Vayaviya Samhita - Purva

Adhyaya - 1

Origin of the sacred lore

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ ७.१,१.१॥
namaśśivāya somāya sagaṇāya sasūnave || pradhānapuruṣeśāya sargasthityaṃtahetave || 7.1,1.1||

Samhita : 11

Adhyaya :   1

Shloka :   1

शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ ७.१,१.२॥
śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam || svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate || 7.1,1.2||

Samhita : 11

Adhyaya :   1

Shloka :   2

तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ७.१,१.३॥
tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam || mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam || 7.1,1.3||

Samhita : 11

Adhyaya :   1

Shloka :   3

धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ७.१,१.४॥
dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame || prayāge naimiṣāraṇye brahmalokasya vartmani || 7.1,1.4||

Samhita : 11

Adhyaya :   1

Shloka :   4

मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ महौजसो महाभागा महासत्रं वितेनिरे ॥ ७.१,१.५॥
munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ || mahaujaso mahābhāgā mahāsatraṃ vitenire || 7.1,1.5||

Samhita : 11

Adhyaya :   1

Shloka :   5

तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ७.१,१.६॥
tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām || sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ || 7.1,1.6||

Samhita : 11

Adhyaya :   1

Shloka :   6

शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७.१,१.७॥
śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ || pañcāvayavayuktasya vākyasya guṇadoṣavit || 7.1,1.7||

Samhita : 11

Adhyaya :   1

Shloka :   7

उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ७.१,१.८॥
uttarottaravaktā ca bruvato 'pi bṛhaspateḥ || madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām || 7.1,1.8||

Samhita : 11

Adhyaya :   1

Shloka :   8

कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ७.१,१.९॥
kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ || ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ || 7.1,1.9||

Samhita : 11

Adhyaya :   1

Shloka :   9

तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ७.१,१.१०॥
taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ || tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan || 7.1,1.10||

Samhita : 11

Adhyaya :   1

Shloka :   10

प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ७.१,१.११॥
pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām || uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ || 7.1,1.11||

Samhita : 11

Adhyaya :   1

Shloka :   11

ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ७.१,१.१२॥
tatastatsaṃgamādeva munīnāṃ bhāvitātmanām || sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām || 7.1,1.12||

Samhita : 11

Adhyaya :   1

Shloka :   12

तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः ॥ अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ७.१,१.१३॥
tadā tamanukūlābhirvāgbhiḥ pūjya maharṣayaḥ || atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan || 7.1,1.13||

Samhita : 11

Adhyaya :   1

Shloka :   13

ऋषय ऊचुः॥
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ संप्राप्तोद्य महाभाग शैवराज महामते ॥ ७.१,१.१४॥
romaharṣaṇa sarvajña bhavānno bhāgyagauravāt || saṃprāptodya mahābhāga śaivarāja mahāmate || 7.1,1.14||

Samhita : 11

Adhyaya :   1

Shloka :   14

पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ७.१,१.१५॥
purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān || tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam || 7.1,1.15||

Samhita : 11

Adhyaya :   1

Shloka :   15

रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ७.१,१.१६॥
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ || yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate || 7.1,1.16||

Samhita : 11

Adhyaya :   1

Shloka :   16

न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ७.१,१.१७॥
na tavāviditaṃ kiñcittriṣu lokeṣu vidyate || tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ || 7.1,1.17||

Samhita : 11

Adhyaya :   1

Shloka :   17

अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ७.१,१.१७॥
akurvankimapi śreyo na vṛthā gantumarhasi || tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam || 7.1,1.17||

Samhita : 11

Adhyaya :   1

Shloka :   18

वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ७.१,१.१८॥
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ || evamabhyarthitassūto munibhirvedavādibhiḥ || 7.1,1.18||

Samhita : 11

Adhyaya :   1

Shloka :   19

श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ सूत उवाच ७.१,१.१९॥
ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram || sūta uvāca 7.1,1.19||

Samhita : 11

Adhyaya :   1

Shloka :   20

पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ७.१,१.२०॥
pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ || kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam || 7.1,1.20||

Samhita : 11

Adhyaya :   1

Shloka :   21

अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ७.१,१.२१॥
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam || naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam || 7.1,1.21||

Samhita : 11

Adhyaya :   1

Shloka :   22

वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ७.१,१.२२॥
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam || śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam || 7.1,1.22||

Samhita : 11

Adhyaya :   1

Shloka :   23

शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ ७.१,१.२३॥
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam || śvetakalpaprasaṃgena vāyunā kathitaṃ purā || 7.1,1.23||

Samhita : 11

Adhyaya :   1

Shloka :   24

विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ७.१,१.२४॥
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā || tatpurāṇasya cotpattiṃ bruvato me nibodhata || 7.1,1.24||

Samhita : 11

Adhyaya :   1

Shloka :   25

अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ७.१,१.२५॥
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ || purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa || 7.1,1.25||

Samhita : 11

Adhyaya :   1

Shloka :   26

आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ७.१,१.२६॥
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt || arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ || 7.1,1.26||

Samhita : 11

Adhyaya :   1

Shloka :   27

अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ७.१,१.२७॥
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām || ādikartā kavissākṣācchūlapāṇiriti śrutiḥ || 7.1,1.27||

Samhita : 11

Adhyaya :   1

Shloka :   28

स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ७.१,१.२८॥
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat || brahmāṇaṃ vidadhe sākṣātputramagre sanātanam || 7.1,1.28||

Samhita : 11

Adhyaya :   1

Shloka :   29

तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ७.१,१.२९॥
tasmai prathamaputrāya brahmaṇe viśvayonaye || vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ || 7.1,1.29||

Samhita : 11

Adhyaya :   1

Shloka :   30

पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ७.१,१.३०॥
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ || madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi || 7.1,1.30||

Samhita : 11

Adhyaya :   1

Shloka :   31

लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ७.१,१.३१॥
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā || prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam || 7.1,1.31||

Samhita : 11

Adhyaya :   1

Shloka :   32

अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ७.१,१.३२॥
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ || pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ || 7.1,1.32||

Samhita : 11

Adhyaya :   1

Shloka :   33

यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ७.१,१.३३॥
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi || tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ || 7.1,1.33||

Samhita : 11

Adhyaya :   1

Shloka :   34

द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ७.१,१.३४॥
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ || vyāsanāmnā caratyasminnavatīrya mahītale || 7.1,1.34||

Samhita : 11

Adhyaya :   1

Shloka :   35

एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ७.१,१.३५॥
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ || nirmitāni purāṇāni anyāni ca tataḥ param || 7.1,1.35||

Samhita : 11

Adhyaya :   1

Shloka :   36

स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ७.१,१.३६॥
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā || araṇyāmiva havyāśī satyavatyāmajāyata || 7.1,1.36||

Samhita : 11

Adhyaya :   1

Shloka :   37

संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ७.१,१.३७॥
saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ || vyastavedatayā loke vedavyāsa iti śrutaḥ || 7.1,1.37||

Samhita : 11

Adhyaya :   1

Shloka :   38

पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ७.१,१.३८॥
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ || adyāpi devaloke tacchatakoṭipravistaram || 7.1,1.38||

Samhita : 11

Adhyaya :   1

Shloka :   39

यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ७.१,१.३९॥
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ || na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ || 7.1,1.39||

Samhita : 11

Adhyaya :   1

Shloka :   40

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ७.१,१.४०॥
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet || bibhetyalpaśrutādvedo māmayaṃ pratariṣyati || 7.1,1.40||

Samhita : 11

Adhyaya :   1

Shloka :   41

सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ७.१,१.४१॥
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca || vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam || 7.1,1.41||

Samhita : 11

Adhyaya :   1

Shloka :   42

दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ७.१,१.४२॥
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate || bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ || 7.1,1.42||

Samhita : 11

Adhyaya :   1

Shloka :   43

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ७.१,१.४३॥
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā || bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param || 7.1,1.43||

Samhita : 11

Adhyaya :   1

Shloka :   44

आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ७.१,१.४४॥
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca || skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam || 7.1,1.44||

Samhita : 11

Adhyaya :   1

Shloka :   45

ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ७.१,१.४५॥
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ || tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam || 7.1,1.45||

Samhita : 11

Adhyaya :   1

Shloka :   46

ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ७.१,१.४६॥
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam || nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ || 7.1,1.46||

Samhita : 11

Adhyaya :   1

Shloka :   47

तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ७.१,१.४७॥
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ || tasmādvimukutimanvicchañcchivameva samāśrayet || 7.1,1.47||

Samhita : 11

Adhyaya :   1

Shloka :   48

तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ७.१,१.४८॥
tamāśrityaiva devānāmapi muktirna cānyathā || yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam || 7.1,1.48||

Samhita : 11

Adhyaya :   1

Shloka :   49

तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ७.१,१.४९॥
tasya bhedānsamāsena bruvato me nibodhata || vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam || 7.1,1.49||

Samhita : 11

Adhyaya :   1

Shloka :   50

औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ७.१,१.५०॥
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā || kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca || 7.1,1.50||

Samhita : 11

Adhyaya :   1

Shloka :   51

सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ७.१,१.५१॥
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam || dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ || 7.1,1.51||

Samhita : 11

Adhyaya :   1

Shloka :   52

विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ७.१,१.५२॥
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā || raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param || 7.1,1.52||

Samhita : 11

Adhyaya :   1

Shloka :   53

प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ७.१,१.५३॥
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam || raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam || 7.1,1.53||

Samhita : 11

Adhyaya :   1

Shloka :   54

शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ७.१,१.५४॥
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param || sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam || 7.1,1.54||

Samhita : 11

Adhyaya :   1

Shloka :   55

सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ ७.१,१.५५॥
sahasrakoṭirudrākhyamekādaśasahasrakam || catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam || 7.1,1.55||

Samhita : 11

Adhyaya :   1

Shloka :   56

धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ७.१,१.५६॥
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam || tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ || 7.1,1.56||

Samhita : 11

Adhyaya :   1

Shloka :   57

पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ७.१,१.५७॥
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam || vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam || 7.1,1.57||

Samhita : 11

Adhyaya :   1

Shloka :   58

शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ७.१,१.५८॥
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam || vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā || 7.1,1.58||

Samhita : 11

Adhyaya :   1

Shloka :   59

तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ७.१,१.५९॥
tṛtīyā śatarudrākhyā koṭirudrā caturthikā || pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā || 7.1,1.59||

Samhita : 11

Adhyaya :   1

Shloka :   60

सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ७.१,१.६०॥
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha || vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam || 7.1,1.60||

Samhita : 11

Adhyaya :   1

Shloka :   61

त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ७.१,१.६१॥
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam || śatarudrantathā koṭirudraṃ vyomayugādhikam || 7.1,1.61||

Samhita : 11

Adhyaya :   1

Shloka :   62

द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ७.१,१.६२॥
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam || catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam || 7.1,1.62||

Samhita : 11

Adhyaya :   1

Shloka :   63

चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ ७.१,१.६३॥
catvāriṃśacca dviśataṃ vāyavīyamataḥ param || catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ || 7.1,1.63||

Samhita : 11

Adhyaya :   1

Shloka :   64

श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ७.१,१.६४॥
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam || catuḥsāhasrakaṃ yattu vāyavīyamudīritam || 7.1,1.64||

Samhita : 11

Adhyaya :   1

Shloka :   65

तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ७.१,१.६५॥
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam || nāvedaviduṣe vācyamidaṃ śāstramanuttamam || 7.1,1.65||

Samhita : 11

Adhyaya :   1

Shloka :   66

न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ७.१,१.६६॥
na caivāśraddhadhānāya nāpurāṇavide tathā || parīkṣitāya śiṣyāya dhārmikāyānasūyave || 7.1,1.66||

Samhita : 11

Adhyaya :   1

Shloka :   67

प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ७.१,१.६७॥
pradeyaṃ śivabhaktāya śivadharmānusāriṇe || purāṇasaṃhitā yasya prasādānmayi vartate || 7.1,1.67||

Samhita : 11

Adhyaya :   1

Shloka :   68

नमो भगवते तस्मै व्यासायामिततेजसे ॥ ७.१,१.६८॥
namo bhagavate tasmai vyāsāyāmitatejase || 7.1,1.68||

Samhita : 11

Adhyaya :   1

Shloka :   69

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vidyāvatārakathanaṃ nāma prathamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   1

Shloka :   70

व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ ७.१,१.१॥
namaśśivāya somāya sagaṇāya sasūnave || pradhānapuruṣeśāya sargasthityaṃtahetave || 7.1,1.1||

Samhita : 11

Adhyaya :   1

Shloka :   1

शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ ७.१,१.२॥
śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam || svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate || 7.1,1.2||

Samhita : 11

Adhyaya :   1

Shloka :   2

तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ७.१,१.३॥
tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam || mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam || 7.1,1.3||

Samhita : 11

Adhyaya :   1

Shloka :   3

धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ७.१,१.४॥
dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame || prayāge naimiṣāraṇye brahmalokasya vartmani || 7.1,1.4||

Samhita : 11

Adhyaya :   1

Shloka :   4

मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ महौजसो महाभागा महासत्रं वितेनिरे ॥ ७.१,१.५॥
munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ || mahaujaso mahābhāgā mahāsatraṃ vitenire || 7.1,1.5||

Samhita : 11

Adhyaya :   1

Shloka :   5

तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ७.१,१.६॥
tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām || sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ || 7.1,1.6||

Samhita : 11

Adhyaya :   1

Shloka :   6

शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७.१,१.७॥
śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ || pañcāvayavayuktasya vākyasya guṇadoṣavit || 7.1,1.7||

Samhita : 11

Adhyaya :   1

Shloka :   7

उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ७.१,१.८॥
uttarottaravaktā ca bruvato 'pi bṛhaspateḥ || madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām || 7.1,1.8||

Samhita : 11

Adhyaya :   1

Shloka :   8

कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ७.१,१.९॥
kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ || ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ || 7.1,1.9||

Samhita : 11

Adhyaya :   1

Shloka :   9

तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ७.१,१.१०॥
taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ || tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan || 7.1,1.10||

Samhita : 11

Adhyaya :   1

Shloka :   10

प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ७.१,१.११॥
pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām || uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ || 7.1,1.11||

Samhita : 11

Adhyaya :   1

Shloka :   11

ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ७.१,१.१२॥
tatastatsaṃgamādeva munīnāṃ bhāvitātmanām || sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām || 7.1,1.12||

Samhita : 11

Adhyaya :   1

Shloka :   12

तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः ॥ अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ७.१,१.१३॥
tadā tamanukūlābhirvāgbhiḥ pūjya maharṣayaḥ || atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan || 7.1,1.13||

Samhita : 11

Adhyaya :   1

Shloka :   13

ऋषय ऊचुः॥
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ संप्राप्तोद्य महाभाग शैवराज महामते ॥ ७.१,१.१४॥
romaharṣaṇa sarvajña bhavānno bhāgyagauravāt || saṃprāptodya mahābhāga śaivarāja mahāmate || 7.1,1.14||

Samhita : 11

Adhyaya :   1

Shloka :   14

पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ७.१,१.१५॥
purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān || tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam || 7.1,1.15||

Samhita : 11

Adhyaya :   1

Shloka :   15

रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ७.१,१.१६॥
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ || yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate || 7.1,1.16||

Samhita : 11

Adhyaya :   1

Shloka :   16

न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ७.१,१.१७॥
na tavāviditaṃ kiñcittriṣu lokeṣu vidyate || tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ || 7.1,1.17||

Samhita : 11

Adhyaya :   1

Shloka :   17

अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ७.१,१.१७॥
akurvankimapi śreyo na vṛthā gantumarhasi || tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam || 7.1,1.17||

Samhita : 11

Adhyaya :   1

Shloka :   18

वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ७.१,१.१८॥
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ || evamabhyarthitassūto munibhirvedavādibhiḥ || 7.1,1.18||

Samhita : 11

Adhyaya :   1

Shloka :   19

श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ सूत उवाच ७.१,१.१९॥
ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram || sūta uvāca 7.1,1.19||

Samhita : 11

Adhyaya :   1

Shloka :   20

पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ७.१,१.२०॥
pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ || kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam || 7.1,1.20||

Samhita : 11

Adhyaya :   1

Shloka :   21

अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ७.१,१.२१॥
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam || naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam || 7.1,1.21||

Samhita : 11

Adhyaya :   1

Shloka :   22

वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ७.१,१.२२॥
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam || śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam || 7.1,1.22||

Samhita : 11

Adhyaya :   1

Shloka :   23

शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ ७.१,१.२३॥
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam || śvetakalpaprasaṃgena vāyunā kathitaṃ purā || 7.1,1.23||

Samhita : 11

Adhyaya :   1

Shloka :   24

विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ७.१,१.२४॥
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā || tatpurāṇasya cotpattiṃ bruvato me nibodhata || 7.1,1.24||

Samhita : 11

Adhyaya :   1

Shloka :   25

अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ७.१,१.२५॥
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ || purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa || 7.1,1.25||

Samhita : 11

Adhyaya :   1

Shloka :   26

आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ७.१,१.२६॥
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt || arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ || 7.1,1.26||

Samhita : 11

Adhyaya :   1

Shloka :   27

अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ७.१,१.२७॥
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām || ādikartā kavissākṣācchūlapāṇiriti śrutiḥ || 7.1,1.27||

Samhita : 11

Adhyaya :   1

Shloka :   28

स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ७.१,१.२८॥
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat || brahmāṇaṃ vidadhe sākṣātputramagre sanātanam || 7.1,1.28||

Samhita : 11

Adhyaya :   1

Shloka :   29

तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ७.१,१.२९॥
tasmai prathamaputrāya brahmaṇe viśvayonaye || vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ || 7.1,1.29||

Samhita : 11

Adhyaya :   1

Shloka :   30

पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ७.१,१.३०॥
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ || madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi || 7.1,1.30||

Samhita : 11

Adhyaya :   1

Shloka :   31

लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ७.१,१.३१॥
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā || prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam || 7.1,1.31||

Samhita : 11

Adhyaya :   1

Shloka :   32

अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ७.१,१.३२॥
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ || pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ || 7.1,1.32||

Samhita : 11

Adhyaya :   1

Shloka :   33

यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ७.१,१.३३॥
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi || tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ || 7.1,1.33||

Samhita : 11

Adhyaya :   1

Shloka :   34

द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ७.१,१.३४॥
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ || vyāsanāmnā caratyasminnavatīrya mahītale || 7.1,1.34||

Samhita : 11

Adhyaya :   1

Shloka :   35

एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ७.१,१.३५॥
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ || nirmitāni purāṇāni anyāni ca tataḥ param || 7.1,1.35||

Samhita : 11

Adhyaya :   1

Shloka :   36

स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ७.१,१.३६॥
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā || araṇyāmiva havyāśī satyavatyāmajāyata || 7.1,1.36||

Samhita : 11

Adhyaya :   1

Shloka :   37

संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ७.१,१.३७॥
saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ || vyastavedatayā loke vedavyāsa iti śrutaḥ || 7.1,1.37||

Samhita : 11

Adhyaya :   1

Shloka :   38

पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ७.१,१.३८॥
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ || adyāpi devaloke tacchatakoṭipravistaram || 7.1,1.38||

Samhita : 11

Adhyaya :   1

Shloka :   39

यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ७.१,१.३९॥
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ || na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ || 7.1,1.39||

Samhita : 11

Adhyaya :   1

Shloka :   40

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ७.१,१.४०॥
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet || bibhetyalpaśrutādvedo māmayaṃ pratariṣyati || 7.1,1.40||

Samhita : 11

Adhyaya :   1

Shloka :   41

सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ७.१,१.४१॥
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca || vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam || 7.1,1.41||

Samhita : 11

Adhyaya :   1

Shloka :   42

दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ७.१,१.४२॥
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate || bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ || 7.1,1.42||

Samhita : 11

Adhyaya :   1

Shloka :   43

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ७.१,१.४३॥
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā || bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param || 7.1,1.43||

Samhita : 11

Adhyaya :   1

Shloka :   44

आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ७.१,१.४४॥
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca || skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam || 7.1,1.44||

Samhita : 11

Adhyaya :   1

Shloka :   45

ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ७.१,१.४५॥
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ || tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam || 7.1,1.45||

Samhita : 11

Adhyaya :   1

Shloka :   46

ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ७.१,१.४६॥
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam || nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ || 7.1,1.46||

Samhita : 11

Adhyaya :   1

Shloka :   47

तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ७.१,१.४७॥
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ || tasmādvimukutimanvicchañcchivameva samāśrayet || 7.1,1.47||

Samhita : 11

Adhyaya :   1

Shloka :   48

तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ७.१,१.४८॥
tamāśrityaiva devānāmapi muktirna cānyathā || yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam || 7.1,1.48||

Samhita : 11

Adhyaya :   1

Shloka :   49

तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ७.१,१.४९॥
tasya bhedānsamāsena bruvato me nibodhata || vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam || 7.1,1.49||

Samhita : 11

Adhyaya :   1

Shloka :   50

औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ७.१,१.५०॥
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā || kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca || 7.1,1.50||

Samhita : 11

Adhyaya :   1

Shloka :   51

सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ७.१,१.५१॥
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam || dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ || 7.1,1.51||

Samhita : 11

Adhyaya :   1

Shloka :   52

विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ७.१,१.५२॥
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā || raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param || 7.1,1.52||

Samhita : 11

Adhyaya :   1

Shloka :   53

प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ७.१,१.५३॥
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam || raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam || 7.1,1.53||

Samhita : 11

Adhyaya :   1

Shloka :   54

शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ७.१,१.५४॥
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param || sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam || 7.1,1.54||

Samhita : 11

Adhyaya :   1

Shloka :   55

सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ ७.१,१.५५॥
sahasrakoṭirudrākhyamekādaśasahasrakam || catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam || 7.1,1.55||

Samhita : 11

Adhyaya :   1

Shloka :   56

धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ७.१,१.५६॥
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam || tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ || 7.1,1.56||

Samhita : 11

Adhyaya :   1

Shloka :   57

पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ७.१,१.५७॥
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam || vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam || 7.1,1.57||

Samhita : 11

Adhyaya :   1

Shloka :   58

शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ७.१,१.५८॥
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam || vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā || 7.1,1.58||

Samhita : 11

Adhyaya :   1

Shloka :   59

तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ७.१,१.५९॥
tṛtīyā śatarudrākhyā koṭirudrā caturthikā || pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā || 7.1,1.59||

Samhita : 11

Adhyaya :   1

Shloka :   60

सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ७.१,१.६०॥
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha || vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam || 7.1,1.60||

Samhita : 11

Adhyaya :   1

Shloka :   61

त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ७.१,१.६१॥
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam || śatarudrantathā koṭirudraṃ vyomayugādhikam || 7.1,1.61||

Samhita : 11

Adhyaya :   1

Shloka :   62

द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ७.१,१.६२॥
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam || catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam || 7.1,1.62||

Samhita : 11

Adhyaya :   1

Shloka :   63

चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ ७.१,१.६३॥
catvāriṃśacca dviśataṃ vāyavīyamataḥ param || catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ || 7.1,1.63||

Samhita : 11

Adhyaya :   1

Shloka :   64

श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ७.१,१.६४॥
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam || catuḥsāhasrakaṃ yattu vāyavīyamudīritam || 7.1,1.64||

Samhita : 11

Adhyaya :   1

Shloka :   65

तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ७.१,१.६५॥
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam || nāvedaviduṣe vācyamidaṃ śāstramanuttamam || 7.1,1.65||

Samhita : 11

Adhyaya :   1

Shloka :   66

न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ७.१,१.६६॥
na caivāśraddhadhānāya nāpurāṇavide tathā || parīkṣitāya śiṣyāya dhārmikāyānasūyave || 7.1,1.66||

Samhita : 11

Adhyaya :   1

Shloka :   67

प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ७.१,१.६७॥
pradeyaṃ śivabhaktāya śivadharmānusāriṇe || purāṇasaṃhitā yasya prasādānmayi vartate || 7.1,1.67||

Samhita : 11

Adhyaya :   1

Shloka :   68

नमो भगवते तस्मै व्यासायामिततेजसे ॥ ७.१,१.६८॥
namo bhagavate tasmai vyāsāyāmitatejase || 7.1,1.68||

Samhita : 11

Adhyaya :   1

Shloka :   69

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vidyāvatārakathanaṃ nāma prathamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   1

Shloka :   70

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In