मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum ..dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca .. purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca .. 7.1, 13.50 ..
द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१, १३.७७ ॥
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre ..diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā .. 7.1, 13.77 ..
मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum ..dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca .. purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca .. 7.1, 13.50 ..
द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१, १३.७७ ॥
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre ..diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā .. 7.1, 13.77 ..