| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ॥ अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम् ॥ १॥
śrotukāmā vayaṃ sarve durgācaritamanvaham .. aparaṃ ca mahāprājña tattvaṃ varṇaya no'dbhutam .. 1..
शृण्वतान्त्वन्मुखाम्भोजात्कथा नाना सुधोपमाः ॥ न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम ॥ २ ॥
śṛṇvatāntvanmukhāmbhojātkathā nānā sudhopamāḥ .. na tṛpyati mano'smākaṃ sūta sarvārthavittama .. 2 ..
।। सूत उवाच ।।
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ॥ ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः ॥ ३ ॥
durgamaḥ prathito nāmnā ruruputro mahābalaḥ .. brahmaṇo varadānena catasro'labhata śrutīḥ .. 3 ..
देवाजेयबलं चापि संप्राप्य जगतीतले ॥ करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे ॥ ४॥
devājeyabalaṃ cāpi saṃprāpya jagatītale .. karoti sma bahūtpātāndivi devāścakampire .. 4..
सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ॥ ब्राह्मणाश्च दुराचारा बभूबुस्ससुरास्तदा ॥ ५ ॥
sarvā naṣṭeṣu vedeṣu kriyā naṣṭā babhūva ha .. brāhmaṇāśca durācārā babhūbussasurāstadā .. 5 ..
न दानं न तपोऽत्युग्रं न यागो हवनं न हि ॥ अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी ॥ ६॥
na dānaṃ na tapo'tyugraṃ na yāgo havanaṃ na hi .. anāvṛṣṭistato jātā pṛthivyāṃ śatavārṣikī .. 6..
हाहाकारो महानासीत्त्रिषु लोकेषु दुःखिताः ॥ अभवंश्च जनास्सर्वे क्षुत्तृड्भ्यां पीडिता भृशम् ॥ ७ ॥
hāhākāro mahānāsīttriṣu lokeṣu duḥkhitāḥ .. abhavaṃśca janāssarve kṣuttṛḍbhyāṃ pīḍitā bhṛśam .. 7 ..
सरितः सागराश्चैव वापीकूपसरांसि च ॥ निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः ॥ ८ ॥
saritaḥ sāgarāścaiva vāpīkūpasarāṃsi ca .. nirjalā abhavansarve saṃśuṣkā vṛkṣavīrudhaḥ .. 8 ..
ततो दृष्ट्वा मदाद्दुःखं प्रजानां दीनचेतसाम् ॥ त्रिदशाश्शरणं याता योगमायां महेश्वरीम् ॥ ९ ॥
tato dṛṣṭvā madādduḥkhaṃ prajānāṃ dīnacetasām .. tridaśāśśaraṇaṃ yātā yogamāyāṃ maheśvarīm .. 9 ..
देवा ऊचुः ।।
रक्षरक्ष महामाये स्वकीयास्सकलाः प्रजाः ॥ कोपं संहर नूनन्त्वं लोका नंक्ष्यंति वान्यथा ॥ 5.50.१० ॥
rakṣarakṣa mahāmāye svakīyāssakalāḥ prajāḥ .. kopaṃ saṃhara nūnantvaṃ lokā naṃkṣyaṃti vānyathā .. 5.50.10 ..
कथा शुंभोहतो दैत्यो निशुंभश्च महाबलः ॥ धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः ॥ ११ ॥
kathā śuṃbhohato daityo niśuṃbhaśca mahābalaḥ .. dhūmrākṣaścaṇḍamuṇḍau ca raktabījo mahābalaḥ .. 11 ..
स मधुः कैटभो दैत्यो महिषासुर एव च ॥ तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम् ॥ १२ ॥
sa madhuḥ kaiṭabho daityo mahiṣāsura eva ca .. tathaivāmuṃ kṛpāsindho dīnabandho jahi drutam .. 12 ..
अपराधो भवत्येव बालकानां पदे पदे ॥ सहते को जनो लोके केवलं मातरं विना ॥ १३ ॥
aparādho bhavatyeva bālakānāṃ pade pade .. sahate ko jano loke kevalaṃ mātaraṃ vinā .. 13 ..
यदायदाभवद्दुःख देवानां ब्रह्मणान्तथा ॥ तदातदावतीर्याशु कुरुषे सुखिनो जनान् ॥ १४ ॥
yadāyadābhavadduḥkha devānāṃ brahmaṇāntathā .. tadātadāvatīryāśu kuruṣe sukhino janān .. 14 ..
इति विक्लवितन्तेषां समाकर्ण्य कृपामयी ॥ अनन्ताक्षमयं रूपन्दर्शयामास साम्प्रतम् ॥ १५ ॥
iti viklavitanteṣāṃ samākarṇya kṛpāmayī .. anantākṣamayaṃ rūpandarśayāmāsa sāmpratam .. 15 ..
धनुर्बाणौ तथा पद्म नानामूलफलानि च ॥ चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा॥१६॥
dhanurbāṇau tathā padma nānāmūlaphalāni ca .. caturbhirdadhatī hastaiḥ prasannamukhapaṅkajā..16..
ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा॥रुरोद नव घस्राणि नव रात्रीस्समाकुला ॥ १७ ॥
tato dṛṣṭvā prajāstaptāḥ karuṇāpūritekṣaṇā..ruroda nava ghasrāṇi nava rātrīssamākulā .. 17 ..
मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ॥ ताभिः प्रतर्प्पिता लोका औषध्यः सकला अपि ॥ १८ ॥
mocayāmāsa dṛṣṭibhyo vāridhārāḥ sahasraśaḥ .. tābhiḥ pratarppitā lokā auṣadhyaḥ sakalā api .. 18 ..
अगाधतोयास्सरितो बभूवुः सागरा अपि ॥ रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च ॥ १९ ॥
agādhatoyāssarito babhūvuḥ sāgarā api .. ruruhurdharaṇīpṛṣṭhe śākamūlaphalāni ca .. 19 ..
विततार करस्थानि सुमनोभ्यः फलानि च ॥ गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः ॥ 5.50.२०॥
vitatāra karasthāni sumanobhyaḥ phalāni ca .. gobhyastṛṇāni ramyāṇi tathānyebhyo yathārhataḥ .. 5.50.20..
सन्तुष्टा अभवन्सर्वे सदैव द्विजमानुषाः ॥ ततो जगाद सा देवी किमन्यत्करवाणि वः ॥ २१॥
santuṣṭā abhavansarve sadaiva dvijamānuṣāḥ .. tato jagāda sā devī kimanyatkaravāṇi vaḥ .. 21..
समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ॥ वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम् ॥ २२॥
sametyocustadā devā bhavatyā toṣitā janāḥ .. vedāndehi kṛpāṃ kṛtvā durgameṇa samāhṛtām .. 22..
तथास्त्विति प्रभाष्याह यातयात निजालयम् ॥ वितरिष्यामि वो वेदानचिरेणैव कालतः ॥ २३॥
tathāstviti prabhāṣyāha yātayāta nijālayam .. vitariṣyāmi vo vedānacireṇaiva kālataḥ .. 23..
ततः प्रमुदिता देवास्स्वं स्वं धाम समाययुः ॥ सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम् ॥ २४ ॥
tataḥ pramuditā devāssvaṃ svaṃ dhāma samāyayuḥ .. supraṇamya jagadyoniṃ phullendīvaralocanām .. 24 ..
ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ॥ तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम् ॥ २५॥
tataḥ kolāhalo jāto divi bhūmyantarikṣake .. tacchrutvā rauravaḥ sadyo nyaruṇatsarvataḥ purīm .. 25..
ततस्तेजोमयं चक्रं विधाय परितः शिवा ॥ रक्षणार्थं देवतानां स्वयं तस्माद्बहिर्गता ॥ २६ ॥
tatastejomayaṃ cakraṃ vidhāya paritaḥ śivā .. rakṣaṇārthaṃ devatānāṃ svayaṃ tasmādbahirgatā .. 26 ..
ततः समभवयुद्धं देव्या दैत्यस्य चोभयोः ॥ ववृषुः समरे बाणान्निशितान्कंकटच्छिदः ॥ २७ ॥
tataḥ samabhavayuddhaṃ devyā daityasya cobhayoḥ .. vavṛṣuḥ samare bāṇānniśitānkaṃkaṭacchidaḥ .. 27 ..
एतस्मिन्नंतरे तस्याः शरीराद्रम्यमूर्त्तयः ॥ काली तारा च्छिन्नमस्ता श्रीविद्या भुवनेश्वरी ॥ २८ ॥
etasminnaṃtare tasyāḥ śarīrādramyamūrttayaḥ .. kālī tārā cchinnamastā śrīvidyā bhuvaneśvarī .. 28 ..
भैरवी बगला धूम्र श्रीमत्त्रिपुरसुदरी ॥ मातंगी च महाविद्या निर्गता दश सायुधाः॥२९॥
bhairavī bagalā dhūmra śrīmattripurasudarī .. mātaṃgī ca mahāvidyā nirgatā daśa sāyudhāḥ..29..
असंख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ॥ चन्द्रलेखाधरास्सर्वास्सर्वा विद्युतत्समप्रभाः ॥ 5.50.३०॥
asaṃkhyātāstato jātā mātaro divyamūrttayaḥ .. candralekhādharāssarvāssarvā vidyutatsamaprabhāḥ .. 5.50.30..
ततो मातृगणैर्युद्धं प्रावर्तत भयंकरम् ॥ रौरवीयं हतन्ताभिर्दलमक्षौहिणीशतम् ॥ ३१ ॥
tato mātṛgaṇairyuddhaṃ prāvartata bhayaṃkaram .. rauravīyaṃ hatantābhirdalamakṣauhiṇīśatam .. 31 ..
जघान सा तदा दैत्यं दुर्गमं शूलधारया ॥ पपात धरणीपृष्ठे खातमूलद्रुमो यथा ॥ ३२ ॥
jaghāna sā tadā daityaṃ durgamaṃ śūladhārayā .. papāta dharaṇīpṛṣṭhe khātamūladrumo yathā .. 32 ..
इत्थं हत्वा तदा दैत्यं दुर्गमासुरनाम कम् ॥ आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी ॥ ३३॥
itthaṃ hatvā tadā daityaṃ durgamāsuranāma kam .. ādāya caturo vedāndadau devebhya īśvarī .. 33..
देवा ऊचुः ।।
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ॥ मुनयः कीर्तयिष्यन्ति शताक्षीन्त्वामतोऽम्बिके ॥ ३४ ॥
asmadarthaṃ tvayā rūpamanantākṣimayaṃ dhṛtam .. munayaḥ kīrtayiṣyanti śatākṣīntvāmato'mbike .. 34 ..
आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ॥ शाकंभरीति विख्यातन्तत्ते नाम भविष्यति ॥ ३५ ॥
ātmadehasamudbhūtaiḥ śākairlokā mṛtā yataḥ .. śākaṃbharīti vikhyātantatte nāma bhaviṣyati .. 35 ..
दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ॥ दुर्गां भगवतीं भद्रां व्याहरिष्यंति मानवाः ॥ ३६ ॥
durgamākhyo mahādaityo hato yasmāttataḥ śive .. durgāṃ bhagavatīṃ bhadrāṃ vyāhariṣyaṃti mānavāḥ .. 36 ..
योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ॥ नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः ॥ ३७ ॥
yoganidre namastubhyaṃ namaste'stu mahābale .. namo jñānaprade tubhyaṃ viśvamātre namo namaḥ .. 37 ..
तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ॥ अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥ ३८ ॥
tattvamasyādivākyairyā bodhyate parameśvarī .. anantakoṭibrahmāṇḍanāyikāyai namo namaḥ .. 38 ..
वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ॥ स्तोतुं न शक्नुमो मातस्त्व त्प्रभावाबुधा वयम् ॥ ३९ ॥
vāṅmanaḥkāyaduṣprāpāṃ sūryacandrāgnilocanām .. stotuṃ na śaknumo mātastva tprabhāvābudhā vayam .. 39 ..
मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीन्दयाम् ॥ वर्जयित्वा सुरेशानीं शताक्षी मातरं विना ॥ 5.50.४० ॥
mādṛśānamarāndṛṣṭvā kaḥ kuryādīdṛśīndayām .. varjayitvā sureśānīṃ śatākṣī mātaraṃ vinā .. 5.50.40 ..
त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ॥ एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम् ॥ ४१ ॥
trilokī nābhibhūyeta bādhābhiśca nirantaram .. evaṃ kāryastvayā yatno'smākaṃ vairivināśanam .. 41 ..
देव्युवाच ।। ।।
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ॥ तथैव भवतो दृष्ट्वा धावामि व्याकुला सती ॥ ४२ ॥
vatsāndṛṣṭvā yathā gāvo vyagrā dhāvanti satvaram .. tathaiva bhavato dṛṣṭvā dhāvāmi vyākulā satī .. 42 ..
मम युष्मानपश्यन्त्या पश्यन्त्या बालकानिव ॥ अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते ॥ ४३॥
mama yuṣmānapaśyantyā paśyantyā bālakāniva .. api prāṇānprayacchantyāḥ kṣaṇa eko yugāyate .. 43..
कापि चिन्ता न कर्त्तव्या युष्माभिर्भ क्तिशालिभिः ॥ भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः ॥ ४४॥
kāpi cintā na karttavyā yuṣmābhirbha ktiśālibhiḥ .. bhavatyāṃ mayi tiṣṭhantyāṃ saṃharantyāṃ nijāpadaḥ .. 44..
यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान्॥संशयो नात्र कर्त्तव्यस्सत्यंसत्यं ब्रवीम्यहम् ॥ ४५ ॥
yathā pūrvaṃ hatā daityā haniṣyāmi tathā'surān..saṃśayo nātra karttavyassatyaṃsatyaṃ bravīmyaham .. 45 ..
यदा शुंभो निशुंभश्चापरौ दैत्यौ भविष्यतः ॥ तदाहं नन्दभार्यायां यशोदायां यशोमयी ॥ ४६ ॥
yadā śuṃbho niśuṃbhaścāparau daityau bhaviṣyataḥ .. tadāhaṃ nandabhāryāyāṃ yaśodāyāṃ yaśomayī .. 46 ..
योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ॥ हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम् ॥ ४७ ॥
yonijaṃ rūpamāsthāya janiṣye gopagokule .. haniṣyāmyasurau tanmāṃ vyāhariṣyanti nandajām .. 47 ..
भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ॥ भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः ॥ ४८ ॥
bhrāmaraṃ rūpamāsthāya vadhiṣyāmyaruṇaṃ yataḥ .. bhrāmarīti ca māṃ loke kīrtayiṣyanti mānavāḥ .. 48 ..
कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ॥ भीमा देवीति विख्यातं तन्मे नाम भविष्यति ॥ ४९ ॥
kṛtvā bhīmaṃ punā rūpaṃ rakṣāṃsyatsyāmyahaṃ yadā .. bhīmā devīti vikhyātaṃ tanme nāma bhaviṣyati .. 49 ..
यदायदाऽसुरोत्थैव बाधा भुवि भविष्यति ॥ तदातदावतीर्याहं शं करिष्याम्यसंशयम् ॥ 5.50.५० ॥
yadāyadā'surotthaiva bādhā bhuvi bhaviṣyati .. tadātadāvatīryāhaṃ śaṃ kariṣyāmyasaṃśayam .. 5.50.50 ..
या शताक्षी स्मृता देवी सैव शाकंभरी मता ॥ सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि ॥ ५१ ॥
yā śatākṣī smṛtā devī saiva śākaṃbharī matā .. saiva prakīrtitā durgā vyaktirekaiva triṣvapi .. 51 ..
न शताक्षीसमा काचिद्दयालुर्भुवि देवता ॥ दृष्ट्वाऽरुदत्प्रजास्तप्ता या नवाहं महेश्वरी ॥ ५२॥
na śatākṣīsamā kāciddayālurbhuvi devatā .. dṛṣṭvā'rudatprajāstaptā yā navāhaṃ maheśvarī .. 52..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पंचाशत्तमोऽध्यायः ॥ ५०॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ śatākṣyādyavatāravarṇanaṃ nāma paṃcāśattamo'dhyāyaḥ .. 50..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In