Vayaviya Samhita - Purva

Adhyaya - 13

Creation of Brahma and Vishnu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः॥
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ७.१,१३.१॥
bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ || caturmukhamukhāttasya saṃśayo naḥ prajāyate || 7.1,13.1||

Samhita : 11

Adhyaya :   13

Shloka :   1

देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ७.१,१३.२॥
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ || kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ || 7.1,13.2||

Samhita : 11

Adhyaya :   13

Shloka :   2

सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ ७.१,१३.३॥
sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam || yaḥ saṃharati saṃkruddho yugāṃte samupasthite || 7.1,13.3||

Samhita : 11

Adhyaya :   13

Shloka :   3

यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ७.१,१३.४॥
yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt || lokasaṃkocakasyāsya yasya tau vaśavartinau || 7.1,13.4||

Samhita : 11

Adhyaya :   13

Shloka :   4

यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ७.१,१३.५॥
yo 'yaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat || sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ || 7.1,13.5||

Samhita : 11

Adhyaya :   13

Shloka :   5

स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,१३.६॥
sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ || putratvamagamacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ || 7.1,13.6||

Samhita : 11

Adhyaya :   13

Shloka :   6

प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ ७.१,१३.७॥
prajāpatiśca viṣṇuśca rudrasyaitau parasparam || sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma || 7.1,13.7||

Samhita : 11

Adhyaya :   13

Shloka :   7

कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ७.१,१३.८॥
kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ || guṇapradhānabhāvena prādurbhāvaḥ parasparāt || 7.1,13.8||

Samhita : 11

Adhyaya :   13

Shloka :   8

नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ७.१,१३.९॥
nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana || bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam || 7.1,13.9||

Samhita : 11

Adhyaya :   13

Shloka :   9

तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ७.१,१३.१०॥
tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ || vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ || 7.1,13.10||

Samhita : 11

Adhyaya :   13

Shloka :   10

वायुरुवाच॥
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ७.१,१३.११॥
sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ || idameva purā pṛṣṭo mama prāha pitāmahaḥ || 7.1,13.11||

Samhita : 11

Adhyaya :   13

Shloka :   11

तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.१,१३.१२॥
tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ || yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam || 7.1,13.12||

Samhita : 11

Adhyaya :   13

Shloka :   12

त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ ७.१,१३.१३॥
trayaste kāraṇātmāno jatāssākṣānmaheśvarāt || carācarasya viśvasya sargasthityaṃtahetavaḥ || 7.1,13.13||

Samhita : 11

Adhyaya :   13

Shloka :   13

परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ७.१,१३.१४॥
paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ || tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ || 7.1,13.14||

Samhita : 11

Adhyaya :   13

Shloka :   14

पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ७.१,१३.१५॥
pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu || brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā || 7.1,13.15||

Samhita : 11

Adhyaya :   13

Shloka :   15

तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ७.१,१३.१६॥
tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ || tapasā toṣayitvā svaṃ pitaraṃ parameśvaram || 7.1,13.16||

Samhita : 11

Adhyaya :   13

Shloka :   16

लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ७.१,१३.१७॥
labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ || brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare 'sṛjat || 7.1,13.17||

Samhita : 11

Adhyaya :   13

Shloka :   17

कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१८॥
kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ || viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ || 7.1,13.18||

Samhita : 11

Adhyaya :   13

Shloka :   18

नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ७.१,१३.१९॥
nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ || evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ || 7.1,13.19||

Samhita : 11

Adhyaya :   13

Shloka :   19

परस्परेण जायंते परस्परहितैषिणः ॥ तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ७.१,१३.२०॥
paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ || tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ || 7.1,13.20||

Samhita : 11

Adhyaya :   13

Shloka :   20

प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ७.१,१३.२१॥
prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt || śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm || 7.1,13.21||

Samhita : 11

Adhyaya :   13

Shloka :   21

कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ७.१,१३.२२॥
kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ || purā nārāyaṇo nāma kalpe vai meghavāhane || 7.1,13.22||

Samhita : 11

Adhyaya :   13

Shloka :   22

दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ७.१,१३.२३॥
divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām || tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ || 7.1,13.23||

Samhita : 11

Adhyaya :   13

Shloka :   23

सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ७.१,१३.२४॥
sarvassarvātmabhāvena pradadau śaktimavyayām || śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā || 7.1,13.24||

Samhita : 11

Adhyaya :   13

Shloka :   24

ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ७.१,१३.२५॥
sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha || viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ || 7.1,13.25||

Samhita : 11

Adhyaya :   13

Shloka :   25

ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ॥
īrṣyayā parayā grastaḥ prahasannidamabravīt ||gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam || āvayoradhikaścāsti sa rudro nātra saṃśayaḥ || ||

Samhita : 11

Adhyaya :   13

Shloka :   26

तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ७.१,१३.२७॥
tasya devādhidevasya prasādātparameṣṭhinaḥ || sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ || 7.1,13.27||

Samhita : 11

Adhyaya :   13

Shloka :   27

अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ७.१,१३.२८॥
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam || tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ || 7.1,13.28||

Samhita : 11

Adhyaya :   13

Shloka :   28

एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७.१,१३.२९॥
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ || evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram || 7.1,13.29||

Samhita : 11

Adhyaya :   13

Shloka :   29

भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ७.१,१३.३०॥
bhagavan devadeveśa viśveśvara maheśvara || tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham || 7.1,13.30||

Samhita : 11

Adhyaya :   13

Shloka :   30

मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ७.१,१३.३१॥
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ || sa matsarādupālabdhastvadāśrayabalānmayā || 7.1,13.31||

Samhita : 11

Adhyaya :   13

Shloka :   31

मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ७.१,१३.३२॥
madbhāvānnādhikasteti bhāvastvayi maheśvare || tvatta eva samutpattirāvayossadṛśī yataḥ || 7.1,13.32||

Samhita : 11

Adhyaya :   13

Shloka :   32

तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ७.१,१३.३३॥
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi || tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara || 7.1,13.33||

Samhita : 11

Adhyaya :   13

Shloka :   33

इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ७.१,१३.३४॥
iti vijñāpitastena bhagavān bhaganetrahā || nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ || 7.1,13.34||

Samhita : 11

Adhyaya :   13

Shloka :   34

लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७.१,१३.३५॥
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt || tvaramāṇotha saṃgamya dadarśa puruṣottamam || 7.1,13.35||

Samhita : 11

Adhyaya :   13

Shloka :   35

क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ७.१,१३.३६॥
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe || hemaratnānvite divye manasā tena nirmite || 7.1,13.36||

Samhita : 11

Adhyaya :   13

Shloka :   36

अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ ७.१,१३.३७॥
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam || caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam || 7.1,13.37||

Samhita : 11

Adhyaya :   13

Shloka :   37

शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ७.१,१३.३८॥
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam || śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam || 7.1,13.38||

Samhita : 11

Adhyaya :   13

Shloka :   38

धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ७.१,१३.३९॥
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam || kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā || 7.1,13.39||

Samhita : 11

Adhyaya :   13

Shloka :   39

तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ७.१,१३.४०॥
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam || sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram || 7.1,13.40||

Samhita : 11

Adhyaya :   13

Shloka :   40

तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ७.१,१३.४१॥
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt || grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā || 7.1,13.41||

Samhita : 11

Adhyaya :   13

Shloka :   41

तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ७.१,१३.४२॥
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham || udaikṣata mahābāhussmitamīṣaccakāra ca || 7.1,13.42||

Samhita : 11

Adhyaya :   13

Shloka :   42

तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ७.१,१३.४३॥
tasminnavasare viṣṇurgrastastena mahātmanā || sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ || 7.1,13.43||

Samhita : 11

Adhyaya :   13

Shloka :   43

तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ७.१,१३.४४॥
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ || śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ || 7.1,13.44||

Samhita : 11

Adhyaya :   13

Shloka :   44

प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ७.१,१३.४५॥
prasādamatulaṃ kartuṃ purā dattavarastayoḥ || āgacchattatra yatremau brahmanārāyaṇau sthitau || 7.1,13.45||

Samhita : 11

Adhyaya :   13

Shloka :   45

अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ७.१,१३.४६॥
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt || praṇematuśca bahuśo bahumānena dūrataḥ || 7.1,13.46||

Samhita : 11

Adhyaya :   13

Shloka :   46

भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ सादरं पश्यतोरेव तयोरंतरधीयत ॥ ७.१,१३.४७॥
bhavopi bhagavānetāvanugṛhya pinākadhṛk || sādaraṃ paśyatoreva tayoraṃtaradhīyata || 7.1,13.47||

Samhita : 11

Adhyaya :   13

Shloka :   47

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe brahmaviṣṇusṛṣṭikathanaṃ nāma trayodaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   13

Shloka :   48

ऋषय ऊचुः॥
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ७.१,१३.१॥
bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ || caturmukhamukhāttasya saṃśayo naḥ prajāyate || 7.1,13.1||

Samhita : 11

Adhyaya :   13

Shloka :   1

देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ७.१,१३.२॥
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ || kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ || 7.1,13.2||

Samhita : 11

Adhyaya :   13

Shloka :   2

सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ ७.१,१३.३॥
sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam || yaḥ saṃharati saṃkruddho yugāṃte samupasthite || 7.1,13.3||

Samhita : 11

Adhyaya :   13

Shloka :   3

यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ७.१,१३.४॥
yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt || lokasaṃkocakasyāsya yasya tau vaśavartinau || 7.1,13.4||

Samhita : 11

Adhyaya :   13

Shloka :   4

यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ७.१,१३.५॥
yo 'yaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat || sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ || 7.1,13.5||

Samhita : 11

Adhyaya :   13

Shloka :   5

स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,१३.६॥
sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ || putratvamagamacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ || 7.1,13.6||

Samhita : 11

Adhyaya :   13

Shloka :   6

प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ ७.१,१३.७॥
prajāpatiśca viṣṇuśca rudrasyaitau parasparam || sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma || 7.1,13.7||

Samhita : 11

Adhyaya :   13

Shloka :   7

कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ७.१,१३.८॥
kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ || guṇapradhānabhāvena prādurbhāvaḥ parasparāt || 7.1,13.8||

Samhita : 11

Adhyaya :   13

Shloka :   8

नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ७.१,१३.९॥
nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana || bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam || 7.1,13.9||

Samhita : 11

Adhyaya :   13

Shloka :   9

तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ७.१,१३.१०॥
tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ || vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ || 7.1,13.10||

Samhita : 11

Adhyaya :   13

Shloka :   10

वायुरुवाच॥
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ७.१,१३.११॥
sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ || idameva purā pṛṣṭo mama prāha pitāmahaḥ || 7.1,13.11||

Samhita : 11

Adhyaya :   13

Shloka :   11

तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.१,१३.१२॥
tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ || yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam || 7.1,13.12||

Samhita : 11

Adhyaya :   13

Shloka :   12

त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ ७.१,१३.१३॥
trayaste kāraṇātmāno jatāssākṣānmaheśvarāt || carācarasya viśvasya sargasthityaṃtahetavaḥ || 7.1,13.13||

Samhita : 11

Adhyaya :   13

Shloka :   13

परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ७.१,१३.१४॥
paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ || tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ || 7.1,13.14||

Samhita : 11

Adhyaya :   13

Shloka :   14

पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ७.१,१३.१५॥
pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu || brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā || 7.1,13.15||

Samhita : 11

Adhyaya :   13

Shloka :   15

तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ७.१,१३.१६॥
tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ || tapasā toṣayitvā svaṃ pitaraṃ parameśvaram || 7.1,13.16||

Samhita : 11

Adhyaya :   13

Shloka :   16

लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ७.१,१३.१७॥
labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ || brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare 'sṛjat || 7.1,13.17||

Samhita : 11

Adhyaya :   13

Shloka :   17

कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१८॥
kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ || viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ || 7.1,13.18||

Samhita : 11

Adhyaya :   13

Shloka :   18

नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ७.१,१३.१९॥
nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ || evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ || 7.1,13.19||

Samhita : 11

Adhyaya :   13

Shloka :   19

परस्परेण जायंते परस्परहितैषिणः ॥ तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ७.१,१३.२०॥
paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ || tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ || 7.1,13.20||

Samhita : 11

Adhyaya :   13

Shloka :   20

प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ७.१,१३.२१॥
prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt || śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm || 7.1,13.21||

Samhita : 11

Adhyaya :   13

Shloka :   21

कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ७.१,१३.२२॥
kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ || purā nārāyaṇo nāma kalpe vai meghavāhane || 7.1,13.22||

Samhita : 11

Adhyaya :   13

Shloka :   22

दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ७.१,१३.२३॥
divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām || tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ || 7.1,13.23||

Samhita : 11

Adhyaya :   13

Shloka :   23

सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ७.१,१३.२४॥
sarvassarvātmabhāvena pradadau śaktimavyayām || śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā || 7.1,13.24||

Samhita : 11

Adhyaya :   13

Shloka :   24

ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ७.१,१३.२५॥
sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha || viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ || 7.1,13.25||

Samhita : 11

Adhyaya :   13

Shloka :   25

ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ॥
īrṣyayā parayā grastaḥ prahasannidamabravīt ||gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam || āvayoradhikaścāsti sa rudro nātra saṃśayaḥ || ||

Samhita : 11

Adhyaya :   13

Shloka :   26

तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ७.१,१३.२७॥
tasya devādhidevasya prasādātparameṣṭhinaḥ || sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ || 7.1,13.27||

Samhita : 11

Adhyaya :   13

Shloka :   27

अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ७.१,१३.२८॥
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam || tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ || 7.1,13.28||

Samhita : 11

Adhyaya :   13

Shloka :   28

एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७.१,१३.२९॥
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ || evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram || 7.1,13.29||

Samhita : 11

Adhyaya :   13

Shloka :   29

भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ७.१,१३.३०॥
bhagavan devadeveśa viśveśvara maheśvara || tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham || 7.1,13.30||

Samhita : 11

Adhyaya :   13

Shloka :   30

मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ७.१,१३.३१॥
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ || sa matsarādupālabdhastvadāśrayabalānmayā || 7.1,13.31||

Samhita : 11

Adhyaya :   13

Shloka :   31

मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ७.१,१३.३२॥
madbhāvānnādhikasteti bhāvastvayi maheśvare || tvatta eva samutpattirāvayossadṛśī yataḥ || 7.1,13.32||

Samhita : 11

Adhyaya :   13

Shloka :   32

तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ७.१,१३.३३॥
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi || tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara || 7.1,13.33||

Samhita : 11

Adhyaya :   13

Shloka :   33

इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ७.१,१३.३४॥
iti vijñāpitastena bhagavān bhaganetrahā || nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ || 7.1,13.34||

Samhita : 11

Adhyaya :   13

Shloka :   34

लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७.१,१३.३५॥
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt || tvaramāṇotha saṃgamya dadarśa puruṣottamam || 7.1,13.35||

Samhita : 11

Adhyaya :   13

Shloka :   35

क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ७.१,१३.३६॥
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe || hemaratnānvite divye manasā tena nirmite || 7.1,13.36||

Samhita : 11

Adhyaya :   13

Shloka :   36

अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ ७.१,१३.३७॥
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam || caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam || 7.1,13.37||

Samhita : 11

Adhyaya :   13

Shloka :   37

शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ७.१,१३.३८॥
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam || śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam || 7.1,13.38||

Samhita : 11

Adhyaya :   13

Shloka :   38

धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ७.१,१३.३९॥
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam || kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā || 7.1,13.39||

Samhita : 11

Adhyaya :   13

Shloka :   39

तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ७.१,१३.४०॥
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam || sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram || 7.1,13.40||

Samhita : 11

Adhyaya :   13

Shloka :   40

तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ७.१,१३.४१॥
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt || grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā || 7.1,13.41||

Samhita : 11

Adhyaya :   13

Shloka :   41

तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ७.१,१३.४२॥
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham || udaikṣata mahābāhussmitamīṣaccakāra ca || 7.1,13.42||

Samhita : 11

Adhyaya :   13

Shloka :   42

तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ७.१,१३.४३॥
tasminnavasare viṣṇurgrastastena mahātmanā || sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ || 7.1,13.43||

Samhita : 11

Adhyaya :   13

Shloka :   43

तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ७.१,१३.४४॥
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ || śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ || 7.1,13.44||

Samhita : 11

Adhyaya :   13

Shloka :   44

प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ७.१,१३.४५॥
prasādamatulaṃ kartuṃ purā dattavarastayoḥ || āgacchattatra yatremau brahmanārāyaṇau sthitau || 7.1,13.45||

Samhita : 11

Adhyaya :   13

Shloka :   45

अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ७.१,१३.४६॥
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt || praṇematuśca bahuśo bahumānena dūrataḥ || 7.1,13.46||

Samhita : 11

Adhyaya :   13

Shloka :   46

भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ सादरं पश्यतोरेव तयोरंतरधीयत ॥ ७.१,१३.४७॥
bhavopi bhagavānetāvanugṛhya pinākadhṛk || sādaraṃ paśyatoreva tayoraṃtaradhīyata || 7.1,13.47||

Samhita : 11

Adhyaya :   13

Shloka :   47

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe brahmaviṣṇusṛṣṭikathanaṃ nāma trayodaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   13

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In