| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ ७.१, १३.१ ॥
sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam ..pradhyānakāle mohastu prādurbhūtastamomayaḥ .. 7.1, 13.1 ..
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ ७.१, १३.२ ॥
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ ..avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ .. 7.1, 13.2 ..
पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ७.१, १३.३ ॥
pañcadhā 'vasthitaḥ sargo dhyāyatastvabhimāninaḥ ..sarvatastamasātīva bījakumbhavadāvṛtaḥ .. 7.1, 13.3 ..
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ७.१, १३.४ ॥
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca ..tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca .. 7.1, 13.4 ..
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ७.१, १३.५ ॥
tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ ..taṃ dṛṣṭvā'sādhakaṃ brahmā prathamaṃ sargamīdṛśam .. 7.1, 13.5 ..
अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ७.१, १३.६ ॥
aprasannamanā bhūtvā dvitīyaṃ so 'bhyamanyata ..tasyābhidhāyataḥ sargaṃ tiryaksroto 'bhyavartata .. 7.1, 13.6 ..
अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७.१, १३.७ ॥
antaḥprakāśāstiryaṃca āvṛtāśca bahiḥ punaḥ ..paśvātmānastato jātā utpathagrāhiṇaśca te .. 7.1, 13.7 ..
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ७.१, १३.८ ॥
tamapyasādhakaṃ jñātvā sargamanyamamanyata ..tadordhvasrotaso vṛtto devasargastu sāttvikaḥ .. 7.1, 13.8 ..
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ ७.१, १३.९ ॥
te sukhaprītibahulā bahirantaśca nāvṛtāḥ ..prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ .. 7.1, 13.9 ..
ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ ७.१, १३.१० ॥
tato 'bhidhyāyatovyaktādarvāksrotastu sādhakaḥ ..manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ .. 7.1, 13.10 ..
प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ७.१, १३.११ ॥
prakāśābahirantaste tamodriktā rajo 'dhikāḥ ..pañcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ .. 7.1, 13.11 ..
विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ ७.१, १३.१२ ॥
viparyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca ..te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ .. 7.1, 13.12 ..
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ ७.१, १३.१३ ॥
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ ..prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ .. 7.1, 13.13 ..
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ ७.१, १३.१४ ॥
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate ..vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ .. 7.1, 13.14 ..
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः॥ ७.१, १३.१५ ॥
ityeṣa prakṛteḥ sargaḥ sambhṛto 'buddhipūrvakaḥ .. mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ.. 7.1, 13.15 ..
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ ७.१, १३.१६ ॥
tiryaksrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ ..tadūrdhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ .. 7.1, 13.16 ..
ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ ७.१, १३.१७ ॥
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ ..aṣṭamo 'nugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ .. 7.1, 13.17 ..
प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ ७.१, १३.१८ ॥
prākṛtāśca trayaḥ pūrve sargāste 'buddhipūrvakāḥ ..buddhipūrvaṃ pravartante mukhyādyāḥ pañca vaikṛtāḥ .. 7.1, 13.18 ..
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ ७.१, १३.१९ ॥
agre sasarja vai brahmā mānasānātmanaḥ samān ..sanandaṃ sanakañcaiva vidvāṃsañca sanātanam .. 7.1, 13.19 ..
ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ ७.१, १३.२० ॥
ṛbhuṃ sanatkumārañca pūrvameva prajāpatiḥ ..sarve te yogino jñeyā vītarāgā vimatsarāḥ .. 7.1, 13.20 ..
ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ ७.१, १३.२१ ॥
īśvarāsaktamanaso na cakruḥ sṛṣṭaye matim ..teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu .. 7.1, 13.21 ..
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥ ७.१, १३.२२ ॥
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ ..tasyaivaṃ tapyamānasya na kiṃcitsamavartata .. 7.1, 13.22 ..
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.१, १३.२३ ॥
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata ..krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ .. 7.1, 13.23 ..
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ ७.१, १३.२४ ॥
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan ..sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata .. 7.1, 13.24 ..
तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ ७.१, १३.२५ ॥
tasya tīvrā 'bhavanmūrchā krodhāmarṣasamudbhavā ..mūrchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ .. 7.1, 13.25 ..
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ ७.१, १३.२६ ॥
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ ..prasādamatulaṃ kartuṃ prādurāsītprabhormukhāt .. 7.1, 13.26 ..
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ ७.१, १३.२७ ॥
daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ ..te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ .. 7.1, 13.27 ..
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ७.१, १३.२८ ॥
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt ..tasmātsarvasya lokasya sthāpanāya hitāya ca .. 7.1, 13.28 ..
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ ७.१, १३.२९ ॥
prajāsantānahetośca prayatadhvamatandritāḥ ..evamuktāśca rurudurdudruvuśca samantataḥ .. 7.1, 13.29 ..
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ७.१, १३.३० ॥
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ ..ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ .. 7.1, 13.30 ..
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ७.१, १३.३१ ॥
tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ ..ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ .. 7.1, 13.31 ..
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ७.१, १३.३२ ॥
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ ..abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ .. 7.1, 13.32 ..
माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ७.१, १३.३३ ॥
mābhairmābhairmahābhāga viriṃca jagatāṃ guro ..mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata .. 7.1, 13.33 ..
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ७.१, १३.३४ ॥
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam ..haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ .. 7.1, 13.34 ..
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ७.१, १३.३५ ॥
tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā ..uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ .. 7.1, 13.35 ..
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ७.१, १३.३६ ॥
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ ..ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ .. 7.1, 13.36 ..
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ७.१, १३.३७ ॥
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ ..spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ .. 7.1, 13.37 ..
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ७.१, १३.३८ ॥
māṃ viddhi paramātmānaṃ tava putratvamāgatam ..ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ .. 7.1, 13.38 ..
तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ७.१, १३.३९ ॥
tasmāttīvrāmimāmmūrchāṃ vidhūya madanugrahāt ..prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi .. 7.1, 13.39 ..
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ७.१, १३.४० ॥
evaṃ bhagavatā prokto brahmā prītamanā hyabhūt ..nānāṣṭakena viśvātmā tuṣṭāva parameśvaram .. 7.1, 13.40 ..
ब्रह्मोवाच॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ७.१, १३.४१ ॥
namaste bhagavan rudra bhāskarāmitatejase ..namo bhavāya devāya rasāyāmbumayātmane .. 7.1, 13.41 ..
शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥41॥ ॥ ७.१, १३.४२ ॥
śarvāya kṣitirūpāya nandīsurabhaye namaḥ .. īśāya vasave tubhyaṃ namassparśamayātmane ..41.. .. 7.1, 13.42 ..
पशूनां पतये चैव पावकायातितेजसे ॥भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ७.१, १३.४३ ॥
paśūnāṃ pataye caiva pāvakāyātitejase ..bhīmāya vyomarūpāya śabdamātrāya te namaḥ .. 7.1, 13.43 ..
उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ७.१, १३.४४ ॥
ugrāyograsvarūpāya yajamānātmane namaḥ ..mahādevāya somāya namostvamṛtamūrtaye .. 7.1, 13.44 ..
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ७.१, १३.४५ ॥
evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ ..prārthayāmāsa viśveśaṃ girā praṇatipūrvayā .. 7.1, 13.45 ..
भगवन् भूतभव्येश मम पुत्र महेश्वर ॥सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ ७.१, १३.४६ ॥
bhagavan bhūtabhavyeśa mama putra maheśvara ..sṛṣṭihetostvamutpanno mamāṃge 'naṃganāśanaḥ .. 7.1, 13.46 ..
तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ७.१, १३.४७ ॥
tasmānmahati kāryesmin vyāpṛtasya jagatprabho ..sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ .. 7.1, 13.47 ..
तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ७.१, १३.४८ ॥
tenaiṣāṃ pāvito devo rudrastripuramardanaḥ ..bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ .. 7.1, 13.48 ..
ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ७.१, १३.४९ ॥
tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca ..sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ .. 7.1, 13.49 ..
मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum ..dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca .. purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca .. 7.1, 13.50 ..
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ७.१, १३.५१ ॥
ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ ..saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ .. 7.1, 13.51 ..
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ ७.१, १३.५२ ॥
teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ ..prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ .. 7.1, 13.52 ..
अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ ७.१, १३.५३ ॥
atha devāsurapitḥnmanuṣyāṃśca catuṣṭayam ..saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ .. 7.1, 13.53 ..
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ७.१, १३.५४ ॥
sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat ..mukhādajanayaddevān pitḥṃścaivopapakṣataḥ .. 7.1, 13.54 ..
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.१, १३.५५ ॥
jaghanādasurān sarvān prajanādapi mānuṣān ..avaskare kṣudhāviṣṭā rākṣasāstasya jajñire .. 7.1, 13.55 ..
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ ७.१, १३.५६ ॥
putrāstamorajaḥprāyā balinaste niśācarāḥ ..sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire .. 7.1, 13.56 ..
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ७.१, १३.५७ ॥
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso 'sṛjat ..mukhatojāṃstathā pārśvāduragāṃśca vinirmame .. 7.1, 13.57 ..
पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः ॥ ७.१, १३.५८ ॥
padbhyāṃ cāśvānsamātaṃgān śarabhān gavayānmṛgān ..uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ .. 7.1, 13.58 ..
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ ७.१, १३.५९ ॥
auṣadhyaḥ phalamūlāni romabhyastasya jajñire ..gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram .. 7.1, 13.59 ..
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥ ७.१, १३.६० ॥
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt ..yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ pañcadaśaṃ tathā .. 7.1, 13.60 ..
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ ७.१, १३.६१ ॥
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt ..sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā .. 7.1, 13.61 ..
वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ७.१, १३.६२ ॥
vairūpyamatirātraṃ ca paścimādasṛjanmukhāt ..ekaviṃśamatharvāṇamāptoryāmāṇameva ca .. 7.1, 13.62 ..
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ७.१, १३.६३ ॥
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt ..uccāvacāni bhūtāni gātrebhyastasya jajñire .. 7.1, 13.63 ..
यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ७.१, १३.६४ ॥
yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ ..narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ .. 7.1, 13.64 ..
अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ७.१, १३.६५ ॥
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam ..teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire .. 7.1, 13.65 ..
तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ७.१, १३.६६ ॥
tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ ..hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte .. 7.1, 13.66 ..
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ७.१, १३.६७ ॥
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate ..mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu .. 7.1, 13.67 ..
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ७.१, १३.६८ ॥
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam ..nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapañcanam .. 7.1, 13.68 ..
वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ७.१, १३.६९ ॥
vedaśabdebhya evādau nirmame 'sau pitāmahaḥ ..ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ .. 7.1, 13.69 ..
शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ७.१, १३.७० ॥
śarvaryaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ ..yathartāvṛtuliṃgāni nānārūpāṇi paryaye .. 7.1, 13.70 ..
दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७.१, १३.७१ ॥
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu ..ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ .. 7.1, 13.71 ..
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७.१, १३.७२ ॥
mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam ..caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ .. 7.1, 13.72 ..
नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७.१, १३.७३ ॥
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ ..paraiśca vividhairamyaissphītairjanapadaistathā .. 7.1, 13.73 ..
तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७.१, १३.७४ ॥
tasmin brahmavane 'vyakto brahmā carati sarvavit ..avyaktabījaprabhava īśvarānugrahe sthitaḥ .. 7.1, 13.74 ..
बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७.१, १३.७५ ॥
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ ..mahābhūtapramāṇaśca viśeṣāmalapallavaḥ .. 7.1, 13.75 ..
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७.१, १३.७६ ॥
dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ ..ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ .. 7.1, 13.76 ..
द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१, १३.७७ ॥
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre ..diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā .. 7.1, 13.77 ..
वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ ७.१, १३.७८ ॥
vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt ..vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ .. 7.1, 13.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭivarṇanaṃ nāma dvādaśo 'dhyāyaḥ..
वायुरुवाच॥
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ ७.१, १३.१ ॥
sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam ..pradhyānakāle mohastu prādurbhūtastamomayaḥ .. 7.1, 13.1 ..
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ ७.१, १३.२ ॥
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ ..avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ .. 7.1, 13.2 ..
पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ७.१, १३.३ ॥
pañcadhā 'vasthitaḥ sargo dhyāyatastvabhimāninaḥ ..sarvatastamasātīva bījakumbhavadāvṛtaḥ .. 7.1, 13.3 ..
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ७.१, १३.४ ॥
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca ..tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca .. 7.1, 13.4 ..
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ७.१, १३.५ ॥
tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ ..taṃ dṛṣṭvā'sādhakaṃ brahmā prathamaṃ sargamīdṛśam .. 7.1, 13.5 ..
अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ७.१, १३.६ ॥
aprasannamanā bhūtvā dvitīyaṃ so 'bhyamanyata ..tasyābhidhāyataḥ sargaṃ tiryaksroto 'bhyavartata .. 7.1, 13.6 ..
अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७.१, १३.७ ॥
antaḥprakāśāstiryaṃca āvṛtāśca bahiḥ punaḥ ..paśvātmānastato jātā utpathagrāhiṇaśca te .. 7.1, 13.7 ..
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ७.१, १३.८ ॥
tamapyasādhakaṃ jñātvā sargamanyamamanyata ..tadordhvasrotaso vṛtto devasargastu sāttvikaḥ .. 7.1, 13.8 ..
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ ७.१, १३.९ ॥
te sukhaprītibahulā bahirantaśca nāvṛtāḥ ..prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ .. 7.1, 13.9 ..
ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ ७.१, १३.१० ॥
tato 'bhidhyāyatovyaktādarvāksrotastu sādhakaḥ ..manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ .. 7.1, 13.10 ..
प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ७.१, १३.११ ॥
prakāśābahirantaste tamodriktā rajo 'dhikāḥ ..pañcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ .. 7.1, 13.11 ..
विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ ७.१, १३.१२ ॥
viparyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca ..te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ .. 7.1, 13.12 ..
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ ७.१, १३.१३ ॥
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ ..prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ .. 7.1, 13.13 ..
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ ७.१, १३.१४ ॥
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate ..vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ .. 7.1, 13.14 ..
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः॥ ७.१, १३.१५ ॥
ityeṣa prakṛteḥ sargaḥ sambhṛto 'buddhipūrvakaḥ .. mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ.. 7.1, 13.15 ..
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ ७.१, १३.१६ ॥
tiryaksrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ ..tadūrdhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ .. 7.1, 13.16 ..
ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ ७.१, १३.१७ ॥
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ ..aṣṭamo 'nugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ .. 7.1, 13.17 ..
प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ ७.१, १३.१८ ॥
prākṛtāśca trayaḥ pūrve sargāste 'buddhipūrvakāḥ ..buddhipūrvaṃ pravartante mukhyādyāḥ pañca vaikṛtāḥ .. 7.1, 13.18 ..
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ ७.१, १३.१९ ॥
agre sasarja vai brahmā mānasānātmanaḥ samān ..sanandaṃ sanakañcaiva vidvāṃsañca sanātanam .. 7.1, 13.19 ..
ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ ७.१, १३.२० ॥
ṛbhuṃ sanatkumārañca pūrvameva prajāpatiḥ ..sarve te yogino jñeyā vītarāgā vimatsarāḥ .. 7.1, 13.20 ..
ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ ७.१, १३.२१ ॥
īśvarāsaktamanaso na cakruḥ sṛṣṭaye matim ..teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu .. 7.1, 13.21 ..
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥ ७.१, १३.२२ ॥
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ ..tasyaivaṃ tapyamānasya na kiṃcitsamavartata .. 7.1, 13.22 ..
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.१, १३.२३ ॥
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata ..krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ .. 7.1, 13.23 ..
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ ७.१, १३.२४ ॥
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan ..sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata .. 7.1, 13.24 ..
तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ ७.१, १३.२५ ॥
tasya tīvrā 'bhavanmūrchā krodhāmarṣasamudbhavā ..mūrchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ .. 7.1, 13.25 ..
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ ७.१, १३.२६ ॥
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ ..prasādamatulaṃ kartuṃ prādurāsītprabhormukhāt .. 7.1, 13.26 ..
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ ७.१, १३.२७ ॥
daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ ..te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ .. 7.1, 13.27 ..
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ७.१, १३.२८ ॥
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt ..tasmātsarvasya lokasya sthāpanāya hitāya ca .. 7.1, 13.28 ..
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ ७.१, १३.२९ ॥
prajāsantānahetośca prayatadhvamatandritāḥ ..evamuktāśca rurudurdudruvuśca samantataḥ .. 7.1, 13.29 ..
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ७.१, १३.३० ॥
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ ..ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ .. 7.1, 13.30 ..
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ७.१, १३.३१ ॥
tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ ..ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ .. 7.1, 13.31 ..
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ७.१, १३.३२ ॥
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ ..abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ .. 7.1, 13.32 ..
माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ७.१, १३.३३ ॥
mābhairmābhairmahābhāga viriṃca jagatāṃ guro ..mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata .. 7.1, 13.33 ..
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ७.१, १३.३४ ॥
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam ..haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ .. 7.1, 13.34 ..
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ७.१, १३.३५ ॥
tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā ..uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ .. 7.1, 13.35 ..
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ७.१, १३.३६ ॥
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ ..ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ .. 7.1, 13.36 ..
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ७.१, १३.३७ ॥
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ ..spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ .. 7.1, 13.37 ..
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ७.१, १३.३८ ॥
māṃ viddhi paramātmānaṃ tava putratvamāgatam ..ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ .. 7.1, 13.38 ..
तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ७.१, १३.३९ ॥
tasmāttīvrāmimāmmūrchāṃ vidhūya madanugrahāt ..prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi .. 7.1, 13.39 ..
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ७.१, १३.४० ॥
evaṃ bhagavatā prokto brahmā prītamanā hyabhūt ..nānāṣṭakena viśvātmā tuṣṭāva parameśvaram .. 7.1, 13.40 ..
ब्रह्मोवाच॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ७.१, १३.४१ ॥
namaste bhagavan rudra bhāskarāmitatejase ..namo bhavāya devāya rasāyāmbumayātmane .. 7.1, 13.41 ..
शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥41॥ ॥ ७.१, १३.४२ ॥
śarvāya kṣitirūpāya nandīsurabhaye namaḥ .. īśāya vasave tubhyaṃ namassparśamayātmane ..41.. .. 7.1, 13.42 ..
पशूनां पतये चैव पावकायातितेजसे ॥भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ७.१, १३.४३ ॥
paśūnāṃ pataye caiva pāvakāyātitejase ..bhīmāya vyomarūpāya śabdamātrāya te namaḥ .. 7.1, 13.43 ..
उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ७.१, १३.४४ ॥
ugrāyograsvarūpāya yajamānātmane namaḥ ..mahādevāya somāya namostvamṛtamūrtaye .. 7.1, 13.44 ..
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ७.१, १३.४५ ॥
evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ ..prārthayāmāsa viśveśaṃ girā praṇatipūrvayā .. 7.1, 13.45 ..
भगवन् भूतभव्येश मम पुत्र महेश्वर ॥सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ ७.१, १३.४६ ॥
bhagavan bhūtabhavyeśa mama putra maheśvara ..sṛṣṭihetostvamutpanno mamāṃge 'naṃganāśanaḥ .. 7.1, 13.46 ..
तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ७.१, १३.४७ ॥
tasmānmahati kāryesmin vyāpṛtasya jagatprabho ..sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ .. 7.1, 13.47 ..
तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ७.१, १३.४८ ॥
tenaiṣāṃ pāvito devo rudrastripuramardanaḥ ..bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ .. 7.1, 13.48 ..
ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ७.१, १३.४९ ॥
tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca ..sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ .. 7.1, 13.49 ..
मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum ..dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca .. purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca .. 7.1, 13.50 ..
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ७.१, १३.५१ ॥
ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ ..saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ .. 7.1, 13.51 ..
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ ७.१, १३.५२ ॥
teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ ..prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ .. 7.1, 13.52 ..
अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ ७.१, १३.५३ ॥
atha devāsurapitḥnmanuṣyāṃśca catuṣṭayam ..saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ .. 7.1, 13.53 ..
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ७.१, १३.५४ ॥
sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat ..mukhādajanayaddevān pitḥṃścaivopapakṣataḥ .. 7.1, 13.54 ..
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.१, १३.५५ ॥
jaghanādasurān sarvān prajanādapi mānuṣān ..avaskare kṣudhāviṣṭā rākṣasāstasya jajñire .. 7.1, 13.55 ..
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ ७.१, १३.५६ ॥
putrāstamorajaḥprāyā balinaste niśācarāḥ ..sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire .. 7.1, 13.56 ..
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ७.१, १३.५७ ॥
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso 'sṛjat ..mukhatojāṃstathā pārśvāduragāṃśca vinirmame .. 7.1, 13.57 ..
पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः ॥ ७.१, १३.५८ ॥
padbhyāṃ cāśvānsamātaṃgān śarabhān gavayānmṛgān ..uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ .. 7.1, 13.58 ..
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ ७.१, १३.५९ ॥
auṣadhyaḥ phalamūlāni romabhyastasya jajñire ..gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram .. 7.1, 13.59 ..
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥ ७.१, १३.६० ॥
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt ..yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ pañcadaśaṃ tathā .. 7.1, 13.60 ..
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ ७.१, १३.६१ ॥
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt ..sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā .. 7.1, 13.61 ..
वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ७.१, १३.६२ ॥
vairūpyamatirātraṃ ca paścimādasṛjanmukhāt ..ekaviṃśamatharvāṇamāptoryāmāṇameva ca .. 7.1, 13.62 ..
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ७.१, १३.६३ ॥
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt ..uccāvacāni bhūtāni gātrebhyastasya jajñire .. 7.1, 13.63 ..
यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ७.१, १३.६४ ॥
yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ ..narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ .. 7.1, 13.64 ..
अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ७.१, १३.६५ ॥
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam ..teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire .. 7.1, 13.65 ..
तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ७.१, १३.६६ ॥
tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ ..hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte .. 7.1, 13.66 ..
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ७.१, १३.६७ ॥
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate ..mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu .. 7.1, 13.67 ..
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ७.१, १३.६८ ॥
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam ..nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapañcanam .. 7.1, 13.68 ..
वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ७.१, १३.६९ ॥
vedaśabdebhya evādau nirmame 'sau pitāmahaḥ ..ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ .. 7.1, 13.69 ..
शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ७.१, १३.७० ॥
śarvaryaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ ..yathartāvṛtuliṃgāni nānārūpāṇi paryaye .. 7.1, 13.70 ..
दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७.१, १३.७१ ॥
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu ..ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ .. 7.1, 13.71 ..
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७.१, १३.७२ ॥
mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam ..caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ .. 7.1, 13.72 ..
नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७.१, १३.७३ ॥
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ ..paraiśca vividhairamyaissphītairjanapadaistathā .. 7.1, 13.73 ..
तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७.१, १३.७४ ॥
tasmin brahmavane 'vyakto brahmā carati sarvavit ..avyaktabījaprabhava īśvarānugrahe sthitaḥ .. 7.1, 13.74 ..
बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७.१, १३.७५ ॥
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ ..mahābhūtapramāṇaśca viśeṣāmalapallavaḥ .. 7.1, 13.75 ..
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७.१, १३.७६ ॥
dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ ..ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ .. 7.1, 13.76 ..
द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१, १३.७७ ॥
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre ..diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā .. 7.1, 13.77 ..
वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ ७.१, १३.७८ ॥
vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt ..vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ .. 7.1, 13.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭivarṇanaṃ nāma dvādaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In