Vayaviya Samhita - Purva

Adhyaya - 15

Song of Prayer and addresed to Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाच॥
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥ तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ७.१,१५.१॥
yadā punaḥ prajāḥ sṛṣṭā na vyavardhanta vedhasaḥ || tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata || 7.1,15.1||

Samhita : 11

Adhyaya :   15

Shloka :   1

न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ ७.१,१५.२॥
na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt || tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ || 7.1,15.2||

Samhita : 11

Adhyaya :   15

Shloka :   2

ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ७.१,१५.३॥
tatassa vidadhe buddhimarthaniścayagāminīm || prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara || 7.1,15.3||

Samhita : 11

Adhyaya :   15

Shloka :   3

प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥ एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ७.१,१५.४॥
prasādena vinā tasya na vardherannimāḥ prajāḥ || evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame || 7.1,15.4||

Samhita : 11

Adhyaya :   15

Shloka :   4

तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ७.१,१५.५॥
tadādyā paramā śaktiranaṃtā lokabhāvinī || ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā || 7.1,15.5||

Samhita : 11

Adhyaya :   15

Shloka :   5

निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ ७.१,१५.६॥
nirguṇā niṣprapañcā ca niṣkalā nirupaplavā || niraṃtaratarā nityā nityamīśvarapārśvagā || 7.1,15.6||

Samhita : 11

Adhyaya :   15

Shloka :   6

तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७.१,१५.७॥
tayā paramayā śaktyā bhagavaṃtaṃ triyambakam || saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ || 7.1,15.7||

Samhita : 11

Adhyaya :   15

Shloka :   7

तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ ७.१,१५.८॥
tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ || acireṇaiva kālena pitā saṃpratutoṣa ha || 7.1,15.8||

Samhita : 11

Adhyaya :   15

Shloka :   8

ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ ७.१,१५.९॥
tataḥ kenacidaṃśena mūrtimāviśya kāmapi || ardhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ || 7.1,15.9||

Samhita : 11

Adhyaya :   15

Shloka :   9

तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ ७.१,१५.१०॥
taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam || advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ || 7.1,15.10||

Samhita : 11

Adhyaya :   15

Shloka :   10

सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ७.१,१५.११॥
sarvalokavidhātāraṃ sarvalokeśvareśvaram || sarvalokavidhāyinyā śaktyā paramayā yutam || 7.1,15.11||

Samhita : 11

Adhyaya :   15

Shloka :   11

अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ ७.१,१५.१२॥
apratarkyamanābhāsamameyamajaraṃ dhruvam || acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam || 7.1,15.12||

Samhita : 11

Adhyaya :   15

Shloka :   12

सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ ७.१,१५.१३॥
sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam || sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam || 7.1,15.13||

Samhita : 11

Adhyaya :   15

Shloka :   13

प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ ७.१,१५.१४॥
praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ || śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ || 7.1,15.14||

Samhita : 11

Adhyaya :   15

Shloka :   14

यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ ७.१,१५.१५॥
yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ || tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ || 7.1,15.15||

Samhita : 11

Adhyaya :   15

Shloka :   15

ब्रह्मोवाच॥
जय देव महादेव जयेश्वर महेश्वर ॥ जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ ७.१,१५.१६॥
jaya deva mahādeva jayeśvara maheśvara || jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa || 7.1,15.16||

Samhita : 11

Adhyaya :   15

Shloka :   16

जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ ७.१,१५.१७॥
jaya prakṛti kalyāṇi jaya prakṛtināyike || jaya prakṛtidūre tvaṃ jaya prakṛtisundari || 7.1,15.17||

Samhita : 11

Adhyaya :   15

Shloka :   17

जयामोघमहामाय जयामोघ मनोरथ ॥ जयामोघमहालील जयामोघमहाबल ॥ ७.१,१५.१८॥
jayāmoghamahāmāya jayāmogha manoratha || jayāmoghamahālīla jayāmoghamahābala || 7.1,15.18||

Samhita : 11

Adhyaya :   15

Shloka :   18

जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ७.१,१५.१९॥
jaya viśvajaganmātarjaya viśvajaganmaye || jaya viśvajagaddhātri jaya viśvajagatsakhi || 7.1,15.19||

Samhita : 11

Adhyaya :   15

Shloka :   19

जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ ७.१,१५.२०॥
jaya śāśvatikaiśvarye jaya śāśvatikālaya || jaya śāśvatikākāra jaya śāśvatikānuga || 7.1,15.20||

Samhita : 11

Adhyaya :   15

Shloka :   20

जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ७.१,१५.२१॥
jayātmatrayanirmātri jayātmatrayapālini || jayātmatrayasaṃhartri jayātmatrayanāyike || 7.1,15.21||

Samhita : 11

Adhyaya :   15

Shloka :   21

जयावलोकनायत्तजगत्कारणबृंहण ॥ जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ ७.१,१५.२२॥
jayāvalokanāyattajagatkāraṇabṛṃhaṇa || jayopekṣākaṭākṣotthahutabhugbhuktabhautika || 7.1,15.22||

Samhita : 11

Adhyaya :   15

Shloka :   22

जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ७.१,१५.२३॥
jaya devādyavijñeye svātmasūkṣmadṛśojjvale || jaya sthūlātmaśaktyeśejaya vyāptacarācare || 7.1,15.23||

Samhita : 11

Adhyaya :   15

Shloka :   23

जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ ७.१,१५.२४॥
jaya nāmaikavinyastaviśvatattvasamuccaya || jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka || 7.1,15.24||

Samhita : 11

Adhyaya :   15

Shloka :   24

जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ ७.१,१५.२५॥
jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi || jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame || 7.1,15.25||

Samhita : 11

Adhyaya :   15

Shloka :   25

जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ७.१,१५.२६॥
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa || jaya viśvabahirbhūta nirastaparavaibhava || 7.1,15.26||

Samhita : 11

Adhyaya :   15

Shloka :   26

जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥ जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ ७.१,१५.२७॥
jaya praṇītapañcārthaprayogaparamāmṛta || jaya pañcārthavijñānasudhāstotrasvarūpiṇi || 7.1,15.27||

Samhita : 11

Adhyaya :   15

Shloka :   27

जयति घोरसंसारमहारोगभिषग्वर ॥ जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ ७.१,१५.२८॥
jayati ghorasaṃsāramahārogabhiṣagvara || jayānādimalājñānatamaḥpaṭalacaṃdrike || 7.1,15.28||

Samhita : 11

Adhyaya :   15

Shloka :   28

जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ ७.१,१५.२९॥
jaya tripurakālāgne jaya tripurabhairavi || jaya triguṇanirmukte jaya triguṇamardini || 7.1,15.29||

Samhita : 11

Adhyaya :   15

Shloka :   29

जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ ७.१,१५.३०॥
jaya prathamasarvajña jaya sarvaprabodhika || jaya pracuradivyāṃga jaya prārthitadāyini || 7.1,15.30||

Samhita : 11

Adhyaya :   15

Shloka :   30

क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ७.१,१५.३१॥
kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ || tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām || 7.1,15.31||

Samhita : 11

Adhyaya :   15

Shloka :   31

विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ७.१,१५.३२॥
vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ || namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ || 7.1,15.32||

Samhita : 11

Adhyaya :   15

Shloka :   32

इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ७.१,१५.३३॥
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam || ardhanārīśvaraṃ nāma śivayorharṣavardhanam || 7.1,15.33||

Samhita : 11

Adhyaya :   15

Shloka :   33

य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ७.१,१५.३४॥
ya idaṃ kīrtayedbhaktyā yasya kasyāpi śikṣayā || sa tatphalamavāpnoti śivayoḥ prītikāraṇāt || 7.1,15.34||

Samhita : 11

Adhyaya :   15

Shloka :   34

सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ७.१,१५.३५॥
sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām || naravarayuvatīvapurdharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām || 7.1,15.35||

Samhita : 11

Adhyaya :   15

Shloka :   35

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pū śivaśivāstutivarṇanaṃ nāma pañcadaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   15

Shloka :   36

वायुरुवाच॥
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥ तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ७.१,१५.१॥
yadā punaḥ prajāḥ sṛṣṭā na vyavardhanta vedhasaḥ || tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata || 7.1,15.1||

Samhita : 11

Adhyaya :   15

Shloka :   1

न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ ७.१,१५.२॥
na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt || tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ || 7.1,15.2||

Samhita : 11

Adhyaya :   15

Shloka :   2

ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ७.१,१५.३॥
tatassa vidadhe buddhimarthaniścayagāminīm || prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara || 7.1,15.3||

Samhita : 11

Adhyaya :   15

Shloka :   3

प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥ एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ७.१,१५.४॥
prasādena vinā tasya na vardherannimāḥ prajāḥ || evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame || 7.1,15.4||

Samhita : 11

Adhyaya :   15

Shloka :   4

तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ७.१,१५.५॥
tadādyā paramā śaktiranaṃtā lokabhāvinī || ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā || 7.1,15.5||

Samhita : 11

Adhyaya :   15

Shloka :   5

निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ ७.१,१५.६॥
nirguṇā niṣprapañcā ca niṣkalā nirupaplavā || niraṃtaratarā nityā nityamīśvarapārśvagā || 7.1,15.6||

Samhita : 11

Adhyaya :   15

Shloka :   6

तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७.१,१५.७॥
tayā paramayā śaktyā bhagavaṃtaṃ triyambakam || saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ || 7.1,15.7||

Samhita : 11

Adhyaya :   15

Shloka :   7

तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ ७.१,१५.८॥
tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ || acireṇaiva kālena pitā saṃpratutoṣa ha || 7.1,15.8||

Samhita : 11

Adhyaya :   15

Shloka :   8

ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ ७.१,१५.९॥
tataḥ kenacidaṃśena mūrtimāviśya kāmapi || ardhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ || 7.1,15.9||

Samhita : 11

Adhyaya :   15

Shloka :   9

तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ ७.१,१५.१०॥
taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam || advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ || 7.1,15.10||

Samhita : 11

Adhyaya :   15

Shloka :   10

सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ७.१,१५.११॥
sarvalokavidhātāraṃ sarvalokeśvareśvaram || sarvalokavidhāyinyā śaktyā paramayā yutam || 7.1,15.11||

Samhita : 11

Adhyaya :   15

Shloka :   11

अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ ७.१,१५.१२॥
apratarkyamanābhāsamameyamajaraṃ dhruvam || acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam || 7.1,15.12||

Samhita : 11

Adhyaya :   15

Shloka :   12

सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ ७.१,१५.१३॥
sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam || sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam || 7.1,15.13||

Samhita : 11

Adhyaya :   15

Shloka :   13

प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ ७.१,१५.१४॥
praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ || śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ || 7.1,15.14||

Samhita : 11

Adhyaya :   15

Shloka :   14

यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ ७.१,१५.१५॥
yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ || tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ || 7.1,15.15||

Samhita : 11

Adhyaya :   15

Shloka :   15

ब्रह्मोवाच॥
जय देव महादेव जयेश्वर महेश्वर ॥ जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ ७.१,१५.१६॥
jaya deva mahādeva jayeśvara maheśvara || jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa || 7.1,15.16||

Samhita : 11

Adhyaya :   15

Shloka :   16

जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ ७.१,१५.१७॥
jaya prakṛti kalyāṇi jaya prakṛtināyike || jaya prakṛtidūre tvaṃ jaya prakṛtisundari || 7.1,15.17||

Samhita : 11

Adhyaya :   15

Shloka :   17

जयामोघमहामाय जयामोघ मनोरथ ॥ जयामोघमहालील जयामोघमहाबल ॥ ७.१,१५.१८॥
jayāmoghamahāmāya jayāmogha manoratha || jayāmoghamahālīla jayāmoghamahābala || 7.1,15.18||

Samhita : 11

Adhyaya :   15

Shloka :   18

जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ७.१,१५.१९॥
jaya viśvajaganmātarjaya viśvajaganmaye || jaya viśvajagaddhātri jaya viśvajagatsakhi || 7.1,15.19||

Samhita : 11

Adhyaya :   15

Shloka :   19

जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ ७.१,१५.२०॥
jaya śāśvatikaiśvarye jaya śāśvatikālaya || jaya śāśvatikākāra jaya śāśvatikānuga || 7.1,15.20||

Samhita : 11

Adhyaya :   15

Shloka :   20

जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ७.१,१५.२१॥
jayātmatrayanirmātri jayātmatrayapālini || jayātmatrayasaṃhartri jayātmatrayanāyike || 7.1,15.21||

Samhita : 11

Adhyaya :   15

Shloka :   21

जयावलोकनायत्तजगत्कारणबृंहण ॥ जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ ७.१,१५.२२॥
jayāvalokanāyattajagatkāraṇabṛṃhaṇa || jayopekṣākaṭākṣotthahutabhugbhuktabhautika || 7.1,15.22||

Samhita : 11

Adhyaya :   15

Shloka :   22

जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ७.१,१५.२३॥
jaya devādyavijñeye svātmasūkṣmadṛśojjvale || jaya sthūlātmaśaktyeśejaya vyāptacarācare || 7.1,15.23||

Samhita : 11

Adhyaya :   15

Shloka :   23

जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ ७.१,१५.२४॥
jaya nāmaikavinyastaviśvatattvasamuccaya || jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka || 7.1,15.24||

Samhita : 11

Adhyaya :   15

Shloka :   24

जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ ७.१,१५.२५॥
jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi || jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame || 7.1,15.25||

Samhita : 11

Adhyaya :   15

Shloka :   25

जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ७.१,१५.२६॥
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa || jaya viśvabahirbhūta nirastaparavaibhava || 7.1,15.26||

Samhita : 11

Adhyaya :   15

Shloka :   26

जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥ जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ ७.१,१५.२७॥
jaya praṇītapañcārthaprayogaparamāmṛta || jaya pañcārthavijñānasudhāstotrasvarūpiṇi || 7.1,15.27||

Samhita : 11

Adhyaya :   15

Shloka :   27

जयति घोरसंसारमहारोगभिषग्वर ॥ जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ ७.१,१५.२८॥
jayati ghorasaṃsāramahārogabhiṣagvara || jayānādimalājñānatamaḥpaṭalacaṃdrike || 7.1,15.28||

Samhita : 11

Adhyaya :   15

Shloka :   28

जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ ७.१,१५.२९॥
jaya tripurakālāgne jaya tripurabhairavi || jaya triguṇanirmukte jaya triguṇamardini || 7.1,15.29||

Samhita : 11

Adhyaya :   15

Shloka :   29

जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ ७.१,१५.३०॥
jaya prathamasarvajña jaya sarvaprabodhika || jaya pracuradivyāṃga jaya prārthitadāyini || 7.1,15.30||

Samhita : 11

Adhyaya :   15

Shloka :   30

क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ७.१,१५.३१॥
kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ || tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām || 7.1,15.31||

Samhita : 11

Adhyaya :   15

Shloka :   31

विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ७.१,१५.३२॥
vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ || namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ || 7.1,15.32||

Samhita : 11

Adhyaya :   15

Shloka :   32

इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ७.१,१५.३३॥
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam || ardhanārīśvaraṃ nāma śivayorharṣavardhanam || 7.1,15.33||

Samhita : 11

Adhyaya :   15

Shloka :   33

य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ७.१,१५.३४॥
ya idaṃ kīrtayedbhaktyā yasya kasyāpi śikṣayā || sa tatphalamavāpnoti śivayoḥ prītikāraṇāt || 7.1,15.34||

Samhita : 11

Adhyaya :   15

Shloka :   34

सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ७.१,१५.३५॥
sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām || naravarayuvatīvapurdharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām || 7.1,15.35||

Samhita : 11

Adhyaya :   15

Shloka :   35

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pū śivaśivāstutivarṇanaṃ nāma pañcadaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   15

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In