Uma Samhita

Adhyaya - 7

Pathways to hell and the emmisaries of yama

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
अथ पापैर्नरा यांति यमलोकं चतुर्विधैः ।। संत्रासजननं घोरं विवशास्सर्वदेहिनः ।। १।।
atha pāpairnarā yāṃti yamalokaṃ caturvidhaiḥ || saṃtrāsajananaṃ ghoraṃ vivaśāssarvadehinaḥ || 1||

Samhita : 9

Adhyaya :   7

Shloka :   1

गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।। स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजंतुषु।।२।।
garbhasthairjāyamānaiśca bālaistaruṇamadhyamaiḥ || strīpunnapuṃsakairjīvairjñātavyaṃ sarvajaṃtuṣu||2||

Samhita : 9

Adhyaya :   7

Shloka :   2

शुभाशुभफलं चात्र देहिनां संविचार्यते ।। चित्रगुप्तादिभिस्सर्वैर्वसिष्ठप्रमुखैस्तथा ।। ३ ।।
śubhāśubhaphalaṃ cātra dehināṃ saṃvicāryate || citraguptādibhissarvairvasiṣṭhapramukhaistathā || 3 ||

Samhita : 9

Adhyaya :   7

Shloka :   3

न केचित्प्राणिनस्संति ये न यांति यमक्षयम् ।। अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्य्यताम् ।। ४ ।।
na kecitprāṇinassaṃti ye na yāṃti yamakṣayam || avaśyaṃ hi kṛtaṃ karma bhoktavyaṃ tadvicāryyatām || 4 ||

Samhita : 9

Adhyaya :   7

Shloka :   4

तत्र ये शुभकर्माणस्सौम्यचित्ता दयान्विताः ।। ते नरा यांति सौम्येन पूर्वं यमनिकेतनम् ।। ५।।
tatra ye śubhakarmāṇassaumyacittā dayānvitāḥ || te narā yāṃti saumyena pūrvaṃ yamaniketanam || 5||

Samhita : 9

Adhyaya :   7

Shloka :   5

ये पुनः पापकर्म्माणः पापा दानविवर्जिताः ।। ते घोरेण पथा यांति दक्षिणेन यमालयम् ।। ६।।
ye punaḥ pāpakarmmāṇaḥ pāpā dānavivarjitāḥ || te ghoreṇa pathā yāṃti dakṣiṇena yamālayam || 6||

Samhita : 9

Adhyaya :   7

Shloka :   6

षडशीतिसहस्राणि योजनानामतीत्य तत् ।। वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ।। ७ ।।
ṣaḍaśītisahasrāṇi yojanānāmatītya tat || vaivasvatapuraṃ jñeyaṃ nānārūpamavasthitam || 7 ||

Samhita : 9

Adhyaya :   7

Shloka :   7

समीपस्थमिवाभाति नराणां पुण्यकर्मणाम्।।पापिनामतिदूरस्थं पथा रौद्रेण गच्छताम् ।। ८।।
samīpasthamivābhāti narāṇāṃ puṇyakarmaṇām||pāpināmatidūrasthaṃ pathā raudreṇa gacchatām || 8||

Samhita : 9

Adhyaya :   7

Shloka :   8

तीक्ष्णकंटकयुक्तेन शर्कराविचितेन च ।। क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च।।९।।
tīkṣṇakaṃṭakayuktena śarkarāvicitena ca || kṣuradhārānibhaistīkṣṇaiḥ pāṣāṇai racitena ca||9||

Samhita : 9

Adhyaya :   7

Shloka :   9

क्वचित्पंकेन महता उरुतोकैश्च पातकैः ।। लोहसूचीनिभैर्दर्भैस्सम्पन्नेन पथा क्वचित्।।5.7.१०।।
kvacitpaṃkena mahatā urutokaiśca pātakaiḥ || lohasūcīnibhairdarbhaissampannena pathā kvacit||5.7.10||

Samhita : 9

Adhyaya :   7

Shloka :   10

तटप्रायातिविषमैः पर्वतैर्वृक्षसंकुलैः ।। प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः ।। ११।।
taṭaprāyātiviṣamaiḥ parvatairvṛkṣasaṃkulaiḥ || prataptāṃgārayuktena yāṃti mārgeṇa duḥkhitāḥ || 11||

Samhita : 9

Adhyaya :   7

Shloka :   11

क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैस्सुदुष्करैः ।। सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः।।१२।।
kvacidviṣamagartaiśca kvacilloṣṭaissuduṣkaraiḥ || sutaptavālukābhiśca tathā tīkṣṇaiśca śaṃkubhiḥ||12||

Samhita : 9

Adhyaya :   7

Shloka :   12

अनेक शाखाविततैर्व्याप्तं वंशवनैः क्वचित्।।कष्टेन तमसा मार्गे नानालम्बेन कुत्रचित्।।१३।।
aneka śākhāvitatairvyāptaṃ vaṃśavanaiḥ kvacit||kaṣṭena tamasā mārge nānālambena kutracit||13||

Samhita : 9

Adhyaya :   7

Shloka :   13

अयश्शृंगाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ।। क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ।। १४।।
ayaśśṛṃgāṭakaistīkṣṇaiḥ kvaciddāvāgninā punaḥ || kvacittaptaśilābhiśca kvacidvyāptaṃ himena ca || 14||

Samhita : 9

Adhyaya :   7

Shloka :   14

क्वचिद्वालुकया व्याप्तमाकंठांतः प्रवेशया ।। क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ।। १५ ।।
kvacidvālukayā vyāptamākaṃṭhāṃtaḥ praveśayā || kvacidduṣṭāmbunā vyāptaṃ kvacicca kariṣāgninā || 15 ||

Samhita : 9

Adhyaya :   7

Shloka :   15

क्वचित्सिंहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ।। क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा।।१६।।
kvacitsiṃhairvṛkairvyāghrairmaśakaiśca sudāruṇaiḥ || kvacinmahājalaukābhiḥ kvaciccājagaraistathā||16||

Samhita : 9

Adhyaya :   7

Shloka :   16

मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ।। मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः ।। १७ ।।
makṣikābhiśca raudrābhiḥ kvacitsarpairviṣolbaṇaiḥ || mattamātaṃgayūthaiśca balonmattaiḥ pramāthibhiḥ || 17 ||

Samhita : 9

Adhyaya :   7

Shloka :   17

पंथानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः।।तीक्ष्णशृंगैश्च महिषैस्सर्वभूतैश्च श्वापदैः ।। १८ ।।
paṃthānamullikhadbhiśca sūkaraistīkṣṇadaṃṣṭribhiḥ||tīkṣṇaśṛṃgaiśca mahiṣaissarvabhūtaiśca śvāpadaiḥ || 18 ||

Samhita : 9

Adhyaya :   7

Shloka :   18

डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।। व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि ।। १९।।
ḍākinībhiśca raudrābhirvikarālaiśca rākṣasaiḥ || vyādhibhiśca mahāghoraiḥ pīḍyamānā vrajaṃti hi || 19||

Samhita : 9

Adhyaya :   7

Shloka :   19

महाधूलिविमिश्रेण महाचण्डेन वायुना ।। महापाषाणवर्षेण हन्यमाना निराश्रयाः ।। 5.7.२० ।।
mahādhūlivimiśreṇa mahācaṇḍena vāyunā || mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ || 5.7.20 ||

Samhita : 9

Adhyaya :   7

Shloka :   20

क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ।। महता बाणवर्षेण विध्यमानाश्च सर्वतः ।। २१ ।।
kvacidvidyutprapātena dahyamānā vrajanti ca || mahatā bāṇavarṣeṇa vidhyamānāśca sarvataḥ || 21 ||

Samhita : 9

Adhyaya :   7

Shloka :   21

पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ।। प्रदीप्तांगारवर्षेण दह्यमानाश्च संति हि ।। २२।।
patadbhirvajrapātaiśca ulkāpātaiśca dāruṇaiḥ || pradīptāṃgāravarṣeṇa dahyamānāśca saṃti hi || 22||

Samhita : 9

Adhyaya :   7

Shloka :   22

महता पांसुवर्षेण पूर्यमाणा रुदंति च।।महामेघरवैर्घोरैस्त्रस्यंते च मुहुर्मुहुः।।२३।।
mahatā pāṃsuvarṣeṇa pūryamāṇā rudaṃti ca||mahāmegharavairghoraistrasyaṃte ca muhurmuhuḥ||23||

Samhita : 9

Adhyaya :   7

Shloka :   23

निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ।। महाक्षाराम्बुधाराभिस्सिच्यमाना व्रजंति च ।। २४ ।।
niśitāyudhavarṣeṇa bhidyamānāśca sarvataḥ || mahākṣārāmbudhārābhissicyamānā vrajaṃti ca || 24 ||

Samhita : 9

Adhyaya :   7

Shloka :   24

महीशीतेन मरुता रूक्षेण परुषेण च ।। समंताद्बाध्यमानाश्च शुष्यंते संकुचन्ति च ।। २५ ।।
mahīśītena marutā rūkṣeṇa paruṣeṇa ca || samaṃtādbādhyamānāśca śuṣyaṃte saṃkucanti ca || 25 ||

Samhita : 9

Adhyaya :   7

Shloka :   25

इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ।। निरालम्बेन दुर्गेण निर्जलेन समंततः ।। २६ ।।
itthaṃ mārgeṇa raudreṇa pātheyarahitena ca || nirālambena durgeṇa nirjalena samaṃtataḥ || 26 ||

Samhita : 9

Adhyaya :   7

Shloka :   26

विषमेणैव महता निर्जनापाश्रयेण च ।। तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च।।२७।।
viṣameṇaiva mahatā nirjanāpāśrayeṇa ca || tamorūpeṇa kaṣṭena sarvaduṣṭāśrayeṇa ca||27||

Samhita : 9

Adhyaya :   7

Shloka :   27

नीयंते देहिनस्सर्वे ये मूढाः पापकर्मिणः ।। यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ।। २८ ।।
nīyaṃte dehinassarve ye mūḍhāḥ pāpakarmiṇaḥ || yamadūtairmahāghoraistadājñākāribhirbalāt || 28 ||

Samhita : 9

Adhyaya :   7

Shloka :   28

एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ।। शोचंतस्स्वानि कर्म्माणि रुदंतश्च मुहुर्मुहुः ।। २९ ।।
ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ || śocaṃtassvāni karmmāṇi rudaṃtaśca muhurmuhuḥ || 29 ||

Samhita : 9

Adhyaya :   7

Shloka :   29

प्रेता भूत्वा विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ।। असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः ।। 5.7.३०।।
pretā bhūtvā vivastrāśca śuṣkakaṃṭhauṣṭhatālukāḥ || asaumyā bhayabhītāśca dahyamānāḥ kṣudhānvitāḥ || 5.7.30||

Samhita : 9

Adhyaya :   7

Shloka :   30

बद्धाश्शृंखलया केचिदुत्ता नपादका नराः ।। कृष्यंते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः ।। ३१ ।।
baddhāśśṛṃkhalayā keciduttā napādakā narāḥ || kṛṣyaṃte kṛṣyamāṇāśca yamadūtairbalotkaṭaiḥ || 31 ||

Samhita : 9

Adhyaya :   7

Shloka :   31

उरसाधोमुखाश्चान्ये घृष्यमाणास्सुदुःखिताः ।। केशपाशनि बंधेन संस्कृष्यंते च रज्जुना ।। ३२ ।।
urasādhomukhāścānye ghṛṣyamāṇāssuduḥkhitāḥ || keśapāśani baṃdhena saṃskṛṣyaṃte ca rajjunā || 32 ||

Samhita : 9

Adhyaya :   7

Shloka :   32

ललाटे चांकुशेनान्ये भिन्ना दुष्यंति देहिनः ।। उत्तानाः कंटकपथा क्वचिदंगारवर्त्मना ।। ३३ ।।
lalāṭe cāṃkuśenānye bhinnā duṣyaṃti dehinaḥ || uttānāḥ kaṃṭakapathā kvacidaṃgāravartmanā || 33 ||

Samhita : 9

Adhyaya :   7

Shloka :   33

पश्चाद्बाहुनिबद्धाश्च जठरेण प्रपीडिताः ।। पूरिताश्शृंखलाभिश्च हस्तयोश्च सुकीलिताः ।। ४४ ।।
paścādbāhunibaddhāśca jaṭhareṇa prapīḍitāḥ || pūritāśśṛṃkhalābhiśca hastayośca sukīlitāḥ || 44 ||

Samhita : 9

Adhyaya :   7

Shloka :   34

ग्रीवापाशेन कृष्यंते प्रयांत्यन्ये सुदुःखिताः ।। जिह्वांकुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते ।। ३५ ।।
grīvāpāśena kṛṣyaṃte prayāṃtyanye suduḥkhitāḥ || jihvāṃkuśapraveśena rajjvākṛṣyanta eva te || 35 ||

Samhita : 9

Adhyaya :   7

Shloka :   35

नासाभेदेन रज्ज्वा च त्वाकृश्यन्ते तथापरे ।। भिन्नाः कपोलयो रज्ज्वाकृष्यंतेऽन्ये तथौष्ठयोः ।। ३६ ।।
nāsābhedena rajjvā ca tvākṛśyante tathāpare || bhinnāḥ kapolayo rajjvākṛṣyaṃte'nye tathauṣṭhayoḥ || 36 ||

Samhita : 9

Adhyaya :   7

Shloka :   36

छिन्नाग्रपादहस्ताश्च च्छिन्नकर्णोष्ठनासिकाः ।। संछिन्नशिश्नवृषणाः छिन्नभिन्नांगसंधयः ।। ३७ ।।
chinnāgrapādahastāśca cchinnakarṇoṣṭhanāsikāḥ || saṃchinnaśiśnavṛṣaṇāḥ chinnabhinnāṃgasaṃdhayaḥ || 37 ||

Samhita : 9

Adhyaya :   7

Shloka :   37

आभिद्यमानाः कुंतैश्च भिद्यमानाश्च सायकैः ।। इतश्चेतश्च धावंतः क्रंदमाना निराश्रयाः ।। ३८ ।।
ābhidyamānāḥ kuṃtaiśca bhidyamānāśca sāyakaiḥ || itaścetaśca dhāvaṃtaḥ kraṃdamānā nirāśrayāḥ || 38 ||

Samhita : 9

Adhyaya :   7

Shloka :   38

मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ।। कंटकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः ।। ३९।।
mudgarairlohadaṇḍaiśca hanyamānā muhurmuhuḥ || kaṃṭakairvividhairghorairjvalanārkasamaprabhaiḥ || 39||

Samhita : 9

Adhyaya :   7

Shloka :   39

भिन्दिपालैर्विभियंते स्रवतः पूयशोणितम् ।। शकृता कृमिदिग्धाश्च नीयंते विवशा नराः ।। 5.7.४० ।।
bhindipālairvibhiyaṃte sravataḥ pūyaśoṇitam || śakṛtā kṛmidigdhāśca nīyaṃte vivaśā narāḥ || 5.7.40 ||

Samhita : 9

Adhyaya :   7

Shloka :   40

याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः ।। छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ।। ४१।।
yācamānāśca salilamannaṃ vāpi bubhukṣitāḥ || chāyāṃ prārthayamānāśca śītārtāścānalaṃ punaḥ || 41||

Samhita : 9

Adhyaya :   7

Shloka :   41

दानहीनाः प्रयांत्येवं प्रार्थयंतस्सुखं नराः ।। गृहीतदान पाथेयास्सुखं यांति यमालयम् ।। ४२ ।।
dānahīnāḥ prayāṃtyevaṃ prārthayaṃtassukhaṃ narāḥ || gṛhītadāna pātheyāssukhaṃ yāṃti yamālayam || 42 ||

Samhita : 9

Adhyaya :   7

Shloka :   42

एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा ।। प्रज्ञापितास्ततो दूतैर्निवेश्यंते यमाग्रतः ।। ।। ४३ ।।
evaṃ nyāyena kaṣṭena prāptāḥ pretapuraṃ yadā || prajñāpitāstato dūtairniveśyaṃte yamāgrataḥ || || 43 ||

Samhita : 9

Adhyaya :   7

Shloka :   43

तत्र ये शुभकर्म्माणस्तांस्तु सम्मानयेद्यमः ।। स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च ।। ४४।।
tatra ye śubhakarmmāṇastāṃstu sammānayedyamaḥ || svāgatāsanadānena pādyārghyeṇa priyeṇa ca || 44||

Samhita : 9

Adhyaya :   7

Shloka :   44

धन्या यूयं महात्मानो निगमोदितकारिणः ।। यैश्च दिव्यसुखार्थाय भवद्भिस्सुकृतं कृतम् ।। ४५।।
dhanyā yūyaṃ mahātmāno nigamoditakāriṇaḥ || yaiśca divyasukhārthāya bhavadbhissukṛtaṃ kṛtam || 45||

Samhita : 9

Adhyaya :   7

Shloka :   45

दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ।। स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम्।।४६।।
divyaṃ vimānamāruhya divyastrībhogabhūṣitam || svargaṃ gacchadhvamamalaṃ sarvakāmasamanvitam||46||

Samhita : 9

Adhyaya :   7

Shloka :   46

तत्र भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ।। यत्किंचिदल्पमशुभं पुनस्तदिह भोक्ष्यथ।।४७।।
tatra bhuktvā mahābhogānaṃte puṇyasya saṃkṣayāt || yatkiṃcidalpamaśubhaṃ punastadiha bhokṣyatha||47||

Samhita : 9

Adhyaya :   7

Shloka :   47

धर्म्मात्मानो नरा ये च मित्रभूत्वा इवात्मनः ।। सौम्यं सुखं प्रपश्यंति धर्मराजत्वमेव च ।। ४८।।
dharmmātmāno narā ye ca mitrabhūtvā ivātmanaḥ || saumyaṃ sukhaṃ prapaśyaṃti dharmarājatvameva ca || 48||

Samhita : 9

Adhyaya :   7

Shloka :   48

ये पुनः क्रूरकर्म्माणस्ते पश्यंति भयानकम् ।। दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ।। ४९।।
ye punaḥ krūrakarmmāṇaste paśyaṃti bhayānakam || daṃṣṭrākarālavadanaṃ bhṛkuṭīkuṭilekṣaṇam || 49||

Samhita : 9

Adhyaya :   7

Shloka :   49

ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् ।। अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम्।।5.7.५०।।
ūrdhvakeśaṃ mahāśmaśrumūrdhvaprasphuritādharam || aṣṭādaśabhujaṃ kruddhaṃ nīlāṃjanacayopamam||5.7.50||

Samhita : 9

Adhyaya :   7

Shloka :   50

सर्वायुधोद्धतकरं सर्वदण्डेन तर्जयन् ।। महामहिषमारूढं दीप्ताग्निसमलोचनम्।।५१।।
sarvāyudhoddhatakaraṃ sarvadaṇḍena tarjayan || mahāmahiṣamārūḍhaṃ dīptāgnisamalocanam||51||

Samhita : 9

Adhyaya :   7

Shloka :   51

रक्तमाल्यांबरधरं महामेरुमिवोच्छ्रितम्।।प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ।। ।। ५२।।
raktamālyāṃbaradharaṃ mahāmerumivocchritam||pralayāmbudanirghoṣaṃ pibanniva mahodadhim || || 52||

Samhita : 9

Adhyaya :   7

Shloka :   52

ग्रसंतमिव शैलेन्द्रमुद्गिरंतमिवानलम् ।। मृत्युश्चैव समीपस्थः कालानलसमप्रभुः ।। ५३।।
grasaṃtamiva śailendramudgiraṃtamivānalam || mṛtyuścaiva samīpasthaḥ kālānalasamaprabhuḥ || 53||

Samhita : 9

Adhyaya :   7

Shloka :   53

कालश्चांजनसंकाशः कृतांतश्च भयानकः ।। मारीचोग्रमहामारी कालरात्रिश्च दारुणा ।। ५४।।
kālaścāṃjanasaṃkāśaḥ kṛtāṃtaśca bhayānakaḥ || mārīcogramahāmārī kālarātriśca dāruṇā || 54||

Samhita : 9

Adhyaya :   7

Shloka :   54

विविधा व्याधयः कुष्ठा नानारूपा भयावहाः ।। शक्तिशूलांकुशधराः पाशचक्रासिपाणयः ।। ५५।।
vividhā vyādhayaḥ kuṣṭhā nānārūpā bhayāvahāḥ || śaktiśūlāṃkuśadharāḥ pāśacakrāsipāṇayaḥ || 55||

Samhita : 9

Adhyaya :   7

Shloka :   55

वजतुंडधरा रुद्रा क्षुरतूणधनुर्द्धराः।।नानायुधधरास्सर्वे महावीरा भयंकराः।।५६।।
vajatuṃḍadharā rudrā kṣuratūṇadhanurddharāḥ||nānāyudhadharāssarve mahāvīrā bhayaṃkarāḥ||56||

Samhita : 9

Adhyaya :   7

Shloka :   56

असंख्याता महावीराः कालाञ्जनसमप्रभाः ।। सर्वायुधोद्यतकरा यमदूता भयानकाः ।। ५७ ।।
asaṃkhyātā mahāvīrāḥ kālāñjanasamaprabhāḥ || sarvāyudhodyatakarā yamadūtā bhayānakāḥ || 57 ||

Samhita : 9

Adhyaya :   7

Shloka :   57

अनेन परिचारेण वृतं तं घोरदर्शनम् ।। यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम् ।। ५८ ।।
anena paricāreṇa vṛtaṃ taṃ ghoradarśanam || yamaṃ paśyaṃti pāpiṣṭhāścitraguptaṃ ca bhīṣaṇam || 58 ||

Samhita : 9

Adhyaya :   7

Shloka :   58

निर्भर्त्सयति चात्यंतं यमस्तान्पापकर्म्मणः ।। चित्रगुप्तश्च भगवान्धर्म्मवाक्यैः प्रबोधयेत् ।। ५९ ।।
nirbhartsayati cātyaṃtaṃ yamastānpāpakarmmaṇaḥ || citraguptaśca bhagavāndharmmavākyaiḥ prabodhayet || 59 ||

Samhita : 9

Adhyaya :   7

Shloka :   59

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ narakalokamārgayamadūtasvarūpavarṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||

Samhita : 9

Adhyaya :   7

Shloka :   60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In