Uma Samhita

Adhyaya - 48

Manifestation of Saraswati

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
राजोवाच ।।
धूम्राक्षं चण्डमुण्डं च रक्तबीजासुरन्तथा।।भगवन्निहतन्देव्या श्रुत्वा शुम्भः सुरार्दनः ।। १।।
dhūmrākṣaṃ caṇḍamuṇḍaṃ ca raktabījāsurantathā||bhagavannihatandevyā śrutvā śumbhaḥ surārdanaḥ || 1||

Samhita : 9

Adhyaya :   48

Shloka :   1

किमकार्षीत्ततो ब्रह्मन्नेतन्मे ब्रूहि साम्प्रतम् ।। शुश्रूषवे जगद्योनेश्चरित्रं पापनाशनम् ।। २।।
kimakārṣīttato brahmannetanme brūhi sāmpratam || śuśrūṣave jagadyoneścaritraṃ pāpanāśanam || 2||

Samhita : 9

Adhyaya :   48

Shloka :   2

ऋषिरुवाच ।।
हतानेमान्दैत्यवरान्महासुरो निशम्य राजन्महनीयविक्रमः ।। अजिज्ञपत्स्वीयगणान्दुरासदान्रणाभिधोच्चारणज्जातसंमदान् ।। ३।।
hatānemāndaityavarānmahāsuro niśamya rājanmahanīyavikramaḥ || ajijñapatsvīyagaṇāndurāsadānraṇābhidhoccāraṇajjātasaṃmadān || 3||

Samhita : 9

Adhyaya :   48

Shloka :   3

बलान्वितास्संमिलिता ममाज्ञया जयाशया कालकवंशसंभवाः ।। सकालकेयासुरमौर्य्यदौर्हृदास्तथा परेप्याशु प्रयाणयन्तु ते।।४।।
balānvitāssaṃmilitā mamājñayā jayāśayā kālakavaṃśasaṃbhavāḥ || sakālakeyāsuramauryyadaurhṛdāstathā parepyāśu prayāṇayantu te||4||

Samhita : 9

Adhyaya :   48

Shloka :   4

निशुंभशुंभौ दितिजान्निदेश्य तान्रथाधिरूढौ निरयां बभूवतुः ।। बलान्यनूखुर्बलिनोस्तयोर्धराद्विनाशवन्तः शलभा इवोत्थिताः।।५।।
niśuṃbhaśuṃbhau ditijānnideśya tānrathādhirūḍhau nirayāṃ babhūvatuḥ || balānyanūkhurbalinostayordharādvināśavantaḥ śalabhā ivotthitāḥ||5||

Samhita : 9

Adhyaya :   48

Shloka :   5

प्रसादयामास मृदंगमर्दलं सभेरिकाडिण्डिमझर्झरानकम् ।। रणस्थले संजहृषू रणप्रिया असुप्रियाः संगरतः पराययुः ।। ६ ।।
prasādayāmāsa mṛdaṃgamardalaṃ sabherikāḍiṇḍimajharjharānakam || raṇasthale saṃjahṛṣū raṇapriyā asupriyāḥ saṃgarataḥ parāyayuḥ || 6 ||

Samhita : 9

Adhyaya :   48

Shloka :   6

भटाश्च ते युद्धपटावृतास्तदा रणस्थलीं मापुरपापविग्रहाः ।। गृहीतशस्त्रास्त्रचया जिगीषया परस्परं विग्रहयन्त उल्बणम्।।७।।
bhaṭāśca te yuddhapaṭāvṛtāstadā raṇasthalīṃ māpurapāpavigrahāḥ || gṛhītaśastrāstracayā jigīṣayā parasparaṃ vigrahayanta ulbaṇam||7||

Samhita : 9

Adhyaya :   48

Shloka :   7

गजाधिरूढास्तुरगाधिरोहिणो रथाधिरूढाश्च तथापरेऽसुराः ।। अलक्षयन्तः स्वपराञ्जनान्मुदाऽसुरेशसंगे समरेऽभिरेभिरे ।। ८ ।।
gajādhirūḍhāsturagādhirohiṇo rathādhirūḍhāśca tathāpare'surāḥ || alakṣayantaḥ svaparāñjanānmudā'sureśasaṃge samare'bhirebhire || 8 ||

Samhita : 9

Adhyaya :   48

Shloka :   8

ध्वनिः शतघ्नी जनितो मुहुर्मुहुर्बभूव तेन त्रिदशाः समेजिताः ।। महान्धकारः समपद्यताम्बरे विलोक्यते नो रथमण्डलं रवेः ।। ९।।
dhvaniḥ śataghnī janito muhurmuhurbabhūva tena tridaśāḥ samejitāḥ || mahāndhakāraḥ samapadyatāmbare vilokyate no rathamaṇḍalaṃ raveḥ || 9||

Samhita : 9

Adhyaya :   48

Shloka :   9

पदातयो निर्व वजुर्हि कोटिशः प्रभूतमाना विजयाभिलाषिणः ।। रथाश्वगा वारणगा अथापरेऽसुरा निरीयुः कति कोटिशो मुदा ।। 5.48.१० ।।
padātayo nirva vajurhi koṭiśaḥ prabhūtamānā vijayābhilāṣiṇaḥ || rathāśvagā vāraṇagā athāpare'surā nirīyuḥ kati koṭiśo mudā || 5.48.10 ||

Samhita : 9

Adhyaya :   48

Shloka :   10

अशुक्ल शैला एव मत्तवारणा अतानिषुश्चीत्कृतिशब्दमाहवे ।। क्रमेलकाश्चापि गलद्गलध्वनिं वितन्वते क्षुद्रमहीधरोपमाः।।११।।
aśukla śailā eva mattavāraṇā atāniṣuścītkṛtiśabdamāhave || kramelakāścāpi galadgaladhvaniṃ vitanvate kṣudramahīdharopamāḥ||11||

Samhita : 9

Adhyaya :   48

Shloka :   11

हयाश्च ह्रेषन्त उदग्रभूमिजा विशालकण्ठाभरणा गतेर्विदः।।पदानि दन्तावलमूर्ध्नि बिभ्रतः सुडिड्यिरे व्योमपथा यथाऽवयः।।१२।।
hayāśca hreṣanta udagrabhūmijā viśālakaṇṭhābharaṇā gatervidaḥ||padāni dantāvalamūrdhni bibhrataḥ suḍiḍyire vyomapathā yathā'vayaḥ||12||

Samhita : 9

Adhyaya :   48

Shloka :   12

समीक्ष्य शत्रोर्बलमित्थमापतच्चकार सज्यं धनुरम्बिका तदा।।ननाद घण्टां रिपुसाददायिनी जगर्ज सिंहोऽपि सटां विधूनयन् ।। १३।।
samīkṣya śatrorbalamitthamāpataccakāra sajyaṃ dhanurambikā tadā||nanāda ghaṇṭāṃ ripusādadāyinī jagarja siṃho'pi saṭāṃ vidhūnayan || 13||

Samhita : 9

Adhyaya :   48

Shloka :   13

ततो निशुंभस्तुहिनाचलस्थितां विलोक्य रम्याभरणायुधां शिवाम् ।। गिरं बभाषे रसनिर्भरां परां विलासनीभावविचक्षणो यथा ।। १४।।
tato niśuṃbhastuhinācalasthitāṃ vilokya ramyābharaṇāyudhāṃ śivām || giraṃ babhāṣe rasanirbharāṃ parāṃ vilāsanībhāvavicakṣaṇo yathā || 14||

Samhita : 9

Adhyaya :   48

Shloka :   14

भवादृशीनां रमणीयविग्रहे दुनोति कीर्णं खलु मालतीदलम् ।। कथं करालाहवमातनोष्यसे महेशि तेनैव मनोज्ञवर्ष्मणा ।। १५ ।।
bhavādṛśīnāṃ ramaṇīyavigrahe dunoti kīrṇaṃ khalu mālatīdalam || kathaṃ karālāhavamātanoṣyase maheśi tenaiva manojñavarṣmaṇā || 15 ||

Samhita : 9

Adhyaya :   48

Shloka :   15

इतीरयित्वा वचनं महासुरो बभूव मौनी तमुवाच चंडिका ।। वृथा किमात्थासुर मूढ संगरं कुरुष्व नागालयमन्यथा व्रज ।। १६।।
itīrayitvā vacanaṃ mahāsuro babhūva maunī tamuvāca caṃḍikā || vṛthā kimātthāsura mūḍha saṃgaraṃ kuruṣva nāgālayamanyathā vraja || 16||

Samhita : 9

Adhyaya :   48

Shloka :   16

ततोतिरुष्टः समरे महारथश्चकार बाणावलिवृष्टिमद्भुताम् ।। घनाघनाः संववृषुर्यथोदकं रणस्थले प्रावृडिवागता तदा ।। १७ ।।
tatotiruṣṭaḥ samare mahārathaścakāra bāṇāvalivṛṣṭimadbhutām || ghanāghanāḥ saṃvavṛṣuryathodakaṃ raṇasthale prāvṛḍivāgatā tadā || 17 ||

Samhita : 9

Adhyaya :   48

Shloka :   17

शरैश्शितैश्शूलपरश्वधायुधैः सभिन्दिपालैः परिघैश्शरासनैः ।। भुशुण्डिकाप्रासक्षुरप्रसंज्ञकैर्महासिभिः संयुयुधे मदोद्धतैः ।। १८।।
śaraiśśitaiśśūlaparaśvadhāyudhaiḥ sabhindipālaiḥ parighaiśśarāsanaiḥ || bhuśuṇḍikāprāsakṣuraprasaṃjñakairmahāsibhiḥ saṃyuyudhe madoddhataiḥ || 18||

Samhita : 9

Adhyaya :   48

Shloka :   18

विवभ्रमुस्तत्समरे महागजा विभिन्नकुंभाअसिताद्रिसन्निभाः।।चलद्बलाकाधवला विकेतवो विसेतवः शुंभनिशुंभकेतवः।।१९।।
vivabhramustatsamare mahāgajā vibhinnakuṃbhāasitādrisannibhāḥ||caladbalākādhavalā viketavo visetavaḥ śuṃbhaniśuṃbhaketavaḥ||19||

Samhita : 9

Adhyaya :   48

Shloka :   19

विभिन्नदेहा दितिजा झषोपमा विकन्धरा वाजिगणा भयंकराः ।। परासवः कालिकया कृता रणे मृगारिणा चाशिषतापरेऽसुरा।।5.48.२०।।
vibhinnadehā ditijā jhaṣopamā vikandharā vājigaṇā bhayaṃkarāḥ || parāsavaḥ kālikayā kṛtā raṇe mṛgāriṇā cāśiṣatāpare'surā||5.48.20||

Samhita : 9

Adhyaya :   48

Shloka :   20

विसुस्रुवू रक्तवहास्तदन्तरे सरिच्च यास्तत्र विपुप्लुवे हतैः ।। कचा भटानां जलनीलिकोपमास्तदुत्तरीयं सितफेनसंनिभम् ।। २१ ।।
visusruvū raktavahāstadantare saricca yāstatra vipupluve hataiḥ || kacā bhaṭānāṃ jalanīlikopamāstaduttarīyaṃ sitaphenasaṃnibham || 21 ||

Samhita : 9

Adhyaya :   48

Shloka :   21

तुरंगसादी तुरगाधिरोहिणं गजस्थितानभ्यपतन्गजारुहः ।। रथी रथेशं खलु पत्तिरङ्घ्रिगान्समप्रतिद्वन्द्विकलिर्महानभूत् ।। २२।।
turaṃgasādī turagādhirohiṇaṃ gajasthitānabhyapatangajāruhaḥ || rathī ratheśaṃ khalu pattiraṅghrigānsamapratidvandvikalirmahānabhūt || 22||

Samhita : 9

Adhyaya :   48

Shloka :   22

ततो निशुंभो हृदये व्यचिन्तयत्करालकालोयमुपागतोऽधुना ।। भवेद्दरिद्रोऽपि महाधनो महाधनो दरिद्रो विपरीतकालतः ।। २३।।
tato niśuṃbho hṛdaye vyacintayatkarālakāloyamupāgato'dhunā || bhaveddaridro'pi mahādhano mahādhano daridro viparītakālataḥ || 23||

Samhita : 9

Adhyaya :   48

Shloka :   23

जडो भवेत्स्फीतमतिर्महामतिर्जडो नृशंसो बहुमन्तु संस्तुतः ।। पराजयं याति रणे महाबला जयंति संग्राममुखे च दुर्बलाः ।। २४।।
jaḍo bhavetsphītamatirmahāmatirjaḍo nṛśaṃso bahumantu saṃstutaḥ || parājayaṃ yāti raṇe mahābalā jayaṃti saṃgrāmamukhe ca durbalāḥ || 24||

Samhita : 9

Adhyaya :   48

Shloka :   24

जयोऽजयो वा परमेश्वरेच्छया भवत्यनायासत एव देहिनाम् ।। न कालमुल्लंघ्य शशाक जीवितुं महेश्वरः पद्मजनी रमापतिः।।२५।।
jayo'jayo vā parameśvarecchayā bhavatyanāyāsata eva dehinām || na kālamullaṃghya śaśāka jīvituṃ maheśvaraḥ padmajanī ramāpatiḥ||25||

Samhita : 9

Adhyaya :   48

Shloka :   25

उपेत्य संग्राममुखं पलायनं न साधुवीरा हृदयेऽनुमन्वते।।परंतु युद्धे कथमेतया जयो विनाशितं मे सकलं बलं यथा।।२६।।
upetya saṃgrāmamukhaṃ palāyanaṃ na sādhuvīrā hṛdaye'numanvate||paraṃtu yuddhe kathametayā jayo vināśitaṃ me sakalaṃ balaṃ yathā||26||

Samhita : 9

Adhyaya :   48

Shloka :   26

इयं हि नूनं सुरकर्म साधितुं समागता दैत्यबलं च बाधितुम् ।। पुराणमूर्तिः प्रकृतिः परा शिवा न लौकिकीयं वनिता कदापि वा ।। २७ ।।
iyaṃ hi nūnaṃ surakarma sādhituṃ samāgatā daityabalaṃ ca bādhitum || purāṇamūrtiḥ prakṛtiḥ parā śivā na laukikīyaṃ vanitā kadāpi vā || 27 ||

Samhita : 9

Adhyaya :   48

Shloka :   27

वधोऽपि नारीविहितोऽयशस्करः प्रगीयते युद्धरसं लिलिक्षुभिः ।। तथाप्यकृत्वा समरं कथं मुखं प्रदर्शयामोऽसुरराजसन्निधौ।।२८।।।
vadho'pi nārīvihito'yaśaskaraḥ pragīyate yuddharasaṃ lilikṣubhiḥ || tathāpyakṛtvā samaraṃ kathaṃ mukhaṃ pradarśayāmo'surarājasannidhau||28|||

Samhita : 9

Adhyaya :   48

Shloka :   28

विचारयित्वेति महारथो रथं महान्तमध्यास्य नियन्तृचोदितम्।।ययौ द्रुतं यत्र महेश्वरांगना सुरांगनाप्रार्थितयौवनोद्गमा।।२९।।
vicārayitveti mahāratho rathaṃ mahāntamadhyāsya niyantṛcoditam||yayau drutaṃ yatra maheśvarāṃganā surāṃganāprārthitayauvanodgamā||29||

Samhita : 9

Adhyaya :   48

Shloka :   29

अवोचदेनां स महेशि किं भवेदेभिर्हतैर्वेतनजीविभिर्भटैः।।तवास्ति कांक्षा यदि योद्धुमावयोस्तदा रणः स्याद्धृतयुद्धसत्पटैः।।5.48.३०।।
avocadenāṃ sa maheśi kiṃ bhavedebhirhatairvetanajīvibhirbhaṭaiḥ||tavāsti kāṃkṣā yadi yoddhumāvayostadā raṇaḥ syāddhṛtayuddhasatpaṭaiḥ||5.48.30||

Samhita : 9

Adhyaya :   48

Shloka :   30

उवाच कालीं प्रति कौशिकी तदा समीक्ष्यतामेष दुराग्रहोऽनयोः ।। करोति कालो विपदागमे मतिं विभिन्नवृत्तिं सदसत्प्रवर्तकः ।। ३१ ।।
uvāca kālīṃ prati kauśikī tadā samīkṣyatāmeṣa durāgraho'nayoḥ || karoti kālo vipadāgame matiṃ vibhinnavṛttiṃ sadasatpravartakaḥ || 31 ||

Samhita : 9

Adhyaya :   48

Shloka :   31

ततो निशुंभोऽभिजघान चण्डिकां शरैस्सहस्रैश्च तथैव कालिकाम् ।। बिभेद बाणानसुरप्रचोदितान्सहस्रखण्डं स्वशरोत्करैः शिवा।। ।। ३२ ।।
tato niśuṃbho'bhijaghāna caṇḍikāṃ śaraissahasraiśca tathaiva kālikām || bibheda bāṇānasurapracoditānsahasrakhaṇḍaṃ svaśarotkaraiḥ śivā|| || 32 ||

Samhita : 9

Adhyaya :   48

Shloka :   32

ततः समुत्थाय कृपाणमुज्ज्वलं स चर्म्म कण्ठीरवमूर्ध्न्यताडयत् ।। बिभेद तं चापि महासिनाम्बिका यथा कुठारेण तरुं तरुश्छिदः ।। ३३ ।।
tataḥ samutthāya kṛpāṇamujjvalaṃ sa carmma kaṇṭhīravamūrdhnyatāḍayat || bibheda taṃ cāpi mahāsināmbikā yathā kuṭhāreṇa taruṃ taruśchidaḥ || 33 ||

Samhita : 9

Adhyaya :   48

Shloka :   33

स भिन्नखड्गो निचखान मार्गणं पराम्बिका वक्षसि सोऽपि चिच्छिदे ।। पुनस्त्रिशूलं हृदयेऽक्षिपत्तदप्यचूर्ण यन्मुष्टिनिपातनेन सा ।। ३४ ।।
sa bhinnakhaḍgo nicakhāna mārgaṇaṃ parāmbikā vakṣasi so'pi cicchide || punastriśūlaṃ hṛdaye'kṣipattadapyacūrṇa yanmuṣṭinipātanena sā || 34 ||

Samhita : 9

Adhyaya :   48

Shloka :   34

गदां समादाय पुनर्महारथोऽभ्यधावदम्बां मरणोन्मुखोऽसुरः।।अचूर्णयत्तामपि शूलधारया पुनस्त्रि शूलं विददार सोऽन्यया ।। ३५ ।।
gadāṃ samādāya punarmahāratho'bhyadhāvadambāṃ maraṇonmukho'suraḥ||acūrṇayattāmapi śūladhārayā punastri śūlaṃ vidadāra so'nyayā || 35 ||

Samhita : 9

Adhyaya :   48

Shloka :   35

ततोम्बिका भीमभुजंगमोपमैस्सुरद्विषां शोणितचूषणोचितैः ।। निशुम्भमात्मीयशिलीमुखै श्शितैर्निहत्य भूमीमनयद्विषोक्षितैः ।। ३६ ।।
tatombikā bhīmabhujaṃgamopamaissuradviṣāṃ śoṇitacūṣaṇocitaiḥ || niśumbhamātmīyaśilīmukhai śśitairnihatya bhūmīmanayadviṣokṣitaiḥ || 36 ||

Samhita : 9

Adhyaya :   48

Shloka :   36

निपातितेऽमानबलेऽसुरप्रभुः कनीयसि भ्रातरि रोषपूरितः ।। रथस्थितो बाहुभिरष्ट भिर्वृतो जगाम यत्र प्रमदा महेशितुः ।। ३७ ।।
nipātite'mānabale'suraprabhuḥ kanīyasi bhrātari roṣapūritaḥ || rathasthito bāhubhiraṣṭa bhirvṛto jagāma yatra pramadā maheśituḥ || 37 ||

Samhita : 9

Adhyaya :   48

Shloka :   37

अवादयच्छंखमरिन्दमं तदा धनुस्स्वनं चापि चकार दुःसहम् ।। ननाद सिंहोऽपि सटां विधूनयन्बभूव नादत्रयनादितन्नभः।।३८।।
avādayacchaṃkhamarindamaṃ tadā dhanussvanaṃ cāpi cakāra duḥsaham || nanāda siṃho'pi saṭāṃ vidhūnayanbabhūva nādatrayanāditannabhaḥ||38||

Samhita : 9

Adhyaya :   48

Shloka :   38

ततोऽट्टहासं जगदम्बिका करोद्वितत्रसुस्तेन सुरारयोऽखिलाः।।जयेति शब्दं जगदुस्तदा सुरा यदाम्बिकोवाच रणे स्थिरो भव ।। ३५।।।
tato'ṭṭahāsaṃ jagadambikā karodvitatrasustena surārayo'khilāḥ||jayeti śabdaṃ jagadustadā surā yadāmbikovāca raṇe sthiro bhava || 35|||

Samhita : 9

Adhyaya :   48

Shloka :   39

दैत्यराजो महतीं ज्वलच्छिखां मुमोच शक्तिं निहता च सोल्कया।।बिभेद शुंभप्रहिताञ्छराच्छिवा शिवेरितान्सोपि सहस्रधा शरान् ।। 5.48.४० ।।
daityarājo mahatīṃ jvalacchikhāṃ mumoca śaktiṃ nihatā ca solkayā||bibheda śuṃbhaprahitāñcharācchivā śiveritānsopi sahasradhā śarān || 5.48.40 ||

Samhita : 9

Adhyaya :   48

Shloka :   40

त्रिशूलमुत्क्षिप्य जघान चण्डिका महासुरं तं स पपात मूर्च्छितः ।। विभिन्नपक्षो हरिणा यथा नगः प्रकंपयन् द्यां वसुधां स वारिधिम् ।। ४१ ।।
triśūlamutkṣipya jaghāna caṇḍikā mahāsuraṃ taṃ sa papāta mūrcchitaḥ || vibhinnapakṣo hariṇā yathā nagaḥ prakaṃpayan dyāṃ vasudhāṃ sa vāridhim || 41 ||

Samhita : 9

Adhyaya :   48

Shloka :   41

ततो मृषित्वा त्रिशिखोद्भवां व्यथां विधाय बाहूनयुतं महाबलः ।। स कालिकां सिंहयुतां महेश्वरीं जघान चक्रैरमरक्षयंकरैः।।४२।।
tato mṛṣitvā triśikhodbhavāṃ vyathāṃ vidhāya bāhūnayutaṃ mahābalaḥ || sa kālikāṃ siṃhayutāṃ maheśvarīṃ jaghāna cakrairamarakṣayaṃkaraiḥ||42||

Samhita : 9

Adhyaya :   48

Shloka :   42

तदस्तचक्राणि विभिद्य लीलया त्रिशूलमुद्गूर्य्य जघान सासुरम् ।। शिवा जगत्पावनपाणिपङ्कजादुपात्तमृत्यू परमं पदं गतौ।।४३।।
tadastacakrāṇi vibhidya līlayā triśūlamudgūryya jaghāna sāsuram || śivā jagatpāvanapāṇipaṅkajādupāttamṛtyū paramaṃ padaṃ gatau||43||

Samhita : 9

Adhyaya :   48

Shloka :   43

हते तस्मिन्महावीर्य्ये निशुंभे भीमविक्रमे।।शुंभे च सकला दैत्या विविशुर्बलिसद्मनि ।। ४४ ।।
hate tasminmahāvīryye niśuṃbhe bhīmavikrame||śuṃbhe ca sakalā daityā viviśurbalisadmani || 44 ||

Samhita : 9

Adhyaya :   48

Shloka :   44

भक्षिता अपरे कालीसिंहाद्यैरमरद्विषः ।। पलायितास्तथान्ये च दशदिक्षु भयाकुलाः ।। ४५ ।।
bhakṣitā apare kālīsiṃhādyairamaradviṣaḥ || palāyitāstathānye ca daśadikṣu bhayākulāḥ || 45 ||

Samhita : 9

Adhyaya :   48

Shloka :   45

बभूवुर्मार्गवाहिन्यस्सरितः स्वच्छपाथसः ।। ववुर्वाताः सुखस्पर्शा निर्मलत्वं ययौ नभः।।४६।।
babhūvurmārgavāhinyassaritaḥ svacchapāthasaḥ || vavurvātāḥ sukhasparśā nirmalatvaṃ yayau nabhaḥ||46||

Samhita : 9

Adhyaya :   48

Shloka :   46

पुनर्यागः समारेभे देवैर्ब्रह्मर्षिभिस्तथा ।। सुखिनश्चाभवन्सर्वे महेन्द्राद्या दिवौकसः ।। ४७ ।।
punaryāgaḥ samārebhe devairbrahmarṣibhistathā || sukhinaścābhavansarve mahendrādyā divaukasaḥ || 47 ||

Samhita : 9

Adhyaya :   48

Shloka :   47

पवित्रं परमं पुण्यमुमायाश्चरितं प्रभो ।। दैत्यराजवधोपेतं श्रद्धया यः समभ्य सेत् ।। ४८ ।।
pavitraṃ paramaṃ puṇyamumāyāścaritaṃ prabho || daityarājavadhopetaṃ śraddhayā yaḥ samabhya set || 48 ||

Samhita : 9

Adhyaya :   48

Shloka :   48

स भुक्त्वेहाखिलान्भोगांस्त्रिदशैरपि दुर्लभान् ।। परत्रोमालयं गच्छेन्महामायाप्रसादतः ।। ४९ ।।
sa bhuktvehākhilānbhogāṃstridaśairapi durlabhān || paratromālayaṃ gacchenmahāmāyāprasādataḥ || 49 ||

Samhita : 9

Adhyaya :   48

Shloka :   49

।। ऋषिरुवाच ।।
एवन्देवी समुत्पन्ना शुंभासुरनिबर्हिणी ।। प्रोक्ता सरस्वती साक्षादुमांशाविर्भवा नृप ।। 5.48.५०।।
evandevī samutpannā śuṃbhāsuranibarhiṇī || proktā sarasvatī sākṣādumāṃśāvirbhavā nṛpa || 5.48.50||

Samhita : 9

Adhyaya :   48

Shloka :   50

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहि तायां निशुंभशुंभवधोपाख्याने सरस्वतीप्रादुर्भाववर्णनंनामाष्टश्चत्वारिंशोऽध्यायः ।। ४८।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhi tāyāṃ niśuṃbhaśuṃbhavadhopākhyāne sarasvatīprādurbhāvavarṇanaṃnāmāṣṭaścatvāriṃśo'dhyāyaḥ || 48||

Samhita : 9

Adhyaya :   48

Shloka :   51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In