| |
|

This overlay will guide you through the buttons:

व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ ७.१,१.१॥
namaśśivāya somāya sagaṇāya sasūnave .. pradhānapuruṣeśāya sargasthityaṃtahetave .. 7.1,1.1..
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ ७.१,१.२॥
śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam .. svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate .. 7.1,1.2..
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ७.१,१.३॥
tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam .. mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam .. 7.1,1.3..
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ७.१,१.४॥
dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame .. prayāge naimiṣāraṇye brahmalokasya vartmani .. 7.1,1.4..
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ महौजसो महाभागा महासत्रं वितेनिरे ॥ ७.१,१.५॥
munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ .. mahaujaso mahābhāgā mahāsatraṃ vitenire .. 7.1,1.5..
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ७.१,१.६॥
tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām .. sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ .. 7.1,1.6..
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७.१,१.७॥
śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ .. pañcāvayavayuktasya vākyasya guṇadoṣavit .. 7.1,1.7..
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ७.१,१.८॥
uttarottaravaktā ca bruvato 'pi bṛhaspateḥ .. madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām .. 7.1,1.8..
कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ७.१,१.९॥
kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ .. ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ .. 7.1,1.9..
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ७.१,१.१०॥
taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ .. tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan .. 7.1,1.10..
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ७.१,१.११॥
pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām .. uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ .. 7.1,1.11..
ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ७.१,१.१२॥
tatastatsaṃgamādeva munīnāṃ bhāvitātmanām .. sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām .. 7.1,1.12..
तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः ॥ अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ७.१,१.१३॥
tadā tamanukūlābhirvāgbhiḥ pūjya maharṣayaḥ .. atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan .. 7.1,1.13..
ऋषय ऊचुः॥
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ संप्राप्तोद्य महाभाग शैवराज महामते ॥ ७.१,१.१४॥
romaharṣaṇa sarvajña bhavānno bhāgyagauravāt .. saṃprāptodya mahābhāga śaivarāja mahāmate .. 7.1,1.14..
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ७.१,१.१५॥
purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān .. tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam .. 7.1,1.15..
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ७.१,१.१६॥
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ .. yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate .. 7.1,1.16..
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ७.१,१.१७॥
na tavāviditaṃ kiñcittriṣu lokeṣu vidyate .. tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ .. 7.1,1.17..
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ७.१,१.१७॥
akurvankimapi śreyo na vṛthā gantumarhasi .. tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam .. 7.1,1.17..
वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ७.१,१.१८॥
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ .. evamabhyarthitassūto munibhirvedavādibhiḥ .. 7.1,1.18..
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ सूत उवाच ७.१,१.१९॥
ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram .. sūta uvāca 7.1,1.19..
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ७.१,१.२०॥
pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ .. kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam .. 7.1,1.20..
अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ७.१,१.२१॥
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam .. naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam .. 7.1,1.21..
वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ७.१,१.२२॥
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam .. śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam .. 7.1,1.22..
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ ७.१,१.२३॥
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam .. śvetakalpaprasaṃgena vāyunā kathitaṃ purā .. 7.1,1.23..
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ७.१,१.२४॥
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā .. tatpurāṇasya cotpattiṃ bruvato me nibodhata .. 7.1,1.24..
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ७.१,१.२५॥
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ .. purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa .. 7.1,1.25..
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ७.१,१.२६॥
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt .. arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ .. 7.1,1.26..
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ७.१,१.२७॥
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām .. ādikartā kavissākṣācchūlapāṇiriti śrutiḥ .. 7.1,1.27..
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ७.१,१.२८॥
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat .. brahmāṇaṃ vidadhe sākṣātputramagre sanātanam .. 7.1,1.28..
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ७.१,१.२९॥
tasmai prathamaputrāya brahmaṇe viśvayonaye .. vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ .. 7.1,1.29..
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ७.१,१.३०॥
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ .. madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi .. 7.1,1.30..
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ७.१,१.३१॥
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā .. prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam .. 7.1,1.31..
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ७.१,१.३२॥
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ .. pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ .. 7.1,1.32..
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ७.१,१.३३॥
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi .. tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ .. 7.1,1.33..
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ७.१,१.३४॥
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ .. vyāsanāmnā caratyasminnavatīrya mahītale .. 7.1,1.34..
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ७.१,१.३५॥
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ .. nirmitāni purāṇāni anyāni ca tataḥ param .. 7.1,1.35..
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ७.१,१.३६॥
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā .. araṇyāmiva havyāśī satyavatyāmajāyata .. 7.1,1.36..
संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ७.१,१.३७॥
saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ .. vyastavedatayā loke vedavyāsa iti śrutaḥ .. 7.1,1.37..
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ७.१,१.३८॥
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ .. adyāpi devaloke tacchatakoṭipravistaram .. 7.1,1.38..
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ७.१,१.३९॥
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ .. na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ .. 7.1,1.39..
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ७.१,१.४०॥
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet .. bibhetyalpaśrutādvedo māmayaṃ pratariṣyati .. 7.1,1.40..
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ७.१,१.४१॥
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca .. vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam .. 7.1,1.41..
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ७.१,१.४२॥
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate .. bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ .. 7.1,1.42..
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ७.१,१.४३॥
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā .. bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param .. 7.1,1.43..
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ७.१,१.४४॥
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca .. skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam .. 7.1,1.44..
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ७.१,१.४५॥
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ .. tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam .. 7.1,1.45..
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ७.१,१.४६॥
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam .. nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ .. 7.1,1.46..
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ७.१,१.४७॥
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ .. tasmādvimukutimanvicchañcchivameva samāśrayet .. 7.1,1.47..
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ७.१,१.४८॥
tamāśrityaiva devānāmapi muktirna cānyathā .. yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam .. 7.1,1.48..
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ७.१,१.४९॥
tasya bhedānsamāsena bruvato me nibodhata .. vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam .. 7.1,1.49..
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ७.१,१.५०॥
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā .. kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca .. 7.1,1.50..
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ७.१,१.५१॥
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam .. dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ .. 7.1,1.51..
विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ७.१,१.५२॥
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā .. raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param .. 7.1,1.52..
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ७.१,१.५३॥
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam .. raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam .. 7.1,1.53..
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ७.१,१.५४॥
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param .. sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam .. 7.1,1.54..
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ ७.१,१.५५॥
sahasrakoṭirudrākhyamekādaśasahasrakam .. catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam .. 7.1,1.55..
धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ७.१,१.५६॥
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam .. tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ .. 7.1,1.56..
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ७.१,१.५७॥
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam .. vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam .. 7.1,1.57..
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ७.१,१.५८॥
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam .. vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā .. 7.1,1.58..
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ७.१,१.५९॥
tṛtīyā śatarudrākhyā koṭirudrā caturthikā .. pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā .. 7.1,1.59..
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ७.१,१.६०॥
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha .. vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam .. 7.1,1.60..
त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ७.१,१.६१॥
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam .. śatarudrantathā koṭirudraṃ vyomayugādhikam .. 7.1,1.61..
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ७.१,१.६२॥
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam .. catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam .. 7.1,1.62..
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ ७.१,१.६३॥
catvāriṃśacca dviśataṃ vāyavīyamataḥ param .. catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ .. 7.1,1.63..
श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ७.१,१.६४॥
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam .. catuḥsāhasrakaṃ yattu vāyavīyamudīritam .. 7.1,1.64..
तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ७.१,१.६५॥
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam .. nāvedaviduṣe vācyamidaṃ śāstramanuttamam .. 7.1,1.65..
न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ७.१,१.६६॥
na caivāśraddhadhānāya nāpurāṇavide tathā .. parīkṣitāya śiṣyāya dhārmikāyānasūyave .. 7.1,1.66..
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ७.१,१.६७॥
pradeyaṃ śivabhaktāya śivadharmānusāriṇe .. purāṇasaṃhitā yasya prasādānmayi vartate .. 7.1,1.67..
नमो भगवते तस्मै व्यासायामिततेजसे ॥ ७.१,१.६८॥
namo bhagavate tasmai vyāsāyāmitatejase .. 7.1,1.68..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vidyāvatārakathanaṃ nāma prathamo 'dhyāyaḥ..
व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ ७.१,१.१॥
namaśśivāya somāya sagaṇāya sasūnave .. pradhānapuruṣeśāya sargasthityaṃtahetave .. 7.1,1.1..
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ ७.१,१.२॥
śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam .. svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate .. 7.1,1.2..
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ७.१,१.३॥
tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam .. mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam .. 7.1,1.3..
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ७.१,१.४॥
dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame .. prayāge naimiṣāraṇye brahmalokasya vartmani .. 7.1,1.4..
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ महौजसो महाभागा महासत्रं वितेनिरे ॥ ७.१,१.५॥
munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ .. mahaujaso mahābhāgā mahāsatraṃ vitenire .. 7.1,1.5..
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ७.१,१.६॥
tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām .. sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ .. 7.1,1.6..
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७.१,१.७॥
śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ .. pañcāvayavayuktasya vākyasya guṇadoṣavit .. 7.1,1.7..
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ७.१,१.८॥
uttarottaravaktā ca bruvato 'pi bṛhaspateḥ .. madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām .. 7.1,1.8..
कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ७.१,१.९॥
kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ .. ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ .. 7.1,1.9..
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ७.१,१.१०॥
taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ .. tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan .. 7.1,1.10..
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ७.१,१.११॥
pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām .. uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ .. 7.1,1.11..
ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ७.१,१.१२॥
tatastatsaṃgamādeva munīnāṃ bhāvitātmanām .. sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām .. 7.1,1.12..
तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः ॥ अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ७.१,१.१३॥
tadā tamanukūlābhirvāgbhiḥ pūjya maharṣayaḥ .. atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan .. 7.1,1.13..
ऋषय ऊचुः॥
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ संप्राप्तोद्य महाभाग शैवराज महामते ॥ ७.१,१.१४॥
romaharṣaṇa sarvajña bhavānno bhāgyagauravāt .. saṃprāptodya mahābhāga śaivarāja mahāmate .. 7.1,1.14..
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ७.१,१.१५॥
purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān .. tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam .. 7.1,1.15..
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ७.१,१.१६॥
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ .. yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate .. 7.1,1.16..
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ७.१,१.१७॥
na tavāviditaṃ kiñcittriṣu lokeṣu vidyate .. tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ .. 7.1,1.17..
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ७.१,१.१७॥
akurvankimapi śreyo na vṛthā gantumarhasi .. tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam .. 7.1,1.17..
वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ७.१,१.१८॥
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ .. evamabhyarthitassūto munibhirvedavādibhiḥ .. 7.1,1.18..
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ सूत उवाच ७.१,१.१९॥
ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram .. sūta uvāca 7.1,1.19..
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ७.१,१.२०॥
pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ .. kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam .. 7.1,1.20..
अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ७.१,१.२१॥
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam .. naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam .. 7.1,1.21..
वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ७.१,१.२२॥
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam .. śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam .. 7.1,1.22..
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ ७.१,१.२३॥
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam .. śvetakalpaprasaṃgena vāyunā kathitaṃ purā .. 7.1,1.23..
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ७.१,१.२४॥
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā .. tatpurāṇasya cotpattiṃ bruvato me nibodhata .. 7.1,1.24..
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ७.१,१.२५॥
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ .. purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa .. 7.1,1.25..
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ७.१,१.२६॥
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt .. arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ .. 7.1,1.26..
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ७.१,१.२७॥
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām .. ādikartā kavissākṣācchūlapāṇiriti śrutiḥ .. 7.1,1.27..
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ७.१,१.२८॥
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat .. brahmāṇaṃ vidadhe sākṣātputramagre sanātanam .. 7.1,1.28..
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ७.१,१.२९॥
tasmai prathamaputrāya brahmaṇe viśvayonaye .. vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ .. 7.1,1.29..
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ७.१,१.३०॥
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ .. madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi .. 7.1,1.30..
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ७.१,१.३१॥
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā .. prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam .. 7.1,1.31..
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ७.१,१.३२॥
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ .. pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ .. 7.1,1.32..
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ७.१,१.३३॥
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi .. tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ .. 7.1,1.33..
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ७.१,१.३४॥
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ .. vyāsanāmnā caratyasminnavatīrya mahītale .. 7.1,1.34..
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ७.१,१.३५॥
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ .. nirmitāni purāṇāni anyāni ca tataḥ param .. 7.1,1.35..
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ७.१,१.३६॥
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā .. araṇyāmiva havyāśī satyavatyāmajāyata .. 7.1,1.36..
संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ७.१,१.३७॥
saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ .. vyastavedatayā loke vedavyāsa iti śrutaḥ .. 7.1,1.37..
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ७.१,१.३८॥
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ .. adyāpi devaloke tacchatakoṭipravistaram .. 7.1,1.38..
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ७.१,१.३९॥
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ .. na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ .. 7.1,1.39..
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ७.१,१.४०॥
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet .. bibhetyalpaśrutādvedo māmayaṃ pratariṣyati .. 7.1,1.40..
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ७.१,१.४१॥
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca .. vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam .. 7.1,1.41..
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ७.१,१.४२॥
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate .. bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ .. 7.1,1.42..
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ७.१,१.४३॥
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā .. bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param .. 7.1,1.43..
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ७.१,१.४४॥
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca .. skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam .. 7.1,1.44..
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ७.१,१.४५॥
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ .. tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam .. 7.1,1.45..
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ७.१,१.४६॥
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam .. nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ .. 7.1,1.46..
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ७.१,१.४७॥
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ .. tasmādvimukutimanvicchañcchivameva samāśrayet .. 7.1,1.47..
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ७.१,१.४८॥
tamāśrityaiva devānāmapi muktirna cānyathā .. yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam .. 7.1,1.48..
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ७.१,१.४९॥
tasya bhedānsamāsena bruvato me nibodhata .. vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam .. 7.1,1.49..
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ७.१,१.५०॥
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā .. kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca .. 7.1,1.50..
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ७.१,१.५१॥
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam .. dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ .. 7.1,1.51..
विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ७.१,१.५२॥
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā .. raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param .. 7.1,1.52..
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ७.१,१.५३॥
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam .. raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam .. 7.1,1.53..
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ७.१,१.५४॥
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param .. sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam .. 7.1,1.54..
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ ७.१,१.५५॥
sahasrakoṭirudrākhyamekādaśasahasrakam .. catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam .. 7.1,1.55..
धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ७.१,१.५६॥
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam .. tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ .. 7.1,1.56..
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ७.१,१.५७॥
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam .. vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam .. 7.1,1.57..
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ७.१,१.५८॥
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam .. vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā .. 7.1,1.58..
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ७.१,१.५९॥
tṛtīyā śatarudrākhyā koṭirudrā caturthikā .. pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā .. 7.1,1.59..
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ७.१,१.६०॥
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha .. vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam .. 7.1,1.60..
त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ७.१,१.६१॥
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam .. śatarudrantathā koṭirudraṃ vyomayugādhikam .. 7.1,1.61..
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ७.१,१.६२॥
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam .. catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam .. 7.1,1.62..
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ ७.१,१.६३॥
catvāriṃśacca dviśataṃ vāyavīyamataḥ param .. catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ .. 7.1,1.63..
श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ७.१,१.६४॥
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam .. catuḥsāhasrakaṃ yattu vāyavīyamudīritam .. 7.1,1.64..
तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ७.१,१.६५॥
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam .. nāvedaviduṣe vācyamidaṃ śāstramanuttamam .. 7.1,1.65..
न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ७.१,१.६६॥
na caivāśraddhadhānāya nāpurāṇavide tathā .. parīkṣitāya śiṣyāya dhārmikāyānasūyave .. 7.1,1.66..
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ७.१,१.६७॥
pradeyaṃ śivabhaktāya śivadharmānusāriṇe .. purāṇasaṃhitā yasya prasādānmayi vartate .. 7.1,1.67..
नमो भगवते तस्मै व्यासायामिततेजसे ॥ ७.१,१.६८॥
namo bhagavate tasmai vyāsāyāmitatejase .. 7.1,1.68..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vidyāvatārakathanaṃ nāma prathamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In