मुनय ऊचुः ।।
श्रुत्वा शंभोः कथा रम्या नानाख्यानसमन्विता।।नानावतार संयुक्ता भुक्तिमुक्तिप्रदा नृणाम् ।। १।।
śrutvā śaṃbhoḥ kathā ramyā nānākhyānasamanvitā||nānāvatāra saṃyuktā bhuktimuktipradā nṛṇām || 1||
इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर।।चरित्रं जगदंबाया भगवत्या मनोहरम्।।२।।
idānīṃ śrotumicchāmastvatto brahmavidāṃ vara||caritraṃ jagadaṃbāyā bhagavatyā manoharam||2||
परब्रह्म महेशस्य शक्तिराद्या सनातनी ।। उमा या समभिख्याता त्रैलोक्यजननी परा ।। ३।।
parabrahma maheśasya śaktirādyā sanātanī || umā yā samabhikhyātā trailokyajananī parā || 3||
सती हेमवती तस्या अवतारद्वयं श्रुतम्।।अपरानवतारांस्त्वं ब्रूहि सूत् महामते ।। ४।।
satī hemavatī tasyā avatāradvayaṃ śrutam||aparānavatārāṃstvaṃ brūhi sūt mahāmate || 4||
को विरज्येत मतिमान् गुणश्रवणकर्मणि ।। श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन।५।।।
ko virajyeta matimān guṇaśravaṇakarmaṇi || śrīmāturjñānino yāni na tyajanti kadācana|5|||
सूत उवाच ।।
धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा ।। यत्पृच्छथ पराम्बाया उमायाश्चरितं महत् ।। ६।।
dhanyā yūyaṃ mahātmānaḥ kṛtakṛtyāḥ stha sarvadā || yatpṛcchatha parāmbāyā umāyāścaritaṃ mahat || 6||
शृण्वतां पृच्छतां चैव तथा वाचयतां च तत् ।। पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ।। ७।।
śṛṇvatāṃ pṛcchatāṃ caiva tathā vācayatāṃ ca tat || pādāmbujarajāṃsyeva tīrthāni munayo viduḥ || 7||
ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् ।। येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि ।। ८ ।।
te dhanyā kṛtakṛtyāḥ syurdhanyā teṣāṃ prasūḥ kulam || yeṣāṃ cittaṃ bhavellīnaṃ śrīdevyāṃ parasaṃvidi || 8 ||
ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् ।। मायागुणैर्मोहितास्स्युर्हतभाग्या न संशयः ।। ९ ।।
ye na stuvanti deveśīṃ sarvakāraṇakāraṇām || māyāguṇairmohitāssyurhatabhāgyā na saṃśayaḥ || 9 ||
न भजन्ति महादेवीं करुणारससागराम् ।। अन्धकूपे पतन्त्येते घोरे संसाररूपिणि ।। 5.45.१०।।
na bhajanti mahādevīṃ karuṇārasasāgarām || andhakūpe patantyete ghore saṃsārarūpiṇi || 5.45.10||
गंगां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् ।। विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत्।।११।।
gaṃgāṃ vihāya tṛptyarthaṃ maruvāri yathā vrajet || vihāya devīṃ tadbhinnaṃ tathā devāntaraṃ vrajet||11||
यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम्।।अनायासेन लभते कस्त्यजेत्तां नरोत्तमः ।। १२ ।।
yasyāḥ smaraṇamātreṇa puruṣārthacatuṣṭayam||anāyāsena labhate kastyajettāṃ narottamaḥ || 12 ||
एतत्पृष्टः पुरा मेधास्सुरथेन महात्मना ।। यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते ।। १३ ।।
etatpṛṣṭaḥ purā medhāssurathena mahātmanā || yaduktaṃ medhasā pūrvaṃ tacchṛṇuṣva vadāmi te || 13 ||
स्वारोचिषेन्तरे पूर्वं विरथो नाम पार्थिवः ।। सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः ।। १४ ।।
svārociṣentare pūrvaṃ viratho nāma pārthivaḥ || surathastasya putro'bhūnmahābalaparākramaḥ || 14 ||
दानशौण्डः सत्यवादी स्वधर्म्म कुशलः कृती ।। देवीभक्तो दयासिन्धुः प्रजानां परिपालकः ।। १५ ।।
dānaśauṇḍaḥ satyavādī svadharmma kuśalaḥ kṛtī || devībhakto dayāsindhuḥ prajānāṃ paripālakaḥ || 15 ||
पृथिवीं शासतस्तस्य पाकशासनतेजसः ।। बभूबुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः।।१६।।
pṛthivīṃ śāsatastasya pākaśāsanatejasaḥ || babhūburnava ye bhūpāḥ pṛthvīgrahaṇatatparāḥ||16||
कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ।। तैस्समन्तुमुलं युद्धं समपद्यत दारुणम्।।१७।।
kolānāmnīṃ rājadhānīṃ rurudhustasya bhūpateḥ || taissamantumulaṃ yuddhaṃ samapadyata dāruṇam||17||
युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः ।। उज्जासितच्च कोलाया हृत्वा राज्यमशेषतः।।१८।।
yuddhe sa nirjito bhūpaḥ prabalaistairdviṣadgaṇaiḥ || ujjāsitacca kolāyā hṛtvā rājyamaśeṣataḥ||18||
स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमंत्रिभिः ।। तत्रापि च महःपक्षैर्विपक्षैस्स पराजितः।।१९।।
sa rājā svapurīmetyākarodrājyaṃ svamaṃtribhiḥ || tatrāpi ca mahaḥpakṣairvipakṣaissa parājitaḥ||19||
दैवाच्छत्रुत्वमापन्नै रमात्यप्रमुखैर्गणैः ।। कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम् ।। 5.45.२०।।
daivācchatrutvamāpannai ramātyapramukhairgaṇaiḥ || kośasthitaṃ ca yadvittaṃ tatsarvaṃ cātmasātkṛtam || 5.45.20||
ततस्स निर्गतो राजा नगरान्मृगया छलात् ।। असहायोऽश्वमारुह्य जगाम गहनं वनम् ।। २१ ।।
tatassa nirgato rājā nagarānmṛgayā chalāt || asahāyo'śvamāruhya jagāma gahanaṃ vanam || 21 ||
इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् ।। ददर्श कुसुमारामभ्राजितं सर्वतोदिशम् ।। २२।।
itastatastatra gacchanrājā munivarāśramam || dadarśa kusumārāmabhrājitaṃ sarvatodiśam || 22||
वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् ।। शिष्यैः प्रशिष्यैस्तच्छिष्यैस्समन्तात्परिवेष्टितम् ।। २३।।
vedadhvanisamākīrṇaṃ śāntajantusamāśritam || śiṣyaiḥ praśiṣyaistacchiṣyaissamantātpariveṣṭitam || 23||
व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते ।। तदाश्रमे न बाधन्ते द्विजवर्य्यप्रभावतः ।। २४।।
vyāghrādayo mahāvīryā alpavīryānmahāmate || tadāśrame na bādhante dvijavaryyaprabhāvataḥ || 24||
उवास तत्र नृपतिर्महाकारुणिको बुधः ।। सत्कृतो मुनिनाथेन सुवचो भोजनासनैः ।। २५ ।।
uvāsa tatra nṛpatirmahākāruṇiko budhaḥ || satkṛto munināthena suvaco bhojanāsanaiḥ || 25 ||
एकदा स महाराजश्चिंतामाप दुरत्ययाम् ।। अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः ।। २६ ।।
ekadā sa mahārājaściṃtāmāpa duratyayām || aho me hīnabhāgyasya durbuddherhīnatejasaḥ || 26 ||
हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः ।। मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना ।। २७ ।।
hṛtaṃ rājyamaśeṣeṇa śatruvargairmadoddhataiḥ || matpūrvai rakṣitaṃ rājyaṃ śatrubhirbhujyate'dhunā || 27 ||
मादृशश्चैत्रवंशेस्मिन्न कोप्यासीन्महीपतिः ।। किं करोमि क्व गच्छामि कथं राज्यं लभेमहि ।। २८ ।।
mādṛśaścaitravaṃśesminna kopyāsīnmahīpatiḥ || kiṃ karomi kva gacchāmi kathaṃ rājyaṃ labhemahi || 28 ||
अमात्या मंत्रिणश्चैव मामका ये सनातनाः ।। न जाने कं च नृपतिं समासाद्याधुनासते ।। २९ ।।
amātyā maṃtriṇaścaiva māmakā ye sanātanāḥ || na jāne kaṃ ca nṛpatiṃ samāsādyādhunāsate || 29 ||
विनाश्य राज्यमधुना न जाने कां गतिं गताः ।। रणभूमिमहोत्साहा अरिवर्गनिकर्तनाः ।। 5.45.३० ।।
vināśya rājyamadhunā na jāne kāṃ gatiṃ gatāḥ || raṇabhūmimahotsāhā arivarganikartanāḥ || 5.45.30 ||
मामका ये महाशूरा नृपमन्यं भजन्ति ते ।। पर्वताभा गजा अश्वा वातवद्वेगगामिनः ।। ३१।।
māmakā ye mahāśūrā nṛpamanyaṃ bhajanti te || parvatābhā gajā aśvā vātavadvegagāminaḥ || 31||
पूर्वपूर्वार्जितः कोशः पाल्यते तैर्नवाधुना ।। एवं मोहवशं यातो राजा परमधार्मिकः ।। ३२ ।।
pūrvapūrvārjitaḥ kośaḥ pālyate tairnavādhunā || evaṃ mohavaśaṃ yāto rājā paramadhārmikaḥ || 32 ||
एतस्मिन्नंतरे तत्र वैश्यः कश्चित्समागतः।।राजा पप्रच्छ कस्त्वं भोः किमर्थमिह चागतः।।३३।।
etasminnaṃtare tatra vaiśyaḥ kaścitsamāgataḥ||rājā papraccha kastvaṃ bhoḥ kimarthamiha cāgataḥ||33||
दुर्मना लक्ष्यसे कस्मादेतन्मे ब्रूहि साम्प्रतम् ।। इत्याकर्ण्य वचो रम्यं नरपालेन भाषितम् ।। ३४ ।।
durmanā lakṣyase kasmādetanme brūhi sāmpratam || ityākarṇya vaco ramyaṃ narapālena bhāṣitam || 34 ||
दृग्भ्यां विमुंचन्नश्रूणि समाधिर्वैश्यपुंगवः ।। प्रत्युवाच महीपालं प्रणयावनतो गिरम् ।। ३५ ।।
dṛgbhyāṃ vimuṃcannaśrūṇi samādhirvaiśyapuṃgavaḥ || pratyuvāca mahīpālaṃ praṇayāvanato giram || 35 ||
।। वैश्य उवाच ।।
समाधिर्नाम वैश्योहं धनिवंशसमुद्भवः ।। पुत्रदारादिभिस्त्यक्तो धनलोभान्महीपते ।। ३६ ।।
samādhirnāma vaiśyohaṃ dhanivaṃśasamudbhavaḥ || putradārādibhistyakto dhanalobhānmahīpate || 36 ||
स वनमभ्यागतो राजन्दुःखितः स्वेन कर्मणा ।। सोहं पुत्रप्रपौत्राणां कलत्राणां तथैव च ।। ३७ ।।
sa vanamabhyāgato rājanduḥkhitaḥ svena karmaṇā || sohaṃ putraprapautrāṇāṃ kalatrāṇāṃ tathaiva ca || 37 ||
भ्रातॄणां भ्रातृपुत्राणां परेषां सुहृदां तथा ।। न वेद्मि कुशलं सम्यक्करुणासागर प्रभो ।। ३८।।
bhrātṝṇāṃ bhrātṛputrāṇāṃ pareṣāṃ suhṛdāṃ tathā || na vedmi kuśalaṃ samyakkaruṇāsāgara prabho || 38||
राजोवाच ।।
निष्कासितो यैः पुत्राद्यैर्दुर्वृत्तैर्धनगर्धिभिः ।। तेषु किं भवता प्रीतिः क्रियते मूर्खजन्तुवत्।।३९।।
niṣkāsito yaiḥ putrādyairdurvṛttairdhanagardhibhiḥ || teṣu kiṃ bhavatā prītiḥ kriyate mūrkhajantuvat||39||
वैश्य उवाच ।।
सम्यगुक्तं त्वया राजन्वचः सारार्थबृंहितम् ।। तथापि स्नेहपाशेन मोह्यतेऽतीव मे मनः।।5.45.४०।।
samyaguktaṃ tvayā rājanvacaḥ sārārthabṛṃhitam || tathāpi snehapāśena mohyate'tīva me manaḥ||5.45.40||
एवं मोहाकुलौ वैश्यपार्थिवौ मुनिसत्तम ।। जग्मतुर्मुनिवर्यस्य मेधसः सन्निधिन्तदा ।। ४१।।
evaṃ mohākulau vaiśyapārthivau munisattama || jagmaturmunivaryasya medhasaḥ sannidhintadā || 41||
स वैश्यराजसहितो नरराजः प्रतापवान् ।। प्रणनाम महावीरः शिरसा योगिनां वरम् ।। ४२।।
sa vaiśyarājasahito nararājaḥ pratāpavān || praṇanāma mahāvīraḥ śirasā yogināṃ varam || 42||
बद्ध्वाञ्जलिमिमां वाचमुवाच नृपतिर्मुनिम् ।। भगवन्नावयोर्मोहं छेत्तुमर्हसि साम्प्रतम् ।। ४३ ।।
baddhvāñjalimimāṃ vācamuvāca nṛpatirmunim || bhagavannāvayormohaṃ chettumarhasi sāmpratam || 43 ||
अहं राजश्रिया त्यक्तो गहनं वनमाश्रितः ।। तथापि हृतराज्यस्य तोषो नैवाभिजायते ।। ४४ ।। ।
ahaṃ rājaśriyā tyakto gahanaṃ vanamāśritaḥ || tathāpi hṛtarājyasya toṣo naivābhijāyate || 44 || |
अयं च वैश्यस्स्वजनैर्दाराद्यैर्निष्कृतो गृहात् ।। तथाप्येतस्य ममता न निवृत्तिं समश्नुते ।। ४५ ।।
ayaṃ ca vaiśyassvajanairdārādyairniṣkṛto gṛhāt || tathāpyetasya mamatā na nivṛttiṃ samaśnute || 45 ||
किमत्र कारणं ब्रूहि ज्ञानिनोरपि नो मनः ।। मोहेन व्याकुलं जातं महत्येषां हि मूर्खता ।। ४६ ।।
kimatra kāraṇaṃ brūhi jñāninorapi no manaḥ || mohena vyākulaṃ jātaṃ mahatyeṣāṃ hi mūrkhatā || 46 ||
ऋषि उवाच ।।
महामाया जगद्धात्री शक्तिरूपा सनातनी ।। सा मोहयति सर्वेषां समाकृष्य मनांसि वै।।४७।।
mahāmāyā jagaddhātrī śaktirūpā sanātanī || sā mohayati sarveṣāṃ samākṛṣya manāṃsi vai||47||
ब्रह्मादयस्सुरास्सर्वे यन्मायामोहिताः प्रभो ।। न जानन्ति परन्तत्त्वं मनुष्याणां च का कथा ।। ४८ ।।
brahmādayassurāssarve yanmāyāmohitāḥ prabho || na jānanti parantattvaṃ manuṣyāṇāṃ ca kā kathā || 48 ||
सा सृजत्यखिलं विश्वं सैव पालयतीति च ।। सैव संहरते काले त्रिगुणा परमेश्वरी ।। ४९।।
sā sṛjatyakhilaṃ viśvaṃ saiva pālayatīti ca || saiva saṃharate kāle triguṇā parameśvarī || 49||
यस्योपरि प्रसन्ना सा वरदा कामरूपिणी।।स एव मोहमत्येति नान्यथा नृपसत्तम ।। 5.45.५०।।
yasyopari prasannā sā varadā kāmarūpiṇī||sa eva mohamatyeti nānyathā nṛpasattama || 5.45.50||
राजोवाच ।।
का सा देवी महामाया या च मोहयतेऽखिलान्।।कथं जाता च सा देवी कृपया वद मे मुने ।। ५१ ।।
kā sā devī mahāmāyā yā ca mohayate'khilān||kathaṃ jātā ca sā devī kṛpayā vada me mune || 51 ||
ऋषिरुवाच ।।
जगत्येकार्णवे जाते शेषमास्तीर्य योगराट् ।। योगनिद्रामुपाश्रित्य यदा सुष्वाप केशवः ।। ५२ ।।
jagatyekārṇave jāte śeṣamāstīrya yogarāṭ || yoganidrāmupāśritya yadā suṣvāpa keśavaḥ || 52 ||
तदा द्वावसुरौ जातौ विष्णौ कर्णमलेन वै ।। मधुकैटभनामानौ विख्यातौ पृथिवीतले ।। ५३ ।।
tadā dvāvasurau jātau viṣṇau karṇamalena vai || madhukaiṭabhanāmānau vikhyātau pṛthivītale || 53 ||
प्रलयार्कप्रभौ घोरौ महाकायौ महाहनू ।। दंष्द्राकरालवदनौ भक्षयन्तौ जगन्ति वा।।५४।।
pralayārkaprabhau ghorau mahākāyau mahāhanū || daṃṣdrākarālavadanau bhakṣayantau jaganti vā||54||
तौ दृष्ट्वा भगवन्नाभिपङ्कजे कमलासनम् ।। हननायोद्यतावास्तां कस्त्वं भोरिति वादिनौ ।। ५५।।
tau dṛṣṭvā bhagavannābhipaṅkaje kamalāsanam || hananāyodyatāvāstāṃ kastvaṃ bhoriti vādinau || 55||
समालोक्यं तु तौ दैत्यौ सुरज्येष्ठो जनार्दनम् ।। शयानं च पयोम्भोधौ तुष्टाव परमेश्वरीम् ।। ५६।।
samālokyaṃ tu tau daityau surajyeṣṭho janārdanam || śayānaṃ ca payombhodhau tuṣṭāva parameśvarīm || 56||
ब्रह्मोवाच।।
रक्षरक्ष महामाये शरणागतवत्सले।।एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके।।५७।।
rakṣarakṣa mahāmāye śaraṇāgatavatsale||etābhyāṃ ghorarūpābhyāṃ daityābhyāṃ jagadambike||57||
प्रणमामि महामायां योगनिद्रामुमां सतीम् ।। कालरात्रिं महारात्रिं मोहरात्रिं परात्पराम् ५८।।
praṇamāmi mahāmāyāṃ yoganidrāmumāṃ satīm || kālarātriṃ mahārātriṃ moharātriṃ parātparām 58||
त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् ।। पालिनीं सर्वदेवानां करुणावरुणालयम् ।। ५९ ।।
tridevajananīṃ nityāṃ bhaktābhīṣṭaphalapradām || pālinīṃ sarvadevānāṃ karuṇāvaruṇālayam || 59 ||
त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः ।। सृजत्यवति संसारं काले संहरतीति च ।। 5.45.६०।।
tvatprabhāvādahaṃ brahmā mādhavo girijāpatiḥ || sṛjatyavati saṃsāraṃ kāle saṃharatīti ca || 5.45.60||
त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता ।। तुष्टिः पुष्टिस्त्वमेवाम्ब शान्तिः क्षान्तिः क्षुधा दया ।। ६१।।
tvaṃ svāhā tvaṃ svadhā tvaṃ hrīstvaṃ buddhirvimalā matā || tuṣṭiḥ puṣṭistvamevāmba śāntiḥ kṣāntiḥ kṣudhā dayā || 61||
विष्णु माया त्वमेवाम्ब त्वमेव चेतना मता।।त्वं शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वमेव च ।। ६२।।
viṣṇu māyā tvamevāmba tvameva cetanā matā||tvaṃ śaktiḥ paramā proktā lajjā tṛṣṇā tvameva ca || 62||
भ्रान्तिस्त्वं स्मृतिरूपा त्वं मातृरूपेण संस्थिता ।। त्वं लक्ष्मीर्भवने पुंसां पुण्याक्षरप्रवर्तिनाम् ।। ६३।।
bhrāntistvaṃ smṛtirūpā tvaṃ mātṛrūpeṇa saṃsthitā || tvaṃ lakṣmīrbhavane puṃsāṃ puṇyākṣarapravartinām || 63||
त्वं जातिस्त्वं मता वृत्तिर्व्याप्तिरूपा त्वमेव हि।।त्वमेव चित्तिरूपेण व्याप्य कृत्स्नं प्रतिष्ठिता ।। ६४ ।।
tvaṃ jātistvaṃ matā vṛttirvyāptirūpā tvameva hi||tvameva cittirūpeṇa vyāpya kṛtsnaṃ pratiṣṭhitā || 64 ||
सा त्वमेतौ दुराधर्षावसुरौ मोहयाम्बिके ।प्रबोधय जगद्योने नारायणमजं विभुम् ।। ६५ ।।
sā tvametau durādharṣāvasurau mohayāmbike |prabodhaya jagadyone nārāyaṇamajaṃ vibhum || 65 ||
ऋषिरुवाच ।। ।।
ब्रह्मणा प्रार्थिता सेयं मधुकैटभनाशने ।। महाविद्याजगद्धात्री सर्वविद्याधिदेवता ।। ६६।।
brahmaṇā prārthitā seyaṃ madhukaiṭabhanāśane || mahāvidyājagaddhātrī sarvavidyādhidevatā || 66||
द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ।। महाकालीति विख्याता शक्तिस्त्रैलोक्यमोहिनी ।। ६७।।
dvādaśyāṃ phālgunasyaiva śuklāyāṃ samabhūnnṛpa || mahākālīti vikhyātā śaktistrailokyamohinī || 67||
ततोऽभवद्वियद्वाणी मा भैषीः कमलासन।।कण्टकं नाशयाम्यद्य हत्वाजौ मधुकैटभौ ।। ६८।।
tato'bhavadviyadvāṇī mā bhaiṣīḥ kamalāsana||kaṇṭakaṃ nāśayāmyadya hatvājau madhukaiṭabhau || 68||
इत्युक्त्वा सा महामाया नेत्रवक्त्रादितो हरेः।।निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।। ६९ ।।
ityuktvā sā mahāmāyā netravaktrādito hareḥ||nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ || 69 ||
उत्तस्थौ च हृषीकेशो देवदेवो जनार्दनः ।। स ददर्श पुरो दैत्यो मधुकैटभसंज्ञकौ ।। 5.45.७०।।
uttasthau ca hṛṣīkeśo devadevo janārdanaḥ || sa dadarśa puro daityo madhukaiṭabhasaṃjñakau || 5.45.70||
ताभ्यां प्रववृत्ते युद्धं विष्णोरतुलतेजसः ।। पञ्चवर्षसहस्राणि बाहुयुद्धमभूत्तदा ।। ७१।।
tābhyāṃ pravavṛtte yuddhaṃ viṣṇoratulatejasaḥ || pañcavarṣasahasrāṇi bāhuyuddhamabhūttadā || 71||
महामायाप्रभावेण मोहितो दानवोत्तमौ ।। जजल्पतू रमाकान्तं गृहाण वरमीप्सितम् । ७२ ।।
mahāmāyāprabhāveṇa mohito dānavottamau || jajalpatū ramākāntaṃ gṛhāṇa varamīpsitam | 72 ||
नारायण उवाच ।।
मयि प्रसन्नौ यदि वां दीयतामेष मे वरः ।। मम वध्यावुभौ नान्यं युवाभ्यां प्रार्थये वरम् ।। ७३ ।।
mayi prasannau yadi vāṃ dīyatāmeṣa me varaḥ || mama vadhyāvubhau nānyaṃ yuvābhyāṃ prārthaye varam || 73 ||
ऋथिरुवाच ।।
एकार्णवां महीं दृष्ट्वा प्रोचतुः केशवं वचः ।। आवां जहि न यत्रासौ धरणी पयसाऽ ऽप्लुता ।। ७४ ।।
ekārṇavāṃ mahīṃ dṛṣṭvā procatuḥ keśavaṃ vacaḥ || āvāṃ jahi na yatrāsau dharaṇī payasā' 'plutā || 74 ||
तथास्तु प्रोच्य भगवांश्चक्रमुत्थाप्य सूज्ज्वलम् ।। चिच्छेद शिरसी कृत्वा स्वकीयजघने तयोः।।७५।।
tathāstu procya bhagavāṃścakramutthāpya sūjjvalam || ciccheda śirasī kṛtvā svakīyajaghane tayoḥ||75||
एवन्ते कथितो राजन्कालिकायास्समुद्भवः ।। महालक्ष्म्यास्तथोत्पत्तिं निशामय महामते ।। ७६ ।।
evante kathito rājankālikāyāssamudbhavaḥ || mahālakṣmyāstathotpattiṃ niśāmaya mahāmate || 76 ||
निर्विकारादि साकारा निराकारापि देव्युमा ।। देवानां तापनाशार्थं प्रादुरासीद्युगेयुगे ।। ७५ ।।
nirvikārādi sākārā nirākārāpi devyumā || devānāṃ tāpanāśārthaṃ prādurāsīdyugeyuge || 75 ||
यदिच्छावैभवं सर्वं तस्या देहग्रहः स्मृतः ।। लीलया सापि भक्तानां गुणवर्णनहेतवे ।। ७८ ।। ।।
yadicchāvaibhavaṃ sarvaṃ tasyā dehagrahaḥ smṛtaḥ || līlayā sāpi bhaktānāṃ guṇavarṇanahetave || 78 || ||
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मधुकैटभवधे महाकालिकावतारवर्णनं नाम पंचचत्वारिंशोऽध्यायः ।। ४५ ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ madhukaiṭabhavadhe mahākālikāvatāravarṇanaṃ nāma paṃcacatvāriṃśo'dhyāyaḥ || 45 ||
ॐ श्री परमात्मने नमः