| |
|

This overlay will guide you through the buttons:

प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ ७.१,१४.१॥
pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam .. yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate .. 7.1,14.1..
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ७.१,१४.२॥
kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ .. avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ .. 7.1,14.2..
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ७.१,१४.३॥
tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye .. tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ .. 7.1,14.3..
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ७.१,१४.४॥
nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ .. putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ .. 7.1,14.4..
स एव भगवानीशस्तेजोराशिरनामयः ॥ अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ७.१,१४.५॥
sa eva bhagavānīśastejorāśiranāmayaḥ .. anādinidhanodhātā bhūtasaṃkocako vibhuḥ .. 7.1,14.5..
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ७.१,१४.६॥
paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ .. tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ .. 7.1,14.6..
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७.१,१४.७॥
tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ .. tattulyavyavahāraśca tadājñāparipālakaḥ .. 7.1,14.7..
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ७.१,१४.८॥
sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ .. bhujaṃgahārakeyūravalayo muṃjamekhalaḥ .. 7.1,14.8..
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ७.१,१४.९॥
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ .. gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ .. 7.1,14.9..
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ ७.१,१४.१०॥
bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ .. savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ .. 7.1,14.10..
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ महानलसमप्रख्यो महाबलपराक्रमः ॥ ७.१,१४.११॥
mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ .. mahānalasamaprakhyo mahābalaparākramaḥ .. 7.1,14.11..
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७.१,१४.१२॥
evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ .. vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca .. 7.1,14.12..
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ७.१,१४.१३॥
tasmādrudraprasādena pratikalpaṃ prajāpateḥ .. pravāharūpato nityā prajāsṛṣṭiḥ pravartate .. 7.1,14.13..
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७.१,१४.१४॥
kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ .. svātmanā sadṛśān sarvān sasarja manasā vibhuḥ .. 7.1,14.14..
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ॥ जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ७.१,१४.१५॥
kapardino nirātaṃkānnīlagrīvāṃstrilocanān .. jarāmaraṇanirmuktān dīptaśūlavarāyudhān .. 7.1,14.15..
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ७.१,१४.१६॥
taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat .. tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ .. 7.1,14.16..
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ७.१,१४.१७॥
namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ .. anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ .. 7.1,14.17..
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ७.१,१४.१८॥
ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ .. nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ .. 7.1,14.18..
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ७.१,१४.१९॥
ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ .. cariṣyaṃti mayā sārdhaṃ sarva eva hi yājñikāḥ .. 7.1,14.19..
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ७.१,१४.२०॥
ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ .. saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata .. 7.1,14.20..
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ ७.१,१४.२१॥
tataḥ prabhṛti devo 'sau na prasūte prajāḥ śubhāḥ .. ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam .. 7.1,14.21..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe rudrāvirbhāvavarṇanaṃ nāma caturdaśo 'dhyāyaḥ..
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ ७.१,१४.१॥
pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam .. yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate .. 7.1,14.1..
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ७.१,१४.२॥
kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ .. avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ .. 7.1,14.2..
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ७.१,१४.३॥
tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye .. tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ .. 7.1,14.3..
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ७.१,१४.४॥
nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ .. putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ .. 7.1,14.4..
स एव भगवानीशस्तेजोराशिरनामयः ॥ अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ७.१,१४.५॥
sa eva bhagavānīśastejorāśiranāmayaḥ .. anādinidhanodhātā bhūtasaṃkocako vibhuḥ .. 7.1,14.5..
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ७.१,१४.६॥
paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ .. tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ .. 7.1,14.6..
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७.१,१४.७॥
tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ .. tattulyavyavahāraśca tadājñāparipālakaḥ .. 7.1,14.7..
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ७.१,१४.८॥
sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ .. bhujaṃgahārakeyūravalayo muṃjamekhalaḥ .. 7.1,14.8..
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ७.१,१४.९॥
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ .. gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ .. 7.1,14.9..
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ ७.१,१४.१०॥
bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ .. savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ .. 7.1,14.10..
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ महानलसमप्रख्यो महाबलपराक्रमः ॥ ७.१,१४.११॥
mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ .. mahānalasamaprakhyo mahābalaparākramaḥ .. 7.1,14.11..
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७.१,१४.१२॥
evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ .. vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca .. 7.1,14.12..
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ७.१,१४.१३॥
tasmādrudraprasādena pratikalpaṃ prajāpateḥ .. pravāharūpato nityā prajāsṛṣṭiḥ pravartate .. 7.1,14.13..
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७.१,१४.१४॥
kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ .. svātmanā sadṛśān sarvān sasarja manasā vibhuḥ .. 7.1,14.14..
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ॥ जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ७.१,१४.१५॥
kapardino nirātaṃkānnīlagrīvāṃstrilocanān .. jarāmaraṇanirmuktān dīptaśūlavarāyudhān .. 7.1,14.15..
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ७.१,१४.१६॥
taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat .. tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ .. 7.1,14.16..
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ७.१,१४.१७॥
namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ .. anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ .. 7.1,14.17..
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ७.१,१४.१८॥
ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ .. nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ .. 7.1,14.18..
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ७.१,१४.१९॥
ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ .. cariṣyaṃti mayā sārdhaṃ sarva eva hi yājñikāḥ .. 7.1,14.19..
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ७.१,१४.२०॥
ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ .. saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata .. 7.1,14.20..
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ ७.१,१४.२१॥
tataḥ prabhṛti devo 'sau na prasūte prajāḥ śubhāḥ .. ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam .. 7.1,14.21..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe rudrāvirbhāvavarṇanaṃ nāma caturdaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In