ईर्ष्यया परया ग्रस्तः प्रहसन् इदम् अब्रवीत् ॥गच्छ विष्णो मया ज्ञातम् तव सर्गस्य कारणम् ॥ आवयोः अधिकः च अस्ति स रुद्रः न अत्र संशयः ॥ ॥
TRANSLITERATION
īrṣyayā parayā grastaḥ prahasan idam abravīt ..gaccha viṣṇo mayā jñātam tava sargasya kāraṇam .. āvayoḥ adhikaḥ ca asti sa rudraḥ na atra saṃśayaḥ .. ..