Vayaviya Samhita - Purva

Adhyaya - 12

Description of Creation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाच॥
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ ७.१, १३.१ ॥
sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam ||pradhyānakāle mohastu prādurbhūtastamomayaḥ || 7.1, 13.1 ||

Samhita : 11

Adhyaya :   12

Shloka :   1

तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ ७.१, १३.२ ॥
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ ||avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ || 7.1, 13.2 ||

Samhita : 11

Adhyaya :   12

Shloka :   2

पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ७.१, १३.३ ॥
pañcadhā 'vasthitaḥ sargo dhyāyatastvabhimāninaḥ ||sarvatastamasātīva bījakumbhavadāvṛtaḥ || 7.1, 13.3 ||

Samhita : 11

Adhyaya :   12

Shloka :   3

बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ७.१, १३.४ ॥
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca ||tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca || 7.1, 13.4 ||

Samhita : 11

Adhyaya :   12

Shloka :   4

तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ७.१, १३.५ ॥
tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ ||taṃ dṛṣṭvā'sādhakaṃ brahmā prathamaṃ sargamīdṛśam || 7.1, 13.5 ||

Samhita : 11

Adhyaya :   12

Shloka :   5

अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ७.१, १३.६ ॥
aprasannamanā bhūtvā dvitīyaṃ so 'bhyamanyata ||tasyābhidhāyataḥ sargaṃ tiryaksroto 'bhyavartata || 7.1, 13.6 ||

Samhita : 11

Adhyaya :   12

Shloka :   6

अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७.१, १३.७ ॥
antaḥprakāśāstiryaṃca āvṛtāśca bahiḥ punaḥ ||paśvātmānastato jātā utpathagrāhiṇaśca te || 7.1, 13.7 ||

Samhita : 11

Adhyaya :   12

Shloka :   7

तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ७.१, १३.८ ॥
tamapyasādhakaṃ jñātvā sargamanyamamanyata ||tadordhvasrotaso vṛtto devasargastu sāttvikaḥ || 7.1, 13.8 ||

Samhita : 11

Adhyaya :   12

Shloka :   8

ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ ७.१, १३.९ ॥
te sukhaprītibahulā bahirantaśca nāvṛtāḥ ||prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ || 7.1, 13.9 ||

Samhita : 11

Adhyaya :   12

Shloka :   9

ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ ७.१, १३.१० ॥
tato 'bhidhyāyatovyaktādarvāksrotastu sādhakaḥ ||manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ || 7.1, 13.10 ||

Samhita : 11

Adhyaya :   12

Shloka :   10

प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ७.१, १३.११ ॥
prakāśābahirantaste tamodriktā rajo 'dhikāḥ ||pañcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ || 7.1, 13.11 ||

Samhita : 11

Adhyaya :   12

Shloka :   11

विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ ७.१, १३.१२ ॥
viparyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca ||te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ || 7.1, 13.12 ||

Samhita : 11

Adhyaya :   12

Shloka :   12

खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ ७.१, १३.१३ ॥
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ ||prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ || 7.1, 13.13 ||

Samhita : 11

Adhyaya :   12

Shloka :   13

तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ ७.१, १३.१४ ॥
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate ||vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ || 7.1, 13.14 ||

Samhita : 11

Adhyaya :   12

Shloka :   14

इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः॥ ७.१, १३.१५ ॥
ityeṣa prakṛteḥ sargaḥ sambhṛto 'buddhipūrvakaḥ || mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ|| 7.1, 13.15 ||

Samhita : 11

Adhyaya :   12

Shloka :   15

तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ ७.१, १३.१६ ॥
tiryaksrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ ||tadūrdhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ || 7.1, 13.16 ||

Samhita : 11

Adhyaya :   12

Shloka :   16

ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ ७.१, १३.१७ ॥
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ ||aṣṭamo 'nugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ || 7.1, 13.17 ||

Samhita : 11

Adhyaya :   12

Shloka :   17

प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ ७.१, १३.१८ ॥
prākṛtāśca trayaḥ pūrve sargāste 'buddhipūrvakāḥ ||buddhipūrvaṃ pravartante mukhyādyāḥ pañca vaikṛtāḥ || 7.1, 13.18 ||

Samhita : 11

Adhyaya :   12

Shloka :   18

अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ ७.१, १३.१९ ॥
agre sasarja vai brahmā mānasānātmanaḥ samān ||sanandaṃ sanakañcaiva vidvāṃsañca sanātanam || 7.1, 13.19 ||

Samhita : 11

Adhyaya :   12

Shloka :   19

ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ ७.१, १३.२० ॥
ṛbhuṃ sanatkumārañca pūrvameva prajāpatiḥ ||sarve te yogino jñeyā vītarāgā vimatsarāḥ || 7.1, 13.20 ||

Samhita : 11

Adhyaya :   12

Shloka :   20

ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ ७.१, १३.२१ ॥
īśvarāsaktamanaso na cakruḥ sṛṣṭaye matim ||teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu || 7.1, 13.21 ||

Samhita : 11

Adhyaya :   12

Shloka :   21

स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥ ७.१, १३.२२ ॥
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ ||tasyaivaṃ tapyamānasya na kiṃcitsamavartata || 7.1, 13.22 ||

Samhita : 11

Adhyaya :   12

Shloka :   22

ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.१, १३.२३ ॥
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata ||krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ || 7.1, 13.23 ||

Samhita : 11

Adhyaya :   12

Shloka :   23

ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ ७.१, १३.२४ ॥
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan ||sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata || 7.1, 13.24 ||

Samhita : 11

Adhyaya :   12

Shloka :   24

तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ ७.१, १३.२५ ॥
tasya tīvrā 'bhavanmūrchā krodhāmarṣasamudbhavā ||mūrchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ || 7.1, 13.25 ||

Samhita : 11

Adhyaya :   12

Shloka :   25

ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ ७.१, १३.२६ ॥
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ ||prasādamatulaṃ kartuṃ prādurāsītprabhormukhāt || 7.1, 13.26 ||

Samhita : 11

Adhyaya :   12

Shloka :   26

दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ ७.१, १३.२७ ॥
daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ ||te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ || 7.1, 13.27 ||

Samhita : 11

Adhyaya :   12

Shloka :   27

यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ७.१, १३.२८ ॥
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt ||tasmātsarvasya lokasya sthāpanāya hitāya ca || 7.1, 13.28 ||

Samhita : 11

Adhyaya :   12

Shloka :   28

प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ ७.१, १३.२९ ॥
prajāsantānahetośca prayatadhvamatandritāḥ ||evamuktāśca rurudurdudruvuśca samantataḥ || 7.1, 13.29 ||

Samhita : 11

Adhyaya :   12

Shloka :   29

रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ७.१, १३.३० ॥
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ ||ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ || 7.1, 13.30 ||

Samhita : 11

Adhyaya :   12

Shloka :   30

ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ७.१, १३.३१ ॥
tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ ||ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ || 7.1, 13.31 ||

Samhita : 11

Adhyaya :   12

Shloka :   31

प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ७.१, १३.३२ ॥
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ ||abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ || 7.1, 13.32 ||

Samhita : 11

Adhyaya :   12

Shloka :   32

माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ७.१, १३.३३ ॥
mābhairmābhairmahābhāga viriṃca jagatāṃ guro ||mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata || 7.1, 13.33 ||

Samhita : 11

Adhyaya :   12

Shloka :   33

स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ७.१, १३.३४ ॥
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam ||haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ || 7.1, 13.34 ||

Samhita : 11

Adhyaya :   12

Shloka :   34

तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ७.१, १३.३५ ॥
tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā ||uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ || 7.1, 13.35 ||

Samhita : 11

Adhyaya :   12

Shloka :   35

त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ७.१, १३.३६ ॥
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ ||ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ || 7.1, 13.36 ||

Samhita : 11

Adhyaya :   12

Shloka :   36

तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ७.१, १३.३७ ॥
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ ||spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ || 7.1, 13.37 ||

Samhita : 11

Adhyaya :   12

Shloka :   37

मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ७.१, १३.३८ ॥
māṃ viddhi paramātmānaṃ tava putratvamāgatam ||ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ || 7.1, 13.38 ||

Samhita : 11

Adhyaya :   12

Shloka :   38

तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ७.१, १३.३९ ॥
tasmāttīvrāmimāmmūrchāṃ vidhūya madanugrahāt ||prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi || 7.1, 13.39 ||

Samhita : 11

Adhyaya :   12

Shloka :   39

एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ७.१, १३.४० ॥
evaṃ bhagavatā prokto brahmā prītamanā hyabhūt ||nānāṣṭakena viśvātmā tuṣṭāva parameśvaram || 7.1, 13.40 ||

Samhita : 11

Adhyaya :   12

Shloka :   40

ब्रह्मोवाच॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ७.१, १३.४१ ॥
namaste bhagavan rudra bhāskarāmitatejase ||namo bhavāya devāya rasāyāmbumayātmane || 7.1, 13.41 ||

Samhita : 11

Adhyaya :   12

Shloka :   41

शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥41॥ ॥ ७.१, १३.४२ ॥
śarvāya kṣitirūpāya nandīsurabhaye namaḥ || īśāya vasave tubhyaṃ namassparśamayātmane ||41|| || 7.1, 13.42 ||

Samhita : 11

Adhyaya :   12

Shloka :   42

पशूनां पतये चैव पावकायातितेजसे ॥भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ७.१, १३.४३ ॥
paśūnāṃ pataye caiva pāvakāyātitejase ||bhīmāya vyomarūpāya śabdamātrāya te namaḥ || 7.1, 13.43 ||

Samhita : 11

Adhyaya :   12

Shloka :   43

उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ७.१, १३.४४ ॥
ugrāyograsvarūpāya yajamānātmane namaḥ ||mahādevāya somāya namostvamṛtamūrtaye || 7.1, 13.44 ||

Samhita : 11

Adhyaya :   12

Shloka :   44

एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ७.१, १३.४५ ॥
evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ ||prārthayāmāsa viśveśaṃ girā praṇatipūrvayā || 7.1, 13.45 ||

Samhita : 11

Adhyaya :   12

Shloka :   45

भगवन् भूतभव्येश मम पुत्र महेश्वर ॥सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ ७.१, १३.४६ ॥
bhagavan bhūtabhavyeśa mama putra maheśvara ||sṛṣṭihetostvamutpanno mamāṃge 'naṃganāśanaḥ || 7.1, 13.46 ||

Samhita : 11

Adhyaya :   12

Shloka :   46

तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ७.१, १३.४७ ॥
tasmānmahati kāryesmin vyāpṛtasya jagatprabho ||sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ || 7.1, 13.47 ||

Samhita : 11

Adhyaya :   12

Shloka :   47

तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ७.१, १३.४८ ॥
tenaiṣāṃ pāvito devo rudrastripuramardanaḥ ||bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ || 7.1, 13.48 ||

Samhita : 11

Adhyaya :   12

Shloka :   48

ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ७.१, १३.४९ ॥
tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca ||sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ || 7.1, 13.49 ||

Samhita : 11

Adhyaya :   12

Shloka :   49

मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum ||dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca || purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca || 7.1, 13.50 ||

Samhita : 11

Adhyaya :   12

Shloka :   50

इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ७.१, १३.५१ ॥
ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ ||saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ || 7.1, 13.51 ||

Samhita : 11

Adhyaya :   12

Shloka :   51

तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ ७.१, १३.५२ ॥
teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ ||prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ || 7.1, 13.52 ||

Samhita : 11

Adhyaya :   12

Shloka :   52

अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ ७.१, १३.५३ ॥
atha devāsurapitḥnmanuṣyāṃśca catuṣṭayam ||saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ || 7.1, 13.53 ||

Samhita : 11

Adhyaya :   12

Shloka :   53

स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ७.१, १३.५४ ॥
sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat ||mukhādajanayaddevān pitḥṃścaivopapakṣataḥ || 7.1, 13.54 ||

Samhita : 11

Adhyaya :   12

Shloka :   54

जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.१, १३.५५ ॥
jaghanādasurān sarvān prajanādapi mānuṣān ||avaskare kṣudhāviṣṭā rākṣasāstasya jajñire || 7.1, 13.55 ||

Samhita : 11

Adhyaya :   12

Shloka :   55

पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ ७.१, १३.५६ ॥
putrāstamorajaḥprāyā balinaste niśācarāḥ ||sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire || 7.1, 13.56 ||

Samhita : 11

Adhyaya :   12

Shloka :   56

वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ७.१, १३.५७ ॥
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso 'sṛjat ||mukhatojāṃstathā pārśvāduragāṃśca vinirmame || 7.1, 13.57 ||

Samhita : 11

Adhyaya :   12

Shloka :   57

पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः ॥ ७.१, १३.५८ ॥
padbhyāṃ cāśvānsamātaṃgān śarabhān gavayānmṛgān ||uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ || 7.1, 13.58 ||

Samhita : 11

Adhyaya :   12

Shloka :   58

औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ ७.१, १३.५९ ॥
auṣadhyaḥ phalamūlāni romabhyastasya jajñire ||gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram || 7.1, 13.59 ||

Samhita : 11

Adhyaya :   12

Shloka :   59

अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥ ७.१, १३.६० ॥
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt ||yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ pañcadaśaṃ tathā || 7.1, 13.60 ||

Samhita : 11

Adhyaya :   12

Shloka :   60

बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ ७.१, १३.६१ ॥
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt ||sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā || 7.1, 13.61 ||

Samhita : 11

Adhyaya :   12

Shloka :   61

वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ७.१, १३.६२ ॥
vairūpyamatirātraṃ ca paścimādasṛjanmukhāt ||ekaviṃśamatharvāṇamāptoryāmāṇameva ca || 7.1, 13.62 ||

Samhita : 11

Adhyaya :   12

Shloka :   62

अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ७.१, १३.६३ ॥
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt ||uccāvacāni bhūtāni gātrebhyastasya jajñire || 7.1, 13.63 ||

Samhita : 11

Adhyaya :   12

Shloka :   63

यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ७.१, १३.६४ ॥
yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ ||narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ || 7.1, 13.64 ||

Samhita : 11

Adhyaya :   12

Shloka :   64

अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ७.१, १३.६५ ॥
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam ||teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire || 7.1, 13.65 ||

Samhita : 11

Adhyaya :   12

Shloka :   65

तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ७.१, १३.६६ ॥
tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ ||hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte || 7.1, 13.66 ||

Samhita : 11

Adhyaya :   12

Shloka :   66

तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ७.१, १३.६७ ॥
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate ||mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu || 7.1, 13.67 ||

Samhita : 11

Adhyaya :   12

Shloka :   67

विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ७.१, १३.६८ ॥
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam ||nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapañcanam || 7.1, 13.68 ||

Samhita : 11

Adhyaya :   12

Shloka :   68

वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ७.१, १३.६९ ॥
vedaśabdebhya evādau nirmame 'sau pitāmahaḥ ||ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ || 7.1, 13.69 ||

Samhita : 11

Adhyaya :   12

Shloka :   69

शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ७.१, १३.७० ॥
śarvaryaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ ||yathartāvṛtuliṃgāni nānārūpāṇi paryaye || 7.1, 13.70 ||

Samhita : 11

Adhyaya :   12

Shloka :   70

दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७.१, १३.७१ ॥
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu ||ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ || 7.1, 13.71 ||

Samhita : 11

Adhyaya :   12

Shloka :   71

महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७.१, १३.७२ ॥
mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam ||caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ || 7.1, 13.72 ||

Samhita : 11

Adhyaya :   12

Shloka :   72

नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७.१, १३.७३ ॥
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ ||paraiśca vividhairamyaissphītairjanapadaistathā || 7.1, 13.73 ||

Samhita : 11

Adhyaya :   12

Shloka :   73

तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७.१, १३.७४ ॥
tasmin brahmavane 'vyakto brahmā carati sarvavit ||avyaktabījaprabhava īśvarānugrahe sthitaḥ || 7.1, 13.74 ||

Samhita : 11

Adhyaya :   12

Shloka :   74

बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७.१, १३.७५ ॥
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ ||mahābhūtapramāṇaśca viśeṣāmalapallavaḥ || 7.1, 13.75 ||

Samhita : 11

Adhyaya :   12

Shloka :   75

धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७.१, १३.७६ ॥
dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ ||ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ || 7.1, 13.76 ||

Samhita : 11

Adhyaya :   12

Shloka :   76

द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१, १३.७७ ॥
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre ||diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā || 7.1, 13.77 ||

Samhita : 11

Adhyaya :   12

Shloka :   77

वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ ७.१, १३.७८ ॥
vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt ||vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ || 7.1, 13.78 ||

Samhita : 11

Adhyaya :   12

Shloka :   78

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭivarṇanaṃ nāma dvādaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   12

Shloka :   79

वायुरुवाच॥
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ ७.१, १३.१ ॥
sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam ||pradhyānakāle mohastu prādurbhūtastamomayaḥ || 7.1, 13.1 ||

Samhita : 11

Adhyaya :   12

Shloka :   1

तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ ७.१, १३.२ ॥
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ ||avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ || 7.1, 13.2 ||

Samhita : 11

Adhyaya :   12

Shloka :   2

पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ७.१, १३.३ ॥
pañcadhā 'vasthitaḥ sargo dhyāyatastvabhimāninaḥ ||sarvatastamasātīva bījakumbhavadāvṛtaḥ || 7.1, 13.3 ||

Samhita : 11

Adhyaya :   12

Shloka :   3

बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ७.१, १३.४ ॥
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca ||tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca || 7.1, 13.4 ||

Samhita : 11

Adhyaya :   12

Shloka :   4

तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ७.१, १३.५ ॥
tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ ||taṃ dṛṣṭvā'sādhakaṃ brahmā prathamaṃ sargamīdṛśam || 7.1, 13.5 ||

Samhita : 11

Adhyaya :   12

Shloka :   5

अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ७.१, १३.६ ॥
aprasannamanā bhūtvā dvitīyaṃ so 'bhyamanyata ||tasyābhidhāyataḥ sargaṃ tiryaksroto 'bhyavartata || 7.1, 13.6 ||

Samhita : 11

Adhyaya :   12

Shloka :   6

अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७.१, १३.७ ॥
antaḥprakāśāstiryaṃca āvṛtāśca bahiḥ punaḥ ||paśvātmānastato jātā utpathagrāhiṇaśca te || 7.1, 13.7 ||

Samhita : 11

Adhyaya :   12

Shloka :   7

तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ७.१, १३.८ ॥
tamapyasādhakaṃ jñātvā sargamanyamamanyata ||tadordhvasrotaso vṛtto devasargastu sāttvikaḥ || 7.1, 13.8 ||

Samhita : 11

Adhyaya :   12

Shloka :   8

ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ ७.१, १३.९ ॥
te sukhaprītibahulā bahirantaśca nāvṛtāḥ ||prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ || 7.1, 13.9 ||

Samhita : 11

Adhyaya :   12

Shloka :   9

ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ ७.१, १३.१० ॥
tato 'bhidhyāyatovyaktādarvāksrotastu sādhakaḥ ||manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ || 7.1, 13.10 ||

Samhita : 11

Adhyaya :   12

Shloka :   10

प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ७.१, १३.११ ॥
prakāśābahirantaste tamodriktā rajo 'dhikāḥ ||pañcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ || 7.1, 13.11 ||

Samhita : 11

Adhyaya :   12

Shloka :   11

विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ ७.१, १३.१२ ॥
viparyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca ||te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ || 7.1, 13.12 ||

Samhita : 11

Adhyaya :   12

Shloka :   12

खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ ७.१, १३.१३ ॥
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ ||prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ || 7.1, 13.13 ||

Samhita : 11

Adhyaya :   12

Shloka :   13

तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ ७.१, १३.१४ ॥
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate ||vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ || 7.1, 13.14 ||

Samhita : 11

Adhyaya :   12

Shloka :   14

इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः॥ ७.१, १३.१५ ॥
ityeṣa prakṛteḥ sargaḥ sambhṛto 'buddhipūrvakaḥ || mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ|| 7.1, 13.15 ||

Samhita : 11

Adhyaya :   12

Shloka :   15

तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ ७.१, १३.१६ ॥
tiryaksrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ ||tadūrdhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ || 7.1, 13.16 ||

Samhita : 11

Adhyaya :   12

Shloka :   16

ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ ७.१, १३.१७ ॥
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ ||aṣṭamo 'nugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ || 7.1, 13.17 ||

Samhita : 11

Adhyaya :   12

Shloka :   17

प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ ७.१, १३.१८ ॥
prākṛtāśca trayaḥ pūrve sargāste 'buddhipūrvakāḥ ||buddhipūrvaṃ pravartante mukhyādyāḥ pañca vaikṛtāḥ || 7.1, 13.18 ||

Samhita : 11

Adhyaya :   12

Shloka :   18

अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ ७.१, १३.१९ ॥
agre sasarja vai brahmā mānasānātmanaḥ samān ||sanandaṃ sanakañcaiva vidvāṃsañca sanātanam || 7.1, 13.19 ||

Samhita : 11

Adhyaya :   12

Shloka :   19

ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ ७.१, १३.२० ॥
ṛbhuṃ sanatkumārañca pūrvameva prajāpatiḥ ||sarve te yogino jñeyā vītarāgā vimatsarāḥ || 7.1, 13.20 ||

Samhita : 11

Adhyaya :   12

Shloka :   20

ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ ७.१, १३.२१ ॥
īśvarāsaktamanaso na cakruḥ sṛṣṭaye matim ||teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu || 7.1, 13.21 ||

Samhita : 11

Adhyaya :   12

Shloka :   21

स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥ ७.१, १३.२२ ॥
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ ||tasyaivaṃ tapyamānasya na kiṃcitsamavartata || 7.1, 13.22 ||

Samhita : 11

Adhyaya :   12

Shloka :   22

ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.१, १३.२३ ॥
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata ||krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ || 7.1, 13.23 ||

Samhita : 11

Adhyaya :   12

Shloka :   23

ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ ७.१, १३.२४ ॥
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan ||sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata || 7.1, 13.24 ||

Samhita : 11

Adhyaya :   12

Shloka :   24

तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ ७.१, १३.२५ ॥
tasya tīvrā 'bhavanmūrchā krodhāmarṣasamudbhavā ||mūrchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ || 7.1, 13.25 ||

Samhita : 11

Adhyaya :   12

Shloka :   25

ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ ७.१, १३.२६ ॥
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ ||prasādamatulaṃ kartuṃ prādurāsītprabhormukhāt || 7.1, 13.26 ||

Samhita : 11

Adhyaya :   12

Shloka :   26

दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ ७.१, १३.२७ ॥
daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ ||te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ || 7.1, 13.27 ||

Samhita : 11

Adhyaya :   12

Shloka :   27

यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ७.१, १३.२८ ॥
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt ||tasmātsarvasya lokasya sthāpanāya hitāya ca || 7.1, 13.28 ||

Samhita : 11

Adhyaya :   12

Shloka :   28

प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ ७.१, १३.२९ ॥
prajāsantānahetośca prayatadhvamatandritāḥ ||evamuktāśca rurudurdudruvuśca samantataḥ || 7.1, 13.29 ||

Samhita : 11

Adhyaya :   12

Shloka :   29

रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ७.१, १३.३० ॥
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ ||ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ || 7.1, 13.30 ||

Samhita : 11

Adhyaya :   12

Shloka :   30

ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ७.१, १३.३१ ॥
tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ ||ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ || 7.1, 13.31 ||

Samhita : 11

Adhyaya :   12

Shloka :   31

प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ७.१, १३.३२ ॥
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ ||abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ || 7.1, 13.32 ||

Samhita : 11

Adhyaya :   12

Shloka :   32

माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ७.१, १३.३३ ॥
mābhairmābhairmahābhāga viriṃca jagatāṃ guro ||mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata || 7.1, 13.33 ||

Samhita : 11

Adhyaya :   12

Shloka :   33

स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ७.१, १३.३४ ॥
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam ||haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ || 7.1, 13.34 ||

Samhita : 11

Adhyaya :   12

Shloka :   34

तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ७.१, १३.३५ ॥
tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā ||uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ || 7.1, 13.35 ||

Samhita : 11

Adhyaya :   12

Shloka :   35

त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ७.१, १३.३६ ॥
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ ||ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ || 7.1, 13.36 ||

Samhita : 11

Adhyaya :   12

Shloka :   36

तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ७.१, १३.३७ ॥
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ ||spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ || 7.1, 13.37 ||

Samhita : 11

Adhyaya :   12

Shloka :   37

मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ७.१, १३.३८ ॥
māṃ viddhi paramātmānaṃ tava putratvamāgatam ||ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ || 7.1, 13.38 ||

Samhita : 11

Adhyaya :   12

Shloka :   38

तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ७.१, १३.३९ ॥
tasmāttīvrāmimāmmūrchāṃ vidhūya madanugrahāt ||prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi || 7.1, 13.39 ||

Samhita : 11

Adhyaya :   12

Shloka :   39

एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ७.१, १३.४० ॥
evaṃ bhagavatā prokto brahmā prītamanā hyabhūt ||nānāṣṭakena viśvātmā tuṣṭāva parameśvaram || 7.1, 13.40 ||

Samhita : 11

Adhyaya :   12

Shloka :   40

ब्रह्मोवाच॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ७.१, १३.४१ ॥
namaste bhagavan rudra bhāskarāmitatejase ||namo bhavāya devāya rasāyāmbumayātmane || 7.1, 13.41 ||

Samhita : 11

Adhyaya :   12

Shloka :   41

शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥41॥ ॥ ७.१, १३.४२ ॥
śarvāya kṣitirūpāya nandīsurabhaye namaḥ || īśāya vasave tubhyaṃ namassparśamayātmane ||41|| || 7.1, 13.42 ||

Samhita : 11

Adhyaya :   12

Shloka :   42

पशूनां पतये चैव पावकायातितेजसे ॥भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ७.१, १३.४३ ॥
paśūnāṃ pataye caiva pāvakāyātitejase ||bhīmāya vyomarūpāya śabdamātrāya te namaḥ || 7.1, 13.43 ||

Samhita : 11

Adhyaya :   12

Shloka :   43

उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ७.१, १३.४४ ॥
ugrāyograsvarūpāya yajamānātmane namaḥ ||mahādevāya somāya namostvamṛtamūrtaye || 7.1, 13.44 ||

Samhita : 11

Adhyaya :   12

Shloka :   44

एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ७.१, १३.४५ ॥
evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ ||prārthayāmāsa viśveśaṃ girā praṇatipūrvayā || 7.1, 13.45 ||

Samhita : 11

Adhyaya :   12

Shloka :   45

भगवन् भूतभव्येश मम पुत्र महेश्वर ॥सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ ७.१, १३.४६ ॥
bhagavan bhūtabhavyeśa mama putra maheśvara ||sṛṣṭihetostvamutpanno mamāṃge 'naṃganāśanaḥ || 7.1, 13.46 ||

Samhita : 11

Adhyaya :   12

Shloka :   46

तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ७.१, १३.४७ ॥
tasmānmahati kāryesmin vyāpṛtasya jagatprabho ||sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ || 7.1, 13.47 ||

Samhita : 11

Adhyaya :   12

Shloka :   47

तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ७.१, १३.४८ ॥
tenaiṣāṃ pāvito devo rudrastripuramardanaḥ ||bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ || 7.1, 13.48 ||

Samhita : 11

Adhyaya :   12

Shloka :   48

ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ७.१, १३.४९ ॥
tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca ||sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ || 7.1, 13.49 ||

Samhita : 11

Adhyaya :   12

Shloka :   49

मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum ||dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca || purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca || 7.1, 13.50 ||

Samhita : 11

Adhyaya :   12

Shloka :   50

इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ७.१, १३.५१ ॥
ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ ||saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ || 7.1, 13.51 ||

Samhita : 11

Adhyaya :   12

Shloka :   51

तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ ७.१, १३.५२ ॥
teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ ||prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ || 7.1, 13.52 ||

Samhita : 11

Adhyaya :   12

Shloka :   52

अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ ७.१, १३.५३ ॥
atha devāsurapitḥnmanuṣyāṃśca catuṣṭayam ||saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ || 7.1, 13.53 ||

Samhita : 11

Adhyaya :   12

Shloka :   53

स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ७.१, १३.५४ ॥
sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat ||mukhādajanayaddevān pitḥṃścaivopapakṣataḥ || 7.1, 13.54 ||

Samhita : 11

Adhyaya :   12

Shloka :   54

जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.१, १३.५५ ॥
jaghanādasurān sarvān prajanādapi mānuṣān ||avaskare kṣudhāviṣṭā rākṣasāstasya jajñire || 7.1, 13.55 ||

Samhita : 11

Adhyaya :   12

Shloka :   55

पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ ७.१, १३.५६ ॥
putrāstamorajaḥprāyā balinaste niśācarāḥ ||sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire || 7.1, 13.56 ||

Samhita : 11

Adhyaya :   12

Shloka :   56

वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ७.१, १३.५७ ॥
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso 'sṛjat ||mukhatojāṃstathā pārśvāduragāṃśca vinirmame || 7.1, 13.57 ||

Samhita : 11

Adhyaya :   12

Shloka :   57

पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः ॥ ७.१, १३.५८ ॥
padbhyāṃ cāśvānsamātaṃgān śarabhān gavayānmṛgān ||uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ || 7.1, 13.58 ||

Samhita : 11

Adhyaya :   12

Shloka :   58

औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ ७.१, १३.५९ ॥
auṣadhyaḥ phalamūlāni romabhyastasya jajñire ||gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram || 7.1, 13.59 ||

Samhita : 11

Adhyaya :   12

Shloka :   59

अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥ ७.१, १३.६० ॥
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt ||yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ pañcadaśaṃ tathā || 7.1, 13.60 ||

Samhita : 11

Adhyaya :   12

Shloka :   60

बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ ७.१, १३.६१ ॥
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt ||sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā || 7.1, 13.61 ||

Samhita : 11

Adhyaya :   12

Shloka :   61

वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ७.१, १३.६२ ॥
vairūpyamatirātraṃ ca paścimādasṛjanmukhāt ||ekaviṃśamatharvāṇamāptoryāmāṇameva ca || 7.1, 13.62 ||

Samhita : 11

Adhyaya :   12

Shloka :   62

अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ७.१, १३.६३ ॥
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt ||uccāvacāni bhūtāni gātrebhyastasya jajñire || 7.1, 13.63 ||

Samhita : 11

Adhyaya :   12

Shloka :   63

यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ७.१, १३.६४ ॥
yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ ||narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ || 7.1, 13.64 ||

Samhita : 11

Adhyaya :   12

Shloka :   64

अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ७.१, १३.६५ ॥
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam ||teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire || 7.1, 13.65 ||

Samhita : 11

Adhyaya :   12

Shloka :   65

तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ७.१, १३.६६ ॥
tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ ||hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte || 7.1, 13.66 ||

Samhita : 11

Adhyaya :   12

Shloka :   66

तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ७.१, १३.६७ ॥
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate ||mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu || 7.1, 13.67 ||

Samhita : 11

Adhyaya :   12

Shloka :   67

विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ७.१, १३.६८ ॥
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam ||nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapañcanam || 7.1, 13.68 ||

Samhita : 11

Adhyaya :   12

Shloka :   68

वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ७.१, १३.६९ ॥
vedaśabdebhya evādau nirmame 'sau pitāmahaḥ ||ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ || 7.1, 13.69 ||

Samhita : 11

Adhyaya :   12

Shloka :   69

शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ७.१, १३.७० ॥
śarvaryaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ ||yathartāvṛtuliṃgāni nānārūpāṇi paryaye || 7.1, 13.70 ||

Samhita : 11

Adhyaya :   12

Shloka :   70

दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७.१, १३.७१ ॥
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu ||ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ || 7.1, 13.71 ||

Samhita : 11

Adhyaya :   12

Shloka :   71

महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७.१, १३.७२ ॥
mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam ||caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ || 7.1, 13.72 ||

Samhita : 11

Adhyaya :   12

Shloka :   72

नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७.१, १३.७३ ॥
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ ||paraiśca vividhairamyaissphītairjanapadaistathā || 7.1, 13.73 ||

Samhita : 11

Adhyaya :   12

Shloka :   73

तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७.१, १३.७४ ॥
tasmin brahmavane 'vyakto brahmā carati sarvavit ||avyaktabījaprabhava īśvarānugrahe sthitaḥ || 7.1, 13.74 ||

Samhita : 11

Adhyaya :   12

Shloka :   74

बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७.१, १३.७५ ॥
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ ||mahābhūtapramāṇaśca viśeṣāmalapallavaḥ || 7.1, 13.75 ||

Samhita : 11

Adhyaya :   12

Shloka :   75

धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७.१, १३.७६ ॥
dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ ||ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ || 7.1, 13.76 ||

Samhita : 11

Adhyaya :   12

Shloka :   76

द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१, १३.७७ ॥
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre ||diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā || 7.1, 13.77 ||

Samhita : 11

Adhyaya :   12

Shloka :   77

वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ ७.१, १३.७८ ॥
vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt ||vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ || 7.1, 13.78 ||

Samhita : 11

Adhyaya :   12

Shloka :   78

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭivarṇanaṃ nāma dvādaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   12

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In