| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ पापैर्नरा यांति यमलोकं चतुर्विधैः ॥ संत्रासजननं घोरं विवशास्सर्वदेहिनः ॥ १॥
atha pāpairnarā yāṃti yamalokaṃ caturvidhaiḥ .. saṃtrāsajananaṃ ghoraṃ vivaśāssarvadehinaḥ .. 1..
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ॥ स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजंतुषु॥२॥
garbhasthairjāyamānaiśca bālaistaruṇamadhyamaiḥ .. strīpunnapuṃsakairjīvairjñātavyaṃ sarvajaṃtuṣu..2..
शुभाशुभफलं चात्र देहिनां संविचार्यते ॥ चित्रगुप्तादिभिस्सर्वैर्वसिष्ठप्रमुखैस्तथा ॥ ३ ॥
śubhāśubhaphalaṃ cātra dehināṃ saṃvicāryate .. citraguptādibhissarvairvasiṣṭhapramukhaistathā .. 3 ..
न केचित्प्राणिनस्संति ये न यांति यमक्षयम् ॥ अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्य्यताम् ॥ ४ ॥
na kecitprāṇinassaṃti ye na yāṃti yamakṣayam .. avaśyaṃ hi kṛtaṃ karma bhoktavyaṃ tadvicāryyatām .. 4 ..
तत्र ये शुभकर्माणस्सौम्यचित्ता दयान्विताः ॥ ते नरा यांति सौम्येन पूर्वं यमनिकेतनम् ॥ ५॥
tatra ye śubhakarmāṇassaumyacittā dayānvitāḥ .. te narā yāṃti saumyena pūrvaṃ yamaniketanam .. 5..
ये पुनः पापकर्म्माणः पापा दानविवर्जिताः ॥ ते घोरेण पथा यांति दक्षिणेन यमालयम् ॥ ६॥
ye punaḥ pāpakarmmāṇaḥ pāpā dānavivarjitāḥ .. te ghoreṇa pathā yāṃti dakṣiṇena yamālayam .. 6..
षडशीतिसहस्राणि योजनानामतीत्य तत् ॥ वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ॥ ७ ॥
ṣaḍaśītisahasrāṇi yojanānāmatītya tat .. vaivasvatapuraṃ jñeyaṃ nānārūpamavasthitam .. 7 ..
समीपस्थमिवाभाति नराणां पुण्यकर्मणाम्॥पापिनामतिदूरस्थं पथा रौद्रेण गच्छताम् ॥ ८॥
samīpasthamivābhāti narāṇāṃ puṇyakarmaṇām..pāpināmatidūrasthaṃ pathā raudreṇa gacchatām .. 8..
तीक्ष्णकंटकयुक्तेन शर्कराविचितेन च ॥ क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च॥९॥
tīkṣṇakaṃṭakayuktena śarkarāvicitena ca .. kṣuradhārānibhaistīkṣṇaiḥ pāṣāṇai racitena ca..9..
क्वचित्पंकेन महता उरुतोकैश्च पातकैः ॥ लोहसूचीनिभैर्दर्भैस्सम्पन्नेन पथा क्वचित्॥5.7.१०॥
kvacitpaṃkena mahatā urutokaiśca pātakaiḥ .. lohasūcīnibhairdarbhaissampannena pathā kvacit..5.7.10..
तटप्रायातिविषमैः पर्वतैर्वृक्षसंकुलैः ॥ प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः ॥ ११॥
taṭaprāyātiviṣamaiḥ parvatairvṛkṣasaṃkulaiḥ .. prataptāṃgārayuktena yāṃti mārgeṇa duḥkhitāḥ .. 11..
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैस्सुदुष्करैः ॥ सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः॥१२॥
kvacidviṣamagartaiśca kvacilloṣṭaissuduṣkaraiḥ .. sutaptavālukābhiśca tathā tīkṣṇaiśca śaṃkubhiḥ..12..
अनेक शाखाविततैर्व्याप्तं वंशवनैः क्वचित्॥कष्टेन तमसा मार्गे नानालम्बेन कुत्रचित्॥१३॥
aneka śākhāvitatairvyāptaṃ vaṃśavanaiḥ kvacit..kaṣṭena tamasā mārge nānālambena kutracit..13..
अयश्शृंगाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ॥ क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥ १४॥
ayaśśṛṃgāṭakaistīkṣṇaiḥ kvaciddāvāgninā punaḥ .. kvacittaptaśilābhiśca kvacidvyāptaṃ himena ca .. 14..
क्वचिद्वालुकया व्याप्तमाकंठांतः प्रवेशया ॥ क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ॥ १५ ॥
kvacidvālukayā vyāptamākaṃṭhāṃtaḥ praveśayā .. kvacidduṣṭāmbunā vyāptaṃ kvacicca kariṣāgninā .. 15 ..
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ॥ क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा॥१६॥
kvacitsiṃhairvṛkairvyāghrairmaśakaiśca sudāruṇaiḥ .. kvacinmahājalaukābhiḥ kvaciccājagaraistathā..16..
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ॥ मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः ॥ १७ ॥
makṣikābhiśca raudrābhiḥ kvacitsarpairviṣolbaṇaiḥ .. mattamātaṃgayūthaiśca balonmattaiḥ pramāthibhiḥ .. 17 ..
पंथानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः॥तीक्ष्णशृंगैश्च महिषैस्सर्वभूतैश्च श्वापदैः ॥ १८ ॥
paṃthānamullikhadbhiśca sūkaraistīkṣṇadaṃṣṭribhiḥ..tīkṣṇaśṛṃgaiśca mahiṣaissarvabhūtaiśca śvāpadaiḥ .. 18 ..
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ॥ व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि ॥ १९॥
ḍākinībhiśca raudrābhirvikarālaiśca rākṣasaiḥ .. vyādhibhiśca mahāghoraiḥ pīḍyamānā vrajaṃti hi .. 19..
महाधूलिविमिश्रेण महाचण्डेन वायुना ॥ महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ 5.7.२० ॥
mahādhūlivimiśreṇa mahācaṇḍena vāyunā .. mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ .. 5.7.20 ..
क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ॥ महता बाणवर्षेण विध्यमानाश्च सर्वतः ॥ २१ ॥
kvacidvidyutprapātena dahyamānā vrajanti ca .. mahatā bāṇavarṣeṇa vidhyamānāśca sarvataḥ .. 21 ..
पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ॥ प्रदीप्तांगारवर्षेण दह्यमानाश्च संति हि ॥ २२॥
patadbhirvajrapātaiśca ulkāpātaiśca dāruṇaiḥ .. pradīptāṃgāravarṣeṇa dahyamānāśca saṃti hi .. 22..
महता पांसुवर्षेण पूर्यमाणा रुदंति च॥महामेघरवैर्घोरैस्त्रस्यंते च मुहुर्मुहुः॥२३॥
mahatā pāṃsuvarṣeṇa pūryamāṇā rudaṃti ca..mahāmegharavairghoraistrasyaṃte ca muhurmuhuḥ..23..
निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ॥ महाक्षाराम्बुधाराभिस्सिच्यमाना व्रजंति च ॥ २४ ॥
niśitāyudhavarṣeṇa bhidyamānāśca sarvataḥ .. mahākṣārāmbudhārābhissicyamānā vrajaṃti ca .. 24 ..
महीशीतेन मरुता रूक्षेण परुषेण च ॥ समंताद्बाध्यमानाश्च शुष्यंते संकुचन्ति च ॥ २५ ॥
mahīśītena marutā rūkṣeṇa paruṣeṇa ca .. samaṃtādbādhyamānāśca śuṣyaṃte saṃkucanti ca .. 25 ..
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ॥ निरालम्बेन दुर्गेण निर्जलेन समंततः ॥ २६ ॥
itthaṃ mārgeṇa raudreṇa pātheyarahitena ca .. nirālambena durgeṇa nirjalena samaṃtataḥ .. 26 ..
विषमेणैव महता निर्जनापाश्रयेण च ॥ तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च॥२७॥
viṣameṇaiva mahatā nirjanāpāśrayeṇa ca .. tamorūpeṇa kaṣṭena sarvaduṣṭāśrayeṇa ca..27..
नीयंते देहिनस्सर्वे ये मूढाः पापकर्मिणः ॥ यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ॥ २८ ॥
nīyaṃte dehinassarve ye mūḍhāḥ pāpakarmiṇaḥ .. yamadūtairmahāghoraistadājñākāribhirbalāt .. 28 ..
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ शोचंतस्स्वानि कर्म्माणि रुदंतश्च मुहुर्मुहुः ॥ २९ ॥
ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ .. śocaṃtassvāni karmmāṇi rudaṃtaśca muhurmuhuḥ .. 29 ..
प्रेता भूत्वा विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ॥ असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः ॥ 5.7.३०॥
pretā bhūtvā vivastrāśca śuṣkakaṃṭhauṣṭhatālukāḥ .. asaumyā bhayabhītāśca dahyamānāḥ kṣudhānvitāḥ .. 5.7.30..
बद्धाश्शृंखलया केचिदुत्ता नपादका नराः ॥ कृष्यंते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः ॥ ३१ ॥
baddhāśśṛṃkhalayā keciduttā napādakā narāḥ .. kṛṣyaṃte kṛṣyamāṇāśca yamadūtairbalotkaṭaiḥ .. 31 ..
उरसाधोमुखाश्चान्ये घृष्यमाणास्सुदुःखिताः ॥ केशपाशनि बंधेन संस्कृष्यंते च रज्जुना ॥ ३२ ॥
urasādhomukhāścānye ghṛṣyamāṇāssuduḥkhitāḥ .. keśapāśani baṃdhena saṃskṛṣyaṃte ca rajjunā .. 32 ..
ललाटे चांकुशेनान्ये भिन्ना दुष्यंति देहिनः ॥ उत्तानाः कंटकपथा क्वचिदंगारवर्त्मना ॥ ३३ ॥
lalāṭe cāṃkuśenānye bhinnā duṣyaṃti dehinaḥ .. uttānāḥ kaṃṭakapathā kvacidaṃgāravartmanā .. 33 ..
पश्चाद्बाहुनिबद्धाश्च जठरेण प्रपीडिताः ॥ पूरिताश्शृंखलाभिश्च हस्तयोश्च सुकीलिताः ॥ ४४ ॥
paścādbāhunibaddhāśca jaṭhareṇa prapīḍitāḥ .. pūritāśśṛṃkhalābhiśca hastayośca sukīlitāḥ .. 44 ..
ग्रीवापाशेन कृष्यंते प्रयांत्यन्ये सुदुःखिताः ॥ जिह्वांकुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते ॥ ३५ ॥
grīvāpāśena kṛṣyaṃte prayāṃtyanye suduḥkhitāḥ .. jihvāṃkuśapraveśena rajjvākṛṣyanta eva te .. 35 ..
नासाभेदेन रज्ज्वा च त्वाकृश्यन्ते तथापरे ॥ भिन्नाः कपोलयो रज्ज्वाकृष्यंतेऽन्ये तथौष्ठयोः ॥ ३६ ॥
nāsābhedena rajjvā ca tvākṛśyante tathāpare .. bhinnāḥ kapolayo rajjvākṛṣyaṃte'nye tathauṣṭhayoḥ .. 36 ..
छिन्नाग्रपादहस्ताश्च च्छिन्नकर्णोष्ठनासिकाः ॥ संछिन्नशिश्नवृषणाः छिन्नभिन्नांगसंधयः ॥ ३७ ॥
chinnāgrapādahastāśca cchinnakarṇoṣṭhanāsikāḥ .. saṃchinnaśiśnavṛṣaṇāḥ chinnabhinnāṃgasaṃdhayaḥ .. 37 ..
आभिद्यमानाः कुंतैश्च भिद्यमानाश्च सायकैः ॥ इतश्चेतश्च धावंतः क्रंदमाना निराश्रयाः ॥ ३८ ॥
ābhidyamānāḥ kuṃtaiśca bhidyamānāśca sāyakaiḥ .. itaścetaśca dhāvaṃtaḥ kraṃdamānā nirāśrayāḥ .. 38 ..
मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ॥ कंटकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः ॥ ३९॥
mudgarairlohadaṇḍaiśca hanyamānā muhurmuhuḥ .. kaṃṭakairvividhairghorairjvalanārkasamaprabhaiḥ .. 39..
भिन्दिपालैर्विभियंते स्रवतः पूयशोणितम् ॥ शकृता कृमिदिग्धाश्च नीयंते विवशा नराः ॥ 5.7.४० ॥
bhindipālairvibhiyaṃte sravataḥ pūyaśoṇitam .. śakṛtā kṛmidigdhāśca nīyaṃte vivaśā narāḥ .. 5.7.40 ..
याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः ॥ छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ॥ ४१॥
yācamānāśca salilamannaṃ vāpi bubhukṣitāḥ .. chāyāṃ prārthayamānāśca śītārtāścānalaṃ punaḥ .. 41..
दानहीनाः प्रयांत्येवं प्रार्थयंतस्सुखं नराः ॥ गृहीतदान पाथेयास्सुखं यांति यमालयम् ॥ ४२ ॥
dānahīnāḥ prayāṃtyevaṃ prārthayaṃtassukhaṃ narāḥ .. gṛhītadāna pātheyāssukhaṃ yāṃti yamālayam .. 42 ..
एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा ॥ प्रज्ञापितास्ततो दूतैर्निवेश्यंते यमाग्रतः ॥ ॥ ४३ ॥
evaṃ nyāyena kaṣṭena prāptāḥ pretapuraṃ yadā .. prajñāpitāstato dūtairniveśyaṃte yamāgrataḥ .. .. 43 ..
तत्र ये शुभकर्म्माणस्तांस्तु सम्मानयेद्यमः ॥ स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च ॥ ४४॥
tatra ye śubhakarmmāṇastāṃstu sammānayedyamaḥ .. svāgatāsanadānena pādyārghyeṇa priyeṇa ca .. 44..
धन्या यूयं महात्मानो निगमोदितकारिणः ॥ यैश्च दिव्यसुखार्थाय भवद्भिस्सुकृतं कृतम् ॥ ४५॥
dhanyā yūyaṃ mahātmāno nigamoditakāriṇaḥ .. yaiśca divyasukhārthāya bhavadbhissukṛtaṃ kṛtam .. 45..
दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ॥ स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम्॥४६॥
divyaṃ vimānamāruhya divyastrībhogabhūṣitam .. svargaṃ gacchadhvamamalaṃ sarvakāmasamanvitam..46..
तत्र भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ॥ यत्किंचिदल्पमशुभं पुनस्तदिह भोक्ष्यथ॥४७॥
tatra bhuktvā mahābhogānaṃte puṇyasya saṃkṣayāt .. yatkiṃcidalpamaśubhaṃ punastadiha bhokṣyatha..47..
धर्म्मात्मानो नरा ये च मित्रभूत्वा इवात्मनः ॥ सौम्यं सुखं प्रपश्यंति धर्मराजत्वमेव च ॥ ४८॥
dharmmātmāno narā ye ca mitrabhūtvā ivātmanaḥ .. saumyaṃ sukhaṃ prapaśyaṃti dharmarājatvameva ca .. 48..
ये पुनः क्रूरकर्म्माणस्ते पश्यंति भयानकम् ॥ दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ४९॥
ye punaḥ krūrakarmmāṇaste paśyaṃti bhayānakam .. daṃṣṭrākarālavadanaṃ bhṛkuṭīkuṭilekṣaṇam .. 49..
ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् ॥ अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम्॥5.7.५०॥
ūrdhvakeśaṃ mahāśmaśrumūrdhvaprasphuritādharam .. aṣṭādaśabhujaṃ kruddhaṃ nīlāṃjanacayopamam..5.7.50..
सर्वायुधोद्धतकरं सर्वदण्डेन तर्जयन् ॥ महामहिषमारूढं दीप्ताग्निसमलोचनम्॥५१॥
sarvāyudhoddhatakaraṃ sarvadaṇḍena tarjayan .. mahāmahiṣamārūḍhaṃ dīptāgnisamalocanam..51..
रक्तमाल्यांबरधरं महामेरुमिवोच्छ्रितम्॥प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥ ॥ ५२॥
raktamālyāṃbaradharaṃ mahāmerumivocchritam..pralayāmbudanirghoṣaṃ pibanniva mahodadhim .. .. 52..
ग्रसंतमिव शैलेन्द्रमुद्गिरंतमिवानलम् ॥ मृत्युश्चैव समीपस्थः कालानलसमप्रभुः ॥ ५३॥
grasaṃtamiva śailendramudgiraṃtamivānalam .. mṛtyuścaiva samīpasthaḥ kālānalasamaprabhuḥ .. 53..
कालश्चांजनसंकाशः कृतांतश्च भयानकः ॥ मारीचोग्रमहामारी कालरात्रिश्च दारुणा ॥ ५४॥
kālaścāṃjanasaṃkāśaḥ kṛtāṃtaśca bhayānakaḥ .. mārīcogramahāmārī kālarātriśca dāruṇā .. 54..
विविधा व्याधयः कुष्ठा नानारूपा भयावहाः ॥ शक्तिशूलांकुशधराः पाशचक्रासिपाणयः ॥ ५५॥
vividhā vyādhayaḥ kuṣṭhā nānārūpā bhayāvahāḥ .. śaktiśūlāṃkuśadharāḥ pāśacakrāsipāṇayaḥ .. 55..
वजतुंडधरा रुद्रा क्षुरतूणधनुर्द्धराः॥नानायुधधरास्सर्वे महावीरा भयंकराः॥५६॥
vajatuṃḍadharā rudrā kṣuratūṇadhanurddharāḥ..nānāyudhadharāssarve mahāvīrā bhayaṃkarāḥ..56..
असंख्याता महावीराः कालाञ्जनसमप्रभाः ॥ सर्वायुधोद्यतकरा यमदूता भयानकाः ॥ ५७ ॥
asaṃkhyātā mahāvīrāḥ kālāñjanasamaprabhāḥ .. sarvāyudhodyatakarā yamadūtā bhayānakāḥ .. 57 ..
अनेन परिचारेण वृतं तं घोरदर्शनम् ॥ यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम् ॥ ५८ ॥
anena paricāreṇa vṛtaṃ taṃ ghoradarśanam .. yamaṃ paśyaṃti pāpiṣṭhāścitraguptaṃ ca bhīṣaṇam .. 58 ..
निर्भर्त्सयति चात्यंतं यमस्तान्पापकर्म्मणः ॥ चित्रगुप्तश्च भगवान्धर्म्मवाक्यैः प्रबोधयेत् ॥ ५९ ॥
nirbhartsayati cātyaṃtaṃ yamastānpāpakarmmaṇaḥ .. citraguptaśca bhagavāndharmmavākyaiḥ prabodhayet .. 59 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ narakalokamārgayamadūtasvarūpavarṇanaṃ nāma saptamo'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In