| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ ७.१,१०.१॥
puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā .. buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt .. 7.1,10.1..
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ७.१,१०.२॥
tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ .. kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire .. 7.1,10.2..
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ७.१,१०.३॥
sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit .. jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam .. 7.1,10.3..
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ७.१,१०.४॥
sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām .. prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ .. 7.1,10.4..
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ७.१,१०.५॥
kalpāntare punasteṣāmaspardhā buddhimohinām .. sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ .. 7.1,10.5..
एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ परस्परेण वर्धंते परस्परमनुव्रताः ॥ ७.१,१०.६॥
ete parasparotpannā dhārayanti parasparam .. paraspareṇa vardhaṃte parasparamanuvratāḥ .. 7.1,10.6..
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७.१,१०.७॥
kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate .. nānena teṣāmādhikyamaiśvaryaṃ cātiricyate .. 7.1,10.7..
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ ७.१,१०.८॥
mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ .. yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ .. 7.1,10.8..
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ७.१,१०.९॥
devo guṇatrayātītaścaturvyūho maheśvaraḥ .. sakalassakalādhāraśakterutpattikāraṇam .. 7.1,10.9..
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ७.१,१०.१०॥
soyamātmā trayasyāsya prakṛteḥ puruṣasya ca .. līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ .. 7.1,10.10..
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ७.१,१०.११॥
yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ .. sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ .. 7.1,10.11..
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ७.१,१०.१२॥
tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā .. sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam .. 7.1,10.12..
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ ७.१,१०.१३॥
pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān .. mahattattvasya saṃkṣobhādahaṃkārastridhā 'bhavat .. 7.1,10.13..
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ७.१,१०.१४॥
ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca .. vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ .. 7.1,10.14..
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ ७.१,१०.१५॥
vaikārikaḥ sa sargastu yugapatsaṃpravartate .. buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca .. 7.1,10.15..
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ ७.१,१०.१६॥
ekādaśaṃ manastatra svaguṇenobhayātmakam .. tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ .. 7.1,10.16..
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ ७.१,१०.१७॥
bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ .. bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ .. 7.1,10.17..
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ ७.१,१०.१८॥
ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ .. vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ .. 7.1,10.18..
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ७.१,१०.१९॥
rasādāpassamutpannāstebhyo gandhasamudbhavaḥ .. gandhācca pṛthivī jātā bhūtebhyonyaccarācaram .. 7.1,10.19..
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ७.१,१०.२०॥
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca .. mahadādiviśeṣāntā hyaṇḍamutpādayanti te .. 7.1,10.20..
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ७.१,१०.२१॥
tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā .. tadaṃḍe supravṛddho 'bhūtkṣetrajño brahmasaṃjñitaḥ .. 7.1,10.21..
स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ७.१,१०.२२॥
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate .. ādikartā sa bhūtānāṃ brahmāgre samavartata .. 7.1,10.22..
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ७.१,१०.२३॥
tasyeśvarasya pratimā jñānavairāgyalakṣaṇā .. dharmaiśvaryakarī buddhirbrāhmī yajñe 'bhimāninaḥ .. 7.1,10.23..
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ७.१,१०.२४॥
avyaktājjāyate tasya manasā yadyadīpsitam .. vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ .. 7.1,10.24..
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ७.१,१०.२५॥
tridhā vibhajya cātmānaṃ trailokye saṃpravartate .. sṛjate grasate caiva vīkṣate ca tribhissvayam .. 7.1,10.25..
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ ७.१,१०.२६॥
caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ .. sahasramūrdhā puruṣastisrovasthāssvayaṃbhuvaḥ .. 7.1,10.26..
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ७.१,१०.२७॥
sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ .. viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau .. 7.1,10.27..
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ७.१,१०.२८॥
brahmatve sṛjate lokān kālatve saṃkṣipatyapi .. puruṣatve 'tyudāsīnaḥ karma ca trividhaṃ vibhoḥ .. 7.1,10.28..
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ७.१,१०.२९॥
evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate .. caturdhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ .. 7.1,10.29..
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ७.१,१०.३०॥
āditvādādidevo 'sāvajātatvādajaḥ smṛtaḥ .. pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ .. 7.1,10.30..
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ७.१,१०.३१॥
hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ .. garbhodakaṃ samudrāśca jarāyuścā'pi parvatāḥ .. 7.1,10.31..
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ७.१,१०.३२॥
tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat .. caṃdrādityau sanakṣatrau sagrahau saha vāyunā .. 7.1,10.32..
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ७.१,१०.३३॥
adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam .. āpo daśaguṇenaiva tejasā bahirāvṛtāḥ .. 7.1,10.33..
तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ७.१,१०.३४॥
tejo daśaguṇenaiva vāyunā bahirāvṛtam .. ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam .. 7.1,10.34..
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ७.१,१०.३५॥
bhūtādirmahatā tadvadavyaktenāvṛto mahān .. etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam .. 7.1,10.35..
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ७.१,१०.३६॥
etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ .. sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ .. 7.1,10.36..
एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ आधाराधेयभावेन विकारास्तु विकारिषु ॥ ७.१,१०.३७॥
evaṃ parasparotpannā dhārayaṃti parasparam .. ādhārādheyabhāvena vikārāstu vikāriṣu .. 7.1,10.37..
कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥ विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ७.१,१०.३८॥
kūrmoṃgāni yathā pūrvaṃ prasārya viniyacchati .. vikārāṃśca tathā 'vyaktaṃ sṛṣṭvā bhūyo niyacchati .. 7.1,10.38..
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ७.१,१०.३९॥
avyaktaprabhavaṃ sarvamānulomyena jāyate .. prāpte pralayakāle tu pratilomyenulīyate .. 7.1,10.39..
गुणाः कालवशादेव भवंति विषमाः समाः ॥ गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७.१,१०.४०॥
guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ .. guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate .. 7.1,10.40..
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ७.१,१०.४१॥
tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat .. brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate .. 7.1,10.41..
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ७.१,१०.४२॥
itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ .. sarvagatvātpradhānasya tiryagūrdhvamadhaḥ sthitāḥ .. 7.1,10.42..
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ७.१,१०.४३॥
tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ .. sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim .. 7.1,10.43..
महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ७.१,१०.४४॥
maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam .. aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime .. 7.1,10.44..
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ७.१,१०.४५॥
abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ .. ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya .. 7.1,10.45..
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ७.१,१०.४६॥
yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ .. anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam .. 7.1,10.46..
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ७.१,१०.४७॥
utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn .. aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle .. 7.1,10.47..
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ७.१,१०.४८॥
prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ .. tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya .. 7.1,10.48..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ brahmāṃḍasthitivarṇanaṃ nāma daśamo 'dhyāyaḥ..
वायुरुवाच॥
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ ७.१,१०.१॥
puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā .. buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt .. 7.1,10.1..
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ७.१,१०.२॥
tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ .. kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire .. 7.1,10.2..
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ७.१,१०.३॥
sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit .. jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam .. 7.1,10.3..
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ७.१,१०.४॥
sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām .. prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ .. 7.1,10.4..
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ७.१,१०.५॥
kalpāntare punasteṣāmaspardhā buddhimohinām .. sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ .. 7.1,10.5..
एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ परस्परेण वर्धंते परस्परमनुव्रताः ॥ ७.१,१०.६॥
ete parasparotpannā dhārayanti parasparam .. paraspareṇa vardhaṃte parasparamanuvratāḥ .. 7.1,10.6..
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७.१,१०.७॥
kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate .. nānena teṣāmādhikyamaiśvaryaṃ cātiricyate .. 7.1,10.7..
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ ७.१,१०.८॥
mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ .. yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ .. 7.1,10.8..
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ७.१,१०.९॥
devo guṇatrayātītaścaturvyūho maheśvaraḥ .. sakalassakalādhāraśakterutpattikāraṇam .. 7.1,10.9..
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ७.१,१०.१०॥
soyamātmā trayasyāsya prakṛteḥ puruṣasya ca .. līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ .. 7.1,10.10..
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ७.१,१०.११॥
yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ .. sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ .. 7.1,10.11..
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ७.१,१०.१२॥
tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā .. sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam .. 7.1,10.12..
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ ७.१,१०.१३॥
pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān .. mahattattvasya saṃkṣobhādahaṃkārastridhā 'bhavat .. 7.1,10.13..
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ७.१,१०.१४॥
ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca .. vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ .. 7.1,10.14..
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ ७.१,१०.१५॥
vaikārikaḥ sa sargastu yugapatsaṃpravartate .. buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca .. 7.1,10.15..
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ ७.१,१०.१६॥
ekādaśaṃ manastatra svaguṇenobhayātmakam .. tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ .. 7.1,10.16..
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ ७.१,१०.१७॥
bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ .. bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ .. 7.1,10.17..
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ ७.१,१०.१८॥
ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ .. vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ .. 7.1,10.18..
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ७.१,१०.१९॥
rasādāpassamutpannāstebhyo gandhasamudbhavaḥ .. gandhācca pṛthivī jātā bhūtebhyonyaccarācaram .. 7.1,10.19..
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ७.१,१०.२०॥
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca .. mahadādiviśeṣāntā hyaṇḍamutpādayanti te .. 7.1,10.20..
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ७.१,१०.२१॥
tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā .. tadaṃḍe supravṛddho 'bhūtkṣetrajño brahmasaṃjñitaḥ .. 7.1,10.21..
स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ७.१,१०.२२॥
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate .. ādikartā sa bhūtānāṃ brahmāgre samavartata .. 7.1,10.22..
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ७.१,१०.२३॥
tasyeśvarasya pratimā jñānavairāgyalakṣaṇā .. dharmaiśvaryakarī buddhirbrāhmī yajñe 'bhimāninaḥ .. 7.1,10.23..
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ७.१,१०.२४॥
avyaktājjāyate tasya manasā yadyadīpsitam .. vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ .. 7.1,10.24..
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ७.१,१०.२५॥
tridhā vibhajya cātmānaṃ trailokye saṃpravartate .. sṛjate grasate caiva vīkṣate ca tribhissvayam .. 7.1,10.25..
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ ७.१,१०.२६॥
caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ .. sahasramūrdhā puruṣastisrovasthāssvayaṃbhuvaḥ .. 7.1,10.26..
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ७.१,१०.२७॥
sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ .. viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau .. 7.1,10.27..
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ७.१,१०.२८॥
brahmatve sṛjate lokān kālatve saṃkṣipatyapi .. puruṣatve 'tyudāsīnaḥ karma ca trividhaṃ vibhoḥ .. 7.1,10.28..
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ७.१,१०.२९॥
evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate .. caturdhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ .. 7.1,10.29..
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ७.१,१०.३०॥
āditvādādidevo 'sāvajātatvādajaḥ smṛtaḥ .. pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ .. 7.1,10.30..
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ७.१,१०.३१॥
hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ .. garbhodakaṃ samudrāśca jarāyuścā'pi parvatāḥ .. 7.1,10.31..
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ७.१,१०.३२॥
tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat .. caṃdrādityau sanakṣatrau sagrahau saha vāyunā .. 7.1,10.32..
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ७.१,१०.३३॥
adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam .. āpo daśaguṇenaiva tejasā bahirāvṛtāḥ .. 7.1,10.33..
तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ७.१,१०.३४॥
tejo daśaguṇenaiva vāyunā bahirāvṛtam .. ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam .. 7.1,10.34..
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ७.१,१०.३५॥
bhūtādirmahatā tadvadavyaktenāvṛto mahān .. etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam .. 7.1,10.35..
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ७.१,१०.३६॥
etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ .. sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ .. 7.1,10.36..
एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ आधाराधेयभावेन विकारास्तु विकारिषु ॥ ७.१,१०.३७॥
evaṃ parasparotpannā dhārayaṃti parasparam .. ādhārādheyabhāvena vikārāstu vikāriṣu .. 7.1,10.37..
कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥ विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ७.१,१०.३८॥
kūrmoṃgāni yathā pūrvaṃ prasārya viniyacchati .. vikārāṃśca tathā 'vyaktaṃ sṛṣṭvā bhūyo niyacchati .. 7.1,10.38..
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ७.१,१०.३९॥
avyaktaprabhavaṃ sarvamānulomyena jāyate .. prāpte pralayakāle tu pratilomyenulīyate .. 7.1,10.39..
गुणाः कालवशादेव भवंति विषमाः समाः ॥ गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७.१,१०.४०॥
guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ .. guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate .. 7.1,10.40..
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ७.१,१०.४१॥
tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat .. brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate .. 7.1,10.41..
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ७.१,१०.४२॥
itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ .. sarvagatvātpradhānasya tiryagūrdhvamadhaḥ sthitāḥ .. 7.1,10.42..
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ७.१,१०.४३॥
tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ .. sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim .. 7.1,10.43..
महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ७.१,१०.४४॥
maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam .. aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime .. 7.1,10.44..
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ७.१,१०.४५॥
abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ .. ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya .. 7.1,10.45..
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ७.१,१०.४६॥
yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ .. anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam .. 7.1,10.46..
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ७.१,१०.४७॥
utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn .. aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle .. 7.1,10.47..
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ७.१,१०.४८॥
prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ .. tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya .. 7.1,10.48..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ brahmāṃḍasthitivarṇanaṃ nāma daśamo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In