| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥ तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ७.१,१५.१॥
यदा पुनर् प्रजाः सृष्टाः न व्यवर्धन्त वेधसः ॥ तदा मैथुन-जाम् सृष्टिम् ब्रह्मा कर्तुम् अमन्यत ॥ ७।१,१५।१॥
yadā punar prajāḥ sṛṣṭāḥ na vyavardhanta vedhasaḥ .. tadā maithuna-jām sṛṣṭim brahmā kartum amanyata .. 7.1,15.1..
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ ७.१,१५.२॥
न निर्गतम् पुरा यस्मात् नारीणाम् कुलम् ईश्वरात् ॥ तेन मैथुन-जाम् सृष्टिम् न शशाक पितामहः ॥ ७।१,१५।२॥
na nirgatam purā yasmāt nārīṇām kulam īśvarāt .. tena maithuna-jām sṛṣṭim na śaśāka pitāmahaḥ .. 7.1,15.2..
ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ७.१,१५.३॥
ततस् स विदधे बुद्धिम् अर्थ-निश्चय-गामिनीम् ॥ प्रजानम् एव वृद्धि-अर्थम् प्रष्टव्यः परमेश्वर ॥ ७।१,१५।३॥
tatas sa vidadhe buddhim artha-niścaya-gāminīm .. prajānam eva vṛddhi-artham praṣṭavyaḥ parameśvara .. 7.1,15.3..
प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥ एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ७.१,१५.४॥
प्रसादेन विना तस्य न वर्धेरन् इमाः प्रजाः ॥ एवम् संचिन्त्य विश्वात्मा तपः कर्तुम् प्रचक्रमे ॥ ७।१,१५।४॥
prasādena vinā tasya na vardheran imāḥ prajāḥ .. evam saṃcintya viśvātmā tapaḥ kartum pracakrame .. 7.1,15.4..
तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ७.१,१५.५॥
तद्-आद्या परमा शक्तिः अनंता लोक-भाविनी ॥ आद्या सूक्ष्मतरा शुद्धा भाव-गम्या मनोहरा ॥ ७।१,१५।५॥
tad-ādyā paramā śaktiḥ anaṃtā loka-bhāvinī .. ādyā sūkṣmatarā śuddhā bhāva-gamyā manoharā .. 7.1,15.5..
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ ७.१,१५.६॥
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ निरंतरतरा नित्या नित्यम् ईश्वर-पार्श्व-गा ॥ ७।१,१५।६॥
nirguṇā niṣprapañcā ca niṣkalā nirupaplavā .. niraṃtaratarā nityā nityam īśvara-pārśva-gā .. 7.1,15.6..
तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७.१,१५.७॥
तया परमया शक्त्या भगवंतम् त्रियम्बकम् ॥ संचिन्त्य हृदये ब्रह्मा तताप परमम् तपः ॥ ७।१,१५।७॥
tayā paramayā śaktyā bhagavaṃtam triyambakam .. saṃcintya hṛdaye brahmā tatāpa paramam tapaḥ .. 7.1,15.7..
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ ७.१,१५.८॥
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ अचिरेण एव कालेन पिता संप्रतुतोष ह ॥ ७।१,१५।८॥
tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ .. acireṇa eva kālena pitā saṃpratutoṣa ha .. 7.1,15.8..
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ ७.१,१५.९॥
ततस् केनचिद् अंशेन मूर्तिम् आविश्य काम् अपि ॥ अर्धनारीश्वरः भूत्वा ययौ देवः स्वयम् हरः ॥ ७।१,१५।९॥
tatas kenacid aṃśena mūrtim āviśya kām api .. ardhanārīśvaraḥ bhūtvā yayau devaḥ svayam haraḥ .. 7.1,15.9..
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ ७.१,१५.१०॥
तम् दृष्ट्वा परमम् देवम् तमसः परम् अव्ययम् ॥ अद्वितीयम् अनिर्देश्यम् अदृश्यम् अकृतात्मभिः ॥ ७।१,१५।१०॥
tam dṛṣṭvā paramam devam tamasaḥ param avyayam .. advitīyam anirdeśyam adṛśyam akṛtātmabhiḥ .. 7.1,15.10..
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ७.१,१५.११॥
सर्व-लोक-विधातारम् सर्व-लोक-ईश्वर-ईश्वरम् ॥ सर्व-लोक-विधायिन्या शक्त्या परमया युतम् ॥ ७।१,१५।११॥
sarva-loka-vidhātāram sarva-loka-īśvara-īśvaram .. sarva-loka-vidhāyinyā śaktyā paramayā yutam .. 7.1,15.11..
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ ७.१,१५.१२॥
अप्रतर्क्यम् अनाभासम् अमेयम् अजरम् ध्रुवम् ॥ अचलम् निर्गुणम् शांतम् अनंत-महिम-आस्पदम् ॥ ७।१,१५।१२॥
apratarkyam anābhāsam ameyam ajaram dhruvam .. acalam nirguṇam śāṃtam anaṃta-mahima-āspadam .. 7.1,15.12..
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ ७.१,१५.१३॥
सर्व ॥ सर्व-उपमान-निर्मुक्तम् शरण्यम् शाश्वतम् शिवम् ॥ ७।१,१५।१३॥
sarva .. sarva-upamāna-nirmuktam śaraṇyam śāśvatam śivam .. 7.1,15.13..
प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ ७.१,१५.१४॥
प्रणम्य दंड-वत् ब्रह्मा समुत्थाय कृतांजलिः ॥ श्रद्धा-विनय-संपन्नैः श्राव्यैः संस्कर-संयुतैः ॥ ७।१,१५।१४॥
praṇamya daṃḍa-vat brahmā samutthāya kṛtāṃjaliḥ .. śraddhā-vinaya-saṃpannaiḥ śrāvyaiḥ saṃskara-saṃyutaiḥ .. 7.1,15.14..
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ ७.१,१५.१५॥
यथार्थ-युक्त-सर्व-अर्थैः वेद-अर्थ-परिबृंहितैः ॥ तुष्टाव देवम् देवीम् च सूक्तैः सूक्ष्म-अर्थ-गोचरैः ॥ ७।१,१५।१५॥
yathārtha-yukta-sarva-arthaiḥ veda-artha-paribṛṃhitaiḥ .. tuṣṭāva devam devīm ca sūktaiḥ sūkṣma-artha-gocaraiḥ .. 7.1,15.15..
ब्रह्मोवाच॥
जय देव महादेव जयेश्वर महेश्वर ॥ जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ ७.१,१५.१६॥
जय देव महादेव जय ईश्वर महेश्वर ॥ जय सर्व-गुण-श्रेष्ठ जय सर्व-सुर-अधिप ॥ ७।१,१५।१६॥
jaya deva mahādeva jaya īśvara maheśvara .. jaya sarva-guṇa-śreṣṭha jaya sarva-sura-adhipa .. 7.1,15.16..
जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ ७.१,१५.१७॥
जय प्रकृति-कल्याणि जय प्रकृतिनायिके ॥ जय प्रकृति-दूरे त्वम् जय प्रकृति-सुन्दरि ॥ ७।१,१५।१७॥
jaya prakṛti-kalyāṇi jaya prakṛtināyike .. jaya prakṛti-dūre tvam jaya prakṛti-sundari .. 7.1,15.17..
जयामोघमहामाय जयामोघ मनोरथ ॥ जयामोघमहालील जयामोघमहाबल ॥ ७.१,१५.१८॥
जय अमोघ-महा-माय जय अमोघ मनोरथ ॥ जय अमोघ-महा-लील जय अमोघ-महा-बल ॥ ७।१,१५।१८॥
jaya amogha-mahā-māya jaya amogha manoratha .. jaya amogha-mahā-līla jaya amogha-mahā-bala .. 7.1,15.18..
जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ७.१,१५.१९॥
जय विश्व-जगत्-मातर् जय विश्व-जगत्-मये ॥ जय विश्व-जगत्-धात्रि जय विश्व-जगत्-सखि ॥ ७।१,१५।१९॥
jaya viśva-jagat-mātar jaya viśva-jagat-maye .. jaya viśva-jagat-dhātri jaya viśva-jagat-sakhi .. 7.1,15.19..
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ ७.१,१५.२०॥
जय शाश्वतिक-ऐश्वर्ये जय शाश्वतिक-आलय ॥ जय शाश्वतिक-आकार जय शाश्वतिक-अनुग ॥ ७।१,१५।२०॥
jaya śāśvatika-aiśvarye jaya śāśvatika-ālaya .. jaya śāśvatika-ākāra jaya śāśvatika-anuga .. 7.1,15.20..
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ७.१,१५.२१॥
जय आत्मत्रय-निर्मात्रि जय आत्मत्रय-पालिनि ॥ जय आत्मत्रय-संहर्त्रि जय आत्मत्रय-नायिके ॥ ७।१,१५।२१॥
jaya ātmatraya-nirmātri jaya ātmatraya-pālini .. jaya ātmatraya-saṃhartri jaya ātmatraya-nāyike .. 7.1,15.21..
जयावलोकनायत्तजगत्कारणबृंहण ॥ जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ ७.१,१५.२२॥
जय अवलोकन-आयत्त-जगत्-कारण-बृंहण ॥ जय-उपेक्षा-कटाक्ष-उत्थ-हुतभुज्-भुक्त-भौतिक ॥ ७।१,१५।२२॥
jaya avalokana-āyatta-jagat-kāraṇa-bṛṃhaṇa .. jaya-upekṣā-kaṭākṣa-uttha-hutabhuj-bhukta-bhautika .. 7.1,15.22..
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ७.१,१५.२३॥
जय देव आद्य-विज्ञेये स्व-आत्म-सूक्ष्म-दृशा-उज्ज्वले ॥ जय व्याप्त-चराचरे ॥ ७।१,१५।२३॥
jaya deva ādya-vijñeye sva-ātma-sūkṣma-dṛśā-ujjvale .. jaya vyāpta-carācare .. 7.1,15.23..
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ ७.१,१५.२४॥
जय नाम-एक-विन्यस्त-विश्व-तत्त्व-समुच्चय ॥ जय असुर-शिरः-निष्ठ-श्रेष्ठ-अनुग-कदंबक ॥ ७।१,१५।२४॥
jaya nāma-eka-vinyasta-viśva-tattva-samuccaya .. jaya asura-śiraḥ-niṣṭha-śreṣṭha-anuga-kadaṃbaka .. 7.1,15.24..
जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ ७.१,१५.२५॥
जय-उपाश्रित-संरक्षा-संविधान-पटीयसि ॥ जय-उन्मूलित-संसार-विष-वृक्ष-अंकुर-उद्गमे ॥ ७।१,१५।२५॥
jaya-upāśrita-saṃrakṣā-saṃvidhāna-paṭīyasi .. jaya-unmūlita-saṃsāra-viṣa-vṛkṣa-aṃkura-udgame .. 7.1,15.25..
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ७.१,१५.२६॥
जय प्रादेशिक-ऐश्वर्य-वीर्य-शौर्य-विजृंभण ॥ जय विश्व-बहिस् भूत निरस्त-पर-वैभव ॥ ७।१,१५।२६॥
jaya prādeśika-aiśvarya-vīrya-śaurya-vijṛṃbhaṇa .. jaya viśva-bahis bhūta nirasta-para-vaibhava .. 7.1,15.26..
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥ जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ ७.१,१५.२७॥
जय प्रणीत-पञ्चार्थ-प्रयोग-परम-अमृत ॥ जय पञ्चार्थ-विज्ञान-सुधा-स्तोत्र-स्वरूपिणि ॥ ७।१,१५।२७॥
jaya praṇīta-pañcārtha-prayoga-parama-amṛta .. jaya pañcārtha-vijñāna-sudhā-stotra-svarūpiṇi .. 7.1,15.27..
जयति घोरसंसारमहारोगभिषग्वर ॥ जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ ७.१,१५.२८॥
जयति घोर-संसार-महा-रोग-भिषज्-वर ॥ जय अनादि-मल-अज्ञान-तमः-पटल-चंद्रिके ॥ ७।१,१५।२८॥
jayati ghora-saṃsāra-mahā-roga-bhiṣaj-vara .. jaya anādi-mala-ajñāna-tamaḥ-paṭala-caṃdrike .. 7.1,15.28..
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ ७.१,१५.२९॥
जय त्रिपुर-कालाग्ने जय त्रिपुरभैरवि ॥ जय त्रिगुण-निर्मुक्ते जय त्रिगुण-मर्दिनि ॥ ७।१,१५।२९॥
jaya tripura-kālāgne jaya tripurabhairavi .. jaya triguṇa-nirmukte jaya triguṇa-mardini .. 7.1,15.29..
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ ७.१,१५.३०॥
जय प्रथम-सर्वज्ञ जय सर्व-प्रबोधिक ॥ जय प्रचुर-दिव्य-अंग जय प्रार्थित-दायिनि ॥ ७।१,१५।३०॥
jaya prathama-sarvajña jaya sarva-prabodhika .. jaya pracura-divya-aṃga jaya prārthita-dāyini .. 7.1,15.30..
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ७.१,१५.३१॥
क्व देव ते परम् धाम क्व च तुच्छम् च नः वचः ॥ तथा अपि भगवन् भक्त्या प्रलपंतम् क्षमस्व माम् ॥ ७।१,१५।३१॥
kva deva te param dhāma kva ca tuccham ca naḥ vacaḥ .. tathā api bhagavan bhaktyā pralapaṃtam kṣamasva mām .. 7.1,15.31..
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ७.१,१५.३२॥
विज्ञाप्य एवंविधैः सूक्तैः विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर् मुहुर् ॥ ७।१,१५।३२॥
vijñāpya evaṃvidhaiḥ sūktaiḥ viśvakarmā caturmukhaḥ .. namaścakāra rudrāya radrāṇyai ca muhur muhur .. 7.1,15.32..
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ७.१,१५.३३॥
इदम् स्तोत्र-वरम् पुण्यम् ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरम् नाम शिवयोः हर्ष-वर्धनम् ॥ ७।१,१५।३३॥
idam stotra-varam puṇyam brahmaṇā samudīritam .. ardhanārīśvaram nāma śivayoḥ harṣa-vardhanam .. 7.1,15.33..
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ७.१,१५.३४॥
यः इदम् कीर्तयेत् भक्त्या यस्य कस्य अपि शिक्षया ॥ स तत् फलम् अवाप्नोति शिवयोः प्रीति-कारणात् ॥ ७।१,१५।३४॥
yaḥ idam kīrtayet bhaktyā yasya kasya api śikṣayā .. sa tat phalam avāpnoti śivayoḥ prīti-kāraṇāt .. 7.1,15.34..
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ७.१,१५.३५॥
सकल-भुवन-भूत-भावनाभ्याम् जनन-विनाश-विहीन-विग्रहाभ्याम् ॥ नर-वर-युवती-वपुः-धराभ्याम् सततम् अहम् प्रणतः अस्मि शंकराभ्याम् ॥ ७।१,१५।३५॥
sakala-bhuvana-bhūta-bhāvanābhyām janana-vināśa-vihīna-vigrahābhyām .. nara-vara-yuvatī-vapuḥ-dharābhyām satatam aham praṇataḥ asmi śaṃkarābhyām .. 7.1,15.35..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः॥
इति श्री-शिवमहापुराणे सप्तम्याम् वायवीयसंहितायाम् शिवशिवास्तुतिवर्णनम् नाम पञ्चदशः अध्यायः॥
iti śrī-śivamahāpurāṇe saptamyām vāyavīyasaṃhitāyām śivaśivāstutivarṇanam nāma pañcadaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In