| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ ७.१,११.१॥
manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ .. teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada .. 7.1,11.1..
वायुरुवाच॥
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ ७.१,११.२॥
kālasaṃkhyāvivṛttasya parārdho brahmaṇassmṛtaḥ .. tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate .. 7.1,11.2..
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ७.१,११.३॥
divase divase tasya brahmaṇaḥ pūrvajanmanaḥ .. caturdaśamahābhāgā manūnāṃ parivṛttayaḥ .. 7.1,11.3..
अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ७.१,११.४॥
anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ .. manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak .. 7.1,11.4..
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे ॥ ७.१,११.५॥
ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama .. kimihāsti phalaṃ tasmānna pṛthakvaktumutsahe .. 7.1,11.5..
य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७.१,११.६॥
ya eva khalu kalpeṣu kalpaḥ saṃprati vartate .. tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ .. 7.1,11.6..
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७.१,११.७॥
yastvayaṃ vartate kalpo vārāho nāma nāmataḥ .. asminnapi dvijaśreṣṭhā manavastu caturdaśa .. 7.1,11.7..
स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ७.१,११.८॥
svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ .. teṣu vaivasvato nāma saptamo vartate manuḥ .. 7.1,11.8..
मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ ७.१,११.९॥
manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ .. prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā .. 7.1,11.9..
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ७.१,११.१०॥
pūrvakalpe parāvṛtte pravṛtte kālamārute .. samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca .. 7.1,11.10..
जगंति तृणवक्त्रीणि देवे दहति पावके ॥ वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ७.१,११.११॥
jagaṃti tṛṇavaktrīṇi deve dahati pāvake .. vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca .. 7.1,11.11..
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ ७.१,११.१२॥
dikṣu sarvāsu magnāsu vāripūre mahīyasi .. tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ .. 7.1,11.12..
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ७.१,११.१३॥
prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu .. brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham .. 7.1,11.13..
इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ७.१,११.१४॥
imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati .. taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam .. 7.1,11.14..
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ७.१,११.१५॥
āpo nārā iti proktā āpo vai narasūnavaḥ .. ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ .. 7.1,11.15..
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.१६॥
śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram .. baddhāṃjali puṭāssiddhā janalokanivāsinaḥ .. 7.1,11.16..
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ७.१,११.१७॥
stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ .. yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā .. 7.1,11.17..
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ७.१,११.१८॥
tataḥ prabuddha utthāya śayanāttoyamadhyagāt .. udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ .. 7.1,11.18..
नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ सविस्मय इवासीनः परां चिंतामुपागमत् ॥ ७.१,११.१९॥
nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat .. savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat .. 7.1,11.19..
क्व सा भगवती या तु मनोज्ञा महती मही ॥ नानाविधमहाशैलनदीनगरकानना ॥ ७.१,११.२०॥
kva sā bhagavatī yā tu manojñā mahatī mahī .. nānāvidhamahāśailanadīnagarakānanā .. 7.1,11.20..
एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ ७.१,११.२१॥
evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim .. tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam .. 7.1,11.21..
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ७.१,११.२२॥
smaraṇāddevadevasya bhavasyāmitatejasaḥ .. jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ .. 7.1,11.22..
ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ७.१,११.२३॥
tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ .. jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat .. 7.1,11.23..
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ७.१,११.२४॥
mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam .. nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam .. 7.1,11.24..
पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ७.१,११.२५॥
pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam .. hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam .. 7.1,11.25..
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ७.१,११.२६॥
padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam .. vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam .. 7.1,11.26..
उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ ७.१,११.२७॥
udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam .. visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram .. 7.1,11.27..
मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ ७.१,११.२८॥
maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam .. virājamānaṃ vidyudbhirmeghasaṃghamivonnatam .. 7.1,11.28..
आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ७.१,११.२९॥
āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ .. pṛthivyuddharaṇārthāya praviveśa rasātalam .. 7.1,11.29..
स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ७.१,११.३०॥
sa tadā śuśubhe 'tīva sūkaro girisaṃnibhaḥ .. liṃgākṛtermaheśasya pādamūlaṃ gato yathā .. 7.1,11.30..
ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ७.१,११.३१॥
tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ .. uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt .. 7.1,11.31..
तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ७.१,११.३२॥
taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ .. mumudurnanṛturmūrdhni tasya puṣpairavākiran .. 7.1,11.32..
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ ७.१,११.३३॥
vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam .. patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ .. 7.1,11.33..
ततः संस्थानमानीय वराहो महतीं महीम् ॥ स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ७.१,११.३४॥
tataḥ saṃsthānamānīya varāho mahatīṃ mahīm .. svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ .. 7.1,11.34..
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ७.१,११.३५॥
pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn .. bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat .. 7.1,11.35..
इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ७.१,११.३६॥
iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt .. upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ .. 7.1,11.36..
इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vā pū sṛṣṭyādivarṇanaṃ nāmaikādaśo 'dhyāyaḥ..
मुनय ऊचुः॥
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ ७.१,११.१॥
manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ .. teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada .. 7.1,11.1..
वायुरुवाच॥
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ ७.१,११.२॥
kālasaṃkhyāvivṛttasya parārdho brahmaṇassmṛtaḥ .. tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate .. 7.1,11.2..
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ७.१,११.३॥
divase divase tasya brahmaṇaḥ pūrvajanmanaḥ .. caturdaśamahābhāgā manūnāṃ parivṛttayaḥ .. 7.1,11.3..
अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ७.१,११.४॥
anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ .. manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak .. 7.1,11.4..
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे ॥ ७.१,११.५॥
ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama .. kimihāsti phalaṃ tasmānna pṛthakvaktumutsahe .. 7.1,11.5..
य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७.१,११.६॥
ya eva khalu kalpeṣu kalpaḥ saṃprati vartate .. tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ .. 7.1,11.6..
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७.१,११.७॥
yastvayaṃ vartate kalpo vārāho nāma nāmataḥ .. asminnapi dvijaśreṣṭhā manavastu caturdaśa .. 7.1,11.7..
स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ७.१,११.८॥
svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ .. teṣu vaivasvato nāma saptamo vartate manuḥ .. 7.1,11.8..
मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ ७.१,११.९॥
manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ .. prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā .. 7.1,11.9..
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ७.१,११.१०॥
pūrvakalpe parāvṛtte pravṛtte kālamārute .. samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca .. 7.1,11.10..
जगंति तृणवक्त्रीणि देवे दहति पावके ॥ वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ७.१,११.११॥
jagaṃti tṛṇavaktrīṇi deve dahati pāvake .. vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca .. 7.1,11.11..
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ ७.१,११.१२॥
dikṣu sarvāsu magnāsu vāripūre mahīyasi .. tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ .. 7.1,11.12..
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ७.१,११.१३॥
prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu .. brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham .. 7.1,11.13..
इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ७.१,११.१४॥
imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati .. taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam .. 7.1,11.14..
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ७.१,११.१५॥
āpo nārā iti proktā āpo vai narasūnavaḥ .. ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ .. 7.1,11.15..
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.१६॥
śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram .. baddhāṃjali puṭāssiddhā janalokanivāsinaḥ .. 7.1,11.16..
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ७.१,११.१७॥
stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ .. yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā .. 7.1,11.17..
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ७.१,११.१८॥
tataḥ prabuddha utthāya śayanāttoyamadhyagāt .. udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ .. 7.1,11.18..
नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ सविस्मय इवासीनः परां चिंतामुपागमत् ॥ ७.१,११.१९॥
nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat .. savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat .. 7.1,11.19..
क्व सा भगवती या तु मनोज्ञा महती मही ॥ नानाविधमहाशैलनदीनगरकानना ॥ ७.१,११.२०॥
kva sā bhagavatī yā tu manojñā mahatī mahī .. nānāvidhamahāśailanadīnagarakānanā .. 7.1,11.20..
एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ ७.१,११.२१॥
evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim .. tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam .. 7.1,11.21..
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ७.१,११.२२॥
smaraṇāddevadevasya bhavasyāmitatejasaḥ .. jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ .. 7.1,11.22..
ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ७.१,११.२३॥
tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ .. jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat .. 7.1,11.23..
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ७.१,११.२४॥
mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam .. nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam .. 7.1,11.24..
पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ७.१,११.२५॥
pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam .. hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam .. 7.1,11.25..
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ७.१,११.२६॥
padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam .. vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam .. 7.1,11.26..
उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ ७.१,११.२७॥
udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam .. visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram .. 7.1,11.27..
मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ ७.१,११.२८॥
maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam .. virājamānaṃ vidyudbhirmeghasaṃghamivonnatam .. 7.1,11.28..
आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ७.१,११.२९॥
āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ .. pṛthivyuddharaṇārthāya praviveśa rasātalam .. 7.1,11.29..
स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ७.१,११.३०॥
sa tadā śuśubhe 'tīva sūkaro girisaṃnibhaḥ .. liṃgākṛtermaheśasya pādamūlaṃ gato yathā .. 7.1,11.30..
ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ७.१,११.३१॥
tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ .. uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt .. 7.1,11.31..
तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ७.१,११.३२॥
taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ .. mumudurnanṛturmūrdhni tasya puṣpairavākiran .. 7.1,11.32..
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ ७.१,११.३३॥
vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam .. patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ .. 7.1,11.33..
ततः संस्थानमानीय वराहो महतीं महीम् ॥ स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ७.१,११.३४॥
tataḥ saṃsthānamānīya varāho mahatīṃ mahīm .. svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ .. 7.1,11.34..
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ७.१,११.३५॥
pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn .. bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat .. 7.1,11.35..
इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ७.१,११.३६॥
iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt .. upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ .. 7.1,11.36..
इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vā pū sṛṣṭyādivarṇanaṃ nāmaikādaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In