मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
PADACHEDA
मरीचि-भृगु-अंगिरसः पुलस्त्यम् पुलहम् क्रतुम् ॥दक्षम् अत्रिम् वसिष्ठम् च सः असृजत् मनसा एव च ॥ पुरस्तात् असृजत् ब्रह्मा धर्मम् संकल्पम् एव च ॥ ७।१, १३।५० ॥
TRANSLITERATION
marīci-bhṛgu-aṃgirasaḥ pulastyam pulaham kratum ..dakṣam atrim vasiṣṭham ca saḥ asṛjat manasā eva ca .. purastāt asṛjat brahmā dharmam saṃkalpam eva ca .. 7.1, 13.50 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.