ईर्ष्यया परया ग्रस्तः प्रहसन् इदम् अब्रवीत् ॥गच्छ विष्णो मया ज्ञातम् तव सर्गस्य कारणम् ॥ आवयोः अधिकः च अस्ति स रुद्रः न अत्र संशयः ॥ ॥
TRANSLITERATION
īrṣyayā parayā grastaḥ prahasan idam abravīt ..gaccha viṣṇo mayā jñātam tava sargasya kāraṇam .. āvayoḥ adhikaḥ ca asti sa rudraḥ na atra saṃśayaḥ .. ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.