मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
PADACHEDA
मरीचि-भृगु-अंगिरसः पुलस्त्यम् पुलहम् क्रतुम् ॥दक्षम् अत्रिम् वसिष्ठम् च सः असृजत् मनसा एव च ॥ पुरस्तात् असृजत् ब्रह्मा धर्मम् संकल्पम् एव च ॥ ७।१, १३।५० ॥
TRANSLITERATION
marīci-bhṛgu-aṃgirasaḥ pulastyam pulaham kratum ..dakṣam atrim vasiṣṭham ca saḥ asṛjat manasā eva ca .. purastāt asṛjat brahmā dharmam saṃkalpam eva ca .. 7.1, 13.50 ..