| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
एषु पापाः प्रपच्यंते शोष्यंते नरकाग्निषु ॥ यातनाभिर्विचित्राभिरास्वकर्म्मक्षयाद्भृशम् ॥ १॥
eṣu pāpāḥ prapacyaṃte śoṣyaṃte narakāgniṣu .. yātanābhirvicitrābhirāsvakarmmakṣayādbhṛśam .. 1..
स्वमलप्रक्षयाद्यद्वदग्नौ धास्यंति धातवः ॥ तत्र पापक्षयात्पापा नराः कर्मानुरूपतः ॥ २॥
svamalaprakṣayādyadvadagnau dhāsyaṃti dhātavaḥ .. tatra pāpakṣayātpāpā narāḥ karmānurūpataḥ .. 2..
सुगाढं हस्तयोर्बद्ध्वा ततश्शृंखलया नराः ॥ महावृक्षाग्रशाखासु लम्ब्यन्ते यमकिंकरैः ॥ ३ ॥
sugāḍhaṃ hastayorbaddhvā tataśśṛṃkhalayā narāḥ .. mahāvṛkṣāgraśākhāsu lambyante yamakiṃkaraiḥ .. 3 ..
ततस्ते सर्वयत्नेन क्षिप्ता दोलंति किंकरैः ॥ दोलंतश्चातिवेगेन विसंज्ञा यांति योजनम् ॥ ४ ॥
tataste sarvayatnena kṣiptā dolaṃti kiṃkaraiḥ .. dolaṃtaścātivegena visaṃjñā yāṃti yojanam .. 4 ..
अंतरिक्षस्थितानां च लोहभारशतं पुनः ॥ पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ५ ॥
aṃtarikṣasthitānāṃ ca lohabhāraśataṃ punaḥ .. pādayorbadhyate teṣāṃ yamadūtairmahābalaiḥ .. 5 ..
तेन भारेण महता प्रभृशं ताडिता नराः ॥ ध्यायंति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ॥ ६ ॥
tena bhāreṇa mahatā prabhṛśaṃ tāḍitā narāḥ .. dhyāyaṃti svāni karmāṇi tūṣṇīṃ tiṣṭhanti niścalāḥ .. 6 ..
ततोंऽकुशैरग्निवर्णैर्लोह दण्डैश्च दारुणैः ॥ हन्यंते किंकरैघोरैस्समन्तात्पापकर्म्मिणः ॥ ७॥
tatoṃ'kuśairagnivarṇairloha daṇḍaiśca dāruṇaiḥ .. hanyaṃte kiṃkaraighoraissamantātpāpakarmmiṇaḥ .. 7..
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ॥ समंततः प्रलिप्यंते तीवेण तु पुनः पुनः ॥ ८ ॥
tataḥ kṣāreṇa dīptena vahnerapi viśeṣataḥ .. samaṃtataḥ pralipyaṃte tīveṇa tu punaḥ punaḥ .. 8 ..
द्रुतेनात्यंतलिप्तेन कृत्तांगा जर्जरीकृताः ॥ पुनर्विदार्य्य चांगानि शिरसः प्रभृति क्रमात् ॥ ९॥
drutenātyaṃtaliptena kṛttāṃgā jarjarīkṛtāḥ .. punarvidāryya cāṃgāni śirasaḥ prabhṛti kramāt .. 9..
वृताकवत्प्रपच्यंते तप्तलोहकटाहकैः॥विष्ठापूर्णे तथा कूपे कृमीणां निचये पुनः ॥ 5.9.१०॥
vṛtākavatprapacyaṃte taptalohakaṭāhakaiḥ..viṣṭhāpūrṇe tathā kūpe kṛmīṇāṃ nicaye punaḥ .. 5.9.10..
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यंति ते पुनः ॥ भक्ष्यंते कृमिभिस्तीक्ष्णैर्लोंहतुंडैश्च वायसैः॥११॥
medo'sṛkpūyapūrṇāyāṃ vāpyāṃ kṣipyaṃti te punaḥ .. bhakṣyaṃte kṛmibhistīkṣṇairloṃhatuṃḍaiśca vāyasaiḥ..11..
श्वभिर्द्दंशैर्वृकैर्व्याघ्रैर्रौद्रैश्च विकृताननैः ॥ पच्यंते मत्स्यवच्चापि प्रदीप्तांगारराशिषु ॥ १२॥
śvabhirddaṃśairvṛkairvyāghrairraudraiśca vikṛtānanaiḥ .. pacyaṃte matsyavaccāpi pradīptāṃgārarāśiṣu .. 12..
भिन्नाः शूलैस्तु तीक्ष्णैश्च नराः पापेन कर्म्मणा ॥ तैलयन्त्रेषु चाक्रम्य घोरैः कर्म्मभिरात्मनः॥१३॥
bhinnāḥ śūlaistu tīkṣṇaiśca narāḥ pāpena karmmaṇā .. tailayantreṣu cākramya ghoraiḥ karmmabhirātmanaḥ..13..
तिला इव प्रपीड्यंते चक्राख्ये जनपिंडकाः ॥ भ्रज्यंते चातपे तप्ते लोहभाण्डेष्वनेकधा ॥ १४॥
tilā iva prapīḍyaṃte cakrākhye janapiṃḍakāḥ .. bhrajyaṃte cātape tapte lohabhāṇḍeṣvanekadhā .. 14..
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः॥बहुधा पच्यते जिह्वा प्रपीड्योरसि पादयोः ॥ १५ ॥
tailapūrṇakaṭāheṣu sutapteṣu punaḥpunaḥ..bahudhā pacyate jihvā prapīḍyorasi pādayoḥ .. 15 ..
यातनाश्च महत्योऽत्र शरीरस्याति सर्वतः ॥ निश्शेषनरकेष्वेवं क्रमंति क्रमशो नराः ॥ १६ ॥
yātanāśca mahatyo'tra śarīrasyāti sarvataḥ .. niśśeṣanarakeṣvevaṃ kramaṃti kramaśo narāḥ .. 16 ..
नरकेषु च सर्वेषु विचित्रा यमयातना॥याम्यैश्च दीयते व्यास सर्वांगेषु सुकष्टदा ॥ १७॥
narakeṣu ca sarveṣu vicitrā yamayātanā..yāmyaiśca dīyate vyāsa sarvāṃgeṣu sukaṣṭadā .. 17..
ज्वलदंगारमादाय मुखमापूर्य्य ताड्यते ॥ ततः क्षारेण दीप्तेन ताम्रेण च पुनःपुनः ॥ १८ ॥
jvaladaṃgāramādāya mukhamāpūryya tāḍyate .. tataḥ kṣāreṇa dīptena tāmreṇa ca punaḥpunaḥ .. 18 ..
घृतेनात्यन्ततप्तेन तदा तैलेन तन्मुखम् ॥ इतस्ततः पीडयित्वा भृशमापूर्य्य हन्यते ॥ १९॥
ghṛtenātyantataptena tadā tailena tanmukham .. itastataḥ pīḍayitvā bhṛśamāpūryya hanyate .. 19..
विष्ठाभिः कृमिभिश्चापि पूर्यमाणाः क्वचित्क्वचित् ॥ परिष्वजंति चात्युग्रां प्रदीप्तां लोहशाल्मलीम्॥5.9.२०॥
viṣṭhābhiḥ kṛmibhiścāpi pūryamāṇāḥ kvacitkvacit .. pariṣvajaṃti cātyugrāṃ pradīptāṃ lohaśālmalīm..5.9.20..
हन्यंते पृष्ठदेशे च पुनर्दीप्तैर्महाघनैः ॥ दन्तुरेणादिकंठेन क्रकचेन बलीसया॥२१॥
hanyaṃte pṛṣṭhadeśe ca punardīptairmahāghanaiḥ .. dantureṇādikaṃṭhena krakacena balīsayā..21..
शिरःप्रभृति पीड्यंते घोरैः कर्मभिरात्मजैः ॥ खाद्यंते च स्वमांसानि पीयते शोणितं स्वकम्॥२२॥
śiraḥprabhṛti pīḍyaṃte ghoraiḥ karmabhirātmajaiḥ .. khādyaṃte ca svamāṃsāni pīyate śoṇitaṃ svakam..22..
अन्नं पानं न दत्तं यैस्सर्वदा स्वात्मपोषकैः॥इक्षुवत्ते प्रपीड्यंते जर्जरीकृत्य मुद्गरैः ॥ २३॥
annaṃ pānaṃ na dattaṃ yaissarvadā svātmapoṣakaiḥ..ikṣuvatte prapīḍyaṃte jarjarīkṛtya mudgaraiḥ .. 23..
असितालवने घोरे छिद्यन्ते खण्डशस्ततः ॥ सूचीभिर्भिन्नसर्वाङ्गास्तप्तशूलाग्ररोपिताः॥२४॥
asitālavane ghore chidyante khaṇḍaśastataḥ .. sūcībhirbhinnasarvāṅgāstaptaśūlāgraropitāḥ..24..
संचाल्यमाना बहुशः क्लिश्यंते न म्रियन्ति च ॥ तथा च तच्छरीराणि सुखदुःखसहानि च ॥ २५॥
saṃcālyamānā bahuśaḥ kliśyaṃte na mriyanti ca .. tathā ca taccharīrāṇi sukhaduḥkhasahāni ca .. 25..
देहादुत्पाट्य मांसानि भिद्यंते स्वैश्च मुद्गरैः॥दंतुराकृतिभिर्र्घोरैर्यमदूतैर्बलोत्कटैः ॥ २६॥
dehādutpāṭya māṃsāni bhidyaṃte svaiśca mudgaraiḥ..daṃturākṛtibhirrghorairyamadūtairbalotkaṭaiḥ .. 26..
निरुच्छ्वासे निरुछ्वासास्तिष्ठंति नरके चिरम् ॥ उत्ताड्यंते तथोछ्वासे वालुकासदने नराः॥२७॥
nirucchvāse niruchvāsāstiṣṭhaṃti narake ciram .. uttāḍyaṃte tathochvāse vālukāsadane narāḥ..27..
रौरवे रोदमानाश्च पीड्यंते विविधै वधैः ॥ महारौरवपीडाभिर्महांतोऽपि रुदंति च ॥ २८ ॥
raurave rodamānāśca pīḍyaṃte vividhai vadhaiḥ .. mahārauravapīḍābhirmahāṃto'pi rudaṃti ca .. 28 ..
पत्सु वक्त्रे गुदे मुंडे नेत्रयोश्चैव मस्तके ॥ निहन्यंते घनैस्तीक्ष्णैस्सुतप्तैर्लोह शंकुभिः ॥ २९॥
patsu vaktre gude muṃḍe netrayoścaiva mastake .. nihanyaṃte ghanaistīkṣṇaissutaptairloha śaṃkubhiḥ .. 29..
सुतप्तावालुकायां तु प्रयोज्यंते मुहुर्मुहुः ॥ जंतुपंके भृशं तप्ते क्षिप्ताः क्रन्दंति विस्वरम् ॥ 5.9.३०॥
sutaptāvālukāyāṃ tu prayojyaṃte muhurmuhuḥ .. jaṃtupaṃke bhṛśaṃ tapte kṣiptāḥ krandaṃti visvaram .. 5.9.30..
कुंभीपाकेषु च तथा तप्ततैलेषु वै मुने॥पापिनः कूरकर्म्माणोऽसह्येषु सर्वथा पुनः॥३१॥
kuṃbhīpākeṣu ca tathā taptataileṣu vai mune..pāpinaḥ kūrakarmmāṇo'sahyeṣu sarvathā punaḥ..31..
लालाभक्षेषु पापास्ते पात्यंते दुःखदेषु वै ॥ नानास्थानेषु पच्यंते नरकेषु पुनःपुनः ॥ ३२॥
lālābhakṣeṣu pāpāste pātyaṃte duḥkhadeṣu vai .. nānāsthāneṣu pacyaṃte narakeṣu punaḥpunaḥ .. 32..
सूचीमुखे महाक्लेशे नरके पात्यते नरः ॥ पापी पुण्यविहीनश्च ताड्यते यमकिंकरैः ॥ ३३॥
sūcīmukhe mahākleśe narake pātyate naraḥ .. pāpī puṇyavihīnaśca tāḍyate yamakiṃkaraiḥ .. 33..
लौहकुम्भे विनिःक्षिप्ताः श्वसन्तश्च शनैःशनैः ॥ महाग्निना प्रपच्यंते स्वपापैरेव मानवाः॥३४॥
lauhakumbhe viniḥkṣiptāḥ śvasantaśca śanaiḥśanaiḥ .. mahāgninā prapacyaṃte svapāpaireva mānavāḥ..34..
दृढं रज्ज्वादिभिर्बद्ध्वा प्रपीड्यंते शिलासु च ॥ क्षिप्यंते चान्धकूपेषु दश्यंते भ्रमरैर्भृशम् ॥ ३५॥
dṛḍhaṃ rajjvādibhirbaddhvā prapīḍyaṃte śilāsu ca .. kṣipyaṃte cāndhakūpeṣu daśyaṃte bhramarairbhṛśam .. 35..
कृमिभिर्भिन्नसर्वांगाश्शतशो जर्जरीकृताः ॥ सुतीक्ष्णक्षारकूपेषु क्षिप्यंते तदनंतरम् ॥ ३६ ॥
kṛmibhirbhinnasarvāṃgāśśataśo jarjarīkṛtāḥ .. sutīkṣṇakṣārakūpeṣu kṣipyaṃte tadanaṃtaram .. 36 ..
महाज्वालेऽत्र नरके पापाः क्रन्दंति दुःखिताः ॥ इतश्चेतश्च धावंति दह्यमानास्तदर्चिषा ॥ ३७ ॥
mahājvāle'tra narake pāpāḥ krandaṃti duḥkhitāḥ .. itaścetaśca dhāvaṃti dahyamānāstadarciṣā .. 37 ..
पृष्ठे चानीय तुण्डाभ्यां विन्यस्त स्कंधयोजिते ॥ तयोर्मध्येन वाकृष्य बाहुपृष्ठेन गाढतः ॥ ३८॥
pṛṣṭhe cānīya tuṇḍābhyāṃ vinyasta skaṃdhayojite .. tayormadhyena vākṛṣya bāhupṛṣṭhena gāḍhataḥ .. 38..
बद्ध्वा परस्परं सर्वे सुभृशं पापरज्जुभिः ॥ बद्धपिंडास्तु दृश्यंते महा ज्वाले तु यातनाः ॥ ३९ ॥
baddhvā parasparaṃ sarve subhṛśaṃ pāparajjubhiḥ .. baddhapiṃḍāstu dṛśyaṃte mahā jvāle tu yātanāḥ .. 39 ..
रज्जुभिर्वेष्टिताश्चैव प्रलिप्ताः कर्द्दमेन च ॥ करीषतुषवह्नौ च पच्यंते न म्रियंति च ॥ 5.9.४० ॥
rajjubhirveṣṭitāścaiva praliptāḥ karddamena ca .. karīṣatuṣavahnau ca pacyaṃte na mriyaṃti ca .. 5.9.40 ..
सुतीक्ष्णं चरितास्ते हि कर्कशासु शिलासु च ॥ आस्फाल्य शतशः पापाः पच्यंते तृणवत्ततः॥४१॥
sutīkṣṇaṃ caritāste hi karkaśāsu śilāsu ca .. āsphālya śataśaḥ pāpāḥ pacyaṃte tṛṇavattataḥ..41..
शरीराभ्यंतरगतैः प्रभूतैः कृमिभिर्नराः ॥ भक्ष्यंते तीक्ष्णवदनैरात्मदेहक्षयाद्भृशम् ॥ ४२॥
śarīrābhyaṃtaragataiḥ prabhūtaiḥ kṛmibhirnarāḥ .. bhakṣyaṃte tīkṣṇavadanairātmadehakṣayādbhṛśam .. 42..
कृमीणां निचये क्षिप्ताः पूयमांसास्थिराशिषु॥तिष्ठंत्युद्विग्नहृदयाः पर्वताभ्यां निपीडिताः ॥ ४३॥
kṛmīṇāṃ nicaye kṣiptāḥ pūyamāṃsāsthirāśiṣu..tiṣṭhaṃtyudvignahṛdayāḥ parvatābhyāṃ nipīḍitāḥ .. 43..
तप्तेन वज्रलेपेन शरीरमनुलिप्यते ॥ अधोमुखोर्ध्वपादाश्च तातप्यंते स्म वह्निना ॥ ४४ ॥
taptena vajralepena śarīramanulipyate .. adhomukhordhvapādāśca tātapyaṃte sma vahninā .. 44 ..
वदनांतः प्रविन्यस्तां सुप्रतप्तामयोगदाम् ॥ ते खादन्ति पराधीनास्तैस्ताड्यंते समुद्गरैः ॥ ४५॥
vadanāṃtaḥ pravinyastāṃ suprataptāmayogadām .. te khādanti parādhīnāstaistāḍyaṃte samudgaraiḥ .. 45..
इत्थं व्यास कुकर्म्माणो नरकेषु पचंति हि॥वर्णयामि विवर्णत्वं तेषां तत्त्वाय कर्म्मिणाम्॥४६॥
itthaṃ vyāsa kukarmmāṇo narakeṣu pacaṃti hi..varṇayāmi vivarṇatvaṃ teṣāṃ tattvāya karmmiṇām..46..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यतो नरकगतिवर्णनंनाम नवमोऽध्यायः॥९॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sāmānyato narakagativarṇanaṃnāma navamo'dhyāyaḥ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In