Uma Samhita

Adhyaya - 5

Great sins

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ।। भगवंस्तान्समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ।। १।।
ye pāpaniratā jīvā mahānarakahetavaḥ || bhagavaṃstānsamācakṣva brahmaputra namo'stu te || 1||

Samhita : 9

Adhyaya :   5

Shloka :   1

सनत्कुमार उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ।। ते समासेन कथ्यंते सावधानतया शृणु ।। २।।।
ye pāpaniratā jīvā mahānarakahetavaḥ || te samāsena kathyaṃte sāvadhānatayā śṛṇu || 2|||

Samhita : 9

Adhyaya :   5

Shloka :   2

परस्त्रीद्रव्यसंकल्पश्चेतसाऽनिष्टचिंतनम् ।। अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम् ।। ३ ।। तु. महाभारतम् अनुशासन १३.२
parastrīdravyasaṃkalpaścetasā'niṣṭaciṃtanam || akāryābhiniveśaśca caturddhā karma mānasam || 3 || tu. mahābhāratam anuśāsana 13.2

Samhita : 9

Adhyaya :   5

Shloka :   3

अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ।। परोक्षतश्च पैशुन्यं चतुर्द्धा कर्म वाचिकम् ।। ४ ।।
avibaddhapralāpatvamasatyaṃ cāpriyaṃ ca yat || parokṣataśca paiśunyaṃ caturddhā karma vācikam || 4 ||

Samhita : 9

Adhyaya :   5

Shloka :   4

अभक्ष्यभक्षणं हिंसा मिथ्याकार्य्य निवेशनम् ।। परस्वानामुपादानं चतुर्द्धा कर्म कायिकम् ।। ५ ।।
abhakṣyabhakṣaṇaṃ hiṃsā mithyākāryya niveśanam || parasvānāmupādānaṃ caturddhā karma kāyikam || 5 ||

Samhita : 9

Adhyaya :   5

Shloka :   5

इत्येतद्वा दशविधं कर्म प्रोक्तं त्रिसाधनम् ।। अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम् ।। ६ ।।
ityetadvā daśavidhaṃ karma proktaṃ trisādhanam || asya bhedānpunarvakṣye yeṣāṃ phalamanaṃtakam || 6 ||

Samhita : 9

Adhyaya :   5

Shloka :   6

ये द्विषंति महादेवं संसारार्णवतारकम् ।। सुमहत्पातकं तेषां निरयार्णवगामिनाम् ।। ७ ।।
ye dviṣaṃti mahādevaṃ saṃsārārṇavatārakam || sumahatpātakaṃ teṣāṃ nirayārṇavagāminām || 7 ||

Samhita : 9

Adhyaya :   5

Shloka :   7

ये शिवज्ञानवक्तारं निन्दंति च तपस्विनम् ।। गुरून्पितॄनथोन्मत्तास्ते यांति निरयार्णवम् ।। ८।।
ye śivajñānavaktāraṃ nindaṃti ca tapasvinam || gurūnpitṝnathonmattāste yāṃti nirayārṇavam || 8||

Samhita : 9

Adhyaya :   5

Shloka :   8

शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ।। देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ।। ९ ।।
śivanindā gurornindā śivajñānasya dūṣaṇam || devadravyāpaharaṇaṃ dvijadravyavināśanam || 9 ||

Samhita : 9

Adhyaya :   5

Shloka :   9

हरंति ये च संमूढाश्शिवज्ञानस्य पुस्तकम् ।। महांति पातकान्याहुरनन्तफलदानि षट् ।। 5.5.१०।।
haraṃti ye ca saṃmūḍhāśśivajñānasya pustakam || mahāṃti pātakānyāhuranantaphaladāni ṣaṭ || 5.5.10||

Samhita : 9

Adhyaya :   5

Shloka :   10

नाभिनन्दंति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ।। न नमंत्यर्चितं दृष्ट्वा शिवलिंगं स्तुवंति न ।। ११ ।।
nābhinandaṃti ye dṛṣṭvā śivapūjāṃ prakalpitām || na namaṃtyarcitaṃ dṛṣṭvā śivaliṃgaṃ stuvaṃti na || 11 ||

Samhita : 9

Adhyaya :   5

Shloka :   11

यथेष्टचेष्टा निश्शंकास्संतिष्ठंते रमंति च ।। उपचारविनिर्मुक्ताश्शिवाग्रे गुरुसन्निधौ ।। १२।।
yatheṣṭaceṣṭā niśśaṃkāssaṃtiṣṭhaṃte ramaṃti ca || upacāravinirmuktāśśivāgre gurusannidhau || 12||

Samhita : 9

Adhyaya :   5

Shloka :   12

स्थानसंस्कारपूजां च ये न कुर्वंति पर्वसु ।। विधिवद्वा गुरूणां च कर्म्मयोगव्यवस्थिताः ।। १३ ।।
sthānasaṃskārapūjāṃ ca ye na kurvaṃti parvasu || vidhivadvā gurūṇāṃ ca karmmayogavyavasthitāḥ || 13 ||

Samhita : 9

Adhyaya :   5

Shloka :   13

ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ।। असंपूज्य शिवज्ञानं येऽधीयंते लिखंति च ।। १४ ।।
ye tyajaṃti śivācāraṃ śivabhaktāndviṣaṃti ca || asaṃpūjya śivajñānaṃ ye'dhīyaṃte likhaṃti ca || 14 ||

Samhita : 9

Adhyaya :   5

Shloka :   14

अन्यायतः प्रयच्छंति शृण्वन्त्युच्चारयंति च ।। विक्रीडंति च लोभेन कुज्ञाननियमेन च ।। १५ ।।
anyāyataḥ prayacchaṃti śṛṇvantyuccārayaṃti ca || vikrīḍaṃti ca lobhena kujñānaniyamena ca || 15 ||

Samhita : 9

Adhyaya :   5

Shloka :   15

असंस्कृतप्रदेशेषु यथेष्टं स्वापयंति च ।। शिवज्ञानकथाऽऽक्षेपं यः कृत्वान्यत्प्रभाषते ।। १६ ।।
asaṃskṛtapradeśeṣu yatheṣṭaṃ svāpayaṃti ca || śivajñānakathā''kṣepaṃ yaḥ kṛtvānyatprabhāṣate || 16 ||

Samhita : 9

Adhyaya :   5

Shloka :   16

न ब्रवीति च यः सत्यं न प्रदानं करोति च ।। अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च ।। १७ ।।
na bravīti ca yaḥ satyaṃ na pradānaṃ karoti ca || aśucirvā'śucisthāne yaḥ pravakti śṛṇoti ca || 17 ||

Samhita : 9

Adhyaya :   5

Shloka :   17

गुरुपूजामकृत्वैव यश्शास्त्रं श्रोतुमिच्छति ।। न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ।। १८ ।।
gurupūjāmakṛtvaiva yaśśāstraṃ śrotumicchati || na karoti ca śuśrūṣāmājñāṃ ca bhaktibhāvataḥ || 18 ||

Samhita : 9

Adhyaya :   5

Shloka :   18

नाभिनन्दंति तद्वाक्यमुत्तरं च प्रयच्छति ।। गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ।। १९ ।।
nābhinandaṃti tadvākyamuttaraṃ ca prayacchati || gurukarmaṇyasādhyaṃ yattadupekṣāṃ karoti ca || 19 ||

Samhita : 9

Adhyaya :   5

Shloka :   19

गुरुमार्त्तमशक्तं च विदेशं प्रस्थितं तथा ।। वैरिभिः परिभूतं वा यस्संत्यजति पापकृत् ।। 5.5.२० ।।
gurumārttamaśaktaṃ ca videśaṃ prasthitaṃ tathā || vairibhiḥ paribhūtaṃ vā yassaṃtyajati pāpakṛt || 5.5.20 ||

Samhita : 9

Adhyaya :   5

Shloka :   20

तद्भार्य्यापुत्रमित्रेषु यश्चावज्ञां करोति च ।। एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ।। २१ ।।
tadbhāryyāputramitreṣu yaścāvajñāṃ karoti ca || evaṃ suvācakasyāpi gurordharmānudarśinaḥ || 21 ||

Samhita : 9

Adhyaya :   5

Shloka :   21

एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ।। सुमहत्पातकान्याहुश्शिवनिन्दासमानि च ।। २२ ।।
etāni khalu sarvāṇi karmāṇi munisattama || sumahatpātakānyāhuśśivanindāsamāni ca || 22 ||

Samhita : 9

Adhyaya :   5

Shloka :   22

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।। महापातकिनस्त्वेते तत्संयोगी च पंचमः ।। २३।।
brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ || mahāpātakinastvete tatsaṃyogī ca paṃcamaḥ || 23||

Samhita : 9

Adhyaya :   5

Shloka :   23

क्रोधाल्लोभाद्भयाद्द्वेषाद्ब्राह्मणस्य वधे तु यः ।। मर्मांतिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ।। २४।।
krodhāllobhādbhayāddveṣādbrāhmaṇasya vadhe tu yaḥ || marmāṃtikaṃ mahādoṣamuktvā sa brahmahā bhavet || 24||

Samhita : 9

Adhyaya :   5

Shloka :   24

ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ।। निर्द्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ।। २५ ।।
brāhmaṇaṃ yaḥ samāhūya dattvā yaścādadāti ca || nirddoṣaṃ dūṣayedyastu sa naro brahmahā bhavet || 25 ||

Samhita : 9

Adhyaya :   5

Shloka :   25

यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ।। उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ।। २६ ।।
yaśca vidyābhimānena nistejayati sudvijam || udāsīnaṃ sabhāmadhye brahmahā sa prakīrtitaḥ || 26 ||

Samhita : 9

Adhyaya :   5

Shloka :   26

मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ।। गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ।। २७।।
mithyāguṇairya ātmānaṃ nayatyutkarṣatāṃ balāt || guṇānapi nirudvāsya sa ca vai brahmahā bhavet || 27||

Samhita : 9

Adhyaya :   5

Shloka :   27

गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् ।। यस्समाचरते विप्र तमाहुर्ब्रह्मघातकम् ।। २८।।
gavāṃ vṛṣābhibhūtānāṃ dvijānāṃ gurupūrvakam || yassamācarate vipra tamāhurbrahmaghātakam || 28||

Samhita : 9

Adhyaya :   5

Shloka :   28

देवद्विजगवां भूमिं प्रदत्तां हरते तु यः ।। प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ।। ।। २९ ।।
devadvijagavāṃ bhūmiṃ pradattāṃ harate tu yaḥ || pranaṣṭāmapi kālena tamāhurbrahmaghātakam || || 29 ||

Samhita : 9

Adhyaya :   5

Shloka :   29

देवद्विजस्वहरणमन्यायेनार्जितं तु यत् ।। ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः ।। 5.5.३० ।।
devadvijasvaharaṇamanyāyenārjitaṃ tu yat || brahmahatyāsamaṃ jñeyaṃ pātakaṃ nātra saṃśayaḥ || 5.5.30 ||

Samhita : 9

Adhyaya :   5

Shloka :   30

अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् ।। यदि त्यजति यो मूढः सुरापानस्य तत्समम् ।। ३१ ।।
adhītya yo dvijo vedaṃ brahmajñānaṃ śivātmakam || yadi tyajati yo mūḍhaḥ surāpānasya tatsamam || 31 ||

Samhita : 9

Adhyaya :   5

Shloka :   31

यत्किंचिद्धि व्रतं गृह्य नियमं यजनं तथा ।। संत्यागः पञ्चयज्ञानां सुरापानस्य तत्समम् ।। ३२।।
yatkiṃciddhi vrataṃ gṛhya niyamaṃ yajanaṃ tathā || saṃtyāgaḥ pañcayajñānāṃ surāpānasya tatsamam || 32||

Samhita : 9

Adhyaya :   5

Shloka :   32

पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् ।। आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम् ।। ३३।।
pitṛmātṛparityāgaḥ kūṭasākṣyaṃ dvijānṛtam || āmiṣaṃ śivabhaktānāmabhakṣyasya ca bhakṣaṇam || 33||

Samhita : 9

Adhyaya :   5

Shloka :   33

वने निरपराधानां प्राणिनां चापघातनम् ।। द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत् ।। ३४ ।।
vane niraparādhānāṃ prāṇināṃ cāpaghātanam || dvijārthaṃ prakṣipetsādhurna dharmārthaṃ niyojayet || 34 ||

Samhita : 9

Adhyaya :   5

Shloka :   34

गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते ।। इति पापानि घोराणि ब्रह्महत्यासमानि च ।। ३५ ।।
gavāṃ mārge vane grāme yaiścaivāgniḥ pradīyate || iti pāpāni ghorāṇi brahmahatyāsamāni ca || 35 ||

Samhita : 9

Adhyaya :   5

Shloka :   35

दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ।। गोभूरजतवस्त्राणामौषधीनां रसस्य च ।। ३६।।
dīnasarvasvaharaṇaṃ narastrīgajavājinām || gobhūrajatavastrāṇāmauṣadhīnāṃ rasasya ca || 36||

Samhita : 9

Adhyaya :   5

Shloka :   36

चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम्।।विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः ।। ३७ ।।
candanāgarukarpūrakastūrīpaṭṭavāsasām||vikrayastvavipattau yaḥ kṛto jñānād dvijātibhiḥ || 37 ||

Samhita : 9

Adhyaya :   5

Shloka :   37

हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ।। कन्यानां वरयोग्यानामदानं सदृशे वरे ।। ३८।।
hastanyāsāpaharaṇaṃ rukmasteyasamaṃ smṛtam || kanyānāṃ varayogyānāmadānaṃ sadṛśe vare || 38||

Samhita : 9

Adhyaya :   5

Shloka :   38

पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।। कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम् ।। ३९ ।।
putramitrakalatreṣu gamanaṃ bhaginīṣu ca || kumārīsāhasaṃ ghoramadyapastrīniṣevaṇam || 39 ||

Samhita : 9

Adhyaya :   5

Shloka :   39

सवर्णायाश्च गमनं गुरुभार्य्यासमं स्मृतम् ।। महापापानि चोक्तानि शृणु त्वमुपपातकम् ।। 5.5.४०।।
savarṇāyāśca gamanaṃ gurubhāryyāsamaṃ smṛtam || mahāpāpāni coktāni śṛṇu tvamupapātakam || 5.5.40||

Samhita : 9

Adhyaya :   5

Shloka :   40

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां महापातकवर्णनं नाम पंचमोऽध्यायः ।। ५।।
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ mahāpātakavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5||

Samhita : 9

Adhyaya :   5

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In