| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ७.१,१३.१॥
bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ .. caturmukhamukhāttasya saṃśayo naḥ prajāyate .. 7.1,13.1..
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ७.१,१३.२॥
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ .. kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ .. 7.1,13.2..
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ ७.१,१३.३॥
sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam .. yaḥ saṃharati saṃkruddho yugāṃte samupasthite .. 7.1,13.3..
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ७.१,१३.४॥
yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt .. lokasaṃkocakasyāsya yasya tau vaśavartinau .. 7.1,13.4..
यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ७.१,१३.५॥
yo 'yaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat .. sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ .. 7.1,13.5..
स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,१३.६॥
sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ .. putratvamagamacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ .. 7.1,13.6..
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ ७.१,१३.७॥
prajāpatiśca viṣṇuśca rudrasyaitau parasparam .. sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma .. 7.1,13.7..
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ७.१,१३.८॥
kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ .. guṇapradhānabhāvena prādurbhāvaḥ parasparāt .. 7.1,13.8..
नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ७.१,१३.९॥
nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana .. bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam .. 7.1,13.9..
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ७.१,१३.१०॥
tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ .. vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ .. 7.1,13.10..
वायुरुवाच॥
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ७.१,१३.११॥
sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ .. idameva purā pṛṣṭo mama prāha pitāmahaḥ .. 7.1,13.11..
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.१,१३.१२॥
tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ .. yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam .. 7.1,13.12..
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ ७.१,१३.१३॥
trayaste kāraṇātmāno jatāssākṣānmaheśvarāt .. carācarasya viśvasya sargasthityaṃtahetavaḥ .. 7.1,13.13..
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ७.१,१३.१४॥
paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ .. tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ .. 7.1,13.14..
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ७.१,१३.१५॥
pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu .. brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā .. 7.1,13.15..
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ७.१,१३.१६॥
tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ .. tapasā toṣayitvā svaṃ pitaraṃ parameśvaram .. 7.1,13.16..
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ७.१,१३.१७॥
labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ .. brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare 'sṛjat .. 7.1,13.17..
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१८॥
kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ .. viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ .. 7.1,13.18..
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ७.१,१३.१९॥
nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ .. evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ .. 7.1,13.19..
परस्परेण जायंते परस्परहितैषिणः ॥ तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ७.१,१३.२०॥
paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ .. tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ .. 7.1,13.20..
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ७.१,१३.२१॥
prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt .. śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm .. 7.1,13.21..
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ७.१,१३.२२॥
kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ .. purā nārāyaṇo nāma kalpe vai meghavāhane .. 7.1,13.22..
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ७.१,१३.२३॥
divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām .. tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ .. 7.1,13.23..
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ७.१,१३.२४॥
sarvassarvātmabhāvena pradadau śaktimavyayām .. śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā .. 7.1,13.24..
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ७.१,१३.२५॥
sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha .. viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ .. 7.1,13.25..
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ॥
īrṣyayā parayā grastaḥ prahasannidamabravīt ..gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam .. āvayoradhikaścāsti sa rudro nātra saṃśayaḥ .. ..
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ७.१,१३.२७॥
tasya devādhidevasya prasādātparameṣṭhinaḥ .. sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ .. 7.1,13.27..
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ७.१,१३.२८॥
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam .. tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ .. 7.1,13.28..
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७.१,१३.२९॥
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ .. evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram .. 7.1,13.29..
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ७.१,१३.३०॥
bhagavan devadeveśa viśveśvara maheśvara .. tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham .. 7.1,13.30..
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ७.१,१३.३१॥
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ .. sa matsarādupālabdhastvadāśrayabalānmayā .. 7.1,13.31..
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ७.१,१३.३२॥
madbhāvānnādhikasteti bhāvastvayi maheśvare .. tvatta eva samutpattirāvayossadṛśī yataḥ .. 7.1,13.32..
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ७.१,१३.३३॥
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi .. tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara .. 7.1,13.33..
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ७.१,१३.३४॥
iti vijñāpitastena bhagavān bhaganetrahā .. nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ .. 7.1,13.34..
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७.१,१३.३५॥
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt .. tvaramāṇotha saṃgamya dadarśa puruṣottamam .. 7.1,13.35..
क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ७.१,१३.३६॥
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe .. hemaratnānvite divye manasā tena nirmite .. 7.1,13.36..
अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ ७.१,१३.३७॥
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam .. caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam .. 7.1,13.37..
शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ७.१,१३.३८॥
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam .. śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam .. 7.1,13.38..
धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ७.१,१३.३९॥
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam .. kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā .. 7.1,13.39..
तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ७.१,१३.४०॥
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam .. sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram .. 7.1,13.40..
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ७.१,१३.४१॥
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt .. grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā .. 7.1,13.41..
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ७.१,१३.४२॥
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham .. udaikṣata mahābāhussmitamīṣaccakāra ca .. 7.1,13.42..
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ७.१,१३.४३॥
tasminnavasare viṣṇurgrastastena mahātmanā .. sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ .. 7.1,13.43..
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ७.१,१३.४४॥
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ .. śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ .. 7.1,13.44..
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ७.१,१३.४५॥
prasādamatulaṃ kartuṃ purā dattavarastayoḥ .. āgacchattatra yatremau brahmanārāyaṇau sthitau .. 7.1,13.45..
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ७.१,१३.४६॥
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt .. praṇematuśca bahuśo bahumānena dūrataḥ .. 7.1,13.46..
भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ सादरं पश्यतोरेव तयोरंतरधीयत ॥ ७.१,१३.४७॥
bhavopi bhagavānetāvanugṛhya pinākadhṛk .. sādaraṃ paśyatoreva tayoraṃtaradhīyata .. 7.1,13.47..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe brahmaviṣṇusṛṣṭikathanaṃ nāma trayodaśo 'dhyāyaḥ..
ऋषय ऊचुः॥
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ७.१,१३.१॥
bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ .. caturmukhamukhāttasya saṃśayo naḥ prajāyate .. 7.1,13.1..
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ७.१,१३.२॥
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ .. kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ .. 7.1,13.2..
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ ७.१,१३.३॥
sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam .. yaḥ saṃharati saṃkruddho yugāṃte samupasthite .. 7.1,13.3..
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ७.१,१३.४॥
yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt .. lokasaṃkocakasyāsya yasya tau vaśavartinau .. 7.1,13.4..
यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ७.१,१३.५॥
yo 'yaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat .. sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ .. 7.1,13.5..
स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,१३.६॥
sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ .. putratvamagamacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ .. 7.1,13.6..
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ ७.१,१३.७॥
prajāpatiśca viṣṇuśca rudrasyaitau parasparam .. sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma .. 7.1,13.7..
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ७.१,१३.८॥
kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ .. guṇapradhānabhāvena prādurbhāvaḥ parasparāt .. 7.1,13.8..
नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ७.१,१३.९॥
nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana .. bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam .. 7.1,13.9..
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ७.१,१३.१०॥
tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ .. vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ .. 7.1,13.10..
वायुरुवाच॥
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ७.१,१३.११॥
sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ .. idameva purā pṛṣṭo mama prāha pitāmahaḥ .. 7.1,13.11..
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.१,१३.१२॥
tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ .. yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam .. 7.1,13.12..
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ ७.१,१३.१३॥
trayaste kāraṇātmāno jatāssākṣānmaheśvarāt .. carācarasya viśvasya sargasthityaṃtahetavaḥ .. 7.1,13.13..
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ७.१,१३.१४॥
paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ .. tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ .. 7.1,13.14..
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ७.१,१३.१५॥
pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu .. brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā .. 7.1,13.15..
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ७.१,१३.१६॥
tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ .. tapasā toṣayitvā svaṃ pitaraṃ parameśvaram .. 7.1,13.16..
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ७.१,१३.१७॥
labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ .. brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare 'sṛjat .. 7.1,13.17..
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१८॥
kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ .. viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ .. 7.1,13.18..
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ७.१,१३.१९॥
nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ .. evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ .. 7.1,13.19..
परस्परेण जायंते परस्परहितैषिणः ॥ तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ७.१,१३.२०॥
paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ .. tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ .. 7.1,13.20..
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ७.१,१३.२१॥
prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt .. śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm .. 7.1,13.21..
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ७.१,१३.२२॥
kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ .. purā nārāyaṇo nāma kalpe vai meghavāhane .. 7.1,13.22..
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ७.१,१३.२३॥
divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām .. tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ .. 7.1,13.23..
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ७.१,१३.२४॥
sarvassarvātmabhāvena pradadau śaktimavyayām .. śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā .. 7.1,13.24..
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ७.१,१३.२५॥
sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha .. viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ .. 7.1,13.25..
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ॥
īrṣyayā parayā grastaḥ prahasannidamabravīt ..gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam .. āvayoradhikaścāsti sa rudro nātra saṃśayaḥ .. ..
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ७.१,१३.२७॥
tasya devādhidevasya prasādātparameṣṭhinaḥ .. sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ .. 7.1,13.27..
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ७.१,१३.२८॥
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam .. tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ .. 7.1,13.28..
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७.१,१३.२९॥
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ .. evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram .. 7.1,13.29..
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ७.१,१३.३०॥
bhagavan devadeveśa viśveśvara maheśvara .. tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham .. 7.1,13.30..
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ७.१,१३.३१॥
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ .. sa matsarādupālabdhastvadāśrayabalānmayā .. 7.1,13.31..
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ७.१,१३.३२॥
madbhāvānnādhikasteti bhāvastvayi maheśvare .. tvatta eva samutpattirāvayossadṛśī yataḥ .. 7.1,13.32..
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ७.१,१३.३३॥
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi .. tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara .. 7.1,13.33..
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ७.१,१३.३४॥
iti vijñāpitastena bhagavān bhaganetrahā .. nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ .. 7.1,13.34..
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७.१,१३.३५॥
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt .. tvaramāṇotha saṃgamya dadarśa puruṣottamam .. 7.1,13.35..
क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ७.१,१३.३६॥
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe .. hemaratnānvite divye manasā tena nirmite .. 7.1,13.36..
अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ ७.१,१३.३७॥
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam .. caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam .. 7.1,13.37..
शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ७.१,१३.३८॥
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam .. śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam .. 7.1,13.38..
धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ७.१,१३.३९॥
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam .. kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā .. 7.1,13.39..
तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ७.१,१३.४०॥
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam .. sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram .. 7.1,13.40..
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ७.१,१३.४१॥
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt .. grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā .. 7.1,13.41..
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ७.१,१३.४२॥
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham .. udaikṣata mahābāhussmitamīṣaccakāra ca .. 7.1,13.42..
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ७.१,१३.४३॥
tasminnavasare viṣṇurgrastastena mahātmanā .. sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ .. 7.1,13.43..
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ७.१,१३.४४॥
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ .. śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ .. 7.1,13.44..
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ७.१,१३.४५॥
prasādamatulaṃ kartuṃ purā dattavarastayoḥ .. āgacchattatra yatremau brahmanārāyaṇau sthitau .. 7.1,13.45..
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ७.१,१३.४६॥
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt .. praṇematuśca bahuśo bahumānena dūrataḥ .. 7.1,13.46..
भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ सादरं पश्यतोरेव तयोरंतरधीयत ॥ ७.१,१३.४७॥
bhavopi bhagavānetāvanugṛhya pinākadhṛk .. sādaraṃ paśyatoreva tayoraṃtaradhīyata .. 7.1,13.47..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe brahmaviṣṇusṛṣṭikathanaṃ nāma trayodaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In