प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ ७.१,१४.१॥
pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam || yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate || 7.1,14.1||
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ७.१,१४.२॥
kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ || avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ || 7.1,14.2||
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ७.१,१४.३॥
tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye || tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ || 7.1,14.3||
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ७.१,१४.४॥
nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ || putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ || 7.1,14.4||
स एव भगवानीशस्तेजोराशिरनामयः ॥ अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ७.१,१४.५॥
sa eva bhagavānīśastejorāśiranāmayaḥ || anādinidhanodhātā bhūtasaṃkocako vibhuḥ || 7.1,14.5||
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ७.१,१४.६॥
paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ || tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ || 7.1,14.6||
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७.१,१४.७॥
tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ || tattulyavyavahāraśca tadājñāparipālakaḥ || 7.1,14.7||
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ७.१,१४.८॥
sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ || bhujaṃgahārakeyūravalayo muṃjamekhalaḥ || 7.1,14.8||
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ७.१,१४.९॥
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ || gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ || 7.1,14.9||
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ ७.१,१४.१०॥
bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ || savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ || 7.1,14.10||
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ महानलसमप्रख्यो महाबलपराक्रमः ॥ ७.१,१४.११॥
mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ || mahānalasamaprakhyo mahābalaparākramaḥ || 7.1,14.11||
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७.१,१४.१२॥
evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ || vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca || 7.1,14.12||
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ७.१,१४.१३॥
tasmādrudraprasādena pratikalpaṃ prajāpateḥ || pravāharūpato nityā prajāsṛṣṭiḥ pravartate || 7.1,14.13||
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७.१,१४.१४॥
kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ || svātmanā sadṛśān sarvān sasarja manasā vibhuḥ || 7.1,14.14||
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ॥ जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ७.१,१४.१५॥
kapardino nirātaṃkānnīlagrīvāṃstrilocanān || jarāmaraṇanirmuktān dīptaśūlavarāyudhān || 7.1,14.15||
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ७.१,१४.१६॥
taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat || tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ || 7.1,14.16||
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ७.१,१४.१७॥
namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ || anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ || 7.1,14.17||
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ७.१,१४.१८॥
ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ || nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ || 7.1,14.18||
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ७.१,१४.१९॥
ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ || cariṣyaṃti mayā sārdhaṃ sarva eva hi yājñikāḥ || 7.1,14.19||
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ७.१,१४.२०॥
ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ || saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata || 7.1,14.20||
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ ७.१,१४.२१॥
tataḥ prabhṛti devo 'sau na prasūte prajāḥ śubhāḥ || ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam || 7.1,14.21||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe rudrāvirbhāvavarṇanaṃ nāma caturdaśo 'dhyāyaḥ||
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ ७.१,१४.१॥
pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam || yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate || 7.1,14.1||
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ७.१,१४.२॥
kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ || avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ || 7.1,14.2||
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ७.१,१४.३॥
tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye || tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ || 7.1,14.3||
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ७.१,१४.४॥
nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ || putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ || 7.1,14.4||
स एव भगवानीशस्तेजोराशिरनामयः ॥ अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ७.१,१४.५॥
sa eva bhagavānīśastejorāśiranāmayaḥ || anādinidhanodhātā bhūtasaṃkocako vibhuḥ || 7.1,14.5||
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ७.१,१४.६॥
paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ || tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ || 7.1,14.6||
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७.१,१४.७॥
tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ || tattulyavyavahāraśca tadājñāparipālakaḥ || 7.1,14.7||
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ७.१,१४.८॥
sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ || bhujaṃgahārakeyūravalayo muṃjamekhalaḥ || 7.1,14.8||
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ७.१,१४.९॥
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ || gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ || 7.1,14.9||
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ ७.१,१४.१०॥
bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ || savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ || 7.1,14.10||
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ महानलसमप्रख्यो महाबलपराक्रमः ॥ ७.१,१४.११॥
mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ || mahānalasamaprakhyo mahābalaparākramaḥ || 7.1,14.11||
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७.१,१४.१२॥
evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ || vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca || 7.1,14.12||
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ७.१,१४.१३॥
tasmādrudraprasādena pratikalpaṃ prajāpateḥ || pravāharūpato nityā prajāsṛṣṭiḥ pravartate || 7.1,14.13||
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७.१,१४.१४॥
kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ || svātmanā sadṛśān sarvān sasarja manasā vibhuḥ || 7.1,14.14||
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ॥ जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ७.१,१४.१५॥
kapardino nirātaṃkānnīlagrīvāṃstrilocanān || jarāmaraṇanirmuktān dīptaśūlavarāyudhān || 7.1,14.15||
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ७.१,१४.१६॥
taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat || tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ || 7.1,14.16||
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ७.१,१४.१७॥
namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ || anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ || 7.1,14.17||
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ७.१,१४.१८॥
ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ || nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ || 7.1,14.18||
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ७.१,१४.१९॥
ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ || cariṣyaṃti mayā sārdhaṃ sarva eva hi yājñikāḥ || 7.1,14.19||
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ७.१,१४.२०॥
ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ || saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata || 7.1,14.20||
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ ७.१,१४.२१॥
tataḥ prabhṛti devo 'sau na prasūte prajāḥ śubhāḥ || ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam || 7.1,14.21||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe rudrāvirbhāvavarṇanaṃ nāma caturdaśo 'dhyāyaḥ||
ॐ श्री परमात्मने नमः