| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ॥ भगवंस्तान्समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ॥ १॥
ye pāpaniratā jīvā mahānarakahetavaḥ .. bhagavaṃstānsamācakṣva brahmaputra namo'stu te .. 1..
सनत्कुमार उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ॥ ते समासेन कथ्यंते सावधानतया शृणु ॥ २॥।
ye pāpaniratā jīvā mahānarakahetavaḥ .. te samāsena kathyaṃte sāvadhānatayā śṛṇu .. 2...
परस्त्रीद्रव्यसंकल्पश्चेतसाऽनिष्टचिंतनम् ॥ अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम् ॥ ३ ॥ तु. महाभारतम् अनुशासन १३.२
parastrīdravyasaṃkalpaścetasā'niṣṭaciṃtanam .. akāryābhiniveśaśca caturddhā karma mānasam .. 3 .. tu. mahābhāratam anuśāsana 13.2
अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ॥ परोक्षतश्च पैशुन्यं चतुर्द्धा कर्म वाचिकम् ॥ ४ ॥
avibaddhapralāpatvamasatyaṃ cāpriyaṃ ca yat .. parokṣataśca paiśunyaṃ caturddhā karma vācikam .. 4 ..
अभक्ष्यभक्षणं हिंसा मिथ्याकार्य्य निवेशनम् ॥ परस्वानामुपादानं चतुर्द्धा कर्म कायिकम् ॥ ५ ॥
abhakṣyabhakṣaṇaṃ hiṃsā mithyākāryya niveśanam .. parasvānāmupādānaṃ caturddhā karma kāyikam .. 5 ..
इत्येतद्वा दशविधं कर्म प्रोक्तं त्रिसाधनम् ॥ अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम् ॥ ६ ॥
ityetadvā daśavidhaṃ karma proktaṃ trisādhanam .. asya bhedānpunarvakṣye yeṣāṃ phalamanaṃtakam .. 6 ..
ये द्विषंति महादेवं संसारार्णवतारकम् ॥ सुमहत्पातकं तेषां निरयार्णवगामिनाम् ॥ ७ ॥
ye dviṣaṃti mahādevaṃ saṃsārārṇavatārakam .. sumahatpātakaṃ teṣāṃ nirayārṇavagāminām .. 7 ..
ये शिवज्ञानवक्तारं निन्दंति च तपस्विनम् ॥ गुरून्पितॄनथोन्मत्तास्ते यांति निरयार्णवम् ॥ ८॥
ye śivajñānavaktāraṃ nindaṃti ca tapasvinam .. gurūnpitṝnathonmattāste yāṃti nirayārṇavam .. 8..
शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ॥ देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ॥ ९ ॥
śivanindā gurornindā śivajñānasya dūṣaṇam .. devadravyāpaharaṇaṃ dvijadravyavināśanam .. 9 ..
हरंति ये च संमूढाश्शिवज्ञानस्य पुस्तकम् ॥ महांति पातकान्याहुरनन्तफलदानि षट् ॥ 5.5.१०॥
haraṃti ye ca saṃmūḍhāśśivajñānasya pustakam .. mahāṃti pātakānyāhuranantaphaladāni ṣaṭ .. 5.5.10..
नाभिनन्दंति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ॥ न नमंत्यर्चितं दृष्ट्वा शिवलिंगं स्तुवंति न ॥ ११ ॥
nābhinandaṃti ye dṛṣṭvā śivapūjāṃ prakalpitām .. na namaṃtyarcitaṃ dṛṣṭvā śivaliṃgaṃ stuvaṃti na .. 11 ..
यथेष्टचेष्टा निश्शंकास्संतिष्ठंते रमंति च ॥ उपचारविनिर्मुक्ताश्शिवाग्रे गुरुसन्निधौ ॥ १२॥
yatheṣṭaceṣṭā niśśaṃkāssaṃtiṣṭhaṃte ramaṃti ca .. upacāravinirmuktāśśivāgre gurusannidhau .. 12..
स्थानसंस्कारपूजां च ये न कुर्वंति पर्वसु ॥ विधिवद्वा गुरूणां च कर्म्मयोगव्यवस्थिताः ॥ १३ ॥
sthānasaṃskārapūjāṃ ca ye na kurvaṃti parvasu .. vidhivadvā gurūṇāṃ ca karmmayogavyavasthitāḥ .. 13 ..
ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ॥ असंपूज्य शिवज्ञानं येऽधीयंते लिखंति च ॥ १४ ॥
ye tyajaṃti śivācāraṃ śivabhaktāndviṣaṃti ca .. asaṃpūjya śivajñānaṃ ye'dhīyaṃte likhaṃti ca .. 14 ..
अन्यायतः प्रयच्छंति शृण्वन्त्युच्चारयंति च ॥ विक्रीडंति च लोभेन कुज्ञाननियमेन च ॥ १५ ॥
anyāyataḥ prayacchaṃti śṛṇvantyuccārayaṃti ca .. vikrīḍaṃti ca lobhena kujñānaniyamena ca .. 15 ..
असंस्कृतप्रदेशेषु यथेष्टं स्वापयंति च ॥ शिवज्ञानकथाऽऽक्षेपं यः कृत्वान्यत्प्रभाषते ॥ १६ ॥
asaṃskṛtapradeśeṣu yatheṣṭaṃ svāpayaṃti ca .. śivajñānakathā''kṣepaṃ yaḥ kṛtvānyatprabhāṣate .. 16 ..
न ब्रवीति च यः सत्यं न प्रदानं करोति च ॥ अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च ॥ १७ ॥
na bravīti ca yaḥ satyaṃ na pradānaṃ karoti ca .. aśucirvā'śucisthāne yaḥ pravakti śṛṇoti ca .. 17 ..
गुरुपूजामकृत्वैव यश्शास्त्रं श्रोतुमिच्छति ॥ न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ॥ १८ ॥
gurupūjāmakṛtvaiva yaśśāstraṃ śrotumicchati .. na karoti ca śuśrūṣāmājñāṃ ca bhaktibhāvataḥ .. 18 ..
नाभिनन्दंति तद्वाक्यमुत्तरं च प्रयच्छति ॥ गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ॥ १९ ॥
nābhinandaṃti tadvākyamuttaraṃ ca prayacchati .. gurukarmaṇyasādhyaṃ yattadupekṣāṃ karoti ca .. 19 ..
गुरुमार्त्तमशक्तं च विदेशं प्रस्थितं तथा ॥ वैरिभिः परिभूतं वा यस्संत्यजति पापकृत् ॥ 5.5.२० ॥
gurumārttamaśaktaṃ ca videśaṃ prasthitaṃ tathā .. vairibhiḥ paribhūtaṃ vā yassaṃtyajati pāpakṛt .. 5.5.20 ..
तद्भार्य्यापुत्रमित्रेषु यश्चावज्ञां करोति च ॥ एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ॥ २१ ॥
tadbhāryyāputramitreṣu yaścāvajñāṃ karoti ca .. evaṃ suvācakasyāpi gurordharmānudarśinaḥ .. 21 ..
एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ॥ सुमहत्पातकान्याहुश्शिवनिन्दासमानि च ॥ २२ ॥
etāni khalu sarvāṇi karmāṇi munisattama .. sumahatpātakānyāhuśśivanindāsamāni ca .. 22 ..
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ महापातकिनस्त्वेते तत्संयोगी च पंचमः ॥ २३॥
brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ .. mahāpātakinastvete tatsaṃyogī ca paṃcamaḥ .. 23..
क्रोधाल्लोभाद्भयाद्द्वेषाद्ब्राह्मणस्य वधे तु यः ॥ मर्मांतिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ॥ २४॥
krodhāllobhādbhayāddveṣādbrāhmaṇasya vadhe tu yaḥ .. marmāṃtikaṃ mahādoṣamuktvā sa brahmahā bhavet .. 24..
ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ॥ निर्द्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ॥ २५ ॥
brāhmaṇaṃ yaḥ samāhūya dattvā yaścādadāti ca .. nirddoṣaṃ dūṣayedyastu sa naro brahmahā bhavet .. 25 ..
यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ॥ उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥ २६ ॥
yaśca vidyābhimānena nistejayati sudvijam .. udāsīnaṃ sabhāmadhye brahmahā sa prakīrtitaḥ .. 26 ..
मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ॥ गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ॥ २७॥
mithyāguṇairya ātmānaṃ nayatyutkarṣatāṃ balāt .. guṇānapi nirudvāsya sa ca vai brahmahā bhavet .. 27..
गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् ॥ यस्समाचरते विप्र तमाहुर्ब्रह्मघातकम् ॥ २८॥
gavāṃ vṛṣābhibhūtānāṃ dvijānāṃ gurupūrvakam .. yassamācarate vipra tamāhurbrahmaghātakam .. 28..
देवद्विजगवां भूमिं प्रदत्तां हरते तु यः ॥ प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ ॥ २९ ॥
devadvijagavāṃ bhūmiṃ pradattāṃ harate tu yaḥ .. pranaṣṭāmapi kālena tamāhurbrahmaghātakam .. .. 29 ..
देवद्विजस्वहरणमन्यायेनार्जितं तु यत् ॥ ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः ॥ 5.5.३० ॥
devadvijasvaharaṇamanyāyenārjitaṃ tu yat .. brahmahatyāsamaṃ jñeyaṃ pātakaṃ nātra saṃśayaḥ .. 5.5.30 ..
अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् ॥ यदि त्यजति यो मूढः सुरापानस्य तत्समम् ॥ ३१ ॥
adhītya yo dvijo vedaṃ brahmajñānaṃ śivātmakam .. yadi tyajati yo mūḍhaḥ surāpānasya tatsamam .. 31 ..
यत्किंचिद्धि व्रतं गृह्य नियमं यजनं तथा ॥ संत्यागः पञ्चयज्ञानां सुरापानस्य तत्समम् ॥ ३२॥
yatkiṃciddhi vrataṃ gṛhya niyamaṃ yajanaṃ tathā .. saṃtyāgaḥ pañcayajñānāṃ surāpānasya tatsamam .. 32..
पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् ॥ आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम् ॥ ३३॥
pitṛmātṛparityāgaḥ kūṭasākṣyaṃ dvijānṛtam .. āmiṣaṃ śivabhaktānāmabhakṣyasya ca bhakṣaṇam .. 33..
वने निरपराधानां प्राणिनां चापघातनम् ॥ द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत् ॥ ३४ ॥
vane niraparādhānāṃ prāṇināṃ cāpaghātanam .. dvijārthaṃ prakṣipetsādhurna dharmārthaṃ niyojayet .. 34 ..
गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते ॥ इति पापानि घोराणि ब्रह्महत्यासमानि च ॥ ३५ ॥
gavāṃ mārge vane grāme yaiścaivāgniḥ pradīyate .. iti pāpāni ghorāṇi brahmahatyāsamāni ca .. 35 ..
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ॥ गोभूरजतवस्त्राणामौषधीनां रसस्य च ॥ ३६॥
dīnasarvasvaharaṇaṃ narastrīgajavājinām .. gobhūrajatavastrāṇāmauṣadhīnāṃ rasasya ca .. 36..
चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम्॥विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः ॥ ३७ ॥
candanāgarukarpūrakastūrīpaṭṭavāsasām..vikrayastvavipattau yaḥ kṛto jñānād dvijātibhiḥ .. 37 ..
हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ॥ कन्यानां वरयोग्यानामदानं सदृशे वरे ॥ ३८॥
hastanyāsāpaharaṇaṃ rukmasteyasamaṃ smṛtam .. kanyānāṃ varayogyānāmadānaṃ sadṛśe vare .. 38..
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ॥ कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम् ॥ ३९ ॥
putramitrakalatreṣu gamanaṃ bhaginīṣu ca .. kumārīsāhasaṃ ghoramadyapastrīniṣevaṇam .. 39 ..
सवर्णायाश्च गमनं गुरुभार्य्यासमं स्मृतम् ॥ महापापानि चोक्तानि शृणु त्वमुपपातकम् ॥ 5.5.४०॥
savarṇāyāśca gamanaṃ gurubhāryyāsamaṃ smṛtam .. mahāpāpāni coktāni śṛṇu tvamupapātakam .. 5.5.40..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां महापातकवर्णनं नाम पंचमोऽध्यायः ॥ ५॥
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ mahāpātakavarṇanaṃ nāma paṃcamo'dhyāyaḥ .. 5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In