Uma Samhita

Adhyaya - 51

Review of the holy rites

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः ।।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।। अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः।।१।।
vyāsaśiṣya mahābhāga sūta paurāṇikottama || aparaṃ śrotumicchāmaḥ kimapyākhyānamīśituḥ||1||

Samhita : 9

Adhyaya :   51

Shloka :   1

उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ।। प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने ।। २ ।।
umāyā jagadambāyāḥ kriyāyogamanuttamam || proktaṃ sanatkumāreṇa vyāsāya ca mahātmane || 2 ||

Samhita : 9

Adhyaya :   51

Shloka :   2

सूत उवाच ।।
धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ।। पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात् ।। ३ ।।
dhanyā yūyaṃ mahātmāno devībhaktidṛḍhavratāḥ || parāśakteḥ paraṃ guptaṃ rahasyaṃ śṛṇutādarāt || 3 ||

Samhita : 9

Adhyaya :   51

Shloka :   3

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ।। उमायाश्श्रोतुमिच्छामि क्रियायोगं महाद्भुतम् ।। ४ ।।
sanatkumāra sarvajña brahmaputra mahāmate || umāyāśśrotumicchāmi kriyāyogaṃ mahādbhutam || 4 ||

Samhita : 9

Adhyaya :   51

Shloka :   4

कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ।। प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे ।। ५ ।।
kīdṛkca lakṣaṇaṃ tasya kiṃ kṛte ca phalaṃ bhavet || priyaṃ yacca parāmbāyāstadaśeṣaṃ vadasva me || 5 ||

Samhita : 9

Adhyaya :   51

Shloka :   5

सनत्कुमार उवाच ।।
द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ।। तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः ।। ६ ।।
dvaipāyana yadetattvaṃ rahasyaṃ paripṛcchasi || tacchṛṇuṣva mahābuddhe sarvaṃ me varṇayiṣyataḥ || 6 ||

Samhita : 9

Adhyaya :   51

Shloka :   6

ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ।। त्रयो मार्गास्समाख्याताः श्रीमातुर्मुक्तिमुक्तिदा ।। ७ ।।
jñānayogaḥ kriyāyogo bhaktiyogastathaiva ca || trayo mārgāssamākhyātāḥ śrīmāturmuktimuktidā || 7 ||

Samhita : 9

Adhyaya :   51

Shloka :   7

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।। यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ।। ८ ।।
jñānayogastu saṃyogaścittasyaivātmanā tu yaḥ || yastu bāhyārthasaṃyogaḥ kriyāyogaḥ sa ucyate || 8 ||

Samhita : 9

Adhyaya :   51

Shloka :   8

भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ।। त्रयाणामपि योगानां क्रियायोगस्स उच्यते ।। ९ ।।
bhaktiyogo mato devyā ātmanaścaikyabhāvanam || trayāṇāmapi yogānāṃ kriyāyogassa ucyate || 9 ||

Samhita : 9

Adhyaya :   51

Shloka :   9

कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।। ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः।।5.51.१०।।
karmaṇā jāyate bhaktirbhaktyā jñānaṃ prajāyate || jñānātprajāyate muktiriti śāstreṣu niścayaḥ||5.51.10||

Samhita : 9

Adhyaya :   51

Shloka :   10

प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ।। क्रियायोगस्तु योगस्य परमन्ध्येयसाधनम् ।। १ १।।
pradhānaṃ kāraṇaṃ yogo vimuktermunisattama || kriyāyogastu yogasya paramandhyeyasādhanam || 1 1||

Samhita : 9

Adhyaya :   51

Shloka :   11

मायान्तु प्रकृतिं विद्यान्मायावि ब्रह्म शाश्वतम् ।। अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात् ।। १२ ।।
māyāntu prakṛtiṃ vidyānmāyāvi brahma śāśvatam || abhinnaṃ tadvapurjñātvā mucyate bhavabandhanāt || 12 ||

Samhita : 9

Adhyaya :   51

Shloka :   12

यस्तु देव्यालयं कुर्यात्पाषाणन्दारवन्तथा ।। मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ।।
yastu devyālayaṃ kuryātpāṣāṇandāravantathā || mṛnmayaṃ vātha kāleya tasya puṇyaphalaṃ śṛṇu ||

Samhita : 9

Adhyaya :   51

Shloka :   13

अहन्यहनियोगेन जयतो यन्महाफलम्।। ।। १३।।प्राप्नोति तत्फलन्देव्या यः कारयति मन्दिरम्।।
ahanyahaniyogena jayato yanmahāphalam|| || 13||prāpnoti tatphalandevyā yaḥ kārayati mandiram||

Samhita : 9

Adhyaya :   51

Shloka :   14

सहस्रकुलमागामि व्यतीतं च सहस्रकम् ।। तारयति धर्मात्मा श्रीमातुर्धाम कारयन् ।। १४।।
sahasrakulamāgāmi vyatītaṃ ca sahasrakam || tārayati dharmātmā śrīmāturdhāma kārayan || 14||

Samhita : 9

Adhyaya :   51

Shloka :   15

कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।। श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति ।। १५ ।।
koṭijanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu || śrīmāturmandirārambhakṣaṇādeva praṇaśyati || 15 ||

Samhita : 9

Adhyaya :   51

Shloka :   16

नदीषु च यथा गंगा शोणः सर्वनदेषु च ।। क्षमायां च यथा पृथ्वी गांभीर्ये च यथोदधिः ।। १६।।
nadīṣu ca yathā gaṃgā śoṇaḥ sarvanadeṣu ca || kṣamāyāṃ ca yathā pṛthvī gāṃbhīrye ca yathodadhiḥ || 16||

Samhita : 9

Adhyaya :   51

Shloka :   17

ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते।।।तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते ।। १७ ।।
grahāṇāṃ ca samastānāṃ yathā sūryo viśiṣyate|||tathā sarveṣu deveṣu śrīparāmbā viśiṣyate || 17 ||

Samhita : 9

Adhyaya :   51

Shloka :   18

सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद्गृहम् ।। प्रतिष्ठां समवाप्नोति स च जन्म निजन्मनि ।। १८ ।।
sarvadeveṣu sā mukhyā yastasyāḥ kārayedgṛham || pratiṣṭhāṃ samavāpnoti sa ca janma nijanmani || 18 ||

Samhita : 9

Adhyaya :   51

Shloka :   19

वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ।। गंगासमुद्रतीरे च नैमिषेऽमरकण्टके ।। १९ ।।
vārāṇasyāṃ kurukṣetre prayāge puṣkare tathā || gaṃgāsamudratīre ca naimiṣe'marakaṇṭake || 19 ||

Samhita : 9

Adhyaya :   51

Shloka :   20

श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ।। मथुरायामयोध्यायां द्वारावत्यां तथैव च ।। 5.51.२० ।।
śrīparvate mahāpuṇye gokarṇe jñānaparvate || mathurāyāmayodhyāyāṃ dvārāvatyāṃ tathaiva ca || 5.51.20 ||

Samhita : 9

Adhyaya :   51

Shloka :   21

इत्यादि पुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ।। कारयन्मातुरावासं मुक्तो भवति बन्धनात् ।। २१ ।।
ityādi puṇyadeśeṣu yatra kutra sthale'pi vā || kārayanmāturāvāsaṃ mukto bhavati bandhanāt || 21 ||

Samhita : 9

Adhyaya :   51

Shloka :   22

इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ।। तावद्वर्षसहस्राणि मणिद्वीपे महीयते ।। २२ ।।
iṣṭakānāṃ tu vinyāso yāvadvarṣāṇi tiṣṭhati || tāvadvarṣasahasrāṇi maṇidvīpe mahīyate || 22 ||

Samhita : 9

Adhyaya :   51

Shloka :   23

प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ।। स उमायाः परं लोकं निर्भयो व्रजति धुवम् ।। २३ ।।
pratimāḥ kārayedyastu sarvalakṣaṇalakṣitāḥ || sa umāyāḥ paraṃ lokaṃ nirbhayo vrajati dhuvam || 23 ||

Samhita : 9

Adhyaya :   51

Shloka :   24

देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुं ग्रहतारके ।। कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः ।। २४ ।।
devīmūrtiṃ pratiṣṭhāpya śubhartuṃ grahatārake || kṛtakṛtyo bhavenmartyo yogamāyāprasādataḥ || 24 ||

Samhita : 9

Adhyaya :   51

Shloka :   25

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।। तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम् ।। २५ ।।
ye bhaviṣyanti ye'tītā ākalpātpuruṣāḥ kule || tāṃstāṃstārayate devyā mūrtiṃ saṃsthāpya śobhanām || 25 ||

Samhita : 9

Adhyaya :   51

Shloka :   26

त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुंगव ।। तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत् ।। २६।।
trilokīsthāpanātpuṇyaṃ yadbhavenmunipuṃgava || tatkoṭiguṇitaṃ puṇyaṃ śrīdevīsthāpanādbhavet || 26||

Samhita : 9

Adhyaya :   51

Shloka :   27

मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ।। चतुर्द्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते ।। २७।।।
madhye devīṃ sthāpayitvā pañcāyatanadevatāḥ || caturddikṣu sthāpayedyastasya puṇyaṃ na gaṇyate || 27|||

Samhita : 9

Adhyaya :   51

Shloka :   28

विष्णोर्नाम्नां कोटिजपाद्ग्रहणेचन्द्रसूर्ययोः ।। यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम् ।। २८।।
viṣṇornāmnāṃ koṭijapādgrahaṇecandrasūryayoḥ || yatphalaṃ labhyate tasmācchatakoṭiguṇottaram || 28||

Samhita : 9

Adhyaya :   51

Shloka :   29

शिवनाम्नो जपादेव तस्मात्कोटि गुणोत्तरम् ।। श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम् ।। २९।।
śivanāmno japādeva tasmātkoṭi guṇottaram || śrīdevīnāmajāpāttu tataḥ koṭiguṇottaram || 29||

Samhita : 9

Adhyaya :   51

Shloka :   30

देव्याः प्रासादकरणात्पुण्यन्तु समवाप्यते ।। स्थापिता येन सा देवी जगन्माता त्रयीमयी ।। 5.51.३०।।
devyāḥ prāsādakaraṇātpuṇyantu samavāpyate || sthāpitā yena sā devī jaganmātā trayīmayī || 5.51.30||

Samhita : 9

Adhyaya :   51

Shloka :   31

न तस्य दुर्लभं किंचिच्छ्रीमातुः करुणावशात् ।। वर्द्धते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम् ।। ३१।।
na tasya durlabhaṃ kiṃcicchrīmātuḥ karuṇāvaśāt || varddhate putrapautrādyā naśyatyakhilakaśmalam || 31||

Samhita : 9

Adhyaya :   51

Shloka :   32

मनसा ये चिकीर्षंति मूर्तिस्थापनमुत्तमम् ।। तेत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम् ।। ३२।।
manasā ye cikīrṣaṃti mūrtisthāpanamuttamam || tetyumāyāḥ paraṃ lokaṃ prayānti munidurlabham || 32||

Samhita : 9

Adhyaya :   51

Shloka :   33

क्रियमाणन्तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् ।। कारयिष्याम्यहं यर्हि संपन्मे संभविष्यति ।। ३३।।
kriyamāṇantu yaḥ prekṣya cetasā hyanucintayet || kārayiṣyāmyahaṃ yarhi saṃpanme saṃbhaviṣyati || 33||

Samhita : 9

Adhyaya :   51

Shloka :   34

एवन्तस्य कुलं सद्यो याति स्वर्गं न संशयः ।। महामायाप्रभावेण दुर्लभं किं जगत्त्रये ।। ३४।।
evantasya kulaṃ sadyo yāti svargaṃ na saṃśayaḥ || mahāmāyāprabhāveṇa durlabhaṃ kiṃ jagattraye || 34||

Samhita : 9

Adhyaya :   51

Shloka :   35

श्रीपराम्बाजगद्योनिं केवलं ये समाश्रिताः ।। ते मनुष्या न मन्तव्यास्साक्षाद्देवीगणाश्च ते ।। ३५।।
śrīparāmbājagadyoniṃ kevalaṃ ye samāśritāḥ || te manuṣyā na mantavyāssākṣāddevīgaṇāśca te || 35||

Samhita : 9

Adhyaya :   51

Shloka :   36

ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् ।। उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः ।। ३६।।
ye vrajantaḥ svapantaśca tiṣṭhanto vāpyaharniśam || umeti dvyakṣaraṃ nāma bruvate te śivāgaṇāḥ || 36||

Samhita : 9

Adhyaya :   51

Shloka :   37

नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम्।।पुष्पैर्धूपैस्तथादीपैस्ते प्रयास्यन्त्युमालयम् ।। ३७।।
nitye naimittike devīṃ ye yajanti parāṃ śivām||puṣpairdhūpaistathādīpaiste prayāsyantyumālayam || 37||

Samhita : 9

Adhyaya :   51

Shloka :   38

ये देवीमण्डपं नित्यं गोमयेन मृदाथवा ।। उपलिंपन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम् ।। ३८।।
ye devīmaṇḍapaṃ nityaṃ gomayena mṛdāthavā || upaliṃpanti mārjanti te prayāsyantyumālayam || 38||

Samhita : 9

Adhyaya :   51

Shloka :   39

यैर्देव्या मन्दिरं रम्यं निर्मापि तमनुत्तमम् ।। तत्कुलीनाञ्जनान्माता ह्याशिषः संप्रयच्छति ।। ३९।।
yairdevyā mandiraṃ ramyaṃ nirmāpi tamanuttamam || tatkulīnāñjanānmātā hyāśiṣaḥ saṃprayacchati || 39||

Samhita : 9

Adhyaya :   51

Shloka :   40

मदीयाः शतवर्षाणि जीवन्तु प्रेमभाग्जनाः।।नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम्।।5.51.४०।।
madīyāḥ śatavarṣāṇi jīvantu premabhāgjanāḥ||nāpadāmayanānītthaṃ śrīmātā vaktyaharniśam||5.51.40||

Samhita : 9

Adhyaya :   51

Shloka :   41

येन मूर्तिर्म्महादेब्या उमायाः कारिता शुभा।।नरायुतन्तत्कुलजं मणिद्वीपे महीयते।।४१।।
yena mūrtirmmahādebyā umāyāḥ kāritā śubhā||narāyutantatkulajaṃ maṇidvīpe mahīyate||41||

Samhita : 9

Adhyaya :   51

Shloka :   42

स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च।।यंयं प्रार्थयते कामं तंतं प्राप्नोति साधकः ।। ४२।।
sthāpayitvā mahāmāyāmūrtiṃ samyakprapūjya ca||yaṃyaṃ prārthayate kāmaṃ taṃtaṃ prāpnoti sādhakaḥ || 42||

Samhita : 9

Adhyaya :   51

Shloka :   43

यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् ।। घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः।।४३।।
yaḥ snāpayati śrīmātuḥ sthāpitāṃ mūrtimuttamām || ghṛtena madhunāktena tatphalaṃ gaṇayettu kaḥ||43||

Samhita : 9

Adhyaya :   51

Shloka :   44

चन्दनागुरुकर्पूर मांसीमुस्तादियुग्जलैः ।। एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम्।।४४।।
candanāgurukarpūra māṃsīmustādiyugjalaiḥ || ekavarṇagavāṃ kṣīraiḥ snāpayetparameśvarīm||44||

Samhita : 9

Adhyaya :   51

Shloka :   45

धूपेनाष्टादशांगेन दद्यादाहुतिमुत्तमाम् ।। नीराजनं चरेद्देव्या स्साज्यकर्पूरवर्तिभिः ।। ४५ ।।
dhūpenāṣṭādaśāṃgena dadyādāhutimuttamām || nīrājanaṃ careddevyā ssājyakarpūravartibhiḥ || 45 ||

Samhita : 9

Adhyaya :   51

Shloka :   46

कृष्णाष्टम्यां नवम्यां वामायां वा पंचदिक्तिथौ ।। पूजयेज्जगतां धात्रीं गंधपुष्पैर्विशेषतः ।। ४६ ।।
kṛṣṇāṣṭamyāṃ navamyāṃ vāmāyāṃ vā paṃcadiktithau || pūjayejjagatāṃ dhātrīṃ gaṃdhapuṣpairviśeṣataḥ || 46 ||

Samhita : 9

Adhyaya :   51

Shloka :   47

संपठञ्जननीसूक्तं श्रीसूक्तमथ वा पठन्।।देवीसूक्तमथो वापि मूकमन्त्रमथापि वा ।। ४७।।
saṃpaṭhañjananīsūktaṃ śrīsūktamatha vā paṭhan||devīsūktamatho vāpi mūkamantramathāpi vā || 47||

Samhita : 9

Adhyaya :   51

Shloka :   48

विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् ।। देवीप्रीतिकरं ज्ञेयं कमलन्तु विशेषतः ।। ४८।।
viṣṇukrāntāṃ ca tulasīṃ varjayitvākhilaṃ sumam || devīprītikaraṃ jñeyaṃ kamalantu viśeṣataḥ || 48||

Samhita : 9

Adhyaya :   51

Shloka :   49

अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा ।। स याति परमं धाम सिद्धकोटि भिरन्वितम् ।। ४९।।
arpayetsvarṇapuṣpaṃ yo devyai rājatameva vā || sa yāti paramaṃ dhāma siddhakoṭi bhiranvitam || 49||

Samhita : 9

Adhyaya :   51

Shloka :   50

पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम्।।प्रसीद परमेशानि जगदानन्ददायिनि।।5.51.५०।।
pūjanānte sadā kāryaṃ dāsairenaḥ kṣamāpanam||prasīda parameśāni jagadānandadāyini||5.51.50||

Samhita : 9

Adhyaya :   51

Shloka :   51

इति वाक्यैस्स्तुवन्मन्त्री देवीभक्तिपरायणः ।। ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम् ।। ५१।।
iti vākyaisstuvanmantrī devībhaktiparāyaṇaḥ || dhyāyetkaṇṭhīravārūḍhāṃ varadābhayapāṇikām || 51||

Samhita : 9

Adhyaya :   51

Shloka :   52

इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् ।। नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत् ।। ५२।।
itthaṃ dhyātvā maheśānīṃ bhaktābhīṣṭaphalapradām || nānāphalāni pakvāni naivedyatve prakalpayet || 52||

Samhita : 9

Adhyaya :   51

Shloka :   53

नैवेद्यं भक्षयेद्यस्तु शंभुशक्तेः परात्मनः ।। स निर्भूयाखिलं पङ्कं निर्मलो मानवो भवेत् ।। ५३।।
naivedyaṃ bhakṣayedyastu śaṃbhuśakteḥ parātmanaḥ || sa nirbhūyākhilaṃ paṅkaṃ nirmalo mānavo bhavet || 53||

Samhita : 9

Adhyaya :   51

Shloka :   54

चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् ।। भववन्धननिर्मुक्तः प्राप्नुयात्परमं पदम् ।। ५४ ।।
caitraśuklatṛtīyāyāṃ yo bhavānīvrataṃ caret || bhavavandhananirmuktaḥ prāpnuyātparamaṃ padam || 54 ||

Samhita : 9

Adhyaya :   51

Shloka :   55

अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः ।। पूजयेज्जगतां धात्रीमुमां शंकरसंयुताम्।।५५।।
asyāmeva tṛtīyāyāṃ kuryāddolotsavaṃ budhaḥ || pūjayejjagatāṃ dhātrīmumāṃ śaṃkarasaṃyutām||55||

Samhita : 9

Adhyaya :   51

Shloka :   56

कुसुमैः कुंकुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः ।। धूपैर्द्दीपैस्सनैवेद्यैः स्रग्गन्धैरपरैरपि।। ।। ५६ ।।
kusumaiḥ kuṃkumairvastraiḥ karpūrāgurucandanaiḥ || dhūpairddīpaissanaivedyaiḥ sraggandhairaparairapi|| || 56 ||

Samhita : 9

Adhyaya :   51

Shloka :   57

आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् ।। श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम् ।। ५७ ।।
āndolayettato devīṃ mahāmāyāṃ maheśvarīm || śrīgaurīṃ śivasaṃyuktāṃ sarvakalyāṇakāriṇīm || 57 ||

Samhita : 9

Adhyaya :   51

Shloka :   58

प्रत्यब्दं कुरुते योस्यां बतमान्दोलनं तथा ।। नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति ।। ५८ ।।
pratyabdaṃ kurute yosyāṃ batamāndolanaṃ tathā || niyamena śivā tasmai sarvamiṣṭaṃ prayacchati || 58 ||

Samhita : 9

Adhyaya :   51

Shloka :   59

माधवस्य सिते पक्षे तृतीया याऽक्षयाभिधा।।तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः।।५९।।
mādhavasya site pakṣe tṛtīyā yā'kṣayābhidhā||tasyāṃ yo jagadambāyā vrataṃ kuryādatandritaḥ||59||

Samhita : 9

Adhyaya :   51

Shloka :   60

मल्लिकामालतीचंपाजपाबन्धूकपंकजैः।।कुसुमैः पूजयेद्गौरीं शंकरेण समन्विताम् ।। ।। । 5.51.६० ।।
mallikāmālatīcaṃpājapābandhūkapaṃkajaiḥ||kusumaiḥ pūjayedgaurīṃ śaṃkareṇa samanvitām || || | 5.51.60 ||

Samhita : 9

Adhyaya :   51

Shloka :   61

कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् ।। निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते ।। ६१ ।।
koṭijanmakṛtaṃ pāpaṃ manovākkāyasambhavam || nirdhūya caturo vargānakṣayāniha so'śnute || 61 ||

Samhita : 9

Adhyaya :   51

Shloka :   62

ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् ।। योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किंचन ।। ६२ ।।
jyeṣṭhe śuklatṛtīyāyāṃ vrataṃ kṛtvā maheśvarīm || yo'rcayetparamaprītyā tasyāsādhyaṃ na kiṃcana || 62 ||

Samhita : 9

Adhyaya :   51

Shloka :   63

आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम ।। देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः ।। ६३ ।।
āṣāḍhaśuklapakṣīyatṛtīyāyāṃ rathotsavama || devyāḥ priyatamaṃ kuryādyathāvittānusārataḥ || 63 ||

Samhita : 9

Adhyaya :   51

Shloka :   64

रथं पृथ्वीं विजानीयाद्रथांगे चन्द्रभास्करौ ।। वेदानश्वान्विजानीयात्सारथिं पद्मसं भवम् ।। ६४ ।।
rathaṃ pṛthvīṃ vijānīyādrathāṃge candrabhāskarau || vedānaśvānvijānīyātsārathiṃ padmasaṃ bhavam || 64 ||

Samhita : 9

Adhyaya :   51

Shloka :   65

नानामणिगणाकीर्णं पुष्पमालाविराजितम् ।। एवं रथं कल्पयित्वा तस्मिन्त्संस्थापयेच्छिवाम् ।। ६५ ।।
nānāmaṇigaṇākīrṇaṃ puṣpamālāvirājitam || evaṃ rathaṃ kalpayitvā tasmintsaṃsthāpayecchivām || 65 ||

Samhita : 9

Adhyaya :   51

Shloka :   66

लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका ।। रथमध्ये संस्थितेति भावयेन्मतिमान्नरः ।। ६६।।
lokasaṃrakṣaṇārthāya lokaṃ draṣṭuṃ parāmbikā || rathamadhye saṃsthiteti bhāvayenmatimānnaraḥ || 66||

Samhita : 9

Adhyaya :   51

Shloka :   67

रथे प्रचलिते मन्दं जयशब्दमुदीरयेत्।।पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले ।। ६७ ।।
rathe pracalite mandaṃ jayaśabdamudīrayet||pāhi devi janānasmānprapannāndīnavatsale || 67 ||

Samhita : 9

Adhyaya :   51

Shloka :   68

इति वाक्यैस्तोषयेच्च नानावादित्रनिस्वनैः ।। सीमान्ते तु रथं नीत्वा तत्र संपूजये द्रथे ।। ६८ ।।
iti vākyaistoṣayecca nānāvāditranisvanaiḥ || sīmānte tu rathaṃ nītvā tatra saṃpūjaye drathe || 68 ||

Samhita : 9

Adhyaya :   51

Shloka :   69

नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि ।। प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम् ।। ६९ ।।
nānāstotraistataḥ stutvāpyānayettāṃ svaveśmani || praṇipātaśataṃ kṛtvā prārthayejjagadambikām || 69 ||

Samhita : 9

Adhyaya :   51

Shloka :   70

एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् ।। इह भुक्त्वाखिलान्भोगान्सोन्ते देवीपदं व्रजेत् ।। 5.51.७० ।।
evaṃ yaḥ kurute vidvānpūjāvratarathotsavam || iha bhuktvākhilānbhogānsonte devīpadaṃ vrajet || 5.51.70 ||

Samhita : 9

Adhyaya :   51

Shloka :   71

शुक्लायान्तु तृतीयायामेवं श्रावणभाद्रयोः।।यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि ।। ७१ ।।
śuklāyāntu tṛtīyāyāmevaṃ śrāvaṇabhādrayoḥ||yo vrataṃ kurute'mbāyāḥ pūjanaṃ ca yathāvidhi || 71 ||

Samhita : 9

Adhyaya :   51

Shloka :   72

मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् ।। सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम्।। ७२ ।।
modate putrapautrādyairdhanādyairiha santatam || so'nte gacchedumālokaṃ sarvalokopari sthitam|| 72 ||

Samhita : 9

Adhyaya :   51

Shloka :   73

आश्विने धवले पक्षे नवरात्रव्रतं चरेत् ।। यत्कृते सकलाः कामास्सिद्ध्यन्त्येव न संशयः ।। ७३ ।।
āśvine dhavale pakṣe navarātravrataṃ caret || yatkṛte sakalāḥ kāmāssiddhyantyeva na saṃśayaḥ || 73 ||

Samhita : 9

Adhyaya :   51

Shloka :   74

नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः ।। चतुरास्यो न पंचास्यो न षडास्यो न कोऽपरः ।। ७४।।
navarātravratasyāsya prabhāvaṃ vaktumīśvaraḥ || caturāsyo na paṃcāsyo na ṣaḍāsyo na ko'paraḥ || 74||

Samhita : 9

Adhyaya :   51

Shloka :   75

नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः।।हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः ।। ७५ ।।
navarātravrataṃ kṛtvā bhūpālo virathātmajaḥ||hṛtaṃ rājyaṃ nijaṃ lebhe suratho munisattamāḥ || 75 ||

Samhita : 9

Adhyaya :   51

Shloka :   76

ध्रुवसंधिसुतो धीमानयोध्याधिपतिर्नृपः ।। सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः।।।।७६।।
dhruvasaṃdhisuto dhīmānayodhyādhipatirnṛpaḥ || sudarśano hṛtaṃ rājyaṃ prāpadasya prabhāvataḥ||||76||

Samhita : 9

Adhyaya :   51

Shloka :   77

व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम्।।संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत्।।७७।।
vratarājamimaṃ kṛtvā samārādhya maheśvarīm||saṃsārabandhanānmuktaḥ samādhirmuktibhāgabhūt||77||

Samhita : 9

Adhyaya :   51

Shloka :   78

तृतीयायां च पञ्चम्यां सप्तम्याम ष्टमीतिथौ ।। नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः ।। ७८।।
tṛtīyāyāṃ ca pañcamyāṃ saptamyāma ṣṭamītithau || navamyāṃ vā caturdaśyāṃ yo devī pūjayennaraḥ || 78||

Samhita : 9

Adhyaya :   51

Shloka :   79

आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः ।। तस्य सर्वं मनोभीष्टं पूरयत्यनिशं शिवा ।। ७९।।
āśvinasya site pakṣe vrataṃ kṛtvā vidhānataḥ || tasya sarvaṃ manobhīṣṭaṃ pūrayatyaniśaṃ śivā || 79||

Samhita : 9

Adhyaya :   51

Shloka :   80

यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा ।। तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत्।।5.51.८०।।
yaḥ kārttikasya mārgasya pauṣasya tapasastathā || tapasyasya site pakṣe tṛtīyāyāṃ vrataṃ caret||5.51.80||

Samhita : 9

Adhyaya :   51

Shloka :   81

लोहितैः करवीराद्यैः पुष्पैर्धूपैस्सुगन्धितैः ।। पूजयेन्मङ्गलान्देवीं स सर्वं मंगलं लभेत्।।८१।।
lohitaiḥ karavīrādyaiḥ puṣpairdhūpaissugandhitaiḥ || pūjayenmaṅgalāndevīṃ sa sarvaṃ maṃgalaṃ labhet||81||

Samhita : 9

Adhyaya :   51

Shloka :   82

सौभाग्याय सदा स्त्रीभिः कार्य्यमेतन्महाव्रतम्।।विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि ।। ८२ ।।
saubhāgyāya sadā strībhiḥ kāryyametanmahāvratam||vidyādhanasutāptyarthaṃ vidheyaṃ puruṣairapi || 82 ||

Samhita : 9

Adhyaya :   51

Shloka :   83

उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि ।। देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः।।८३।।
umāmaheśvarādīni vratānyanyāni yānyapi || devīpriyāṇi kāryāṇi svabhaktyaivaṃ mumukṣubhiḥ||83||

Samhita : 9

Adhyaya :   51

Shloka :   84

संहितेयं महापुण्या शिवभक्तिविवर्द्धिनी।।नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा।।८४।।
saṃhiteyaṃ mahāpuṇyā śivabhaktivivarddhinī||nānākhyānasamāyuktā bhuktimuktipradā śivā||84||

Samhita : 9

Adhyaya :   51

Shloka :   85

य एनां शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।। पठेद्वा पाठयेद्वापि स याति परमां गतिम् ।। ८५।।
ya enāṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ || paṭhedvā pāṭhayedvāpi sa yāti paramāṃ gatim || 85||

Samhita : 9

Adhyaya :   51

Shloka :   86

यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः ।। संपूजिता च विधिवत्सर्वान्कामान्स आप्नुयात् ।। ८६।।
yasya gehe sthitā ceyaṃ likhitā lalitākṣaraiḥ || saṃpūjitā ca vidhivatsarvānkāmānsa āpnuyāt || 86||

Samhita : 9

Adhyaya :   51

Shloka :   87

भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित।।पुत्रपौत्रादिसम्पत्तिं लभत्येव न संशयः।।। ।। ८७ ।।
bhūtapretapiśācādiduṣṭebhyo na bhayaṃ kvacita||putrapautrādisampattiṃ labhatyeva na saṃśayaḥ||| || 87 ||

Samhita : 9

Adhyaya :   51

Shloka :   88

तस्मादियं महापुण्या रम्योमासंहिता सदा ।। श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः ।। ८८ ।। ।।
tasmādiyaṃ mahāpuṇyā ramyomāsaṃhitā sadā || śrotavyā paṭhitavyā ca śivabhaktimabhīpsubhiḥ || 88 || ||

Samhita : 9

Adhyaya :   51

Shloka :   89

इति श्रीशिव महापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।
iti śrīśiva mahāpurāṇe pañcamyāmumāsaṃhitāyāṃ kriyāyoganirūpaṇaṃ nāmaikapañcāśattamo'dhyāyaḥ || 51 ||

Samhita : 9

Adhyaya :   51

Shloka :   90

।। समाप्तेयं पञ्चम्युमासंहिता ।। ।
|| samāpteyaṃ pañcamyumāsaṃhitā || |

Samhita : 9

Adhyaya :   51

Shloka :   91

इति पञ्चम्युमा संहिता ॥ ५ ॥
iti pañcamyumā saṃhitā || 5 ||

Samhita : 9

Adhyaya :   51

Shloka :   92

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In