Uma Samhita

Adhyaya - 6

Different types of sins

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
द्विजद्रव्यापहरणमपि दायव्यतिक्रमः ।। अतिमानोऽतिकोपश्च दांभिकत्वं कृतघ्नता।।१।।'
dvijadravyāpaharaṇamapi dāyavyatikramaḥ || atimāno'tikopaśca dāṃbhikatvaṃ kṛtaghnatā||1||'

Samhita : 9

Adhyaya :   6

Shloka :   1

अत्यंतविषयासक्तिः कार्पण्यं साधुमत्सरः ।। परदाराभिगमनं साधुकन्यासुदूषणम् ।। २ ।।
atyaṃtaviṣayāsaktiḥ kārpaṇyaṃ sādhumatsaraḥ || paradārābhigamanaṃ sādhukanyāsudūṣaṇam || 2 ||

Samhita : 9

Adhyaya :   6

Shloka :   2

परिवित्तिः परिवेत्ता च यया च परिविद्यते ।। तयोर्दानं च कन्यायास्तयोरेव च याजनम् ।। ३ ।।
parivittiḥ parivettā ca yayā ca parividyate || tayordānaṃ ca kanyāyāstayoreva ca yājanam || 3 ||

Samhita : 9

Adhyaya :   6

Shloka :   3

शिवाश्रमतरूणां च पुष्पारामविनाशनम् ।। यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ।। ४ ।।
śivāśramatarūṇāṃ ca puṣpārāmavināśanam || yaḥ pīḍāmāśramasthānāmācaredalpikāmapi || 4 ||

Samhita : 9

Adhyaya :   6

Shloka :   4

सभृत्यपरिवारस्य पशुधान्यधनस्य च ।। कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा ।। ५ ।।
sabhṛtyaparivārasya paśudhānyadhanasya ca || kupyadhānyapaśusteyamapāṃ vyāpāvanaṃ tathā || 5 ||

Samhita : 9

Adhyaya :   6

Shloka :   5

यज्ञारामतडागानां दारापत्यस्य विक्रयम् ।। तीर्थयात्रोपवासानां व्रतोपनयकर्म्मिणाम् ।। ६ ।।
yajñārāmataḍāgānāṃ dārāpatyasya vikrayam || tīrthayātropavāsānāṃ vratopanayakarmmiṇām || 6 ||

Samhita : 9

Adhyaya :   6

Shloka :   6

स्त्रीधनान्युपजीवंति स्त्रीभिरप्यन्तनिर्जिताः ।। अरक्षणं च नारीणां मायया स्त्रीनिषेवणम् ।। ७ ।।
strīdhanānyupajīvaṃti strībhirapyantanirjitāḥ || arakṣaṇaṃ ca nārīṇāṃ māyayā strīniṣevaṇam || 7 ||

Samhita : 9

Adhyaya :   6

Shloka :   7

कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् ।। निंदिताच्च धनादानं पण्यानां कूट जीवनम् ।। ८ ।।
kālāgatāpradānaṃ ca dhānyavṛddhyupasevanam || niṃditācca dhanādānaṃ paṇyānāṃ kūṭa jīvanam || 8 ||

Samhita : 9

Adhyaya :   6

Shloka :   8

विषमारण्यपत्राणां सततं वृषवाहनम् ।। उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया ।। ९।।
viṣamāraṇyapatrāṇāṃ satataṃ vṛṣavāhanam || uccāṭanābhicāraṃ ca dhānyādānaṃ bhiṣakkriyā || 9||

Samhita : 9

Adhyaya :   6

Shloka :   9

जिह्वाकामोपभोगार्थं यस्यारंभः सुकर्मसु ।। मूलेनख्यापको नित्यं वेदज्ञानादिकं च यत् ।। 5.6.१०।।
jihvākāmopabhogārthaṃ yasyāraṃbhaḥ sukarmasu || mūlenakhyāpako nityaṃ vedajñānādikaṃ ca yat || 5.6.10||

Samhita : 9

Adhyaya :   6

Shloka :   10

ब्राह्म्यादिव्रतसंत्यागश्चान्याचारनिषेवणम् ।। असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम् ।। ११ ।।
brāhmyādivratasaṃtyāgaścānyācāraniṣevaṇam || asacchāstrādhigamanaṃ śuṣkatarkāvalambanam || 11 ||

Samhita : 9

Adhyaya :   6

Shloka :   11

देवाग्निगुरुसाधूनां निन्दया ब्राह्मणस्य च ।। प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि ।। १२ ।।
devāgnigurusādhūnāṃ nindayā brāhmaṇasya ca || pratyakṣaṃ vā parokṣaṃ vā rājñāṃ maṇḍalināmapi || 12 ||

Samhita : 9

Adhyaya :   6

Shloka :   12

उत्सन्नपितृदेवेज्या स्वकर्म्मत्यागिनश्च ये ।। दुःशीला नास्तिकाः पापास्सदा वाऽसत्यवादिनः ।। १३ ।।
utsannapitṛdevejyā svakarmmatyāginaśca ye || duḥśīlā nāstikāḥ pāpāssadā vā'satyavādinaḥ || 13 ||

Samhita : 9

Adhyaya :   6

Shloka :   13

पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु ।। रजस्वलाया योनौ च मैथुनं यः समाचरेत् ।। १४।।
parvakāle divā vāpsu viyonau paśuyoniṣu || rajasvalāyā yonau ca maithunaṃ yaḥ samācaret || 14||

Samhita : 9

Adhyaya :   6

Shloka :   14

स्त्रीपुत्रमित्रसंप्राप्तावाशाच्छेदकराश्च ये ।। जनस्याप्रिय वक्तारः क्रूरा समयवेदिनः ।। १५ ।।
strīputramitrasaṃprāptāvāśācchedakarāśca ye || janasyāpriya vaktāraḥ krūrā samayavedinaḥ || 15 ||

Samhita : 9

Adhyaya :   6

Shloka :   15

भेत्ता तडागकूपानां संक्रयाणां रसस्य च ।। एकपंक्तिस्थितानां च पाकभेदं करोति यः ।। १६ ।। ।
bhettā taḍāgakūpānāṃ saṃkrayāṇāṃ rasasya ca || ekapaṃktisthitānāṃ ca pākabhedaṃ karoti yaḥ || 16 || |

Samhita : 9

Adhyaya :   6

Shloka :   16

इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः ।। युक्ता एभिस्तथान्येऽपि शृणु तांस्तु ब्रवीमि ते ।। १७।।
ityetaiḥ strīnarāḥ pāpairupapātakinaḥ smṛtāḥ || yuktā ebhistathānye'pi śṛṇu tāṃstu bravīmi te || 17||

Samhita : 9

Adhyaya :   6

Shloka :   17

ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ।। विनाशयंति कार्य्याणि ते नरा नारकाः स्मृताः ।। १८ ।।
ye gobrāhmaṇakanyānāṃ svāmimitratapasvinām || vināśayaṃti kāryyāṇi te narā nārakāḥ smṛtāḥ || 18 ||

Samhita : 9

Adhyaya :   6

Shloka :   18

परस्त्रियाभितप्यंते ये परद्रव्यसूचकाः ।। परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः ।। १९।।
parastriyābhitapyaṃte ye paradravyasūcakāḥ || paradravyaharā nityaṃ taulamithyānusārakāḥ || 19||

Samhita : 9

Adhyaya :   6

Shloka :   19

द्विजदुःखकरा ये च प्रहारं चोद्धरंति ये ।। सेवन्ते तु द्विजाश्शूद्रां सुरां बध्नंति कामतः ।। 5.6.२०।।
dvijaduḥkhakarā ye ca prahāraṃ coddharaṃti ye || sevante tu dvijāśśūdrāṃ surāṃ badhnaṃti kāmataḥ || 5.6.20||

Samhita : 9

Adhyaya :   6

Shloka :   20

ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः।।वृत्त्यर्थं येऽपि कुर्वंति दानयज्ञादिकाः क्रियाः।।२१।।
ye pāpaniratāḥ krūrāḥ ye'pi hiṃsāpriyā narāḥ||vṛttyarthaṃ ye'pi kurvaṃti dānayajñādikāḥ kriyāḥ||21||

Samhita : 9

Adhyaya :   6

Shloka :   21

गोष्ठाग्निजलरथ्यासु तरुच्छाया नगेषु च।।त्यजंति ये पुरीषाद्यानारामायतनेषु च।।२२।
goṣṭhāgnijalarathyāsu tarucchāyā nageṣu ca||tyajaṃti ye purīṣādyānārāmāyataneṣu ca||22|

Samhita : 9

Adhyaya :   6

Shloka :   22

लज्जाश्रमप्रासादेषु मयपानरताश्च ये।।कृतकेलिभुजंगाश्च रन्ध्रान्वेषणतत्पराः।।२३।।
lajjāśramaprāsādeṣu mayapānaratāśca ye||kṛtakelibhujaṃgāśca randhrānveṣaṇatatparāḥ||23||

Samhita : 9

Adhyaya :   6

Shloka :   23

वंशेष्टका शिलाकाष्ठैः शृङ्गैश्शंकुभिरेव च।।ये मार्गमनुरुंधंति परसीमां हरंति ये।।२४।।
vaṃśeṣṭakā śilākāṣṭhaiḥ śṛṅgaiśśaṃkubhireva ca||ye mārgamanuruṃdhaṃti parasīmāṃ haraṃti ye||24||

Samhita : 9

Adhyaya :   6

Shloka :   24

कूटशासनकर्तारः कूटकर्मक्रियारताः।।कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः।।२५।।
kūṭaśāsanakartāraḥ kūṭakarmakriyāratāḥ||kūṭapākānnavastrāṇāṃ kūṭasaṃvyavahāriṇaḥ||25||

Samhita : 9

Adhyaya :   6

Shloka :   25

धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी।।निर्द्दयोऽतीवभृत्येषु पशूनां दमनश्च यः।।२६।।
dhanuṣaḥ śastraśalyānāṃ kartā yaḥ krayavikrayī||nirddayo'tīvabhṛtyeṣu paśūnāṃ damanaśca yaḥ||26||

Samhita : 9

Adhyaya :   6

Shloka :   26

मिथ्या प्रवदतो वाच आकर्णयति यश्शनैः।।स्वामिमित्रगुरुद्रोही मायावी चपलश्शठः।।२७।।
mithyā pravadato vāca ākarṇayati yaśśanaiḥ||svāmimitragurudrohī māyāvī capalaśśaṭhaḥ||27||

Samhita : 9

Adhyaya :   6

Shloka :   27

ये भार्य्यापुत्रमित्राणि बालवृद्धकृशातुरान्।।भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नंति बुभुक्षितान् ।। २८।।
ye bhāryyāputramitrāṇi bālavṛddhakṛśāturān||bhṛtyānatithibaṃdhūṃśca tyaktvāśnaṃti bubhukṣitān || 28||

Samhita : 9

Adhyaya :   6

Shloka :   28

यः स्वयं मिष्टमश्नाति विप्रेभ्यो न प्रयच्छति ।। वृथापाकस्स विज्ञेयो ब्रह्मवादिषु गर्हितः ।। २९ ।।
yaḥ svayaṃ miṣṭamaśnāti viprebhyo na prayacchati || vṛthāpākassa vijñeyo brahmavādiṣu garhitaḥ || 29 ||

Samhita : 9

Adhyaya :   6

Shloka :   29

नियमान्स्वयमादाय ये त्यजंत्यजितेन्द्रियाः ।। प्रव्रज्यावासिता ये च हरस्यास्यप्रभेदकाः ।। 5.6.३० ।।
niyamānsvayamādāya ye tyajaṃtyajitendriyāḥ || pravrajyāvāsitā ye ca harasyāsyaprabhedakāḥ || 5.6.30 ||

Samhita : 9

Adhyaya :   6

Shloka :   30

ये ताडयंति गां क्रूरा दमयंते मुहुर्मुहुः ।। दुर्बलान्ये न पुष्णंति सततं ये त्यजंति च ।। ३१ ।।
ye tāḍayaṃti gāṃ krūrā damayaṃte muhurmuhuḥ || durbalānye na puṣṇaṃti satataṃ ye tyajaṃti ca || 31 ||

Samhita : 9

Adhyaya :   6

Shloka :   31

पीडयंत्यतिभारेणाऽसहंतं वाहयंति च ।। योजयन्नकृताहारान्न विमुंचंति संयतान् ।। ३२ ।।
pīḍayaṃtyatibhāreṇā'sahaṃtaṃ vāhayaṃti ca || yojayannakṛtāhārānna vimuṃcaṃti saṃyatān || 32 ||

Samhita : 9

Adhyaya :   6

Shloka :   32

ये भारक्षतरोगार्तान्गोवृषांश्च क्षुधातुरान् ।। न पालयंति यत्नेन गोघ्नास्ते नारकास्स्मृताः ।। ३३ ।।
ye bhārakṣatarogārtāngovṛṣāṃśca kṣudhāturān || na pālayaṃti yatnena goghnāste nārakāssmṛtāḥ || 33 ||

Samhita : 9

Adhyaya :   6

Shloka :   33

वृषाणां वृषणान्ये च पापिष्ठा गालयंति च ।। वाहयंति च गां वंध्यां महानारकिनो नराः ।। ३४ ।।
vṛṣāṇāṃ vṛṣaṇānye ca pāpiṣṭhā gālayaṃti ca || vāhayaṃti ca gāṃ vaṃdhyāṃ mahānārakino narāḥ || 34 ||

Samhita : 9

Adhyaya :   6

Shloka :   34

आशया समनुप्राप्तान्क्षुत्तृष्णाश्रमकर्शितान् ।। अतिथींश्च तथानाथान्स्वतन्त्रा गृहमागतान् ।। ३५ ।।
āśayā samanuprāptānkṣuttṛṣṇāśramakarśitān || atithīṃśca tathānāthānsvatantrā gṛhamāgatān || 35 ||

Samhita : 9

Adhyaya :   6

Shloka :   35

अन्नाभिलाषान्दीनान्वा बालवृद्धकृशातुरान् ।। नानुकंपंति ये मूढास्ते यांति नरकार्णवम् ।। ३६ ।।
annābhilāṣāndīnānvā bālavṛddhakṛśāturān || nānukaṃpaṃti ye mūḍhāste yāṃti narakārṇavam || 36 ||

Samhita : 9

Adhyaya :   6

Shloka :   36

गृहेष्वर्था निवर्तन्ते स्मशानादपि बांधवाः ।। सुकृतं दुष्कृतं चैव गच्छंतमनुगच्छति ।। ३७ ।।
gṛheṣvarthā nivartante smaśānādapi bāṃdhavāḥ || sukṛtaṃ duṣkṛtaṃ caiva gacchaṃtamanugacchati || 37 ||

Samhita : 9

Adhyaya :   6

Shloka :   37

अजाविको माहिषिकस्सामुद्रो वृषलीपतिः ।। शूद्रवत्क्षत्रवृत्तिश्च नारकी स्याद् द्विजाधमः ।। ३८ ।।
ajāviko māhiṣikassāmudro vṛṣalīpatiḥ || śūdravatkṣatravṛttiśca nārakī syād dvijādhamaḥ || 38 ||

Samhita : 9

Adhyaya :   6

Shloka :   38

शिल्पिनः कारवो वैद्या हेमकारा नृपध्वजाः ।। भृतका कूटसंयुक्ताः सर्वे ते नारकाः स्मृताः ।। ३९ ।।
śilpinaḥ kāravo vaidyā hemakārā nṛpadhvajāḥ || bhṛtakā kūṭasaṃyuktāḥ sarve te nārakāḥ smṛtāḥ || 39 ||

Samhita : 9

Adhyaya :   6

Shloka :   39

यश्चोचितमतिक्रम्य स्वेच्छयै वाहरेत्करम् ।। नरके पच्यते सोऽपि योपि दण्डरुचिर्नरः ।। 5.6.४० ।।
yaścocitamatikramya svecchayai vāharetkaram || narake pacyate so'pi yopi daṇḍarucirnaraḥ || 5.6.40 ||

Samhita : 9

Adhyaya :   6

Shloka :   40

उत्कोचकै रुचिक्रीतैस्तस्करैश्च प्रपीड्यते ।। यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ।। ४१ ।।
utkocakai rucikrītaistaskaraiśca prapīḍyate || yasya rājñaḥ prajā rāṣṭre pacyate narakeṣu saḥ || 41 ||

Samhita : 9

Adhyaya :   6

Shloka :   41

ये द्विजाः परिगृह्णंति नृपस्यान्यायवर्तिनः ।। ते प्रयांति तु घोरेषु नरकेषु न संशयः ।। ४२।।
ye dvijāḥ parigṛhṇaṃti nṛpasyānyāyavartinaḥ || te prayāṃti tu ghoreṣu narakeṣu na saṃśayaḥ || 42||

Samhita : 9

Adhyaya :   6

Shloka :   42

अन्यायात्समुपादाय द्विजेभ्यो यः प्रयच्छति ।। प्रजाभ्यः पच्यते सोऽपि नरकेषु नृपो यथा ।। ४३।।
anyāyātsamupādāya dvijebhyo yaḥ prayacchati || prajābhyaḥ pacyate so'pi narakeṣu nṛpo yathā || 43||

Samhita : 9

Adhyaya :   6

Shloka :   43

पारदारिकचौराणां चंडानां विद्यते त्वघम् ।। परदाररतस्यापि राज्ञो भवति नित्यशः ।। ४४ ।।
pāradārikacaurāṇāṃ caṃḍānāṃ vidyate tvagham || paradāraratasyāpi rājño bhavati nityaśaḥ || 44 ||

Samhita : 9

Adhyaya :   6

Shloka :   44

अचौरं चौरवत्पश्येच्चौरं वाचौररूपिणम् ।। अविचार्य नृपस्तस्माद्धातयन्नरकं व्रजेत् ।। ४५ ।।
acauraṃ cauravatpaśyeccauraṃ vācaurarūpiṇam || avicārya nṛpastasmāddhātayannarakaṃ vrajet || 45 ||

Samhita : 9

Adhyaya :   6

Shloka :   45

घृततैलान्नपानानि मधुमांससुरासवम् ।। गुडेक्षुशाकदुग्धानि दधिमूलफलानि च ।। ४६ ।।
ghṛtatailānnapānāni madhumāṃsasurāsavam || guḍekṣuśākadugdhāni dadhimūlaphalāni ca || 46 ||

Samhita : 9

Adhyaya :   6

Shloka :   46

तृणं काष्ठं पत्रपुष्पमौषधं चात्मभोजनम् ।। उपानत्छत्रशकटमासनं च कमंडलुम् ।। ४७ ।।
tṛṇaṃ kāṣṭhaṃ patrapuṣpamauṣadhaṃ cātmabhojanam || upānatchatraśakaṭamāsanaṃ ca kamaṃḍalum || 47 ||

Samhita : 9

Adhyaya :   6

Shloka :   47

ताम्रसीसत्रपुः शस्त्रं शंखाद्यं च जलोद्भवम्।।वैद्यं च वैणवं चान्यद्गृहोपस्करणानि च ।। ४८।।
tāmrasīsatrapuḥ śastraṃ śaṃkhādyaṃ ca jalodbhavam||vaidyaṃ ca vaiṇavaṃ cānyadgṛhopaskaraṇāni ca || 48||

Samhita : 9

Adhyaya :   6

Shloka :   48

और्ण्णकार्पासकौशेयपट्टसूत्रोद्भवानि च ।। स्थूलसूक्ष्माणि वस्त्राणि ये लोभाद्धि हरंति च ।। ४९ ।।
aurṇṇakārpāsakauśeyapaṭṭasūtrodbhavāni ca || sthūlasūkṣmāṇi vastrāṇi ye lobhāddhi haraṃti ca || 49 ||

Samhita : 9

Adhyaya :   6

Shloka :   49

एवमादीनि चान्यानि द्रव्याणि विविधानि च ।। नरकेषु ध्रुवं यान्ति चापहृत्याल्पकानि च ।। 5.6.५० ।।
evamādīni cānyāni dravyāṇi vividhāni ca || narakeṣu dhruvaṃ yānti cāpahṛtyālpakāni ca || 5.6.50 ||

Samhita : 9

Adhyaya :   6

Shloka :   50

तद्वा यद्वा परद्रव्यमपि सर्षपमात्रकम् ।। अपहृत्य नरा यांति नरकं नात्र संशयः ।। ५१।।
tadvā yadvā paradravyamapi sarṣapamātrakam || apahṛtya narā yāṃti narakaṃ nātra saṃśayaḥ || 51||

Samhita : 9

Adhyaya :   6

Shloka :   51

एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम्।।शरीरयातनार्थाय सर्वाकारमवाप्नुयात् ।। ५२ ।।
evamādyairnaraḥ pāpairutkrāṃtisamanaṃtaram||śarīrayātanārthāya sarvākāramavāpnuyāt || 52 ||

Samhita : 9

Adhyaya :   6

Shloka :   52

यमलोकं व्रजंत्येते शरीरेण यमाज्ञया ।। यमदूतैर्महाघोरैनीयमानास्सुदुःखिताः ।। ५३ ।।
yamalokaṃ vrajaṃtyete śarīreṇa yamājñayā || yamadūtairmahāghorainīyamānāssuduḥkhitāḥ || 53 ||

Samhita : 9

Adhyaya :   6

Shloka :   53

देवतिर्यङ्मनुष्याणामधर्मनिरतात्मनाम् ।। धर्मराजः स्मृतश्शास्ता सुघोरैर्विविधैर्वधैः ।। ५४।।
devatiryaṅmanuṣyāṇāmadharmaniratātmanām || dharmarājaḥ smṛtaśśāstā sughorairvividhairvadhaiḥ || 54||

Samhita : 9

Adhyaya :   6

Shloka :   54

नियमाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ।। प्रायश्चित्तैर्गुरुश्शास्ता न बुधैरिष्यते यमः ।। ५५ ।।
niyamācārayuktānāṃ pramādātskhalitātmanām || prāyaścittairguruśśāstā na budhairiṣyate yamaḥ || 55 ||

Samhita : 9

Adhyaya :   6

Shloka :   55

पारदारिकचौराणामन्यायव्यवहारिणाम् ।। नृपतिश्शासकः प्रोक्तः प्रच्छन्नानां स धर्म्मराट् ।। ५६ ।।
pāradārikacaurāṇāmanyāyavyavahāriṇām || nṛpatiśśāsakaḥ proktaḥ pracchannānāṃ sa dharmmarāṭ || 56 ||

Samhita : 9

Adhyaya :   6

Shloka :   56

तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।। नाभुक्तस्यान्यथानाशः कल्पकोटिशतैरपि ।। ५७।।
tasmātkṛtasya pāpasya prāyaścittaṃ samācaret || nābhuktasyānyathānāśaḥ kalpakoṭiśatairapi || 57||

Samhita : 9

Adhyaya :   6

Shloka :   57

यः करोति स्वयं कर्म्म कारयेच्चानुमोदयेत् ।। कायेन मनसा वाचा तस्य पापगतिः फलम् ।। ५८।।
yaḥ karoti svayaṃ karmma kārayeccānumodayet || kāyena manasā vācā tasya pāpagatiḥ phalam || 58||

Samhita : 9

Adhyaya :   6

Shloka :   58

इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां पापभेदवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।
iti śrīśivamahāpurāṇe pañcamyā mumāsaṃhitāyāṃ pāpabhedavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||

Samhita : 9

Adhyaya :   6

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In