Vayaviya Samhita - Purva

Adhyaya - 11

Description of Creation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः॥
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ ७.१,११.१॥
manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ || teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada || 7.1,11.1||

Samhita : 11

Adhyaya :   11

Shloka :   1

वायुरुवाच॥
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ ७.१,११.२॥
kālasaṃkhyāvivṛttasya parārdho brahmaṇassmṛtaḥ || tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate || 7.1,11.2||

Samhita : 11

Adhyaya :   11

Shloka :   2

दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ७.१,११.३॥
divase divase tasya brahmaṇaḥ pūrvajanmanaḥ || caturdaśamahābhāgā manūnāṃ parivṛttayaḥ || 7.1,11.3||

Samhita : 11

Adhyaya :   11

Shloka :   3

अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ७.१,११.४॥
anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ || manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak || 7.1,11.4||

Samhita : 11

Adhyaya :   11

Shloka :   4

उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे ॥ ७.१,११.५॥
ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama || kimihāsti phalaṃ tasmānna pṛthakvaktumutsahe || 7.1,11.5||

Samhita : 11

Adhyaya :   11

Shloka :   5

य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७.१,११.६॥
ya eva khalu kalpeṣu kalpaḥ saṃprati vartate || tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ || 7.1,11.6||

Samhita : 11

Adhyaya :   11

Shloka :   6

यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७.१,११.७॥
yastvayaṃ vartate kalpo vārāho nāma nāmataḥ || asminnapi dvijaśreṣṭhā manavastu caturdaśa || 7.1,11.7||

Samhita : 11

Adhyaya :   11

Shloka :   7

स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ७.१,११.८॥
svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ || teṣu vaivasvato nāma saptamo vartate manuḥ || 7.1,11.8||

Samhita : 11

Adhyaya :   11

Shloka :   8

मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ ७.१,११.९॥
manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ || prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā || 7.1,11.9||

Samhita : 11

Adhyaya :   11

Shloka :   9

पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ७.१,११.१०॥
pūrvakalpe parāvṛtte pravṛtte kālamārute || samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca || 7.1,11.10||

Samhita : 11

Adhyaya :   11

Shloka :   10

जगंति तृणवक्त्रीणि देवे दहति पावके ॥ वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ७.१,११.११॥
jagaṃti tṛṇavaktrīṇi deve dahati pāvake || vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca || 7.1,11.11||

Samhita : 11

Adhyaya :   11

Shloka :   11

दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ ७.१,११.१२॥
dikṣu sarvāsu magnāsu vāripūre mahīyasi || tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ || 7.1,11.12||

Samhita : 11

Adhyaya :   11

Shloka :   12

प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ७.१,११.१३॥
prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu || brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham || 7.1,11.13||

Samhita : 11

Adhyaya :   11

Shloka :   13

इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ७.१,११.१४॥
imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati || taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam || 7.1,11.14||

Samhita : 11

Adhyaya :   11

Shloka :   14

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ७.१,११.१५॥
āpo nārā iti proktā āpo vai narasūnavaḥ || ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ || 7.1,11.15||

Samhita : 11

Adhyaya :   11

Shloka :   15

शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.१६॥
śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram || baddhāṃjali puṭāssiddhā janalokanivāsinaḥ || 7.1,11.16||

Samhita : 11

Adhyaya :   11

Shloka :   16

स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ७.१,११.१७॥
stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ || yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā || 7.1,11.17||

Samhita : 11

Adhyaya :   11

Shloka :   17

ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ७.१,११.१८॥
tataḥ prabuddha utthāya śayanāttoyamadhyagāt || udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ || 7.1,11.18||

Samhita : 11

Adhyaya :   11

Shloka :   18

नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ सविस्मय इवासीनः परां चिंतामुपागमत् ॥ ७.१,११.१९॥
nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat || savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat || 7.1,11.19||

Samhita : 11

Adhyaya :   11

Shloka :   19

क्व सा भगवती या तु मनोज्ञा महती मही ॥ नानाविधमहाशैलनदीनगरकानना ॥ ७.१,११.२०॥
kva sā bhagavatī yā tu manojñā mahatī mahī || nānāvidhamahāśailanadīnagarakānanā || 7.1,11.20||

Samhita : 11

Adhyaya :   11

Shloka :   20

एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ ७.१,११.२१॥
evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim || tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam || 7.1,11.21||

Samhita : 11

Adhyaya :   11

Shloka :   21

स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ७.१,११.२२॥
smaraṇāddevadevasya bhavasyāmitatejasaḥ || jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ || 7.1,11.22||

Samhita : 11

Adhyaya :   11

Shloka :   22

ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ७.१,११.२३॥
tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ || jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat || 7.1,11.23||

Samhita : 11

Adhyaya :   11

Shloka :   23

महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ७.१,११.२४॥
mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam || nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam || 7.1,11.24||

Samhita : 11

Adhyaya :   11

Shloka :   24

पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ७.१,११.२५॥
pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam || hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam || 7.1,11.25||

Samhita : 11

Adhyaya :   11

Shloka :   25

पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ७.१,११.२६॥
padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam || vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam || 7.1,11.26||

Samhita : 11

Adhyaya :   11

Shloka :   26

उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ ७.१,११.२७॥
udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam || visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram || 7.1,11.27||

Samhita : 11

Adhyaya :   11

Shloka :   27

मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ ७.१,११.२८॥
maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam || virājamānaṃ vidyudbhirmeghasaṃghamivonnatam || 7.1,11.28||

Samhita : 11

Adhyaya :   11

Shloka :   28

आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ७.१,११.२९॥
āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ || pṛthivyuddharaṇārthāya praviveśa rasātalam || 7.1,11.29||

Samhita : 11

Adhyaya :   11

Shloka :   29

स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ७.१,११.३०॥
sa tadā śuśubhe 'tīva sūkaro girisaṃnibhaḥ || liṃgākṛtermaheśasya pādamūlaṃ gato yathā || 7.1,11.30||

Samhita : 11

Adhyaya :   11

Shloka :   30

ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ७.१,११.३१॥
tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ || uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt || 7.1,11.31||

Samhita : 11

Adhyaya :   11

Shloka :   31

तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ७.१,११.३२॥
taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ || mumudurnanṛturmūrdhni tasya puṣpairavākiran || 7.1,11.32||

Samhita : 11

Adhyaya :   11

Shloka :   32

वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ ७.१,११.३३॥
vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam || patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ || 7.1,11.33||

Samhita : 11

Adhyaya :   11

Shloka :   33

ततः संस्थानमानीय वराहो महतीं महीम् ॥ स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ७.१,११.३४॥
tataḥ saṃsthānamānīya varāho mahatīṃ mahīm || svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ || 7.1,11.34||

Samhita : 11

Adhyaya :   11

Shloka :   34

पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ७.१,११.३५॥
pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn || bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat || 7.1,11.35||

Samhita : 11

Adhyaya :   11

Shloka :   35

इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ७.१,११.३६॥
iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt || upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ || 7.1,11.36||

Samhita : 11

Adhyaya :   11

Shloka :   36

इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vā pū sṛṣṭyādivarṇanaṃ nāmaikādaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   11

Shloka :   37

मुनय ऊचुः॥
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ ७.१,११.१॥
manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ || teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada || 7.1,11.1||

Samhita : 11

Adhyaya :   11

Shloka :   1

वायुरुवाच॥
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ ७.१,११.२॥
kālasaṃkhyāvivṛttasya parārdho brahmaṇassmṛtaḥ || tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate || 7.1,11.2||

Samhita : 11

Adhyaya :   11

Shloka :   2

दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ७.१,११.३॥
divase divase tasya brahmaṇaḥ pūrvajanmanaḥ || caturdaśamahābhāgā manūnāṃ parivṛttayaḥ || 7.1,11.3||

Samhita : 11

Adhyaya :   11

Shloka :   3

अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ७.१,११.४॥
anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ || manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak || 7.1,11.4||

Samhita : 11

Adhyaya :   11

Shloka :   4

उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे ॥ ७.१,११.५॥
ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama || kimihāsti phalaṃ tasmānna pṛthakvaktumutsahe || 7.1,11.5||

Samhita : 11

Adhyaya :   11

Shloka :   5

य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७.१,११.६॥
ya eva khalu kalpeṣu kalpaḥ saṃprati vartate || tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ || 7.1,11.6||

Samhita : 11

Adhyaya :   11

Shloka :   6

यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७.१,११.७॥
yastvayaṃ vartate kalpo vārāho nāma nāmataḥ || asminnapi dvijaśreṣṭhā manavastu caturdaśa || 7.1,11.7||

Samhita : 11

Adhyaya :   11

Shloka :   7

स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ७.१,११.८॥
svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ || teṣu vaivasvato nāma saptamo vartate manuḥ || 7.1,11.8||

Samhita : 11

Adhyaya :   11

Shloka :   8

मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ ७.१,११.९॥
manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ || prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā || 7.1,11.9||

Samhita : 11

Adhyaya :   11

Shloka :   9

पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ७.१,११.१०॥
pūrvakalpe parāvṛtte pravṛtte kālamārute || samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca || 7.1,11.10||

Samhita : 11

Adhyaya :   11

Shloka :   10

जगंति तृणवक्त्रीणि देवे दहति पावके ॥ वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ७.१,११.११॥
jagaṃti tṛṇavaktrīṇi deve dahati pāvake || vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca || 7.1,11.11||

Samhita : 11

Adhyaya :   11

Shloka :   11

दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ ७.१,११.१२॥
dikṣu sarvāsu magnāsu vāripūre mahīyasi || tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ || 7.1,11.12||

Samhita : 11

Adhyaya :   11

Shloka :   12

प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ७.१,११.१३॥
prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu || brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham || 7.1,11.13||

Samhita : 11

Adhyaya :   11

Shloka :   13

इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ७.१,११.१४॥
imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati || taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam || 7.1,11.14||

Samhita : 11

Adhyaya :   11

Shloka :   14

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ७.१,११.१५॥
āpo nārā iti proktā āpo vai narasūnavaḥ || ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ || 7.1,11.15||

Samhita : 11

Adhyaya :   11

Shloka :   15

शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.१६॥
śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram || baddhāṃjali puṭāssiddhā janalokanivāsinaḥ || 7.1,11.16||

Samhita : 11

Adhyaya :   11

Shloka :   16

स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ७.१,११.१७॥
stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ || yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā || 7.1,11.17||

Samhita : 11

Adhyaya :   11

Shloka :   17

ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ७.१,११.१८॥
tataḥ prabuddha utthāya śayanāttoyamadhyagāt || udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ || 7.1,11.18||

Samhita : 11

Adhyaya :   11

Shloka :   18

नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ सविस्मय इवासीनः परां चिंतामुपागमत् ॥ ७.१,११.१९॥
nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat || savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat || 7.1,11.19||

Samhita : 11

Adhyaya :   11

Shloka :   19

क्व सा भगवती या तु मनोज्ञा महती मही ॥ नानाविधमहाशैलनदीनगरकानना ॥ ७.१,११.२०॥
kva sā bhagavatī yā tu manojñā mahatī mahī || nānāvidhamahāśailanadīnagarakānanā || 7.1,11.20||

Samhita : 11

Adhyaya :   11

Shloka :   20

एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ ७.१,११.२१॥
evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim || tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam || 7.1,11.21||

Samhita : 11

Adhyaya :   11

Shloka :   21

स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ७.१,११.२२॥
smaraṇāddevadevasya bhavasyāmitatejasaḥ || jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ || 7.1,11.22||

Samhita : 11

Adhyaya :   11

Shloka :   22

ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ७.१,११.२३॥
tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ || jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat || 7.1,11.23||

Samhita : 11

Adhyaya :   11

Shloka :   23

महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ७.१,११.२४॥
mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam || nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam || 7.1,11.24||

Samhita : 11

Adhyaya :   11

Shloka :   24

पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ७.१,११.२५॥
pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam || hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam || 7.1,11.25||

Samhita : 11

Adhyaya :   11

Shloka :   25

पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ७.१,११.२६॥
padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam || vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam || 7.1,11.26||

Samhita : 11

Adhyaya :   11

Shloka :   26

उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ ७.१,११.२७॥
udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam || visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram || 7.1,11.27||

Samhita : 11

Adhyaya :   11

Shloka :   27

मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ ७.१,११.२८॥
maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam || virājamānaṃ vidyudbhirmeghasaṃghamivonnatam || 7.1,11.28||

Samhita : 11

Adhyaya :   11

Shloka :   28

आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ७.१,११.२९॥
āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ || pṛthivyuddharaṇārthāya praviveśa rasātalam || 7.1,11.29||

Samhita : 11

Adhyaya :   11

Shloka :   29

स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ७.१,११.३०॥
sa tadā śuśubhe 'tīva sūkaro girisaṃnibhaḥ || liṃgākṛtermaheśasya pādamūlaṃ gato yathā || 7.1,11.30||

Samhita : 11

Adhyaya :   11

Shloka :   30

ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ७.१,११.३१॥
tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ || uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt || 7.1,11.31||

Samhita : 11

Adhyaya :   11

Shloka :   31

तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ७.१,११.३२॥
taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ || mumudurnanṛturmūrdhni tasya puṣpairavākiran || 7.1,11.32||

Samhita : 11

Adhyaya :   11

Shloka :   32

वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ ७.१,११.३३॥
vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam || patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ || 7.1,11.33||

Samhita : 11

Adhyaya :   11

Shloka :   33

ततः संस्थानमानीय वराहो महतीं महीम् ॥ स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ७.१,११.३४॥
tataḥ saṃsthānamānīya varāho mahatīṃ mahīm || svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ || 7.1,11.34||

Samhita : 11

Adhyaya :   11

Shloka :   34

पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ७.१,११.३५॥
pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn || bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat || 7.1,11.35||

Samhita : 11

Adhyaya :   11

Shloka :   35

इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ७.१,११.३६॥
iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt || upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ || 7.1,11.36||

Samhita : 11

Adhyaya :   11

Shloka :   36

इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vā pū sṛṣṭyādivarṇanaṃ nāmaikādaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   11

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In