| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
अथ देवो महादेवो महाजलदनादया ॥ वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया ॥ 1॥ ॥ ७.१,१६.१ ॥
अथ देवः महादेवः महा-जलद-नादया ॥ वाचा मधुर-गंभीर-शिवद-श्लक्ष्ण-वर्णया ॥ १॥ ॥ ७।१,१६।१ ॥
atha devaḥ mahādevaḥ mahā-jalada-nādayā .. vācā madhura-gaṃbhīra-śivada-ślakṣṇa-varṇayā .. 1.. .. 7.1,16.1 ..
अर्थसंपन्नपदया राजलक्षणयुक्तया ॥ अशेषविषयारंभरक्षाविमलदक्षया ॥ 2॥ ॥ ७.१,१६.२ ॥
अर्थ-संपन्न-पदया राज-लक्षण-युक्तया ॥ ॥ २॥ ॥ ७।१,१६।२ ॥
artha-saṃpanna-padayā rāja-lakṣaṇa-yuktayā .. .. 2.. .. 7.1,16.2 ..
मनोहरतरोदारमधुरस्मितपूर्वया ॥ संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः ॥ 3॥ ॥ ७.१,१६.३ ॥
मनोहरतर-उदार-मधुर-स्मित-पूर्वया ॥ संबभाषे सु संपीतः विश्वकर्माणम् ईश्वरः ॥ ३॥ ॥ ७।१,१६।३ ॥
manoharatara-udāra-madhura-smita-pūrvayā .. saṃbabhāṣe su saṃpītaḥ viśvakarmāṇam īśvaraḥ .. 3.. .. 7.1,16.3 ..
ईश्वर उवाच॥
वत्स वत्स महाभाग मम पुत्र पितामह ॥ ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ 4॥ ॥ ७.१,१६.४ ॥
वत्स वत्स महाभाग मम पुत्र पितामह ॥ ज्ञातम् एव मया सर्वम् तव वाक्यस्य गौरवम् ॥ ४॥ ॥ ७।१,१६।४ ॥
vatsa vatsa mahābhāga mama putra pitāmaha .. jñātam eva mayā sarvam tava vākyasya gauravam .. 4.. .. 7.1,16.4 ..
प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥ तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम् ॥ 5॥ ॥ ७.१,१६.५ ॥
प्रजानाम् एव बृद्धि-अर्थम् तपः तप्तम् त्वया अधुना ॥ तपसा अनेन तुष्टः अस्मि ददामि च तव ईप्सितम् ॥ ५॥ ॥ ७।१,१६।५ ॥
prajānām eva bṛddhi-artham tapaḥ taptam tvayā adhunā .. tapasā anena tuṣṭaḥ asmi dadāmi ca tava īpsitam .. 5.. .. 7.1,16.5 ..
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ॥ ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ 6॥ ॥ ७.१,१६.६ ॥
इति उक्त्वा परम-उदारम् स्वभाव-मधुरम् वचः ॥ ससर्ज वपुषः भागात् देवीम् देव-वरः हरः ॥ ६॥ ॥ ७।१,१६।६ ॥
iti uktvā parama-udāram svabhāva-madhuram vacaḥ .. sasarja vapuṣaḥ bhāgāt devīm deva-varaḥ haraḥ .. 6.. .. 7.1,16.6 ..
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ॥ परस्य परमां शक्तिं भवस्य परमात्मनः ॥ 7॥ ॥ ७.१,१६.७ ॥
याम् आहुः ब्रह्म-विद्वांसः देवीम् दिव्य-गुण-अन्विताम् ॥ परस्य परमाम् शक्तिम् भवस्य परमात्मनः ॥ ७॥ ॥ ७।१,१६।७ ॥
yām āhuḥ brahma-vidvāṃsaḥ devīm divya-guṇa-anvitām .. parasya paramām śaktim bhavasya paramātmanaḥ .. 7.. .. 7.1,16.7 ..
यस्यां न खलु विद्यंते जन्म मृत्युजरादयः ॥ या भवानी भवस्यांगात्समाविरभवत्किल ॥ 8॥ ॥ ७.१,१६.८ ॥
यस्याम् न खलु विद्यंते जन्म मृत्यु-जरा-आदयः ॥ या भवानी भवस्य अंगात् समाविरभवत् किल ॥ ८॥ ॥ ७।१,१६।८ ॥
yasyām na khalu vidyaṃte janma mṛtyu-jarā-ādayaḥ .. yā bhavānī bhavasya aṃgāt samāvirabhavat kila .. 8.. .. 7.1,16.8 ..
यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह ॥ सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ 9॥ ॥ ७.१,१६.९ ॥
यस्याः वाचः निवर्तन्ते मनसा च इंद्रियैः सह ॥ सा भर्तुः वपुषः भागात् जाता इव समदृश्यत ॥ ९॥ ॥ ७।१,१६।९ ॥
yasyāḥ vācaḥ nivartante manasā ca iṃdriyaiḥ saha .. sā bhartuḥ vapuṣaḥ bhāgāt jātā iva samadṛśyata .. 9.. .. 7.1,16.9 ..
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ॥ शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ 10॥ ॥ ७.१,१६.१० ॥
या सा जगत् इदम् कृत्स्नम् महिम्ना व्याप्य तिष्ठति ॥ शरीरिणी इव स देवी विचित्रम् समलक्ष्यत ॥ १०॥ ॥ ७।१,१६।१० ॥
yā sā jagat idam kṛtsnam mahimnā vyāpya tiṣṭhati .. śarīriṇī iva sa devī vicitram samalakṣyata .. 10.. .. 7.1,16.10 ..
सर्वं जगदिदं चैषा संमोहयति मायया ॥ ईश्वरात्सैव जाताभूदजाता परमार्थतः ॥ 11॥ ॥ ७.१,१६.११ ॥
सर्वम् जगत् इदम् च एषा संमोहयति मायया ॥ ईश्वरात् सा एव जाता अभूत् अजाता परमार्थतः ॥ ११॥ ॥ ७।१,१६।११ ॥
sarvam jagat idam ca eṣā saṃmohayati māyayā .. īśvarāt sā eva jātā abhūt ajātā paramārthataḥ .. 11.. .. 7.1,16.11 ..
न यस्या परमो भावः सुराणामपि गोचरः ॥ विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः ॥ 12॥ ॥ ७.१,१६.१२ ॥
न यस्याः परमः भावः सुराणाम् अपि गोचरः ॥ विश्वा अमरेश्वरी च एव विभक्ता भर्तुः अंगतः ॥ १२॥ ॥ ७।१,१६।१२ ॥
na yasyāḥ paramaḥ bhāvaḥ surāṇām api gocaraḥ .. viśvā amareśvarī ca eva vibhaktā bhartuḥ aṃgataḥ .. 12.. .. 7.1,16.12 ..
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ॥ सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ 13॥ ॥ ७.१,१६.१३ ॥
ताम् दृष्ट्वा परमेशानीम् सर्व-लोक-महा-ईश्वरीम् ॥ सर्वज्ञाम् सर्व-गाम् सूक्ष्माम् सत्-असत्-व्यक्ति-वर्जिताम् ॥ १३॥ ॥ ७।१,१६।१३ ॥
tām dṛṣṭvā parameśānīm sarva-loka-mahā-īśvarīm .. sarvajñām sarva-gām sūkṣmām sat-asat-vyakti-varjitām .. 13.. .. 7.1,16.13 ..
परमां निखिलं भासा भासयन्तीमिदं जगत् ॥ प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ 14॥ ॥ ७.१,१६.१४ ॥
परमाम् निखिलम् भासा भासयन्तीम् इदम् जगत् ॥ प्रणिपत्य महादेवीम् प्रार्थयामास वै विराज् ॥ १४॥ ॥ ७।१,१६।१४ ॥
paramām nikhilam bhāsā bhāsayantīm idam jagat .. praṇipatya mahādevīm prārthayāmāsa vai virāj .. 14.. .. 7.1,16.14 ..
ब्रह्मोवाच॥
देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि ॥ प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ 15॥ ॥ ७.१,१६.१५ ॥
देवि देवेन सृष्टः अहम् आदौ सर्व-जगत्-मयि ॥ प्रजा-सर्गे नियुक्तः च सृजामि सकलम् जगत् ॥ १५॥ ॥ ७।१,१६।१५ ॥
devi devena sṛṣṭaḥ aham ādau sarva-jagat-mayi .. prajā-sarge niyuktaḥ ca sṛjāmi sakalam jagat .. 15.. .. 7.1,16.15 ..
मनसा निर्मिताः सर्वे देवि देवादयो मया ॥ न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ 16॥ ॥ ७.१,१६.१६ ॥
मनसा निर्मिताः सर्वे देवि देव-आदयः मया ॥ न वृद्धिम् उपगच्छन्ति सृज्यमानाः पुनर् पुनर् ॥ १६॥ ॥ ७।१,१६।१६ ॥
manasā nirmitāḥ sarve devi deva-ādayaḥ mayā .. na vṛddhim upagacchanti sṛjyamānāḥ punar punar .. 16.. .. 7.1,16.16 ..
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ 17॥ ॥ ७.१,१६.१७ ॥
मिथुन-प्रभवाम् एव कृत्वा सृष्टिम् अतस् परम् ॥ संवर्धयितुम् इच्छामि सर्वाः एव मम प्रजाः ॥ १७॥ ॥ ७।१,१६।१७ ॥
mithuna-prabhavām eva kṛtvā sṛṣṭim atas param .. saṃvardhayitum icchāmi sarvāḥ eva mama prajāḥ .. 17.. .. 7.1,16.17 ..
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ 18॥ ॥ ७.१,१६.१८ ॥
न निर्गतम् पुरा त्वत्तः नारीणाम् कुलम् अव्ययम् ॥ तेन नारी-कुलम् स्रष्टुम् शक्तिः मम न विद्यते ॥ १८॥ ॥ ७।१,१६।१८ ॥
na nirgatam purā tvattaḥ nārīṇām kulam avyayam .. tena nārī-kulam sraṣṭum śaktiḥ mama na vidyate .. 18.. .. 7.1,16.18 ..
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ 19॥ ॥ ७.१,१६.१९ ॥
सर्वासाम् एव शक्तीनाम् त्वत्तः खलु समुद्भवः ॥ तस्मात् सर्वत्र सर्वेषाम् सर्व-शक्ति-प्रदायिनीम् ॥ १९॥ ॥ ७।१,१६।१९ ॥
sarvāsām eva śaktīnām tvattaḥ khalu samudbhavaḥ .. tasmāt sarvatra sarveṣām sarva-śakti-pradāyinīm .. 19.. .. 7.1,16.19 ..
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ॥ चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ 20॥ ॥ ७.१,१६.२० ॥
त्वाम् एव वर-दाम् मायाम् प्रार्थयामि सुरेश्वरीम् ॥ चराचर-विवृद्धि-अर्थम् अंशेन एकेन सर्वगे ॥ २०॥ ॥ ७।१,१६।२० ॥
tvām eva vara-dām māyām prārthayāmi sureśvarīm .. carācara-vivṛddhi-artham aṃśena ekena sarvage .. 20.. .. 7.1,16.20 ..
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ॥ एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ 21॥ ॥ ७.१,१६.२१ ॥
दक्षस्य मम पुत्रस्य पुत्री भव भव-अर्दिनि ॥ एवम् सा याचिता देवी ब्रह्मणा ब्रह्म-योनिना ॥ २१॥ ॥ ७।१,१६।२१ ॥
dakṣasya mama putrasya putrī bhava bhava-ardini .. evam sā yācitā devī brahmaṇā brahma-yoninā .. 21.. .. 7.1,16.21 ..
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः ॥ 22॥ ॥ ७.१,१६.२२ ॥
शक्तिम् एकाम् भ्रुवोः मध्यात् ससर्ज आत्म-सम-प्रभाम् ॥ ताम् आह प्रहसन् प्रेक्ष्य देवदेव-वरः हरः ॥ २२॥ ॥ ७।१,१६।२२ ॥
śaktim ekām bhruvoḥ madhyāt sasarja ātma-sama-prabhām .. tām āha prahasan prekṣya devadeva-varaḥ haraḥ .. 22.. .. 7.1,16.22 ..
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ॥ तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ 23॥ ॥ ७.१,१६.२३ ॥
ब्रह्माणम् तपसा आराध्य कुरु तस्य यथा ईप्सितम् ॥ ताम् आज्ञाम् परमेशस्य शिरसा प्रतिगृह्य सा ॥ २३॥ ॥ ७।१,१६।२३ ॥
brahmāṇam tapasā ārādhya kuru tasya yathā īpsitam .. tām ājñām parameśasya śirasā pratigṛhya sā .. 23.. .. 7.1,16.23 ..
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥ दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ 24॥ ॥ ७.१,१६.२४ ॥
ब्रह्मणः वचनात् देवी दक्षस्य दुहिता भवत् ॥ दत्त्वा एवम् अतुलाम् शक्तिम् ब्रह्मणे ब्रह्म-रूपिणीम् ॥ २४॥ ॥ ७।१,१६।२४ ॥
brahmaṇaḥ vacanāt devī dakṣasya duhitā bhavat .. dattvā evam atulām śaktim brahmaṇe brahma-rūpiṇīm .. 24.. .. 7.1,16.24 ..
विवेश देहं देवस्य देवश्चांतरधीयत ॥ तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ 25॥ ॥ ७.१,१६.२५ ॥
विवेश देहम् देवस्य देवः च अंतरधीयत ॥ तदा प्रभृति लोके अस्मिन् स्त्रियाम् भोगः प्रतिष्ठितः ॥ २५॥ ॥ ७।१,१६।२५ ॥
viveśa deham devasya devaḥ ca aṃtaradhīyata .. tadā prabhṛti loke asmin striyām bhogaḥ pratiṣṭhitaḥ .. 25.. .. 7.1,16.25 ..
प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ॥ ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः ॥ 26॥ ॥ ७.१,१६.२६ ॥
प्रजा-सृष्टिः च विप्र-इंद्राः मैथुनेन प्रवर्तते ॥ ब्रह्मा अपि प्राप स आनन्दम् सन्तोषम् मुनि-पुंगवाः ॥ २६॥ ॥ ७।१,१६।२६ ॥
prajā-sṛṣṭiḥ ca vipra-iṃdrāḥ maithunena pravartate .. brahmā api prāpa sa ānandam santoṣam muni-puṃgavāḥ .. 26.. .. 7.1,16.26 ..
एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ॥ पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः ॥ 27॥ ॥ ७.१,१६.२७ ॥
एतत् वः सर्वम् आख्यातम् देव्याः शक्ति-समुद्भवम् ॥ पुण्य-वृद्धि-करम् श्राव्यम् ॥ २७॥ ॥ ७।१,१६।२७ ॥
etat vaḥ sarvam ākhyātam devyāḥ śakti-samudbhavam .. puṇya-vṛddhi-karam śrāvyam .. 27.. .. 7.1,16.27 ..
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ॥ पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥ 28॥ ॥ ७.१,१६.२८ ॥
यः इदम् कीर्तयेत् नित्यम् देव्याः शक्ति-समुद्भवम् ॥ पुण्यम् सर्वम् अवाप्नोति पुत्रान् च लभते शुभान् ॥ २८॥ ॥ ७।१,१६।२८ ॥
yaḥ idam kīrtayet nityam devyāḥ śakti-samudbhavam .. puṇyam sarvam avāpnoti putrān ca labhate śubhān .. 28.. .. 7.1,16.28 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशो ऽध्यायः॥ ॥ ७.१,१६.२९ ॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे देवीशक्त्युद्भवः नाम षोडशः अध्यायः॥ ॥ ७।१,१६।२९ ॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe devīśaktyudbhavaḥ nāma ṣoḍaśaḥ adhyāyaḥ.. .. 7.1,16.29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In