Vayaviya Samhita - Purva

Adhyaya - 10

Description of Creation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाच॥
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ ७.१,१०.१॥
puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā || buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt || 7.1,10.1||

Samhita : 11

Adhyaya :   10

Shloka :   1

ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ७.१,१०.२॥
tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ || kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire || 7.1,10.2||

Samhita : 11

Adhyaya :   10

Shloka :   2

सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ७.१,१०.३॥
sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit || jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam || 7.1,10.3||

Samhita : 11

Adhyaya :   10

Shloka :   3

सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ७.१,१०.४॥
sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām || prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ || 7.1,10.4||

Samhita : 11

Adhyaya :   10

Shloka :   4

कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ७.१,१०.५॥
kalpāntare punasteṣāmaspardhā buddhimohinām || sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ || 7.1,10.5||

Samhita : 11

Adhyaya :   10

Shloka :   5

एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ परस्परेण वर्धंते परस्परमनुव्रताः ॥ ७.१,१०.६॥
ete parasparotpannā dhārayanti parasparam || paraspareṇa vardhaṃte parasparamanuvratāḥ || 7.1,10.6||

Samhita : 11

Adhyaya :   10

Shloka :   6

क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७.१,१०.७॥
kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate || nānena teṣāmādhikyamaiśvaryaṃ cātiricyate || 7.1,10.7||

Samhita : 11

Adhyaya :   10

Shloka :   7

मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ ७.१,१०.८॥
mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ || yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ || 7.1,10.8||

Samhita : 11

Adhyaya :   10

Shloka :   8

देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ७.१,१०.९॥
devo guṇatrayātītaścaturvyūho maheśvaraḥ || sakalassakalādhāraśakterutpattikāraṇam || 7.1,10.9||

Samhita : 11

Adhyaya :   10

Shloka :   9

सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ७.१,१०.१०॥
soyamātmā trayasyāsya prakṛteḥ puruṣasya ca || līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ || 7.1,10.10||

Samhita : 11

Adhyaya :   10

Shloka :   10

यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ७.१,१०.११॥
yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ || sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ || 7.1,10.11||

Samhita : 11

Adhyaya :   10

Shloka :   11

तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ७.१,१०.१२॥
tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā || sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam || 7.1,10.12||

Samhita : 11

Adhyaya :   10

Shloka :   12

प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ ७.१,१०.१३॥
pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān || mahattattvasya saṃkṣobhādahaṃkārastridhā 'bhavat || 7.1,10.13||

Samhita : 11

Adhyaya :   10

Shloka :   13

अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ७.१,१०.१४॥
ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca || vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ || 7.1,10.14||

Samhita : 11

Adhyaya :   10

Shloka :   14

वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ ७.१,१०.१५॥
vaikārikaḥ sa sargastu yugapatsaṃpravartate || buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca || 7.1,10.15||

Samhita : 11

Adhyaya :   10

Shloka :   15

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ ७.१,१०.१६॥
ekādaśaṃ manastatra svaguṇenobhayātmakam || tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ || 7.1,10.16||

Samhita : 11

Adhyaya :   10

Shloka :   16

भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ ७.१,१०.१७॥
bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ || bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ || 7.1,10.17||

Samhita : 11

Adhyaya :   10

Shloka :   17

आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ ७.१,१०.१८॥
ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ || vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ || 7.1,10.18||

Samhita : 11

Adhyaya :   10

Shloka :   18

रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ७.१,१०.१९॥
rasādāpassamutpannāstebhyo gandhasamudbhavaḥ || gandhācca pṛthivī jātā bhūtebhyonyaccarācaram || 7.1,10.19||

Samhita : 11

Adhyaya :   10

Shloka :   19

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ७.१,१०.२०॥
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca || mahadādiviśeṣāntā hyaṇḍamutpādayanti te || 7.1,10.20||

Samhita : 11

Adhyaya :   10

Shloka :   20

तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ७.१,१०.२१॥
tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā || tadaṃḍe supravṛddho 'bhūtkṣetrajño brahmasaṃjñitaḥ || 7.1,10.21||

Samhita : 11

Adhyaya :   10

Shloka :   21

स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ७.१,१०.२२॥
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate || ādikartā sa bhūtānāṃ brahmāgre samavartata || 7.1,10.22||

Samhita : 11

Adhyaya :   10

Shloka :   22

तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ७.१,१०.२३॥
tasyeśvarasya pratimā jñānavairāgyalakṣaṇā || dharmaiśvaryakarī buddhirbrāhmī yajñe 'bhimāninaḥ || 7.1,10.23||

Samhita : 11

Adhyaya :   10

Shloka :   23

अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ७.१,१०.२४॥
avyaktājjāyate tasya manasā yadyadīpsitam || vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ || 7.1,10.24||

Samhita : 11

Adhyaya :   10

Shloka :   24

त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ७.१,१०.२५॥
tridhā vibhajya cātmānaṃ trailokye saṃpravartate || sṛjate grasate caiva vīkṣate ca tribhissvayam || 7.1,10.25||

Samhita : 11

Adhyaya :   10

Shloka :   25

चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ ७.१,१०.२६॥
caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ || sahasramūrdhā puruṣastisrovasthāssvayaṃbhuvaḥ || 7.1,10.26||

Samhita : 11

Adhyaya :   10

Shloka :   26

सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ७.१,१०.२७॥
sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ || viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau || 7.1,10.27||

Samhita : 11

Adhyaya :   10

Shloka :   27

ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ७.१,१०.२८॥
brahmatve sṛjate lokān kālatve saṃkṣipatyapi || puruṣatve 'tyudāsīnaḥ karma ca trividhaṃ vibhoḥ || 7.1,10.28||

Samhita : 11

Adhyaya :   10

Shloka :   28

एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ७.१,१०.२९॥
evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate || caturdhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ || 7.1,10.29||

Samhita : 11

Adhyaya :   10

Shloka :   29

आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ७.१,१०.३०॥
āditvādādidevo 'sāvajātatvādajaḥ smṛtaḥ || pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ || 7.1,10.30||

Samhita : 11

Adhyaya :   10

Shloka :   30

हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ७.१,१०.३१॥
hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ || garbhodakaṃ samudrāśca jarāyuścā'pi parvatāḥ || 7.1,10.31||

Samhita : 11

Adhyaya :   10

Shloka :   31

तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ७.१,१०.३२॥
tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat || caṃdrādityau sanakṣatrau sagrahau saha vāyunā || 7.1,10.32||

Samhita : 11

Adhyaya :   10

Shloka :   32

अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ७.१,१०.३३॥
adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam || āpo daśaguṇenaiva tejasā bahirāvṛtāḥ || 7.1,10.33||

Samhita : 11

Adhyaya :   10

Shloka :   33

तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ७.१,१०.३४॥
tejo daśaguṇenaiva vāyunā bahirāvṛtam || ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam || 7.1,10.34||

Samhita : 11

Adhyaya :   10

Shloka :   34

भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ७.१,१०.३५॥
bhūtādirmahatā tadvadavyaktenāvṛto mahān || etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam || 7.1,10.35||

Samhita : 11

Adhyaya :   10

Shloka :   35

एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ७.१,१०.३६॥
etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ || sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ || 7.1,10.36||

Samhita : 11

Adhyaya :   10

Shloka :   36

एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ आधाराधेयभावेन विकारास्तु विकारिषु ॥ ७.१,१०.३७॥
evaṃ parasparotpannā dhārayaṃti parasparam || ādhārādheyabhāvena vikārāstu vikāriṣu || 7.1,10.37||

Samhita : 11

Adhyaya :   10

Shloka :   37

कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥ विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ७.१,१०.३८॥
kūrmoṃgāni yathā pūrvaṃ prasārya viniyacchati || vikārāṃśca tathā 'vyaktaṃ sṛṣṭvā bhūyo niyacchati || 7.1,10.38||

Samhita : 11

Adhyaya :   10

Shloka :   38

अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ७.१,१०.३९॥
avyaktaprabhavaṃ sarvamānulomyena jāyate || prāpte pralayakāle tu pratilomyenulīyate || 7.1,10.39||

Samhita : 11

Adhyaya :   10

Shloka :   39

गुणाः कालवशादेव भवंति विषमाः समाः ॥ गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७.१,१०.४०॥
guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ || guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate || 7.1,10.40||

Samhita : 11

Adhyaya :   10

Shloka :   40

तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ७.१,१०.४१॥
tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat || brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate || 7.1,10.41||

Samhita : 11

Adhyaya :   10

Shloka :   41

इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ७.१,१०.४२॥
itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ || sarvagatvātpradhānasya tiryagūrdhvamadhaḥ sthitāḥ || 7.1,10.42||

Samhita : 11

Adhyaya :   10

Shloka :   42

तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ७.१,१०.४३॥
tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ || sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim || 7.1,10.43||

Samhita : 11

Adhyaya :   10

Shloka :   43

महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ७.१,१०.४४॥
maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam || aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime || 7.1,10.44||

Samhita : 11

Adhyaya :   10

Shloka :   44

अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ७.१,१०.४५॥
abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ || ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya || 7.1,10.45||

Samhita : 11

Adhyaya :   10

Shloka :   45

यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ७.१,१०.४६॥
yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ || anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam || 7.1,10.46||

Samhita : 11

Adhyaya :   10

Shloka :   46

उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ७.१,१०.४७॥
utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn || aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle || 7.1,10.47||

Samhita : 11

Adhyaya :   10

Shloka :   47

प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ७.१,१०.४८॥
prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ || tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya || 7.1,10.48||

Samhita : 11

Adhyaya :   10

Shloka :   48

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ brahmāṃḍasthitivarṇanaṃ nāma daśamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   10

Shloka :   49

वायुरुवाच॥
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ ७.१,१०.१॥
puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā || buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt || 7.1,10.1||

Samhita : 11

Adhyaya :   10

Shloka :   1

ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ७.१,१०.२॥
tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ || kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire || 7.1,10.2||

Samhita : 11

Adhyaya :   10

Shloka :   2

सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ७.१,१०.३॥
sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit || jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam || 7.1,10.3||

Samhita : 11

Adhyaya :   10

Shloka :   3

सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ७.१,१०.४॥
sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām || prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ || 7.1,10.4||

Samhita : 11

Adhyaya :   10

Shloka :   4

कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ७.१,१०.५॥
kalpāntare punasteṣāmaspardhā buddhimohinām || sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ || 7.1,10.5||

Samhita : 11

Adhyaya :   10

Shloka :   5

एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ परस्परेण वर्धंते परस्परमनुव्रताः ॥ ७.१,१०.६॥
ete parasparotpannā dhārayanti parasparam || paraspareṇa vardhaṃte parasparamanuvratāḥ || 7.1,10.6||

Samhita : 11

Adhyaya :   10

Shloka :   6

क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७.१,१०.७॥
kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate || nānena teṣāmādhikyamaiśvaryaṃ cātiricyate || 7.1,10.7||

Samhita : 11

Adhyaya :   10

Shloka :   7

मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ ७.१,१०.८॥
mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ || yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ || 7.1,10.8||

Samhita : 11

Adhyaya :   10

Shloka :   8

देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ७.१,१०.९॥
devo guṇatrayātītaścaturvyūho maheśvaraḥ || sakalassakalādhāraśakterutpattikāraṇam || 7.1,10.9||

Samhita : 11

Adhyaya :   10

Shloka :   9

सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ७.१,१०.१०॥
soyamātmā trayasyāsya prakṛteḥ puruṣasya ca || līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ || 7.1,10.10||

Samhita : 11

Adhyaya :   10

Shloka :   10

यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ७.१,१०.११॥
yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ || sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ || 7.1,10.11||

Samhita : 11

Adhyaya :   10

Shloka :   11

तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ७.१,१०.१२॥
tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā || sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam || 7.1,10.12||

Samhita : 11

Adhyaya :   10

Shloka :   12

प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ ७.१,१०.१३॥
pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān || mahattattvasya saṃkṣobhādahaṃkārastridhā 'bhavat || 7.1,10.13||

Samhita : 11

Adhyaya :   10

Shloka :   13

अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ७.१,१०.१४॥
ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca || vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ || 7.1,10.14||

Samhita : 11

Adhyaya :   10

Shloka :   14

वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ ७.१,१०.१५॥
vaikārikaḥ sa sargastu yugapatsaṃpravartate || buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca || 7.1,10.15||

Samhita : 11

Adhyaya :   10

Shloka :   15

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ ७.१,१०.१६॥
ekādaśaṃ manastatra svaguṇenobhayātmakam || tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ || 7.1,10.16||

Samhita : 11

Adhyaya :   10

Shloka :   16

भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ ७.१,१०.१७॥
bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ || bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ || 7.1,10.17||

Samhita : 11

Adhyaya :   10

Shloka :   17

आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ ७.१,१०.१८॥
ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ || vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ || 7.1,10.18||

Samhita : 11

Adhyaya :   10

Shloka :   18

रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ७.१,१०.१९॥
rasādāpassamutpannāstebhyo gandhasamudbhavaḥ || gandhācca pṛthivī jātā bhūtebhyonyaccarācaram || 7.1,10.19||

Samhita : 11

Adhyaya :   10

Shloka :   19

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ७.१,१०.२०॥
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca || mahadādiviśeṣāntā hyaṇḍamutpādayanti te || 7.1,10.20||

Samhita : 11

Adhyaya :   10

Shloka :   20

तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ७.१,१०.२१॥
tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā || tadaṃḍe supravṛddho 'bhūtkṣetrajño brahmasaṃjñitaḥ || 7.1,10.21||

Samhita : 11

Adhyaya :   10

Shloka :   21

स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ७.१,१०.२२॥
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate || ādikartā sa bhūtānāṃ brahmāgre samavartata || 7.1,10.22||

Samhita : 11

Adhyaya :   10

Shloka :   22

तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ७.१,१०.२३॥
tasyeśvarasya pratimā jñānavairāgyalakṣaṇā || dharmaiśvaryakarī buddhirbrāhmī yajñe 'bhimāninaḥ || 7.1,10.23||

Samhita : 11

Adhyaya :   10

Shloka :   23

अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ७.१,१०.२४॥
avyaktājjāyate tasya manasā yadyadīpsitam || vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ || 7.1,10.24||

Samhita : 11

Adhyaya :   10

Shloka :   24

त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ७.१,१०.२५॥
tridhā vibhajya cātmānaṃ trailokye saṃpravartate || sṛjate grasate caiva vīkṣate ca tribhissvayam || 7.1,10.25||

Samhita : 11

Adhyaya :   10

Shloka :   25

चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ ७.१,१०.२६॥
caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ || sahasramūrdhā puruṣastisrovasthāssvayaṃbhuvaḥ || 7.1,10.26||

Samhita : 11

Adhyaya :   10

Shloka :   26

सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ७.१,१०.२७॥
sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ || viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau || 7.1,10.27||

Samhita : 11

Adhyaya :   10

Shloka :   27

ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ७.१,१०.२८॥
brahmatve sṛjate lokān kālatve saṃkṣipatyapi || puruṣatve 'tyudāsīnaḥ karma ca trividhaṃ vibhoḥ || 7.1,10.28||

Samhita : 11

Adhyaya :   10

Shloka :   28

एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ७.१,१०.२९॥
evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate || caturdhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ || 7.1,10.29||

Samhita : 11

Adhyaya :   10

Shloka :   29

आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ७.१,१०.३०॥
āditvādādidevo 'sāvajātatvādajaḥ smṛtaḥ || pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ || 7.1,10.30||

Samhita : 11

Adhyaya :   10

Shloka :   30

हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ७.१,१०.३१॥
hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ || garbhodakaṃ samudrāśca jarāyuścā'pi parvatāḥ || 7.1,10.31||

Samhita : 11

Adhyaya :   10

Shloka :   31

तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ७.१,१०.३२॥
tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat || caṃdrādityau sanakṣatrau sagrahau saha vāyunā || 7.1,10.32||

Samhita : 11

Adhyaya :   10

Shloka :   32

अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ७.१,१०.३३॥
adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam || āpo daśaguṇenaiva tejasā bahirāvṛtāḥ || 7.1,10.33||

Samhita : 11

Adhyaya :   10

Shloka :   33

तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ७.१,१०.३४॥
tejo daśaguṇenaiva vāyunā bahirāvṛtam || ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam || 7.1,10.34||

Samhita : 11

Adhyaya :   10

Shloka :   34

भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ७.१,१०.३५॥
bhūtādirmahatā tadvadavyaktenāvṛto mahān || etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam || 7.1,10.35||

Samhita : 11

Adhyaya :   10

Shloka :   35

एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ७.१,१०.३६॥
etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ || sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ || 7.1,10.36||

Samhita : 11

Adhyaya :   10

Shloka :   36

एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ आधाराधेयभावेन विकारास्तु विकारिषु ॥ ७.१,१०.३७॥
evaṃ parasparotpannā dhārayaṃti parasparam || ādhārādheyabhāvena vikārāstu vikāriṣu || 7.1,10.37||

Samhita : 11

Adhyaya :   10

Shloka :   37

कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥ विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ७.१,१०.३८॥
kūrmoṃgāni yathā pūrvaṃ prasārya viniyacchati || vikārāṃśca tathā 'vyaktaṃ sṛṣṭvā bhūyo niyacchati || 7.1,10.38||

Samhita : 11

Adhyaya :   10

Shloka :   38

अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ७.१,१०.३९॥
avyaktaprabhavaṃ sarvamānulomyena jāyate || prāpte pralayakāle tu pratilomyenulīyate || 7.1,10.39||

Samhita : 11

Adhyaya :   10

Shloka :   39

गुणाः कालवशादेव भवंति विषमाः समाः ॥ गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७.१,१०.४०॥
guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ || guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate || 7.1,10.40||

Samhita : 11

Adhyaya :   10

Shloka :   40

तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ७.१,१०.४१॥
tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat || brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate || 7.1,10.41||

Samhita : 11

Adhyaya :   10

Shloka :   41

इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ७.१,१०.४२॥
itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ || sarvagatvātpradhānasya tiryagūrdhvamadhaḥ sthitāḥ || 7.1,10.42||

Samhita : 11

Adhyaya :   10

Shloka :   42

तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ७.१,१०.४३॥
tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ || sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim || 7.1,10.43||

Samhita : 11

Adhyaya :   10

Shloka :   43

महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ७.१,१०.४४॥
maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam || aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime || 7.1,10.44||

Samhita : 11

Adhyaya :   10

Shloka :   44

अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ७.१,१०.४५॥
abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ || ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya || 7.1,10.45||

Samhita : 11

Adhyaya :   10

Shloka :   45

यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ७.१,१०.४६॥
yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ || anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam || 7.1,10.46||

Samhita : 11

Adhyaya :   10

Shloka :   46

उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ७.१,१०.४७॥
utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn || aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle || 7.1,10.47||

Samhita : 11

Adhyaya :   10

Shloka :   47

प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ७.१,१०.४८॥
prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ || tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya || 7.1,10.48||

Samhita : 11

Adhyaya :   10

Shloka :   48

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ brahmāṃḍasthitivarṇanaṃ nāma daśamo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   10

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In