| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥ तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ७.१,१५.१॥
yadā punaḥ prajāḥ sṛṣṭā na vyavardhanta vedhasaḥ .. tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata .. 7.1,15.1..
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ ७.१,१५.२॥
na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt .. tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ .. 7.1,15.2..
ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ७.१,१५.३॥
tatassa vidadhe buddhimarthaniścayagāminīm .. prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara .. 7.1,15.3..
प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥ एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ७.१,१५.४॥
prasādena vinā tasya na vardherannimāḥ prajāḥ .. evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame .. 7.1,15.4..
तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ७.१,१५.५॥
tadādyā paramā śaktiranaṃtā lokabhāvinī .. ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā .. 7.1,15.5..
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ ७.१,१५.६॥
nirguṇā niṣprapañcā ca niṣkalā nirupaplavā .. niraṃtaratarā nityā nityamīśvarapārśvagā .. 7.1,15.6..
तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७.१,१५.७॥
tayā paramayā śaktyā bhagavaṃtaṃ triyambakam .. saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ .. 7.1,15.7..
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ ७.१,१५.८॥
tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ .. acireṇaiva kālena pitā saṃpratutoṣa ha .. 7.1,15.8..
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ ७.१,१५.९॥
tataḥ kenacidaṃśena mūrtimāviśya kāmapi .. ardhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ .. 7.1,15.9..
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ ७.१,१५.१०॥
taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam .. advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ .. 7.1,15.10..
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ७.१,१५.११॥
sarvalokavidhātāraṃ sarvalokeśvareśvaram .. sarvalokavidhāyinyā śaktyā paramayā yutam .. 7.1,15.11..
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ ७.१,१५.१२॥
apratarkyamanābhāsamameyamajaraṃ dhruvam .. acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam .. 7.1,15.12..
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ ७.१,१५.१३॥
sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam .. sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam .. 7.1,15.13..
प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ ७.१,१५.१४॥
praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ .. śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ .. 7.1,15.14..
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ ७.१,१५.१५॥
yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ .. tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ .. 7.1,15.15..
ब्रह्मोवाच॥
जय देव महादेव जयेश्वर महेश्वर ॥ जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ ७.१,१५.१६॥
jaya deva mahādeva jayeśvara maheśvara .. jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa .. 7.1,15.16..
जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ ७.१,१५.१७॥
jaya prakṛti kalyāṇi jaya prakṛtināyike .. jaya prakṛtidūre tvaṃ jaya prakṛtisundari .. 7.1,15.17..
जयामोघमहामाय जयामोघ मनोरथ ॥ जयामोघमहालील जयामोघमहाबल ॥ ७.१,१५.१८॥
jayāmoghamahāmāya jayāmogha manoratha .. jayāmoghamahālīla jayāmoghamahābala .. 7.1,15.18..
जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ७.१,१५.१९॥
jaya viśvajaganmātarjaya viśvajaganmaye .. jaya viśvajagaddhātri jaya viśvajagatsakhi .. 7.1,15.19..
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ ७.१,१५.२०॥
jaya śāśvatikaiśvarye jaya śāśvatikālaya .. jaya śāśvatikākāra jaya śāśvatikānuga .. 7.1,15.20..
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ७.१,१५.२१॥
jayātmatrayanirmātri jayātmatrayapālini .. jayātmatrayasaṃhartri jayātmatrayanāyike .. 7.1,15.21..
जयावलोकनायत्तजगत्कारणबृंहण ॥ जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ ७.१,१५.२२॥
jayāvalokanāyattajagatkāraṇabṛṃhaṇa .. jayopekṣākaṭākṣotthahutabhugbhuktabhautika .. 7.1,15.22..
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ७.१,१५.२३॥
jaya devādyavijñeye svātmasūkṣmadṛśojjvale .. jaya sthūlātmaśaktyeśejaya vyāptacarācare .. 7.1,15.23..
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ ७.१,१५.२४॥
jaya nāmaikavinyastaviśvatattvasamuccaya .. jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka .. 7.1,15.24..
जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ ७.१,१५.२५॥
jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi .. jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame .. 7.1,15.25..
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ७.१,१५.२६॥
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa .. jaya viśvabahirbhūta nirastaparavaibhava .. 7.1,15.26..
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥ जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ ७.१,१५.२७॥
jaya praṇītapañcārthaprayogaparamāmṛta .. jaya pañcārthavijñānasudhāstotrasvarūpiṇi .. 7.1,15.27..
जयति घोरसंसारमहारोगभिषग्वर ॥ जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ ७.१,१५.२८॥
jayati ghorasaṃsāramahārogabhiṣagvara .. jayānādimalājñānatamaḥpaṭalacaṃdrike .. 7.1,15.28..
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ ७.१,१५.२९॥
jaya tripurakālāgne jaya tripurabhairavi .. jaya triguṇanirmukte jaya triguṇamardini .. 7.1,15.29..
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ ७.१,१५.३०॥
jaya prathamasarvajña jaya sarvaprabodhika .. jaya pracuradivyāṃga jaya prārthitadāyini .. 7.1,15.30..
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ७.१,१५.३१॥
kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ .. tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām .. 7.1,15.31..
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ७.१,१५.३२॥
vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ .. namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ .. 7.1,15.32..
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ७.१,१५.३३॥
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam .. ardhanārīśvaraṃ nāma śivayorharṣavardhanam .. 7.1,15.33..
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ७.१,१५.३४॥
ya idaṃ kīrtayedbhaktyā yasya kasyāpi śikṣayā .. sa tatphalamavāpnoti śivayoḥ prītikāraṇāt .. 7.1,15.34..
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ७.१,१५.३५॥
sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām .. naravarayuvatīvapurdharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām .. 7.1,15.35..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pū śivaśivāstutivarṇanaṃ nāma pañcadaśo 'dhyāyaḥ..
वायुरुवाच॥
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥ तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ७.१,१५.१॥
yadā punaḥ prajāḥ sṛṣṭā na vyavardhanta vedhasaḥ .. tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata .. 7.1,15.1..
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ ७.१,१५.२॥
na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt .. tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ .. 7.1,15.2..
ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ७.१,१५.३॥
tatassa vidadhe buddhimarthaniścayagāminīm .. prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara .. 7.1,15.3..
प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥ एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ७.१,१५.४॥
prasādena vinā tasya na vardherannimāḥ prajāḥ .. evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame .. 7.1,15.4..
तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ७.१,१५.५॥
tadādyā paramā śaktiranaṃtā lokabhāvinī .. ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā .. 7.1,15.5..
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ ७.१,१५.६॥
nirguṇā niṣprapañcā ca niṣkalā nirupaplavā .. niraṃtaratarā nityā nityamīśvarapārśvagā .. 7.1,15.6..
तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७.१,१५.७॥
tayā paramayā śaktyā bhagavaṃtaṃ triyambakam .. saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ .. 7.1,15.7..
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ ७.१,१५.८॥
tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ .. acireṇaiva kālena pitā saṃpratutoṣa ha .. 7.1,15.8..
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ ७.१,१५.९॥
tataḥ kenacidaṃśena mūrtimāviśya kāmapi .. ardhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ .. 7.1,15.9..
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ ७.१,१५.१०॥
taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam .. advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ .. 7.1,15.10..
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ७.१,१५.११॥
sarvalokavidhātāraṃ sarvalokeśvareśvaram .. sarvalokavidhāyinyā śaktyā paramayā yutam .. 7.1,15.11..
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ ७.१,१५.१२॥
apratarkyamanābhāsamameyamajaraṃ dhruvam .. acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam .. 7.1,15.12..
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ ७.१,१५.१३॥
sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam .. sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam .. 7.1,15.13..
प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ ७.१,१५.१४॥
praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ .. śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ .. 7.1,15.14..
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ ७.१,१५.१५॥
yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ .. tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ .. 7.1,15.15..
ब्रह्मोवाच॥
जय देव महादेव जयेश्वर महेश्वर ॥ जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ ७.१,१५.१६॥
jaya deva mahādeva jayeśvara maheśvara .. jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa .. 7.1,15.16..
जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ ७.१,१५.१७॥
jaya prakṛti kalyāṇi jaya prakṛtināyike .. jaya prakṛtidūre tvaṃ jaya prakṛtisundari .. 7.1,15.17..
जयामोघमहामाय जयामोघ मनोरथ ॥ जयामोघमहालील जयामोघमहाबल ॥ ७.१,१५.१८॥
jayāmoghamahāmāya jayāmogha manoratha .. jayāmoghamahālīla jayāmoghamahābala .. 7.1,15.18..
जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ७.१,१५.१९॥
jaya viśvajaganmātarjaya viśvajaganmaye .. jaya viśvajagaddhātri jaya viśvajagatsakhi .. 7.1,15.19..
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ ७.१,१५.२०॥
jaya śāśvatikaiśvarye jaya śāśvatikālaya .. jaya śāśvatikākāra jaya śāśvatikānuga .. 7.1,15.20..
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ७.१,१५.२१॥
jayātmatrayanirmātri jayātmatrayapālini .. jayātmatrayasaṃhartri jayātmatrayanāyike .. 7.1,15.21..
जयावलोकनायत्तजगत्कारणबृंहण ॥ जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ ७.१,१५.२२॥
jayāvalokanāyattajagatkāraṇabṛṃhaṇa .. jayopekṣākaṭākṣotthahutabhugbhuktabhautika .. 7.1,15.22..
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ७.१,१५.२३॥
jaya devādyavijñeye svātmasūkṣmadṛśojjvale .. jaya sthūlātmaśaktyeśejaya vyāptacarācare .. 7.1,15.23..
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ ७.१,१५.२४॥
jaya nāmaikavinyastaviśvatattvasamuccaya .. jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka .. 7.1,15.24..
जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ ७.१,१५.२५॥
jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi .. jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame .. 7.1,15.25..
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ७.१,१५.२६॥
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa .. jaya viśvabahirbhūta nirastaparavaibhava .. 7.1,15.26..
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥ जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ ७.१,१५.२७॥
jaya praṇītapañcārthaprayogaparamāmṛta .. jaya pañcārthavijñānasudhāstotrasvarūpiṇi .. 7.1,15.27..
जयति घोरसंसारमहारोगभिषग्वर ॥ जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ ७.१,१५.२८॥
jayati ghorasaṃsāramahārogabhiṣagvara .. jayānādimalājñānatamaḥpaṭalacaṃdrike .. 7.1,15.28..
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ ७.१,१५.२९॥
jaya tripurakālāgne jaya tripurabhairavi .. jaya triguṇanirmukte jaya triguṇamardini .. 7.1,15.29..
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ ७.१,१५.३०॥
jaya prathamasarvajña jaya sarvaprabodhika .. jaya pracuradivyāṃga jaya prārthitadāyini .. 7.1,15.30..
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ७.१,१५.३१॥
kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ .. tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām .. 7.1,15.31..
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ७.१,१५.३२॥
vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ .. namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ .. 7.1,15.32..
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ७.१,१५.३३॥
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam .. ardhanārīśvaraṃ nāma śivayorharṣavardhanam .. 7.1,15.33..
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ७.१,१५.३४॥
ya idaṃ kīrtayedbhaktyā yasya kasyāpi śikṣayā .. sa tatphalamavāpnoti śivayoḥ prītikāraṇāt .. 7.1,15.34..
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ७.१,१५.३५॥
sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām .. naravarayuvatīvapurdharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām .. 7.1,15.35..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pū śivaśivāstutivarṇanaṃ nāma pañcadaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In