārapāthodhiṃ bhaktavatsalanāmakam || āśutoṣamumākāntaṃ prasādasumukhaṃ haram || 97 ||

Samhita : 9

Adhyaya :   44

Shloka :   97

समालोक्य स्तुतिं चक्रे प्रेमगद्गया गिरा ।। योगीनामप्यगम्यन्तं दीनबन्धुं चिदात्मकम् ।। ९८ ।।
samālokya stutiṃ cakre premagadgayā girā || yogīnāmapyagamyantaṃ dīnabandhuṃ cidātmakam || 98 ||

Samhita : 9

Adhyaya :   44

Shloka :   98

वेदव्यास उवाच ।।
देवदेव महाभाग शरणागतवत्सल।।वाङ्मनः कर्मदुष्पाप योगिनामप्यगोचर ।। ९९।।
devadeva mahābhāga śaraṇāgatavatsala||vāṅmanaḥ karmaduṣpāpa yogināmapyagocara || 99||

Samhita : 9

Adhyaya :   44

Shloka :   99

महिमानं न ते वेदा विदामासुरुमापते ।। त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च ।। 5.44.१००।।
mahimānaṃ na te vedā vidāmāsurumāpate || tvameva jagataḥ kartā dhartā hartā tathaiva ca || 5.44.100||

Samhita : 9

Adhyaya :   44

Shloka :   100

त्वमाद्यः सर्वदेवानां सच्चिदानंद ईश्वरः ।। नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव।।१०१।।
tvamādyaḥ sarvadevānāṃ saccidānaṃda īśvaraḥ || nāmagotre na vā te staḥ sarvajño'si sadāśiva||101||

Samhita : 9

Adhyaya :   44

Shloka :   101

त्वमेव परमं ब्रह्म मायापाशनिवर्तकः।।गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवांभसा।।१०२।।
tvameva paramaṃ brahma māyāpāśanivartakaḥ||guṇatrayairna liptastvaṃ padmapatramivāṃbhasā||102||

Samhita : 9

Adhyaya :   44

Shloka :   102

न ते जन्म न वा शीलं न देशो न कुलं च ते।।इत्थं भूतोपीश्वरत्वं त्रिलोक्याः काममावहे।।१०३।।
na te janma na vā śīlaṃ na deśo na kulaṃ ca te||itthaṃ bhūtopīśvaratvaṃ trilokyāḥ kāmamāvahe||103||

Samhita : 9

Adhyaya :   44

Shloka :   103

न च ब्रह्मा न लक्ष्मीशो न च सेन्द्रा दिवौकसः।।न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे।।१०४।।
na ca brahmā na lakṣmīśo na ca sendrā divaukasaḥ||na yogīndrā vidustattvaṃ yasya taṃ tvāmupāsmahe||104||

Samhita : 9

Adhyaya :   44

Shloka :   104

त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः।।त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम् ।। ।। १०५।।
tvattaḥ sarvaṃ tvaṃ hi sarvaṃ gaurīśastvaṃ purāntakaḥ||tvaṃ bālastvaṃ yuvā vṛddhastaṃ tvāṃ hṛdi yunajmyaham || || 105||

Samhita : 9

Adhyaya :   44

Shloka :   105

नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे ।। पुराणपुरुषायाद्धा शंकराय परात्मने ।। १०६ ।।
namastasmai maheśāya bhaktadhyeyāya śambhave || purāṇapuruṣāyāddhā śaṃkarāya parātmane || 106 ||

Samhita : 9

Adhyaya :   44

Shloka :   106

इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः।।तावत्स बालो हृष्टात्मा वेदव्यासमभाषत।।१०७।।
iti stutvā kṣitau yāvaddaṇḍavannipapāta saḥ||tāvatsa bālo hṛṣṭātmā vedavyāsamabhāṣata||107||

Samhita : 9

Adhyaya :   44

Shloka :   107

वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते ।। नादेयं विद्यते किंचिद्भक्ताधीनो यतोऽस्म्यहम्।।१०८।।
varaṃ vṛṇīṣva bho yoginyaste manasi vartate || nādeyaṃ vidyate kiṃcidbhaktādhīno yato'smyaham||108||

Samhita : 9

Adhyaya :   44

Shloka :   108

तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः ।। प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ।। १०९ ।।
tata utthāya hṛṣṭātmā munirvyāso mahātapāḥ || pratyabravītkimajñātaṃ sarvajñasya tava prabho || 109 ||

Samhita : 9

Adhyaya :   44

Shloka :   109

सर्वान्तरात्मा भगवाञ्छर्वः सर्वप्रदो भवान् ।। याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ।। 5.44.११० ।।
sarvāntarātmā bhagavāñcharvaḥ sarvaprado bhavān || yāñcāṃ pratiniyuṅkte māṃ kimīśo dainyakāriṇīm || 5.44.110 ||

Samhita : 9

Adhyaya :   44

Shloka :   110

इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः ।। शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत् ।। १११ ।।
iti śrutvā vacastasya vyāsasyāmalacetasaḥ || śuci smitvā mahādevo bālarūpadharo'bravīt || 111 ||

Samhita : 9

Adhyaya :   44

Shloka :   111

बाल उवाच ।।
त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि ।। अचिरेणैव कालेन स भविष्यत्यसंशयः ।। ११२ ।।
tvayā brahmavidāṃ śreṣṭha yo'bhilāṣaḥ kṛto hṛdi || acireṇaiva kālena sa bhaviṣyatyasaṃśayaḥ || 112 ||

Samhita : 9

Adhyaya :   44

Shloka :   112

कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः ।। सेतिहासपुराणानि सम्यङ्निर्यापयाम्यहम् ।। ११३ ।।
kaṇṭhe sthitvā tava brahmannantaryāmyahamīśvaraḥ || setihāsapurāṇāni samyaṅniryāpayāmyaham || 113 ||

Samhita : 9

Adhyaya :   44

Shloka :   113

अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम्।।वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि ।। ११४ ।।
abhilāṣāṣṭakaṃ puṇyaṃ stotrametattvayeritam||varṣaṃ trikālaṃ paṭhanātkāmadaṃ śambhusadmani || 114 ||

Samhita : 9

Adhyaya :   44

Shloka :   114

एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्द्धनम् ।। सर्वसंपत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम् ।। ११५ ।।
etatstotrasya paṭhanaṃ vidyābuddhivivarddhanam || sarvasaṃpatkaraṃ proktaṃ dharmadaṃ mokṣadaṃ nṛṇām || 115 ||

Samhita : 9

Adhyaya :   44

Shloka :   115

प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांकरम् ।। वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद्बृहस्पतिः ।। ११६ ।। ।
prātarutthāya susnāto liṃgamabhyarcya śāṃkaram || varṣaṃ paṭhannidaṃ stotraṃ mūrkho'pi syādbṛhaspatiḥ || 116 || |

Samhita : 9

Adhyaya :   44

Shloka :   116

स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ।। वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्याञ्च वर्द्धयेत् ।। ११७।।
striyā vā puruṣeṇāpi niyamālliṃgasannidhau || varṣaṃ japtamidaṃ stotraṃ buddhiṃ vidyāñca varddhayet || 117||

Samhita : 9

Adhyaya :   44

Shloka :   117

इत्युक्त्वा स महादेवो बालो लिंगे न्यलीयत ।। व्यासोऽपि मुंचन्नश्रूणि शिवप्रेमाकुलोऽभवत्।।११८।।
ityuktvā sa mahādevo bālo liṃge nyalīyata || vyāso'pi muṃcannaśrūṇi śivapremākulo'bhavat||118||

Samhita : 9

Adhyaya :   44

Shloka :   118

एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात।।अष्टादश पुराणानि प्रणिनाय स्वलीलया ।। ११९ ।।
evaṃ labdhavaro vyāso maheśānmadhyameśvarāta||aṣṭādaśa purāṇāni praṇināya svalīlayā || 119 ||

Samhita : 9

Adhyaya :   44

Shloka :   119

ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ।। भविष्यं नारदीयं च मार्कंडेयमतः परम् ।। 5.44.१२०।।
brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃ tathā || bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param || 5.44.120||

Samhita : 9

Adhyaya :   44

Shloka :   120

आग्नेयं ब्रह्मवैवर्त लिंगं वाराहमेव च ।। वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च ।। १२१।।
āgneyaṃ brahmavaivarta liṃgaṃ vārāhameva ca || vāmanākhyaṃ tataḥ kaurmaṃ mātsyaṃ gāruḍameva ca || 121||

Samhita : 9

Adhyaya :   44

Shloka :   121

स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् ।। यशस्यं पुण्यदं नॄणां श्रोतॄणां शांकरं यश ।। १२२।।
skāndaṃ tathaiva brahmāṇḍākhyaṃ purāṇaṃ ca kīrtitam || yaśasyaṃ puṇyadaṃ nṝṇāṃ śrotṝṇāṃ śāṃkaraṃ yaśa || 122||

Samhita : 9

Adhyaya :   44

Shloka :   122

सूत उवाच ।।
अष्टादशपुराणानाम्पूर्वं नामोदितन्त्वया ।। कुरु निर्वचनं तेषामिदानीं वेदवित्तम।।१२३।।
aṣṭādaśapurāṇānāmpūrvaṃ nāmoditantvayā || kuru nirvacanaṃ teṣāmidānīṃ vedavittama||123||

Samhita : 9

Adhyaya :   44

Shloka :   123

व्यास उवाच ।।
अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना।।नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत्।।१२४।।
ayameva kṛtaḥ praśnastaṇḍinā brahmayoninā||nandikeśvaramuddiśya sa yadāha bravīmi tat||124||

Samhita : 9

Adhyaya :   44

Shloka :   124

नन्दिकेश्वर उवाच।।
यत्र वक्ता स्वयन्तण्डे ब्रह्मा साक्षाच्चतुर्मुखः।।तस्माद्ब्रह्मं समाख्यातं पुराणं प्रथमं मुने।१२५।
yatra vaktā svayantaṇḍe brahmā sākṣāccaturmukhaḥ||tasmādbrahmaṃ samākhyātaṃ purāṇaṃ prathamaṃ mune|125|

Samhita : 9

Adhyaya :   44

Shloka :   125

पद्मकल्पस्य माहात्म्यन्तत्र यस्यामुदाहृतम् ।। तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम् ।। १२६।।
padmakalpasya māhātmyantatra yasyāmudāhṛtam || tasmātpādmaṃ samākhyātaṃ purāṇaṃ ca dvitīyakam || 126||

Samhita : 9

Adhyaya :   44

Shloka :   126

पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।। तदेव व्यासकथितं पुत्रपित्रोरभेदतः ।। १२७ ।।
parāśarakṛtaṃ yattu purāṇaṃ viṣṇubodhakam || tadeva vyāsakathitaṃ putrapitrorabhedataḥ || 127 ||

Samhita : 9

Adhyaya :   44

Shloka :   127

यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु ।। शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च ।। १२८ ।।
yatra pūrvottare khaṇḍe śivasya caritaṃ bahu || śaivametatpurāṇaṃ hi purāṇajñā vadanti ca || 128 ||

Samhita : 9

Adhyaya :   44

Shloka :   128

भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।। तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम् ।। १२९।।
bhagavatyāśca durgāyāścaritaṃ yatra vidyate || tattu bhāgavataṃ proktaṃ nanu devīpurāṇakam || 129||

Samhita : 9

Adhyaya :   44

Shloka :   129

नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ।। यत्र वक्ताऽभवत्तण्डे मार्कण्डेयो महामुनिः ।। 5.44.१३० ।।
nāradoktaṃ purāṇantu nāradīyaṃ pracakṣate || yatra vaktā'bhavattaṇḍe mārkaṇḍeyo mahāmuniḥ || 5.44.130 ||

Samhita : 9

Adhyaya :   44

Shloka :   130

मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् ।। अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ।। १३१ ।।
mārkaṇḍeyapurāṇaṃ hi tadākhyātaṃ ca saptamam || agniyogāttadāgneyaṃ bhaviṣyokterbhaviṣyakam || 131 ||

Samhita : 9

Adhyaya :   44

Shloka :   131

विवर्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते ।। लिंगस्य चरितोक्तत्वात्पुराणं लिंगमुच्यते ।। १३२ ।।
vivartanādbrahmaṇastu brahmavaivartamucyate || liṃgasya caritoktatvātpurāṇaṃ liṃgamucyate || 132 ||

Samhita : 9

Adhyaya :   44

Shloka :   132

वराहस्य च वाराहं पुराणं द्वादशं मुने ।। यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः ।। १३३ ।।
varāhasya ca vārāhaṃ purāṇaṃ dvādaśaṃ mune || yatra skandaḥ svayaṃ śrotā vaktā sākṣānmaheśvaraḥ || 133 ||

Samhita : 9

Adhyaya :   44

Shloka :   133

तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् ।। कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम् ।। १३४ ।।
tattu skāndaṃ samākhyātaṃ vāmanasya tu vāmanam || kaurmaṃ kūrmasya caritaṃ mātsyaṃ matsyena kīrtitam || 134 ||

Samhita : 9

Adhyaya :   44

Shloka :   134

गरुडस्तु स्वयं वक्ता यत्तद्गारुडसंज्ञकम् ।। ब्रह्माण्डचरितोक्तत्वाद्ब्रह्माण्डं परिकीर्तितम् ।। १३५ ।।
garuḍastu svayaṃ vaktā yattadgāruḍasaṃjñakam || brahmāṇḍacaritoktatvādbrahmāṇḍaṃ parikīrtitam || 135 ||

Samhita : 9

Adhyaya :   44

Shloka :   135

सूत उवाच ।।
अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते ।। ततः सर्वपुराणानां मया निर्वचनं श्रुतम् ।। १३६ ।।
ayameva mayā'kāri praśno vyāsāya dhīmate || tataḥ sarvapurāṇānāṃ mayā nirvacanaṃ śrutam || 136 ||

Samhita : 9

Adhyaya :   44

Shloka :   136

एवं व्याससमुत्पन्नः सत्यवत्यां पराशरात् ।। पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ।। १३७ ।।
evaṃ vyāsasamutpannaḥ satyavatyāṃ parāśarāt || purāṇasaṃhitāścakre mahābhāratamuttamam || 137 ||

Samhita : 9

Adhyaya :   44

Shloka :   137

पराशरेण संयोगः पुनः शन्तनुना यथा ।। सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि ।। १३८ ।।
parāśareṇa saṃyogaḥ punaḥ śantanunā yathā || satyavatyā iva brahmannaḥ saṃśayitumarhasi || 138 ||

Samhita : 9

Adhyaya :   44

Shloka :   138

सकारणेयमुत्पत्तिः कथिताश्चर्य्यकारिणी ।। महतां चरिते चैव गुणा ग्राह्या विचक्षणैः ।। १३९ ।।
sakāraṇeyamutpattiḥ kathitāścaryyakāriṇī || mahatāṃ carite caiva guṇā grāhyā vicakṣaṇaiḥ || 139 ||

Samhita : 9

Adhyaya :   44

Shloka :   139

इदं रहस्यं परमं यः शृणोति पठत्यपि ।। स सर्वपापनिर्मुक्त ऋषिलोके महीयते।।5.44.१४०।।
idaṃ rahasyaṃ paramaṃ yaḥ śṛṇoti paṭhatyapi || sa sarvapāpanirmukta ṛṣiloke mahīyate||5.44.140||

Samhita : 9

Adhyaya :   44

Shloka :   140

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासोत्पत्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ vyāsotpattivarṇanaṃ nāma catuścatvāriṃśo'dhyāyaḥ || 44||

Samhita : 9

Adhyaya :   44

Shloka :   141

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In