| |
|

This overlay will guide you through the buttons:

चित्रगुप्त उवाच ।।
भो भो दुष्कृतकर्म्माणः पर द्रव्यापहारकाः ॥ गर्विता रूपवीर्येण परदारावमर्द्दकाः ॥ १॥
bho bho duṣkṛtakarmmāṇaḥ para dravyāpahārakāḥ .. garvitā rūpavīryeṇa paradārāvamarddakāḥ .. 1..
यस्त्वयं क्रियते कर्म तदिदं भुज्यते पुनः ॥ तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २ ॥
yastvayaṃ kriyate karma tadidaṃ bhujyate punaḥ .. tatkimātmopaghātārthaṃ bhavadbhirduṣkṛtaṃ kṛtam .. 2 ..
इदानीं किं प्रलप्यध्वे पीड्यमानास्स्वकर्मभिः ॥ भुज्यंतां स्वानि कर्म्माणि नास्ति दोषो हि कस्यचित् ॥ ३ ॥
idānīṃ kiṃ pralapyadhve pīḍyamānāssvakarmabhiḥ .. bhujyaṃtāṃ svāni karmmāṇi nāsti doṣo hi kasyacit .. 3 ..
सनत्कुमार उवाच ।।
एवं ते पृथिवीपालास्संप्राप्तास्तत्समीपतः ॥ स्वकीयैः कर्म्मभिघौरैर्दुष्कर्म्मबलदर्पिणः ॥ ४ ॥
evaṃ te pṛthivīpālāssaṃprāptāstatsamīpataḥ .. svakīyaiḥ karmmabhighaurairduṣkarmmabaladarpiṇaḥ .. 4 ..
तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः ॥ संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ॥ ५ ॥
tānapi krodhasaṃyuktaścitragupto mahāprabhuḥ .. saṃśikṣayati dharmajño yamarājānuśikṣayā .. 5 ..
चित्रगुप्त उवाच।।
भो भो नृपा दुराचाराः प्रजा विध्वंसकारिणः ॥ अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ ६ ॥
bho bho nṛpā durācārāḥ prajā vidhvaṃsakāriṇaḥ .. alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam .. 6 ..
राज्यभोगेन मोहेन बलादन्यायतः प्रजाः ॥ यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ॥ ७॥
rājyabhogena mohena balādanyāyataḥ prajāḥ .. yaddaṇḍitāḥ phalaṃ tasya bhujyatāmadhunā nṛpāḥ .. 7..
क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् ॥ तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ॥ ८॥
kva tadrājyaṃ kalatraṃ ca yadarthamaśubhaṃ kṛtam .. tatsarvaṃ saṃparityajya yūyamekākinaḥ sthitāḥ .. 8..
पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः ॥ यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ॥ ९ ॥
paśyāmi tadbalaṃ naṣṭaṃ yena vidhvaṃsitāḥ prajāḥ .. yamadūtairyojyamānā adhunā kīdṛśaṃ bhavet .. 9 ..
सनत्कुमार उवाच ।।
एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ॥ स्वानि कर्माणि शोचंति तूष्णीं तिष्ठंति पार्थिवाः ॥ 5.8.१०॥
evaṃ bahuvidhairvākyairupalabdhā yamena te .. svāni karmāṇi śocaṃti tūṣṇīṃ tiṣṭhaṃti pārthivāḥ .. 5.8.10..
इति कर्म्म समुद्दिश्य नृपाणां धर्म्मराड्यमः॥तत्पापपंकशुद्ध्यर्थमिदं दूतान्ब्रवीति च ॥ ११ ॥
iti karmma samuddiśya nṛpāṇāṃ dharmmarāḍyamaḥ..tatpāpapaṃkaśuddhyarthamidaṃ dūtānbravīti ca .. 11 ..
यमराज उवाच ।।
भोभोश्चण्ड महाचंड गृहीत्वा नृपतीन्बलात् ॥ नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ॥ १२॥
bhobhoścaṇḍa mahācaṃḍa gṛhītvā nṛpatīnbalāt .. niyamena viśudyadhvaṃ krameṇa narakāgniṣu .. 12..
सनत्कुमार उवाच ।।
ततश्शीघ्रं समादाय नृपान्संगृह्य पादयोः॥भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ॥ ।सर्वप्रायेण महतातीव तप्ते शिलातले॥आस्फालयंति तरसा वज्रेणेव महाद्रुमान्॥१४॥
tataśśīghraṃ samādāya nṛpānsaṃgṛhya pādayoḥ..bhrāmayitvā tu vegena nikṣipyordhvaṃ pragṛhya ca .. .sarvaprāyeṇa mahatātīva tapte śilātale..āsphālayaṃti tarasā vajreṇeva mahādrumān..14..
ततस्सरक्तं श्रोत्रेण स्रवते जर्जरीकृतः॥निस्संज्ञस्स सदा देही निश्चेष्टस्संप्रजायते॥१५॥
tatassaraktaṃ śrotreṇa sravate jarjarīkṛtaḥ..nissaṃjñassa sadā dehī niśceṣṭassaṃprajāyate..15..
ततस्स वायुना स्पृष्टस्सतैरुज्जीवितः पुनः॥ततः पापविशुद्ध्यर्थं क्षिपंति नरकार्णवे॥१६॥
tatassa vāyunā spṛṣṭassatairujjīvitaḥ punaḥ..tataḥ pāpaviśuddhyarthaṃ kṣipaṃti narakārṇave..16..
अष्टाविंशतिसंख्याभिः क्षित्यधस्सप्तकोटयः॥सप्तमस्य तलस्यांते घोरे तमसि संस्थितः॥१७॥
aṣṭāviṃśatisaṃkhyābhiḥ kṣityadhassaptakoṭayaḥ..saptamasya talasyāṃte ghore tamasi saṃsthitaḥ..17..
घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ॥ अतिघोरा महाघोरा घोररूपा च पंचमी ॥ १८॥
ghorākhyā prathamā koṭiḥ sughorā tadadhaḥ sthitā .. atighorā mahāghorā ghorarūpā ca paṃcamī .. 18..
षष्ठी तलातलाख्या च सप्तमी च भयानका॥अष्टमी कालरात्रिश्च नवमी च भयोत्कटा॥१९॥
ṣaṣṭhī talātalākhyā ca saptamī ca bhayānakā..aṣṭamī kālarātriśca navamī ca bhayotkaṭā..19..
दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः ॥ चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका ॥ 5.8.२० ॥
daśamī tadadhaścaṇḍā mahācaṇḍā tato'pyadhaḥ .. caṇḍakolāhalā cānyā pracaṇḍā caṇḍanāyikā .. 5.8.20 ..
पद्मा पद्मावती भीता भीमा भीषणनायिका ॥ कराला विकराला च वज्राविंशतिमा स्मृता ॥ २१॥
padmā padmāvatī bhītā bhīmā bhīṣaṇanāyikā .. karālā vikarālā ca vajrāviṃśatimā smṛtā .. 21..
त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा॥समा भीमबला भोग्रा दीप्तप्रायेति चान्तिमी॥२२॥
trikoṇā pañcakoṇā ca sudīrghā cākhilārtidā..samā bhīmabalā bhogrā dīptaprāyeti cāntimī..22..
इति ते नामतः प्रोक्ता घोरा नरककोटयः॥अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः॥२३॥
iti te nāmataḥ proktā ghorā narakakoṭayaḥ..aṣṭāviṃśatirevaitāḥ pāpānāṃ yātanātmikāḥ..23..
तासां क्रमेण विज्ञेयाः पंच पञ्चैव नायकाः॥प्रत्येकं सर्वकोटीनां नामतस्संनिबोधत ॥ २४॥
tāsāṃ krameṇa vijñeyāḥ paṃca pañcaiva nāyakāḥ..pratyekaṃ sarvakoṭīnāṃ nāmatassaṃnibodhata .. 24..
रौरवः प्रथमस्तेषां रुवंते यत्र देहिनः ॥ महारौरवपीडाभिर्महांतोऽपि रुदंति च ॥ २५ ॥
rauravaḥ prathamasteṣāṃ ruvaṃte yatra dehinaḥ .. mahārauravapīḍābhirmahāṃto'pi rudaṃti ca .. 25 ..
ततश्शीतं तथा चोष्णं पंचाद्या नायकास्स्मृताः ॥ सुघोरस्तु महातीक्ष्णस्तथा संजीवनः स्मृतः ॥ २६॥
tataśśītaṃ tathā coṣṇaṃ paṃcādyā nāyakāssmṛtāḥ .. sughorastu mahātīkṣṇastathā saṃjīvanaḥ smṛtaḥ .. 26..
महातमो विलोमश्च विलोपश्चापि कंटक॥तीव्रवेगः करालश्च विकरालः प्रकंपनः ॥ २७॥
mahātamo vilomaśca vilopaścāpi kaṃṭaka..tīvravegaḥ karālaśca vikarālaḥ prakaṃpanaḥ .. 27..
महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः ॥ सूचीमुखस्सुनेतिश्च खादकस्सुप्रपीडनः ॥ २८ ॥
mahāvakraśca kālaśca kālasūtraḥ pragarjanaḥ .. sūcīmukhassunetiśca khādakassuprapīḍanaḥ .. 28 ..
कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः ॥ अंगारराशिभवनं मेरुरसृक्प्रहितस्ततः ॥ २९॥
kumbhīpākasupākau ca krakacaścātidāruṇaḥ .. aṃgārarāśibhavanaṃ merurasṛkprahitastataḥ .. 29..
तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः॥तप्तजंतुः पंकलेपः प्रतिमांसस्त्रपूद्भवः॥5.8.३०॥
tīkṣṇatuṇḍaśca śakunirmahāsaṃvartakaḥ kratuḥ..taptajaṃtuḥ paṃkalepaḥ pratimāṃsastrapūdbhavaḥ..5.8.30..
उच्छ्वासस्सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः॥दुरिष्टस्सुमहावादः प्रवादस्सुप्रतापनः ॥ ३१॥
ucchvāsassunirucchvāso sudīrghaḥ kūṭaśālmaliḥ..duriṣṭassumahāvādaḥ pravādassupratāpanaḥ .. 31..
ततो मेघो वृषः शाल्मस्सिंहव्याघ्रगजाननाः॥श्वसूकराजमहिषघूककोकवृकाननाः॥३२॥
tato megho vṛṣaḥ śālmassiṃhavyāghragajānanāḥ..śvasūkarājamahiṣaghūkakokavṛkānanāḥ..32..
ग्राहकुंभीननक्राख्या स्सर्पकूर्माख्यवायसाः॥गृध्रोलूकहलोकाख्याः शार्दूलक्रथकर्कटाः॥३३॥
grāhakuṃbhīnanakrākhyā ssarpakūrmākhyavāyasāḥ..gṛdhrolūkahalokākhyāḥ śārdūlakrathakarkaṭāḥ..33..
मंडूकाः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः॥कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा ॥ ३४॥
maṃḍūkāḥ pūtivaktrāśca raktākṣaḥ pūtimṛttikāḥ..kaṇadhūmrastathāgniśca kṛmigandhivapustathā .. 34..
अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभश्श्वभोजनः ॥ लाला भेक्षांत्रभक्षौ च सर्वभक्षः सुदारुणः॥३५॥
agnīdhraścāpratiṣṭhaśca rudhirābhaśśvabhojanaḥ .. lālā bhekṣāṃtrabhakṣau ca sarvabhakṣaḥ sudāruṇaḥ..35..
कंटकस्सुविशालश्च विकटः कटपूतनः॥अंबरीषः कटाहश्च कष्टा वैतरणी नदी॥३६॥
kaṃṭakassuviśālaśca vikaṭaḥ kaṭapūtanaḥ..aṃbarīṣaḥ kaṭāhaśca kaṣṭā vaitaraṇī nadī..36..
सुतप्तलोहशयन एकपादः प्रपूरणः ॥ असितालवनं घोरमस्थिभंगः सुपूरणः॥३७॥
sutaptalohaśayana ekapādaḥ prapūraṇaḥ .. asitālavanaṃ ghoramasthibhaṃgaḥ supūraṇaḥ..37..
विलातसोऽसुयंत्रोऽपि कूटपाशः प्रमर्दनः ॥ महाचूर्ण्णो सुचूर्ण्णोऽपि तप्तलोहमयं तथा ॥ ३८॥
vilātaso'suyaṃtro'pi kūṭapāśaḥ pramardanaḥ .. mahācūrṇṇo sucūrṇṇo'pi taptalohamayaṃ tathā .. 38..
पर्वतः क्षुरधारा च तथा यमलपर्वतः ॥ मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः ॥ ३९॥
parvataḥ kṣuradhārā ca tathā yamalaparvataḥ .. mūtraviṣṭhāśrukūpaśca kṣārakūpaśca śītalaḥ .. 39..
मुसलोलूखलं यन्त्रं शिलाशकटलांगलम्॥तालपत्रासिगहनं महाशकटमण्डपम्॥5.8.४०॥
musalolūkhalaṃ yantraṃ śilāśakaṭalāṃgalam..tālapatrāsigahanaṃ mahāśakaṭamaṇḍapam..5.8.40..
संमोहमस्थिभंगश्च तप्तश्चलमयो गुडम्॥बहुदुखं महाक्लेशः कश्मलं समलं मलात् ॥ ४१॥
saṃmohamasthibhaṃgaśca taptaścalamayo guḍam..bahudukhaṃ mahākleśaḥ kaśmalaṃ samalaṃ malāt .. 41..
हालाहलो विरूपश्च स्वरूपश्च यमानुगः ॥ ,एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः ॥ ४२ ॥
hālāhalo virūpaśca svarūpaśca yamānugaḥ .. ,ekapādastripādaśca tīvraścācīvaraṃ tamaḥ .. 42 ..
अष्टाविंशतिरित्येते क्रमशः पंचपंचकम् ॥ कोटीनामानुपूर्व्येण पंच पंचैव नायकाः ॥ ।४३॥
aṣṭāviṃśatirityete kramaśaḥ paṃcapaṃcakam .. koṭīnāmānupūrvyeṇa paṃca paṃcaiva nāyakāḥ .. .43..
रौरवाय प्रबोध्यंते नरकाणां शतं स्मृतम्॥चत्वारिंशच्छतं प्रोक्तं महानरकमण्डलम् ॥ ४४ ॥
rauravāya prabodhyaṃte narakāṇāṃ śataṃ smṛtam..catvāriṃśacchataṃ proktaṃ mahānarakamaṇḍalam .. 44 ..
इति ते व्यास संप्रोक्ता नरकस्य स्थितिर्मया ॥ प्रसंख्यानाच्च वैराग्यं शृणु पापगतिं च ताम् ॥ ४५ ॥
iti te vyāsa saṃproktā narakasya sthitirmayā .. prasaṃkhyānācca vairāgyaṃ śṛṇu pāpagatiṃ ca tām .. 45 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ॥ ८
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ narakalokavarṇanaṃ nāmāṣṭamo'dhyāyaḥ .. 8

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In