Uma Samhita

Adhyaya - 50

Incarnation of Satakshi

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः ।।
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ।। अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम् ।। १।।
śrotukāmā vayaṃ sarve durgācaritamanvaham || aparaṃ ca mahāprājña tattvaṃ varṇaya no'dbhutam || 1||

Samhita : 9

Adhyaya :   50

Shloka :   1

शृण्वतान्त्वन्मुखाम्भोजात्कथा नाना सुधोपमाः ।। न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम ।। २ ।।
śṛṇvatāntvanmukhāmbhojātkathā nānā sudhopamāḥ || na tṛpyati mano'smākaṃ sūta sarvārthavittama || 2 ||

Samhita : 9

Adhyaya :   50

Shloka :   2

।। सूत उवाच ।।
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ।। ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः ।। ३ ।।
durgamaḥ prathito nāmnā ruruputro mahābalaḥ || brahmaṇo varadānena catasro'labhata śrutīḥ || 3 ||

Samhita : 9

Adhyaya :   50

Shloka :   3

देवाजेयबलं चापि संप्राप्य जगतीतले ।। करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे ।। ४।।
devājeyabalaṃ cāpi saṃprāpya jagatītale || karoti sma bahūtpātāndivi devāścakampire || 4||

Samhita : 9

Adhyaya :   50

Shloka :   4

सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ।। ब्राह्मणाश्च दुराचारा बभूबुस्ससुरास्तदा ।। ५ ।।
sarvā naṣṭeṣu vedeṣu kriyā naṣṭā babhūva ha || brāhmaṇāśca durācārā babhūbussasurāstadā || 5 ||

Samhita : 9

Adhyaya :   50

Shloka :   5

न दानं न तपोऽत्युग्रं न यागो हवनं न हि ।। अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी ।। ६।।
na dānaṃ na tapo'tyugraṃ na yāgo havanaṃ na hi || anāvṛṣṭistato jātā pṛthivyāṃ śatavārṣikī || 6||

Samhita : 9

Adhyaya :   50

Shloka :   6

हाहाकारो महानासीत्त्रिषु लोकेषु दुःखिताः ।। अभवंश्च जनास्सर्वे क्षुत्तृड्भ्यां पीडिता भृशम् ।। ७ ।।
hāhākāro mahānāsīttriṣu lokeṣu duḥkhitāḥ || abhavaṃśca janāssarve kṣuttṛḍbhyāṃ pīḍitā bhṛśam || 7 ||

Samhita : 9

Adhyaya :   50

Shloka :   7

सरितः सागराश्चैव वापीकूपसरांसि च ।। निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः ।। ८ ।।
saritaḥ sāgarāścaiva vāpīkūpasarāṃsi ca || nirjalā abhavansarve saṃśuṣkā vṛkṣavīrudhaḥ || 8 ||

Samhita : 9

Adhyaya :   50

Shloka :   8

ततो दृष्ट्वा मदाद्दुःखं प्रजानां दीनचेतसाम् ।। त्रिदशाश्शरणं याता योगमायां महेश्वरीम् ।। ९ ।।
tato dṛṣṭvā madādduḥkhaṃ prajānāṃ dīnacetasām || tridaśāśśaraṇaṃ yātā yogamāyāṃ maheśvarīm || 9 ||

Samhita : 9

Adhyaya :   50

Shloka :   9

देवा ऊचुः ।।
रक्षरक्ष महामाये स्वकीयास्सकलाः प्रजाः ।। कोपं संहर नूनन्त्वं लोका नंक्ष्यंति वान्यथा ।। 5.50.१० ।।
rakṣarakṣa mahāmāye svakīyāssakalāḥ prajāḥ || kopaṃ saṃhara nūnantvaṃ lokā naṃkṣyaṃti vānyathā || 5.50.10 ||

Samhita : 9

Adhyaya :   50

Shloka :   10

कथा शुंभोहतो दैत्यो निशुंभश्च महाबलः ।। धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः ।। ११ ।।
kathā śuṃbhohato daityo niśuṃbhaśca mahābalaḥ || dhūmrākṣaścaṇḍamuṇḍau ca raktabījo mahābalaḥ || 11 ||

Samhita : 9

Adhyaya :   50

Shloka :   11

स मधुः कैटभो दैत्यो महिषासुर एव च ।। तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम् ।। १२ ।।
sa madhuḥ kaiṭabho daityo mahiṣāsura eva ca || tathaivāmuṃ kṛpāsindho dīnabandho jahi drutam || 12 ||

Samhita : 9

Adhyaya :   50

Shloka :   12

अपराधो भवत्येव बालकानां पदे पदे ।। सहते को जनो लोके केवलं मातरं विना ।। १३ ।।
aparādho bhavatyeva bālakānāṃ pade pade || sahate ko jano loke kevalaṃ mātaraṃ vinā || 13 ||

Samhita : 9

Adhyaya :   50

Shloka :   13

यदायदाभवद्दुःख देवानां ब्रह्मणान्तथा ।। तदातदावतीर्याशु कुरुषे सुखिनो जनान् ।। १४ ।।
yadāyadābhavadduḥkha devānāṃ brahmaṇāntathā || tadātadāvatīryāśu kuruṣe sukhino janān || 14 ||

Samhita : 9

Adhyaya :   50

Shloka :   14

इति विक्लवितन्तेषां समाकर्ण्य कृपामयी ।। अनन्ताक्षमयं रूपन्दर्शयामास साम्प्रतम् ।। १५ ।।
iti viklavitanteṣāṃ samākarṇya kṛpāmayī || anantākṣamayaṃ rūpandarśayāmāsa sāmpratam || 15 ||

Samhita : 9

Adhyaya :   50

Shloka :   15

धनुर्बाणौ तथा पद्म नानामूलफलानि च ।। चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा।।१६।।
dhanurbāṇau tathā padma nānāmūlaphalāni ca || caturbhirdadhatī hastaiḥ prasannamukhapaṅkajā||16||

Samhita : 9

Adhyaya :   50

Shloka :   16

ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा।।रुरोद नव घस्राणि नव रात्रीस्समाकुला ।। १७ ।।
tato dṛṣṭvā prajāstaptāḥ karuṇāpūritekṣaṇā||ruroda nava ghasrāṇi nava rātrīssamākulā || 17 ||

Samhita : 9

Adhyaya :   50

Shloka :   17

मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ।। ताभिः प्रतर्प्पिता लोका औषध्यः सकला अपि ।। १८ ।।
mocayāmāsa dṛṣṭibhyo vāridhārāḥ sahasraśaḥ || tābhiḥ pratarppitā lokā auṣadhyaḥ sakalā api || 18 ||

Samhita : 9

Adhyaya :   50

Shloka :   18

अगाधतोयास्सरितो बभूवुः सागरा अपि ।। रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च ।। १९ ।।
agādhatoyāssarito babhūvuḥ sāgarā api || ruruhurdharaṇīpṛṣṭhe śākamūlaphalāni ca || 19 ||

Samhita : 9

Adhyaya :   50

Shloka :   19

विततार करस्थानि सुमनोभ्यः फलानि च ।। गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः ।। 5.50.२०।।
vitatāra karasthāni sumanobhyaḥ phalāni ca || gobhyastṛṇāni ramyāṇi tathānyebhyo yathārhataḥ || 5.50.20||

Samhita : 9

Adhyaya :   50

Shloka :   20

सन्तुष्टा अभवन्सर्वे सदैव द्विजमानुषाः ।। ततो जगाद सा देवी किमन्यत्करवाणि वः ।। २१।।
santuṣṭā abhavansarve sadaiva dvijamānuṣāḥ || tato jagāda sā devī kimanyatkaravāṇi vaḥ || 21||

Samhita : 9

Adhyaya :   50

Shloka :   21

समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ।। वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम् ।। २२।।
sametyocustadā devā bhavatyā toṣitā janāḥ || vedāndehi kṛpāṃ kṛtvā durgameṇa samāhṛtām || 22||

Samhita : 9

Adhyaya :   50

Shloka :   22

तथास्त्विति प्रभाष्याह यातयात निजालयम् ।। वितरिष्यामि वो वेदानचिरेणैव कालतः ।। २३।।
tathāstviti prabhāṣyāha yātayāta nijālayam || vitariṣyāmi vo vedānacireṇaiva kālataḥ || 23||

Samhita : 9

Adhyaya :   50

Shloka :   23

ततः प्रमुदिता देवास्स्वं स्वं धाम समाययुः ।। सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम् ।। २४ ।।
tataḥ pramuditā devāssvaṃ svaṃ dhāma samāyayuḥ || supraṇamya jagadyoniṃ phullendīvaralocanām || 24 ||

Samhita : 9

Adhyaya :   50

Shloka :   24

ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ।। तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम् ।। २५।।
tataḥ kolāhalo jāto divi bhūmyantarikṣake || tacchrutvā rauravaḥ sadyo nyaruṇatsarvataḥ purīm || 25||

Samhita : 9

Adhyaya :   50

Shloka :   25

ततस्तेजोमयं चक्रं विधाय परितः शिवा ।। रक्षणार्थं देवतानां स्वयं तस्माद्बहिर्गता ।। २६ ।।
tatastejomayaṃ cakraṃ vidhāya paritaḥ śivā || rakṣaṇārthaṃ devatānāṃ svayaṃ tasmādbahirgatā || 26 ||

Samhita : 9

Adhyaya :   50

Shloka :   26

ततः समभवयुद्धं देव्या दैत्यस्य चोभयोः ।। ववृषुः समरे बाणान्निशितान्कंकटच्छिदः ।। २७ ।।
tataḥ samabhavayuddhaṃ devyā daityasya cobhayoḥ || vavṛṣuḥ samare bāṇānniśitānkaṃkaṭacchidaḥ || 27 ||

Samhita : 9

Adhyaya :   50

Shloka :   27

एतस्मिन्नंतरे तस्याः शरीराद्रम्यमूर्त्तयः ।। काली तारा च्छिन्नमस्ता श्रीविद्या भुवनेश्वरी ।। २८ ।।
etasminnaṃtare tasyāḥ śarīrādramyamūrttayaḥ || kālī tārā cchinnamastā śrīvidyā bhuvaneśvarī || 28 ||

Samhita : 9

Adhyaya :   50

Shloka :   28

भैरवी बगला धूम्र श्रीमत्त्रिपुरसुदरी ।। मातंगी च महाविद्या निर्गता दश सायुधाः।।२९।।
bhairavī bagalā dhūmra śrīmattripurasudarī || mātaṃgī ca mahāvidyā nirgatā daśa sāyudhāḥ||29||

Samhita : 9

Adhyaya :   50

Shloka :   29

असंख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ।। चन्द्रलेखाधरास्सर्वास्सर्वा विद्युतत्समप्रभाः ।। 5.50.३०।।
asaṃkhyātāstato jātā mātaro divyamūrttayaḥ || candralekhādharāssarvāssarvā vidyutatsamaprabhāḥ || 5.50.30||

Samhita : 9

Adhyaya :   50

Shloka :   30

ततो मातृगणैर्युद्धं प्रावर्तत भयंकरम् ।। रौरवीयं हतन्ताभिर्दलमक्षौहिणीशतम् ।। ३१ ।।
tato mātṛgaṇairyuddhaṃ prāvartata bhayaṃkaram || rauravīyaṃ hatantābhirdalamakṣauhiṇīśatam || 31 ||

Samhita : 9

Adhyaya :   50

Shloka :   31

जघान सा तदा दैत्यं दुर्गमं शूलधारया ।। पपात धरणीपृष्ठे खातमूलद्रुमो यथा ।। ३२ ।।
jaghāna sā tadā daityaṃ durgamaṃ śūladhārayā || papāta dharaṇīpṛṣṭhe khātamūladrumo yathā || 32 ||

Samhita : 9

Adhyaya :   50

Shloka :   32

इत्थं हत्वा तदा दैत्यं दुर्गमासुरनाम कम् ।। आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी ।। ३३।।
itthaṃ hatvā tadā daityaṃ durgamāsuranāma kam || ādāya caturo vedāndadau devebhya īśvarī || 33||

Samhita : 9

Adhyaya :   50

Shloka :   33

देवा ऊचुः ।।
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ।। मुनयः कीर्तयिष्यन्ति शताक्षीन्त्वामतोऽम्बिके ।। ३४ ।।
asmadarthaṃ tvayā rūpamanantākṣimayaṃ dhṛtam || munayaḥ kīrtayiṣyanti śatākṣīntvāmato'mbike || 34 ||

Samhita : 9

Adhyaya :   50

Shloka :   34

आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ।। शाकंभरीति विख्यातन्तत्ते नाम भविष्यति ।। ३५ ।।
ātmadehasamudbhūtaiḥ śākairlokā mṛtā yataḥ || śākaṃbharīti vikhyātantatte nāma bhaviṣyati || 35 ||

Samhita : 9

Adhyaya :   50

Shloka :   35

दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ।। दुर्गां भगवतीं भद्रां व्याहरिष्यंति मानवाः ।। ३६ ।।
durgamākhyo mahādaityo hato yasmāttataḥ śive || durgāṃ bhagavatīṃ bhadrāṃ vyāhariṣyaṃti mānavāḥ || 36 ||

Samhita : 9

Adhyaya :   50

Shloka :   36

योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ।। नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः ।। ३७ ।।
yoganidre namastubhyaṃ namaste'stu mahābale || namo jñānaprade tubhyaṃ viśvamātre namo namaḥ || 37 ||

Samhita : 9

Adhyaya :   50

Shloka :   37

तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ।। अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ।। ३८ ।।
tattvamasyādivākyairyā bodhyate parameśvarī || anantakoṭibrahmāṇḍanāyikāyai namo namaḥ || 38 ||

Samhita : 9

Adhyaya :   50

Shloka :   38

वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ।। स्तोतुं न शक्नुमो मातस्त्व त्प्रभावाबुधा वयम् ।। ३९ ।।
vāṅmanaḥkāyaduṣprāpāṃ sūryacandrāgnilocanām || stotuṃ na śaknumo mātastva tprabhāvābudhā vayam || 39 ||

Samhita : 9

Adhyaya :   50

Shloka :   39

मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीन्दयाम् ।। वर्जयित्वा सुरेशानीं शताक्षी मातरं विना ।। 5.50.४० ।।
mādṛśānamarāndṛṣṭvā kaḥ kuryādīdṛśīndayām || varjayitvā sureśānīṃ śatākṣī mātaraṃ vinā || 5.50.40 ||

Samhita : 9

Adhyaya :   50

Shloka :   40

त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ।। एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम् ।। ४१ ।।
trilokī nābhibhūyeta bādhābhiśca nirantaram || evaṃ kāryastvayā yatno'smākaṃ vairivināśanam || 41 ||

Samhita : 9

Adhyaya :   50

Shloka :   41

देव्युवाच ।। ।।
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ।। तथैव भवतो दृष्ट्वा धावामि व्याकुला सती ।। ४२ ।।
vatsāndṛṣṭvā yathā gāvo vyagrā dhāvanti satvaram || tathaiva bhavato dṛṣṭvā dhāvāmi vyākulā satī || 42 ||

Samhita : 9

Adhyaya :   50

Shloka :   42

मम युष्मानपश्यन्त्या पश्यन्त्या बालकानिव ।। अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते ।। ४३।।
mama yuṣmānapaśyantyā paśyantyā bālakāniva || api prāṇānprayacchantyāḥ kṣaṇa eko yugāyate || 43||

Samhita : 9

Adhyaya :   50

Shloka :   43

कापि चिन्ता न कर्त्तव्या युष्माभिर्भ क्तिशालिभिः ।। भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः ।। ४४।।
kāpi cintā na karttavyā yuṣmābhirbha ktiśālibhiḥ || bhavatyāṃ mayi tiṣṭhantyāṃ saṃharantyāṃ nijāpadaḥ || 44||

Samhita : 9

Adhyaya :   50

Shloka :   44

यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान्।।संशयो नात्र कर्त्तव्यस्सत्यंसत्यं ब्रवीम्यहम् ।। ४५ ।।
yathā pūrvaṃ hatā daityā haniṣyāmi tathā'surān||saṃśayo nātra karttavyassatyaṃsatyaṃ bravīmyaham || 45 ||

Samhita : 9

Adhyaya :   50

Shloka :   45

यदा शुंभो निशुंभश्चापरौ दैत्यौ भविष्यतः ।। तदाहं नन्दभार्यायां यशोदायां यशोमयी ।। ४६ ।।
yadā śuṃbho niśuṃbhaścāparau daityau bhaviṣyataḥ || tadāhaṃ nandabhāryāyāṃ yaśodāyāṃ yaśomayī || 46 ||

Samhita : 9

Adhyaya :   50

Shloka :   46

योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ।। हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम् ।। ४७ ।।
yonijaṃ rūpamāsthāya janiṣye gopagokule || haniṣyāmyasurau tanmāṃ vyāhariṣyanti nandajām || 47 ||

Samhita : 9

Adhyaya :   50

Shloka :   47

भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ।। भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः ।। ४८ ।।
bhrāmaraṃ rūpamāsthāya vadhiṣyāmyaruṇaṃ yataḥ || bhrāmarīti ca māṃ loke kīrtayiṣyanti mānavāḥ || 48 ||

Samhita : 9

Adhyaya :   50

Shloka :   48

कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ।। भीमा देवीति विख्यातं तन्मे नाम भविष्यति ।। ४९ ।।
kṛtvā bhīmaṃ punā rūpaṃ rakṣāṃsyatsyāmyahaṃ yadā || bhīmā devīti vikhyātaṃ tanme nāma bhaviṣyati || 49 ||

Samhita : 9

Adhyaya :   50

Shloka :   49

यदायदाऽसुरोत्थैव बाधा भुवि भविष्यति ।। तदातदावतीर्याहं शं करिष्याम्यसंशयम् ।। 5.50.५० ।।
yadāyadā'surotthaiva bādhā bhuvi bhaviṣyati || tadātadāvatīryāhaṃ śaṃ kariṣyāmyasaṃśayam || 5.50.50 ||

Samhita : 9

Adhyaya :   50

Shloka :   50

या शताक्षी स्मृता देवी सैव शाकंभरी मता ।। सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि ।। ५१ ।।
yā śatākṣī smṛtā devī saiva śākaṃbharī matā || saiva prakīrtitā durgā vyaktirekaiva triṣvapi || 51 ||

Samhita : 9

Adhyaya :   50

Shloka :   51

न शताक्षीसमा काचिद्दयालुर्भुवि देवता ।। दृष्ट्वाऽरुदत्प्रजास्तप्ता या नवाहं महेश्वरी ।। ५२।।
na śatākṣīsamā kāciddayālurbhuvi devatā || dṛṣṭvā'rudatprajāstaptā yā navāhaṃ maheśvarī || 52||

Samhita : 9

Adhyaya :   50

Shloka :   52

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पंचाशत्तमोऽध्यायः ।। ५०।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ śatākṣyādyavatāravarṇanaṃ nāma paṃcāśattamo'dhyāyaḥ || 50||

Samhita : 9

Adhyaya :   50

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In