| |
|

This overlay will guide you through the buttons:

ऋषिरुवाच ।।
आसीद्रंभासुरो नाम दैत्यवंशशिरोमणिः ॥ तस्माज्जातो महातेजा महिषो नाम दानवः ॥ १ ॥
āsīdraṃbhāsuro nāma daityavaṃśaśiromaṇiḥ .. tasmājjāto mahātejā mahiṣo nāma dānavaḥ .. 1 ..
स संग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः ॥ चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ॥ २॥
sa saṃgrāme surānsarvānnirjitya danujādhipaḥ .. cakāra rājyaṃ svarloke mahendrāsanasaṃsthitaḥ .. 2..
पराजितास्ततो देवा ब्रह्माणं शरणं ययुः ॥ ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ॥ ३॥
parājitāstato devā brahmāṇaṃ śaraṇaṃ yayuḥ .. brahmāpi tānsamādāya yayau yatra vṛṣākapī .. 3..
तत्र गत्वा सुरास्सर्वे नत्वा शंकरकेशवौ ॥ स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ॥ ४ ॥
tatra gatvā surāssarve natvā śaṃkarakeśavau .. svavṛttaṃ kathāyāmāsuryathāvadanupūrvaśaḥ .. 4 ..
भगवन्तौ वयं सर्वे महिषेण दुरात्मना ॥ उज्जासिताश्च स्वर्लोकान्निर्जित्य समरांगणे॥ ५ ॥
bhagavantau vayaṃ sarve mahiṣeṇa durātmanā .. ujjāsitāśca svarlokānnirjitya samarāṃgaṇe.. 5 ..
भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहि शं क्वचित् ॥ कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ॥ ६ ॥
bhramāmo martyaloke'sminna labhemahi śaṃ kvacit .. kāṃ kāṃ na durdaśāṃ nītā devā indrapurogamāḥ .. 6 ..
सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ॥ इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥ ७ ॥
sūryācandramasau pāśī kubero yama eva ca .. indrāgnivātagandharvā vidyādharasucāraṇāḥ .. 7 ..
एतेषामपरेषां च विधेयं कर्म सोसुरः ॥ स्वयं करोति पापात्मा दैत्यपक्ष भयंकर ॥ ८ ॥
eteṣāmapareṣāṃ ca vidheyaṃ karma sosuraḥ .. svayaṃ karoti pāpātmā daityapakṣa bhayaṃkara .. 8 ..
तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः ॥ वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ॥ ९ ॥
tasmāccharaṇamāpannāndevānnastrātumarhathaḥ .. vadhopāyaṃ ca tasyāśu cintayethāṃ yuvāṃ prabhū .. 9 ..
इति देववचः श्रुत्वा दामोदरसतीश्वरौ ॥ चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ॥ 5.46.१० ॥
iti devavacaḥ śrutvā dāmodarasatīśvarau .. cakratuḥ paramaṃ kopaṃ roṣāghūrṇitalocanau .. 5.46.10 ..
ततोतिकोपपूर्णस्य विष्णोश्शंभोश्च वक्त्रतः ॥ तथान्येषां च देवानां शरीरान्निर्गतं महः ॥ ११ ॥
tatotikopapūrṇasya viṣṇośśaṃbhośca vaktrataḥ .. tathānyeṣāṃ ca devānāṃ śarīrānnirgataṃ mahaḥ .. 11 ..
अतीव महसः पुंजं ज्वलन्तं दशदिक्षु च ॥ अपश्यंस्त्रिदशास्सर्वे दुर्गा ध्यानपरायणाः ॥ १२ ॥
atīva mahasaḥ puṃjaṃ jvalantaṃ daśadikṣu ca .. apaśyaṃstridaśāssarve durgā dhyānaparāyaṇāḥ .. 12 ..
सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् ॥ संघीभूयाभवन्नारी साक्षान्महिषमर्दिनी ॥ १३॥
sarvadevaśarīrotthaṃ tejastadatibhīṣaṇam .. saṃghībhūyābhavannārī sākṣānmahiṣamardinī .. 13..
शंभुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् ॥ याम्येन बाला अभवन्वैष्णवेन च बाहवः ॥ १४॥
śaṃbhutejasa utpannaṃ mukhamasyāḥ subhāsvaram .. yāmyena bālā abhavanvaiṣṇavena ca bāhavaḥ .. 14..
चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत॥मध्यमे न्द्रेण जंघोरू वारुणेन बभूवतुः ॥ १५ ॥
candramastejasā tasyāḥ stanayugmaṃ vyajāyata..madhyame ndreṇa jaṃghorū vāruṇena babhūvatuḥ .. 15 ..
भूतेजसा नितंबोभूद्ब्राह्मेण चरणद्वयम् ॥ आर्केण चरणांगुल्यः करांगुल्यश्च वासवात्॥१६॥
bhūtejasā nitaṃbobhūdbrāhmeṇa caraṇadvayam .. ārkeṇa caraṇāṃgulyaḥ karāṃgulyaśca vāsavāt..16..
कुबेरतेजसा नासा रदनाश्च प्रजापतेः ॥ पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ॥ १७॥
kuberatejasā nāsā radanāśca prajāpateḥ .. pāvakīyena nayanatrayaṃ sāndhyena bhrūdvayam .. 17..
आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् ॥ तेजसां संभवः पद्मालया सा परमेश्वरी ॥ १८॥
ānilena śravodvandvaṃ tathānyeṣāṃ svarokasām .. tejasāṃ saṃbhavaḥ padmālayā sā parameśvarī .. 18..
ततो निखिलदेवानां तेजोराशिसमुद्भवाम् ॥ तामालोक्य सुरास्सर्वे परं हर्षं प्रपेदिरे ॥ १९॥
tato nikhiladevānāṃ tejorāśisamudbhavām .. tāmālokya surāssarve paraṃ harṣaṃ prapedire .. 19..
निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः ॥ सायुधान्तां शिवां कर्तुं मनः सन्दधिरे सुराः ॥ 5.46.२० ॥
nirāyudhāṃ ca tāṃ dṛṣṭvā brahmādyāstridiveśvarāḥ .. sāyudhāntāṃ śivāṃ kartuṃ manaḥ sandadhire surāḥ .. 5.46.20 ..
ततः शूलं महेशानो महेशान्यै समर्पयत ॥ चक्रं च कृष्णो भगवाञ्च्छंखं पाशं च पाशभृत ॥ २१ ॥
tataḥ śūlaṃ maheśāno maheśānyai samarpayata .. cakraṃ ca kṛṣṇo bhagavāñcchaṃkhaṃ pāśaṃ ca pāśabhṛta .. 21 ..
शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च ॥ ॥।बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ॥ २२ ॥
śaktiṃ hutāśano'yacchanmārutaścāpameva ca .. ...bāṇapūrṇeṣudhī caiva vajraghaṇṭe śacīpatiḥ .. 22 ..
यमो ददौ कालदण्डमक्षमालां प्रजापतिः ॥ ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ॥ २३॥
yamo dadau kāladaṇḍamakṣamālāṃ prajāpatiḥ .. brahmā kamaṇḍaluṃ prādādromaraśmīndivākaraḥ .. 23..
कालः खड्गन्ददौ तस्यै फलकं च समुज्वलम् ॥ क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ॥ २४ ॥
kālaḥ khaḍgandadau tasyai phalakaṃ ca samujvalam .. kṣīrābdhī ruciraṃ hāramajare ca tathāmbare .. 24 ..
चूडामणिं कुण्डले च कटकानि तथैव च ॥ अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरो॥२५॥
cūḍāmaṇiṃ kuṇḍale ca kaṭakāni tathaiva ca .. arddhacandraṃ ca keyūrānnūpurau ca manoharo..25..
ग्रैवेयकमंगुलीषु समस्तास्वंगुलीयकम्॥विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ॥ २६ ॥
graiveyakamaṃgulīṣu samastāsvaṃgulīyakam..viśvakarmā ca paraśuṃ dadau tasyai manoharam .. 26 ..
अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् ॥ सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ॥ २७ ॥
astrāṇyanekāni tathābhedyaṃ caiva tanucchadam .. suramyasarasāṃ mālāṃ paṅkajaṃ cāmbudhirdadau .. 27 ..
ददौ सिंहं च हिमवान्रत्नानि विविधानि च ॥ सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत् ॥ २८ ॥
dadau siṃhaṃ ca himavānratnāni vividhāni ca .. surayā pūritaṃ pātraṃ kubero'syai samarpayat .. 28 ..
शेषश्च भोगिनां नेता विचित्रर चनाञ्चितम् ॥ ददौ तस्यै नागहारं नानास्त्रमणिगुंफितम् ॥ २९ ॥
śeṣaśca bhogināṃ netā vicitrara canāñcitam .. dadau tasyai nāgahāraṃ nānāstramaṇiguṃphitam .. 29 ..
एतैश्चान्यैस्सुरैर्देवी भूषणैरायुधैस्तथा ॥ सत्कृतोच्चैर्ननादासौ साट्टहासं पुनःपुनः ॥ 5.46.३०॥
etaiścānyaissurairdevī bhūṣaṇairāyudhaistathā .. satkṛtoccairnanādāsau sāṭṭahāsaṃ punaḥpunaḥ .. 5.46.30..
तस्या भीषणनादेन पूरिता च नभःस्थली ॥ प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम् ॥ ३१॥
tasyā bhīṣaṇanādena pūritā ca nabhaḥsthalī .. pratiśabdo mahānāsīccukṣubhe bhuvanatrayam .. 31..
चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह ॥ जयशब्दस्ततो देवैरकारि महिषार्दितैः ॥ ३२॥
celuḥ samudrāścatvāro vasudhā ca cacāla ha .. jayaśabdastato devairakāri mahiṣārditaiḥ .. 32..
ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् ॥ तुष्टुवुस्ते सुरास्सर्वे भक्तिगद्गदया गिरा ॥ ३३ ॥
tato'mbikāṃ parāṃ śaktiṃ mahālakṣmīsvarūpiṇīm .. tuṣṭuvuste surāssarve bhaktigadgadayā girā .. 33 ..
लोकं संक्षुब्धमालोक्य देवतापरिपन्थिनः ॥ सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः ॥ ३४ ॥
lokaṃ saṃkṣubdhamālokya devatāparipanthinaḥ .. sannaddhasainikāste ca samuttasthurudāyudhāḥ .. 34 ..
महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः ॥ स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा ॥ ३५ ॥ ।
mahiṣo'pi ca taṃ śabdamabhyadhāvadruṣānvitaḥ .. sa dadarśa tato devīṃ vyāptalokatrayāṃ rucā .. 35 .. .
एतस्मिन्नन्तरे तत्र महिषासुरपालिताः ॥ समाजग्मुर्महावीराः कोटिशो धृतहेतयः॥३६॥
etasminnantare tatra mahiṣāsurapālitāḥ .. samājagmurmahāvīrāḥ koṭiśo dhṛtahetayaḥ..36..
चिक्षुरश्चामरोदग्रौ करालोद्धतबाष्कलाः ॥ ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च ॥ ३७ ॥
cikṣuraścāmarodagrau karāloddhatabāṣkalāḥ .. tāmrogrāsyogravīryāśca biḍālo'ndhaka eva ca .. 37 ..
दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः ॥ एते चान्ये च बहवः शूरा युद्धविशा रदाः ॥ ३८ ॥
durdharo durmukhaścaiva trinetraśca mahāhanuḥ .. ete cānye ca bahavaḥ śūrā yuddhaviśā radāḥ .. 38 ..
युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः ॥ इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः ॥ ३९॥
yuyudhuḥ samare devyā saha śastrāstrapāragāḥ .. itthaṃ kālo vyatīyāya yudhyatorbhīṣaṇastayoḥ .. 39..
अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः ॥ महामायाप्रभावेण विफला अभवन् क्षणात् ॥ 5.46.४० ॥
arivargakarakṣiptā nānāśastrāstrarāśayaḥ .. mahāmāyāprabhāveṇa viphalā abhavan kṣaṇāt .. 5.46.40 ..
ततो जघान सा देवी चिक्षुरप्रमुखानरीन् ॥ सगणान्गदया बाणैः शूलशक्तिपरश्वधैः ॥ ४१॥
tato jaghāna sā devī cikṣurapramukhānarīn .. sagaṇāngadayā bāṇaiḥ śūlaśaktiparaśvadhaiḥ .. 41..
एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः ॥ देवीनिःश्वाससंभूतान्भावयामास तान्गणान् ॥ ४२ ॥
evaṃ svīyeṣu sainyeṣu hateṣu mahiṣāsuraḥ .. devīniḥśvāsasaṃbhūtānbhāvayāmāsa tāngaṇān .. 42 ..
अताडयत्सरैः काश्चित्काश्चिच्छृङ्गद्वयेन च ॥ लांगूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः ॥ ४३ ॥
atāḍayatsaraiḥ kāścitkāścicchṛṅgadvayena ca .. lāṃgūlena ca tuṇḍena bhinatti sma muhurmuhuḥ .. 43 ..
इत्थं देवीगणा न्हत्वाभ्यधावत्सोऽसुराधिपः ॥ सिंहं मारयितुन्देव्यास्ततोऽसौ कुपिताऽभवत् ॥ ४४॥
itthaṃ devīgaṇā nhatvābhyadhāvatso'surādhipaḥ .. siṃhaṃ mārayitundevyāstato'sau kupitā'bhavat .. 44..
कोपात्सोपि महावीर्यः खुरकुट्टितभूतलः ॥ शृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च ॥ ४५ ॥
kopātsopi mahāvīryaḥ khurakuṭṭitabhūtalaḥ .. śṛṅgābhyāṃ śailamutpāṭya cikṣepa praṇanāda ca .. 45 ..
वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः ॥ आकाशतो महीमध्ये निपेतुर्नृपसत्तम ॥ ४६ ॥
vegena viṣvag bhramatā prakṣiptā guravo'drayaḥ .. ākāśato mahīmadhye nipeturnṛpasattama .. 46 ..
शृंगभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः ॥ लांगूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत् ॥ ४७ ॥
śṛṃgabhinnāḥ payovāhāḥ khaṇḍaṃ khaṇḍamayāsiṣuḥ .. lāṃgūlenāhataścābdhirviṣvagudvelamaspadat .. 47 ..
एवं क्रुद्धं समालोक्य महिषासुरमम्बिका ॥ विदधे तद्वधोपायं देवानामभयंकरी ॥ ४८ ॥
evaṃ kruddhaṃ samālokya mahiṣāsuramambikā .. vidadhe tadvadhopāyaṃ devānāmabhayaṃkarī .. 48 ..
ततः पाशं समुत्थाय क्षिप्त्वा तस्योपरी श्वरी ॥ बबन्ध महिषं सोऽपि रूपन्तत्याज माहिषम् ॥ ४९ ॥
tataḥ pāśaṃ samutthāya kṣiptvā tasyoparī śvarī .. babandha mahiṣaṃ so'pi rūpantatyāja māhiṣam .. 49 ..
ततः सिंहो बभूवाशु मायावी तच्छिरोम्बिका ॥ यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह ॥ 5.46.५०॥
tataḥ siṃho babhūvāśu māyāvī tacchirombikā .. yāvadbhinatti tāvatsa khaṅgapāṇirbabhūva ha .. 5.46.50..
सचर्म्मासिकरं तं च देवी बाणैरताडयत् ॥ ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया ॥ ५१ ॥
sacarmmāsikaraṃ taṃ ca devī bāṇairatāḍayat .. tato gajavapurbhūtvā siṃhaṃ ciccheda śuṇḍayā .. 51 ..
ततोऽस्य च करं देवी चकर्त स्वमहासिना ॥ अधारि च पुना रूपं स्वकीयं तेन रक्षसा ॥ ५२ ॥
tato'sya ca karaṃ devī cakarta svamahāsinā .. adhāri ca punā rūpaṃ svakīyaṃ tena rakṣasā .. 52 ..
तदैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ततः क्रुद्धा महामाया चण्डिका मानविक्रमा॥५३॥
tadaiva kṣobhayāmāsa trailokyaṃ sacarācaram .. tataḥ kruddhā mahāmāyā caṇḍikā mānavikramā..53..
पपौ पुनःपुनः पानं जहासोद्भ्रान्तलोचना ॥ जगर्ज चासुरः सोऽपि बलवीर्यमदो द्धतः ॥ ५४॥
papau punaḥpunaḥ pānaṃ jahāsodbhrāntalocanā .. jagarja cāsuraḥ so'pi balavīryamado ddhataḥ .. 54..
तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः ॥ सा च बाणावलीघातैश्चूर्णयामास सत्वरम् ॥ ५५ ॥
tasyā upari cikṣepa śailānutpāṭya so'suraḥ .. sā ca bāṇāvalīghātaiścūrṇayāmāsa satvaram .. 55 ..
वारुणीमद्रसं जातमुखरागाऽऽकुलेन्द्रिया ॥ प्रोवाच परमेशानी मेघगंभीरया गिरा ॥ ५६ ॥
vāruṇīmadrasaṃ jātamukharāgā''kulendriyā .. provāca parameśānī meghagaṃbhīrayā girā .. 56 ..
।। देव्युवाच ।।
रे मूढ रे हतप्रज्ञ व्यर्थ किं कुरुषे हठम् ॥ न मदग्रेऽसुराः केपि स्थास्नवो जगतीत्रये ॥ ५७ ॥
re mūḍha re hataprajña vyartha kiṃ kuruṣe haṭham .. na madagre'surāḥ kepi sthāsnavo jagatītraye .. 57 ..
ऋषि रुवाच ।।
एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी ॥ पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साऽभिनत् ॥ ५८ ॥
ekamābhāṣya kūrditvā devī sarvakalāmayī .. padākramyāsuraṃ kaṇṭhe śūlenogreṇa sā'bhinat .. 58 ..
ततस्तच्चरणाक्रान्तस्स स्वकीयमुखात्ततः ॥ अर्द्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ५९ ॥
tatastaccaraṇākrāntassa svakīyamukhāttataḥ .. arddhaniṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ .. 59 ..
अर्द्धनिष्क्रान्त एवासौ युध्यमानो महाधमः ॥ महासिना शिरो भित्त्वा न्यपाति धरणीतले ॥ 5.46.६० ॥
arddhaniṣkrānta evāsau yudhyamāno mahādhamaḥ .. mahāsinā śiro bhittvā nyapāti dharaṇītale .. 5.46.60 ..
हाहाशब्दं समुच्चार्य्यावाङ्मुखास्तद्गणास्ततः ॥ पलायन्त रणाद्भीतास्त्राहित्राहीति वादिनः ॥ ६१ ॥
hāhāśabdaṃ samuccāryyāvāṅmukhāstadgaṇāstataḥ .. palāyanta raṇādbhītāstrāhitrāhīti vādinaḥ .. 61 ..
तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः ॥ गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः ॥ ६२ ॥
tuṣṭuvuśca tadā devīmindrādyāḥ sakalāḥ surāḥ .. gandharvā gītamuccerurnanṛturnartakījanāḥ .. 62 ..
एवन्ते कथितो राजन्महालक्ष्म्याः समुद्भवः ॥ सरस्वत्यास्तथोत्पत्तिं शृणु सुस्थेन चेतसा ॥ ६३ ॥
evante kathito rājanmahālakṣmyāḥ samudbhavaḥ .. sarasvatyāstathotpattiṃ śṛṇu susthena cetasā .. 63 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ mahiṣāsuravadhopākhyāne mahālakṣmyavatāravarṇanaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In