| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
द्विजद्रव्यापहरणमपि दायव्यतिक्रमः ॥ अतिमानोऽतिकोपश्च दांभिकत्वं कृतघ्नता॥१॥'
dvijadravyāpaharaṇamapi dāyavyatikramaḥ .. atimāno'tikopaśca dāṃbhikatvaṃ kṛtaghnatā..1..'
अत्यंतविषयासक्तिः कार्पण्यं साधुमत्सरः ॥ परदाराभिगमनं साधुकन्यासुदूषणम् ॥ २ ॥
atyaṃtaviṣayāsaktiḥ kārpaṇyaṃ sādhumatsaraḥ .. paradārābhigamanaṃ sādhukanyāsudūṣaṇam .. 2 ..
परिवित्तिः परिवेत्ता च यया च परिविद्यते ॥ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ३ ॥
parivittiḥ parivettā ca yayā ca parividyate .. tayordānaṃ ca kanyāyāstayoreva ca yājanam .. 3 ..
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ॥ यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ॥ ४ ॥
śivāśramatarūṇāṃ ca puṣpārāmavināśanam .. yaḥ pīḍāmāśramasthānāmācaredalpikāmapi .. 4 ..
सभृत्यपरिवारस्य पशुधान्यधनस्य च ॥ कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा ॥ ५ ॥
sabhṛtyaparivārasya paśudhānyadhanasya ca .. kupyadhānyapaśusteyamapāṃ vyāpāvanaṃ tathā .. 5 ..
यज्ञारामतडागानां दारापत्यस्य विक्रयम् ॥ तीर्थयात्रोपवासानां व्रतोपनयकर्म्मिणाम् ॥ ६ ॥
yajñārāmataḍāgānāṃ dārāpatyasya vikrayam .. tīrthayātropavāsānāṃ vratopanayakarmmiṇām .. 6 ..
स्त्रीधनान्युपजीवंति स्त्रीभिरप्यन्तनिर्जिताः ॥ अरक्षणं च नारीणां मायया स्त्रीनिषेवणम् ॥ ७ ॥
strīdhanānyupajīvaṃti strībhirapyantanirjitāḥ .. arakṣaṇaṃ ca nārīṇāṃ māyayā strīniṣevaṇam .. 7 ..
कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् ॥ निंदिताच्च धनादानं पण्यानां कूट जीवनम् ॥ ८ ॥
kālāgatāpradānaṃ ca dhānyavṛddhyupasevanam .. niṃditācca dhanādānaṃ paṇyānāṃ kūṭa jīvanam .. 8 ..
विषमारण्यपत्राणां सततं वृषवाहनम् ॥ उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया ॥ ९॥
viṣamāraṇyapatrāṇāṃ satataṃ vṛṣavāhanam .. uccāṭanābhicāraṃ ca dhānyādānaṃ bhiṣakkriyā .. 9..
जिह्वाकामोपभोगार्थं यस्यारंभः सुकर्मसु ॥ मूलेनख्यापको नित्यं वेदज्ञानादिकं च यत् ॥ 5.6.१०॥
jihvākāmopabhogārthaṃ yasyāraṃbhaḥ sukarmasu .. mūlenakhyāpako nityaṃ vedajñānādikaṃ ca yat .. 5.6.10..
ब्राह्म्यादिव्रतसंत्यागश्चान्याचारनिषेवणम् ॥ असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम् ॥ ११ ॥
brāhmyādivratasaṃtyāgaścānyācāraniṣevaṇam .. asacchāstrādhigamanaṃ śuṣkatarkāvalambanam .. 11 ..
देवाग्निगुरुसाधूनां निन्दया ब्राह्मणस्य च ॥ प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि ॥ १२ ॥
devāgnigurusādhūnāṃ nindayā brāhmaṇasya ca .. pratyakṣaṃ vā parokṣaṃ vā rājñāṃ maṇḍalināmapi .. 12 ..
उत्सन्नपितृदेवेज्या स्वकर्म्मत्यागिनश्च ये ॥ दुःशीला नास्तिकाः पापास्सदा वाऽसत्यवादिनः ॥ १३ ॥
utsannapitṛdevejyā svakarmmatyāginaśca ye .. duḥśīlā nāstikāḥ pāpāssadā vā'satyavādinaḥ .. 13 ..
पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु ॥ रजस्वलाया योनौ च मैथुनं यः समाचरेत् ॥ १४॥
parvakāle divā vāpsu viyonau paśuyoniṣu .. rajasvalāyā yonau ca maithunaṃ yaḥ samācaret .. 14..
स्त्रीपुत्रमित्रसंप्राप्तावाशाच्छेदकराश्च ये ॥ जनस्याप्रिय वक्तारः क्रूरा समयवेदिनः ॥ १५ ॥
strīputramitrasaṃprāptāvāśācchedakarāśca ye .. janasyāpriya vaktāraḥ krūrā samayavedinaḥ .. 15 ..
भेत्ता तडागकूपानां संक्रयाणां रसस्य च ॥ एकपंक्तिस्थितानां च पाकभेदं करोति यः ॥ १६ ॥ ।
bhettā taḍāgakūpānāṃ saṃkrayāṇāṃ rasasya ca .. ekapaṃktisthitānāṃ ca pākabhedaṃ karoti yaḥ .. 16 .. .
इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः ॥ युक्ता एभिस्तथान्येऽपि शृणु तांस्तु ब्रवीमि ते ॥ १७॥
ityetaiḥ strīnarāḥ pāpairupapātakinaḥ smṛtāḥ .. yuktā ebhistathānye'pi śṛṇu tāṃstu bravīmi te .. 17..
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ॥ विनाशयंति कार्य्याणि ते नरा नारकाः स्मृताः ॥ १८ ॥
ye gobrāhmaṇakanyānāṃ svāmimitratapasvinām .. vināśayaṃti kāryyāṇi te narā nārakāḥ smṛtāḥ .. 18 ..
परस्त्रियाभितप्यंते ये परद्रव्यसूचकाः ॥ परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः ॥ १९॥
parastriyābhitapyaṃte ye paradravyasūcakāḥ .. paradravyaharā nityaṃ taulamithyānusārakāḥ .. 19..
द्विजदुःखकरा ये च प्रहारं चोद्धरंति ये ॥ सेवन्ते तु द्विजाश्शूद्रां सुरां बध्नंति कामतः ॥ 5.6.२०॥
dvijaduḥkhakarā ye ca prahāraṃ coddharaṃti ye .. sevante tu dvijāśśūdrāṃ surāṃ badhnaṃti kāmataḥ .. 5.6.20..
ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः॥वृत्त्यर्थं येऽपि कुर्वंति दानयज्ञादिकाः क्रियाः॥२१॥
ye pāpaniratāḥ krūrāḥ ye'pi hiṃsāpriyā narāḥ..vṛttyarthaṃ ye'pi kurvaṃti dānayajñādikāḥ kriyāḥ..21..
गोष्ठाग्निजलरथ्यासु तरुच्छाया नगेषु च॥त्यजंति ये पुरीषाद्यानारामायतनेषु च॥२२।
goṣṭhāgnijalarathyāsu tarucchāyā nageṣu ca..tyajaṃti ye purīṣādyānārāmāyataneṣu ca..22.
लज्जाश्रमप्रासादेषु मयपानरताश्च ये॥कृतकेलिभुजंगाश्च रन्ध्रान्वेषणतत्पराः॥२३॥
lajjāśramaprāsādeṣu mayapānaratāśca ye..kṛtakelibhujaṃgāśca randhrānveṣaṇatatparāḥ..23..
वंशेष्टका शिलाकाष्ठैः शृङ्गैश्शंकुभिरेव च॥ये मार्गमनुरुंधंति परसीमां हरंति ये॥२४॥
vaṃśeṣṭakā śilākāṣṭhaiḥ śṛṅgaiśśaṃkubhireva ca..ye mārgamanuruṃdhaṃti parasīmāṃ haraṃti ye..24..
कूटशासनकर्तारः कूटकर्मक्रियारताः॥कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः॥२५॥
kūṭaśāsanakartāraḥ kūṭakarmakriyāratāḥ..kūṭapākānnavastrāṇāṃ kūṭasaṃvyavahāriṇaḥ..25..
धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी॥निर्द्दयोऽतीवभृत्येषु पशूनां दमनश्च यः॥२६॥
dhanuṣaḥ śastraśalyānāṃ kartā yaḥ krayavikrayī..nirddayo'tīvabhṛtyeṣu paśūnāṃ damanaśca yaḥ..26..
मिथ्या प्रवदतो वाच आकर्णयति यश्शनैः॥स्वामिमित्रगुरुद्रोही मायावी चपलश्शठः॥२७॥
mithyā pravadato vāca ākarṇayati yaśśanaiḥ..svāmimitragurudrohī māyāvī capalaśśaṭhaḥ..27..
ये भार्य्यापुत्रमित्राणि बालवृद्धकृशातुरान्॥भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नंति बुभुक्षितान् ॥ २८॥
ye bhāryyāputramitrāṇi bālavṛddhakṛśāturān..bhṛtyānatithibaṃdhūṃśca tyaktvāśnaṃti bubhukṣitān .. 28..
यः स्वयं मिष्टमश्नाति विप्रेभ्यो न प्रयच्छति ॥ वृथापाकस्स विज्ञेयो ब्रह्मवादिषु गर्हितः ॥ २९ ॥
yaḥ svayaṃ miṣṭamaśnāti viprebhyo na prayacchati .. vṛthāpākassa vijñeyo brahmavādiṣu garhitaḥ .. 29 ..
नियमान्स्वयमादाय ये त्यजंत्यजितेन्द्रियाः ॥ प्रव्रज्यावासिता ये च हरस्यास्यप्रभेदकाः ॥ 5.6.३० ॥
niyamānsvayamādāya ye tyajaṃtyajitendriyāḥ .. pravrajyāvāsitā ye ca harasyāsyaprabhedakāḥ .. 5.6.30 ..
ये ताडयंति गां क्रूरा दमयंते मुहुर्मुहुः ॥ दुर्बलान्ये न पुष्णंति सततं ये त्यजंति च ॥ ३१ ॥
ye tāḍayaṃti gāṃ krūrā damayaṃte muhurmuhuḥ .. durbalānye na puṣṇaṃti satataṃ ye tyajaṃti ca .. 31 ..
पीडयंत्यतिभारेणाऽसहंतं वाहयंति च ॥ योजयन्नकृताहारान्न विमुंचंति संयतान् ॥ ३२ ॥
pīḍayaṃtyatibhāreṇā'sahaṃtaṃ vāhayaṃti ca .. yojayannakṛtāhārānna vimuṃcaṃti saṃyatān .. 32 ..
ये भारक्षतरोगार्तान्गोवृषांश्च क्षुधातुरान् ॥ न पालयंति यत्नेन गोघ्नास्ते नारकास्स्मृताः ॥ ३३ ॥
ye bhārakṣatarogārtāngovṛṣāṃśca kṣudhāturān .. na pālayaṃti yatnena goghnāste nārakāssmṛtāḥ .. 33 ..
वृषाणां वृषणान्ये च पापिष्ठा गालयंति च ॥ वाहयंति च गां वंध्यां महानारकिनो नराः ॥ ३४ ॥
vṛṣāṇāṃ vṛṣaṇānye ca pāpiṣṭhā gālayaṃti ca .. vāhayaṃti ca gāṃ vaṃdhyāṃ mahānārakino narāḥ .. 34 ..
आशया समनुप्राप्तान्क्षुत्तृष्णाश्रमकर्शितान् ॥ अतिथींश्च तथानाथान्स्वतन्त्रा गृहमागतान् ॥ ३५ ॥
āśayā samanuprāptānkṣuttṛṣṇāśramakarśitān .. atithīṃśca tathānāthānsvatantrā gṛhamāgatān .. 35 ..
अन्नाभिलाषान्दीनान्वा बालवृद्धकृशातुरान् ॥ नानुकंपंति ये मूढास्ते यांति नरकार्णवम् ॥ ३६ ॥
annābhilāṣāndīnānvā bālavṛddhakṛśāturān .. nānukaṃpaṃti ye mūḍhāste yāṃti narakārṇavam .. 36 ..
गृहेष्वर्था निवर्तन्ते स्मशानादपि बांधवाः ॥ सुकृतं दुष्कृतं चैव गच्छंतमनुगच्छति ॥ ३७ ॥
gṛheṣvarthā nivartante smaśānādapi bāṃdhavāḥ .. sukṛtaṃ duṣkṛtaṃ caiva gacchaṃtamanugacchati .. 37 ..
अजाविको माहिषिकस्सामुद्रो वृषलीपतिः ॥ शूद्रवत्क्षत्रवृत्तिश्च नारकी स्याद् द्विजाधमः ॥ ३८ ॥
ajāviko māhiṣikassāmudro vṛṣalīpatiḥ .. śūdravatkṣatravṛttiśca nārakī syād dvijādhamaḥ .. 38 ..
शिल्पिनः कारवो वैद्या हेमकारा नृपध्वजाः ॥ भृतका कूटसंयुक्ताः सर्वे ते नारकाः स्मृताः ॥ ३९ ॥
śilpinaḥ kāravo vaidyā hemakārā nṛpadhvajāḥ .. bhṛtakā kūṭasaṃyuktāḥ sarve te nārakāḥ smṛtāḥ .. 39 ..
यश्चोचितमतिक्रम्य स्वेच्छयै वाहरेत्करम् ॥ नरके पच्यते सोऽपि योपि दण्डरुचिर्नरः ॥ 5.6.४० ॥
yaścocitamatikramya svecchayai vāharetkaram .. narake pacyate so'pi yopi daṇḍarucirnaraḥ .. 5.6.40 ..
उत्कोचकै रुचिक्रीतैस्तस्करैश्च प्रपीड्यते ॥ यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ४१ ॥
utkocakai rucikrītaistaskaraiśca prapīḍyate .. yasya rājñaḥ prajā rāṣṭre pacyate narakeṣu saḥ .. 41 ..
ये द्विजाः परिगृह्णंति नृपस्यान्यायवर्तिनः ॥ ते प्रयांति तु घोरेषु नरकेषु न संशयः ॥ ४२॥
ye dvijāḥ parigṛhṇaṃti nṛpasyānyāyavartinaḥ .. te prayāṃti tu ghoreṣu narakeṣu na saṃśayaḥ .. 42..
अन्यायात्समुपादाय द्विजेभ्यो यः प्रयच्छति ॥ प्रजाभ्यः पच्यते सोऽपि नरकेषु नृपो यथा ॥ ४३॥
anyāyātsamupādāya dvijebhyo yaḥ prayacchati .. prajābhyaḥ pacyate so'pi narakeṣu nṛpo yathā .. 43..
पारदारिकचौराणां चंडानां विद्यते त्वघम् ॥ परदाररतस्यापि राज्ञो भवति नित्यशः ॥ ४४ ॥
pāradārikacaurāṇāṃ caṃḍānāṃ vidyate tvagham .. paradāraratasyāpi rājño bhavati nityaśaḥ .. 44 ..
अचौरं चौरवत्पश्येच्चौरं वाचौररूपिणम् ॥ अविचार्य नृपस्तस्माद्धातयन्नरकं व्रजेत् ॥ ४५ ॥
acauraṃ cauravatpaśyeccauraṃ vācaurarūpiṇam .. avicārya nṛpastasmāddhātayannarakaṃ vrajet .. 45 ..
घृततैलान्नपानानि मधुमांससुरासवम् ॥ गुडेक्षुशाकदुग्धानि दधिमूलफलानि च ॥ ४६ ॥
ghṛtatailānnapānāni madhumāṃsasurāsavam .. guḍekṣuśākadugdhāni dadhimūlaphalāni ca .. 46 ..
तृणं काष्ठं पत्रपुष्पमौषधं चात्मभोजनम् ॥ उपानत्छत्रशकटमासनं च कमंडलुम् ॥ ४७ ॥
tṛṇaṃ kāṣṭhaṃ patrapuṣpamauṣadhaṃ cātmabhojanam .. upānatchatraśakaṭamāsanaṃ ca kamaṃḍalum .. 47 ..
ताम्रसीसत्रपुः शस्त्रं शंखाद्यं च जलोद्भवम्॥वैद्यं च वैणवं चान्यद्गृहोपस्करणानि च ॥ ४८॥
tāmrasīsatrapuḥ śastraṃ śaṃkhādyaṃ ca jalodbhavam..vaidyaṃ ca vaiṇavaṃ cānyadgṛhopaskaraṇāni ca .. 48..
और्ण्णकार्पासकौशेयपट्टसूत्रोद्भवानि च ॥ स्थूलसूक्ष्माणि वस्त्राणि ये लोभाद्धि हरंति च ॥ ४९ ॥
aurṇṇakārpāsakauśeyapaṭṭasūtrodbhavāni ca .. sthūlasūkṣmāṇi vastrāṇi ye lobhāddhi haraṃti ca .. 49 ..
एवमादीनि चान्यानि द्रव्याणि विविधानि च ॥ नरकेषु ध्रुवं यान्ति चापहृत्याल्पकानि च ॥ 5.6.५० ॥
evamādīni cānyāni dravyāṇi vividhāni ca .. narakeṣu dhruvaṃ yānti cāpahṛtyālpakāni ca .. 5.6.50 ..
तद्वा यद्वा परद्रव्यमपि सर्षपमात्रकम् ॥ अपहृत्य नरा यांति नरकं नात्र संशयः ॥ ५१॥
tadvā yadvā paradravyamapi sarṣapamātrakam .. apahṛtya narā yāṃti narakaṃ nātra saṃśayaḥ .. 51..
एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम्॥शरीरयातनार्थाय सर्वाकारमवाप्नुयात् ॥ ५२ ॥
evamādyairnaraḥ pāpairutkrāṃtisamanaṃtaram..śarīrayātanārthāya sarvākāramavāpnuyāt .. 52 ..
यमलोकं व्रजंत्येते शरीरेण यमाज्ञया ॥ यमदूतैर्महाघोरैनीयमानास्सुदुःखिताः ॥ ५३ ॥
yamalokaṃ vrajaṃtyete śarīreṇa yamājñayā .. yamadūtairmahāghorainīyamānāssuduḥkhitāḥ .. 53 ..
देवतिर्यङ्मनुष्याणामधर्मनिरतात्मनाम् ॥ धर्मराजः स्मृतश्शास्ता सुघोरैर्विविधैर्वधैः ॥ ५४॥
devatiryaṅmanuṣyāṇāmadharmaniratātmanām .. dharmarājaḥ smṛtaśśāstā sughorairvividhairvadhaiḥ .. 54..
नियमाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ॥ प्रायश्चित्तैर्गुरुश्शास्ता न बुधैरिष्यते यमः ॥ ५५ ॥
niyamācārayuktānāṃ pramādātskhalitātmanām .. prāyaścittairguruśśāstā na budhairiṣyate yamaḥ .. 55 ..
पारदारिकचौराणामन्यायव्यवहारिणाम् ॥ नृपतिश्शासकः प्रोक्तः प्रच्छन्नानां स धर्म्मराट् ॥ ५६ ॥
pāradārikacaurāṇāmanyāyavyavahāriṇām .. nṛpatiśśāsakaḥ proktaḥ pracchannānāṃ sa dharmmarāṭ .. 56 ..
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ॥ नाभुक्तस्यान्यथानाशः कल्पकोटिशतैरपि ॥ ५७॥
tasmātkṛtasya pāpasya prāyaścittaṃ samācaret .. nābhuktasyānyathānāśaḥ kalpakoṭiśatairapi .. 57..
यः करोति स्वयं कर्म्म कारयेच्चानुमोदयेत् ॥ कायेन मनसा वाचा तस्य पापगतिः फलम् ॥ ५८॥
yaḥ karoti svayaṃ karmma kārayeccānumodayet .. kāyena manasā vācā tasya pāpagatiḥ phalam .. 58..
इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां पापभेदवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
iti śrīśivamahāpurāṇe pañcamyā mumāsaṃhitāyāṃ pāpabhedavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In