| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम ॥ अवतारं समाचक्ष्व यतो जाता सरस्वती ॥ १॥
umāyā bhuvaneśānyāssūta sarvārthavittama .. avatāraṃ samācakṣva yato jātā sarasvatī .. 1..
या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ॥ निराकारापि साकारा नित्या नन्दमथी सती ॥ २॥
yā gīyate parabrahmamūlaprakṛtirīśvarī .. nirākārāpi sākārā nityā nandamathī satī .. 2..
सूत उवाच ।।
तापसाः शृणुत प्रेम्णा चरित्रं परमं महत् ॥ यस्य विज्ञानमात्रेण नरो याति परां गतिम् ॥ ३ ॥
tāpasāḥ śṛṇuta premṇā caritraṃ paramaṃ mahat .. yasya vijñānamātreṇa naro yāti parāṃ gatim .. 3 ..
देवदानवयोर्युद्धमेकदासीत्परस्परम् ॥ महामायाप्रभावेणामराणां विजयोऽभवत्॥४॥
devadānavayoryuddhamekadāsītparasparam .. mahāmāyāprabhāveṇāmarāṇāṃ vijayo'bhavat..4..
ततोऽवलिप्ता अमरास्स्वप्रशंसां वितेनिरे॥वयं धन्या वयं धन्या किं करिष्यंति नोऽसुराः ॥ ५॥
tato'valiptā amarāssvapraśaṃsāṃ vitenire..vayaṃ dhanyā vayaṃ dhanyā kiṃ kariṣyaṃti no'surāḥ .. 5..
ये प्रभावं समालोक्यास्माकं परमदुःसहम् ॥ भीता नागालयं याता यातयातेति वादिनः ॥ ६ ॥
ye prabhāvaṃ samālokyāsmākaṃ paramaduḥsaham .. bhītā nāgālayaṃ yātā yātayāteti vādinaḥ .. 6 ..
अहो बलमहो तेजो दैत्यवंशक्षयंकरम् ॥ अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन् ॥ ७ ॥
aho balamaho tejo daityavaṃśakṣayaṃkaram .. aho bhāgyaṃ sumanasāmevaṃ sarve'bhyavarṇayan .. 7 ..
तत आविरभूत्तेजः कूटरूपन्तदैव हि ॥ अदृष्टपूर्वं तद्दृष्ट्वा विस्मिता अभवन्सुराः ॥ ८॥
tata āvirabhūttejaḥ kūṭarūpantadaiva hi .. adṛṣṭapūrvaṃ taddṛṣṭvā vismitā abhavansurāḥ .. 8..
किमिदं किमिदं चेति रुद्धकण्ठास्समब्रुवन ॥ अजानन्तः परं श्यामानु भावं मानभञ्जनम् ॥ ९॥
kimidaṃ kimidaṃ ceti ruddhakaṇṭhāssamabruvana .. ajānantaḥ paraṃ śyāmānu bhāvaṃ mānabhañjanam .. 9..
तत आज्ञापयद्देवान्देवानामधिनायकः ॥ यात यूयं परीक्षध्वं याथातथ्येन किन्विति ॥ 5.49.१०॥
tata ājñāpayaddevāndevānāmadhināyakaḥ .. yāta yūyaṃ parīkṣadhvaṃ yāthātathyena kinviti .. 5.49.10..
सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः ॥ कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः ॥ ११ ॥
surendraprerito vāyurmahasaḥ sannidhiṃ gataḥ .. kastvaṃ bhoriti sambodhyāvocadenaṃ ca tanmahaḥ .. 11 ..
इति पृष्टस्तदा वायुर्महसातिगरीयसा ॥ वायुरस्मि जगत्प्राणस्साभिमानोऽब्रवीदिदम् ॥ १२ ॥
iti pṛṣṭastadā vāyurmahasātigarīyasā .. vāyurasmi jagatprāṇassābhimāno'bravīdidam .. 12 ..
जंगमाजंगमं सर्वमोतप्रोतमिदं जगत् ॥ मय्येव निखिलाधारे चालयाम्यखिलं जगत् ॥ ॥ १३ ॥
jaṃgamājaṃgamaṃ sarvamotaprotamidaṃ jagat .. mayyeva nikhilādhāre cālayāmyakhilaṃ jagat .. .. 13 ..
तदोवाच महातेजः शक्तोऽसि यदि चालने ॥ धृतमेतत्तृणं वायो चालयस्व निजेच्छया ॥ १४ ॥ ।
tadovāca mahātejaḥ śakto'si yadi cālane .. dhṛtametattṛṇaṃ vāyo cālayasva nijecchayā .. 14 .. .
ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः ॥ न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत ॥ १५॥
tataḥ sarvaprayatnenākarodyatnaṃ sadāgatiḥ .. na cacāla yadā sthānāttadāsau lajjito'bhavata .. 15..
तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रं सभां प्रति ॥ कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम् ॥ १६॥
tūṣṇīṃ bhūtvā tato vāyurjagāmendraṃ sabhāṃ prati .. kathayāmāsa tad vṛttaṃ svakīyābhibhavānvitam .. 16..
सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे ॥ न पारयामहे किंचिद्वि धातुं क्षुद्रवस्त्वपि ॥ १७ ॥
sarveśatvaṃ vayaṃ sarve mṛṣaivātmani manmahe .. na pārayāmahe kiṃcidvi dhātuṃ kṣudravastvapi .. 17 ..
ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् ॥ न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात् ॥ १८ ॥
tataśca preṣayāmāsa marutvānsakalānsurān .. na śekuste yadā jñātuṃ tadendraḥ svayamabhyagāt .. 18 ..
मघवन्तमथायान्तं दृष्ट्वा तेजोतिदुःसहम्॥बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः॥१९॥
maghavantamathāyāntaṃ dṛṣṭvā tejotiduḥsaham..babhūvāntarhitaṃ sadyo vismito'bhūcca vāsavaḥ..19..
चरित्रमीदृशं यस्य तमेव शरणं श्रये ॥ इति संचिन्तयामास सहस्राक्षः पुनःपुनः ॥ 5.49.२० ॥
caritramīdṛśaṃ yasya tameva śaraṇaṃ śraye .. iti saṃcintayāmāsa sahasrākṣaḥ punaḥpunaḥ .. 5.49.20 ..
एतस्मिन्नंतरे तत्र निर्व्याजकरुणातनुः ॥ तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवांगना। ॥ २१ ॥
etasminnaṃtare tatra nirvyājakaruṇātanuḥ .. teṣāmanugrahaṃ kartuṃ hartuṃ garvaṃ śivāṃganā. .. 21 ..
चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे ॥ प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी ॥ २२ ॥
caitraśuklanavamyāṃ tu madhyāhnasthe divākare .. prādurāsīdumā devī saccidānandarūpiṇī .. 22 ..
महोमध्ये विराजन्ती भासयन्ती दिशो रुचा ॥ बोधयन्ती सुरान्सर्वान्ब्रह्मैवाहमिति स्फुटम् ॥ २३ ॥
mahomadhye virājantī bhāsayantī diśo rucā .. bodhayantī surānsarvānbrahmaivāhamiti sphuṭam .. 23 ..
चतुर्भिर्दधती हस्तैर्वरपाशांकुशाभयान् ॥ श्रुतिभिस्सेविता रम्या नवयौवनगर्विता ॥ २४॥
caturbhirdadhatī hastairvarapāśāṃkuśābhayān .. śrutibhissevitā ramyā navayauvanagarvitā .. 24..
रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना ॥ कोटिकंदर्प्पसंकाशा चन्द्रकोटिसमप्रभा। ॥ २५ ॥
raktāmbaraparīdhānā raktamālyānulepanā .. koṭikaṃdarppasaṃkāśā candrakoṭisamaprabhā. .. 25 ..
व्याजहार महामाया सर्वान्तर्य्यामिरूपिणी ॥ साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी ॥ २६ ॥
vyājahāra mahāmāyā sarvāntaryyāmirūpiṇī .. sākṣiṇī sarvabhūtānāṃ parabrahmasvarūpiṇī .. 26 ..
उमोवाच ।।
न ब्रह्मा न सुरारातिर्न पुरारातिरीश्वरः ॥ मदग्रे गर्वितुं किंचित्का कथान्यसुपर्वणाम् ॥ २७ ॥
na brahmā na surārātirna purārātirīśvaraḥ .. madagre garvituṃ kiṃcitkā kathānyasuparvaṇām .. 27 ..
परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी ॥ अहमेवास्मि सकलं मदन्यो नास्ति कश्चन ॥ २८ ॥
paraṃ brahma paraṃ jyotiḥ praṇavadvandvarūpiṇī .. ahamevāsmi sakalaṃ madanyo nāsti kaścana .. 28 ..
निराकारापि साकारा सर्वतत्त्वस्वरूपिणी ॥ अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी ॥ २९ ॥
nirākārāpi sākārā sarvatattvasvarūpiṇī .. apratarkyaguṇā nityā kāryakāraṇarūpiṇī .. 29 ..
कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः ॥ कदाचिदुभयाकारा सर्वाकाराहमीश्वरी ॥ 5.49.३० ॥
kadāciddayitākārā kadācitpuruṣākṛtiḥ .. kadācidubhayākārā sarvākārāhamīśvarī .. 5.49.30 ..
विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः ॥ रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी ॥ ३१ ॥
virañciḥ sṛṣṭikartāhaṃ jagatpātāhamacyutaḥ .. rudraḥ saṃhārakartāhaṃ sarvaviśvavimohinī .. 31 ..
कालिका कमलावाणी मुखास्सर्वा हि शक्तयः ॥ मदंशादेव संजातास्तथेमास्सकलाः कलाः ॥ ३२ ॥
kālikā kamalāvāṇī mukhāssarvā hi śaktayaḥ .. madaṃśādeva saṃjātāstathemāssakalāḥ kalāḥ .. 32 ..
मत्प्रभावाज्जितास्सर्वे युष्माभिर्द्दितिनन्दनाः ॥ तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ॥ ३३ ॥
matprabhāvājjitāssarve yuṣmābhirdditinandanāḥ .. tāmavijñāya māṃ yūyaṃ vṛthā sarveśamāninaḥ .. 33 ..
यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः ॥ तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ॥ ३४ ॥
yathā dārumayīṃ yoṣāṃ nartayatyaindrajālikaḥ .. tathaiva sarvabhūtāni nartayāmyahamīśvarī .. 34 ..
मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक्॥लोकपालाः प्रकुर्वंति स्वस्वकर्माण्यनारतम् ॥ ३५॥
madbhayādvāti pavanaḥ sarvaṃ dahati havyabhuk..lokapālāḥ prakurvaṃti svasvakarmāṇyanāratam .. 35..
कदाचिद्देववर्गाणां कदाचिद्दितिजन्म नाम् ॥ करोमि विजयं सम्यक्स्वतन्त्रा निजलीलया ॥ ३६ ॥
kadāciddevavargāṇāṃ kadācidditijanma nām .. karomi vijayaṃ samyaksvatantrā nijalīlayā .. 36 ..
अविनाशि परं धाम मायातीतं परात्परम् ॥ श्रुतयो वर्णयन्ते यत्त द्रूपन्तु ममैव हि॥३७॥
avināśi paraṃ dhāma māyātītaṃ parātparam .. śrutayo varṇayante yatta drūpantu mamaiva hi..37..
सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् ॥ मायाशबलितं चैकं द्वितीयन्तदनाश्रितम् ॥ ३८ ॥
saguṇaṃ nirguṇaṃ ceti madrūpaṃ dvividhaṃ matam .. māyāśabalitaṃ caikaṃ dvitīyantadanāśritam .. 38 ..
एवं विज्ञाय मां देवास्स्वं स्वं गर्वं विहाय च ॥ भजत प्रणयोपेताः प्रकृतिं मां सनातनीम् ॥ ३९॥
evaṃ vijñāya māṃ devāssvaṃ svaṃ garvaṃ vihāya ca .. bhajata praṇayopetāḥ prakṛtiṃ māṃ sanātanīm .. 39..
इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः ॥ तुष्टुवुः परमेशानीं भक्तिसंनतकन्धराः ॥ 5.49.४० ॥
iti devyā vacaḥ śrutvā karuṇāgarbhitaṃ surāḥ .. tuṣṭuvuḥ parameśānīṃ bhaktisaṃnatakandharāḥ .. 5.49.40 ..
क्षमस्व जगदीशानि प्रसीद परमेश्वरि ॥ मैवं भूयात्कदाचिन्नो गर्वो मातर्द्दयां कुरु ॥ ४१॥
kṣamasva jagadīśāni prasīda parameśvari .. maivaṃ bhūyātkadācinno garvo mātarddayāṃ kuru .. 41..
ततःप्रभृति ते दैवा हित्वा गर्वं समाहिताः॥उमामाराधयामासुर्यथापूर्वं यथाविधि॥४२॥
tataḥprabhṛti te daivā hitvā garvaṃ samāhitāḥ..umāmārādhayāmāsuryathāpūrvaṃ yathāvidhi..42..
इति वः कथितो विप्रा उमाप्रादुर्भवो मया ॥ यस्य श्रवणमात्रेण परमं पदमश्नुते॥४३॥
iti vaḥ kathito viprā umāprādurbhavo mayā .. yasya śravaṇamātreṇa paramaṃ padamaśnute..43..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामुमाप्रादुर्भाववर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāmumāprādurbhāvavarṇanaṃ nāmaikonapañcāśattamo'dhyāyaḥ .. 49 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In