| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
23
23
23
23
23
23
ईश्वर उवाच॥
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
ब्रह्मोवाच॥
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
वायुरुवाच॥
अथ देवो महादेवो महाजलदनादया ॥ वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया ॥ 1॥ ॥ ७.१,१६.१ ॥
atha devo mahādevo mahājaladanādayā .. vācā madhuragaṃbhīraśivadaślakṣṇavarṇayā .. 1.. .. 7.1,16.1 ..
अर्थसंपन्नपदया राजलक्षणयुक्तया ॥ अशेषविषयारंभरक्षाविमलदक्षया ॥ 2॥ ॥ ७.१,१६.२ ॥
arthasaṃpannapadayā rājalakṣaṇayuktayā .. aśeṣaviṣayāraṃbharakṣāvimaladakṣayā .. 2.. .. 7.1,16.2 ..
मनोहरतरोदारमधुरस्मितपूर्वया ॥ संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः ॥ 3॥ ॥ ७.१,१६.३ ॥
manoharatarodāramadhurasmitapūrvayā .. saṃbabhāṣe susaṃpīto viśvakarmāṇamīśvaraḥ .. 3.. .. 7.1,16.3 ..
ईश्वर उवाच॥
वत्स वत्स महाभाग मम पुत्र पितामह ॥ ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ 4॥ ॥ ७.१,१६.४ ॥
vatsa vatsa mahābhāga mama putra pitāmaha .. jñātameva mayā sarvaṃ tava vākyasya gauravam .. 4.. .. 7.1,16.4 ..
प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥ तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम् ॥ 5॥ ॥ ७.१,१६.५ ॥
prajānāmeva bṛddhyarthaṃ tapastaptaṃ tvayādhunā .. tapasā 'nena tuṣṭosmi dadāmi ca tavepsitam .. 5.. .. 7.1,16.5 ..
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ॥ ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ 6॥ ॥ ७.१,१६.६ ॥
ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ .. sasarja vapuṣo bhāgāddevīṃ devavaro haraḥ .. 6.. .. 7.1,16.6 ..
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ॥ परस्य परमां शक्तिं भवस्य परमात्मनः ॥ 7॥ ॥ ७.१,१६.७ ॥
yāmāhurbrahmavidvāṃso devīṃ divyaguṇānvitām .. parasya paramāṃ śaktiṃ bhavasya paramātmanaḥ .. 7.. .. 7.1,16.7 ..
यस्यां न खलु विद्यंते जन्म मृत्युजरादयः ॥ या भवानी भवस्यांगात्समाविरभवत्किल ॥ 8॥ ॥ ७.१,१६.८ ॥
yasyāṃ na khalu vidyaṃte janma mṛtyujarādayaḥ .. yā bhavānī bhavasyāṃgātsamāvirabhavatkila .. 8.. .. 7.1,16.8 ..
यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह ॥ सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ 9॥ ॥ ७.१,१६.९ ॥
yasyā vāco nivartante manasā ceṃdriyaiḥ saha .. sā bharturvapuṣo bhāgājjāteva samadṛśyata .. 9.. .. 7.1,16.9 ..
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ॥ शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ 10॥ ॥ ७.१,१६.१० ॥
yā sā jagadidaṃ kṛtsnaṃ mahimnā vyāpya tiṣṭhati .. śarīriṇīva sa devī vicitraṃ samalakṣyata .. 10.. .. 7.1,16.10 ..
सर्वं जगदिदं चैषा संमोहयति मायया ॥ ईश्वरात्सैव जाताभूदजाता परमार्थतः ॥ 11॥ ॥ ७.१,१६.११ ॥
sarvaṃ jagadidaṃ caiṣā saṃmohayati māyayā .. īśvarātsaiva jātābhūdajātā paramārthataḥ .. 11.. .. 7.1,16.11 ..
न यस्या परमो भावः सुराणामपि गोचरः ॥ विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः ॥ 12॥ ॥ ७.१,१६.१२ ॥
na yasyā paramo bhāvaḥ surāṇāmapi gocaraḥ .. viśvāmareśvarī caiva vibhaktā bharturaṃgataḥ .. 12.. .. 7.1,16.12 ..
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ॥ सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ 13॥ ॥ ७.१,१६.१३ ॥
tāṃ dṛṣṭvā parameśānīṃ sarvalokamaheśvarīm .. sarvajñāṃ sarvagāṃ sūkṣmāṃ sadasadvyaktivarjitām .. 13.. .. 7.1,16.13 ..
परमां निखिलं भासा भासयन्तीमिदं जगत् ॥ प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ 14॥ ॥ ७.१,१६.१४ ॥
paramāṃ nikhilaṃ bhāsā bhāsayantīmidaṃ jagat .. praṇipatya mahādevīṃ prārthayāmāsa vai virāṭ .. 14.. .. 7.1,16.14 ..
ब्रह्मोवाच॥
देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि ॥ प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ 15॥ ॥ ७.१,१६.१५ ॥
devi devena sṛṣṭo 'hamādau sarvajaganmayi .. prajāsarge niyuktaśca sṛjāmi sakalaṃ jagat .. 15.. .. 7.1,16.15 ..
मनसा निर्मिताः सर्वे देवि देवादयो मया ॥ न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ 16॥ ॥ ७.१,१६.१६ ॥
manasā nirmitāḥ sarve devi devādayo mayā .. na vṛddhimupagacchanti sṛjyamānāḥ punaḥ punaḥ .. 16.. .. 7.1,16.16 ..
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ 17॥ ॥ ७.१,१६.१७ ॥
mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param .. saṃvardhayitumicchāmi sarvā eva mama prajāḥ .. 17.. .. 7.1,16.17 ..
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ 18॥ ॥ ७.१,१६.१८ ॥
na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam .. tena nārīkulaṃ sraṣṭuṃ śaktirmama na vidyate .. 18.. .. 7.1,16.18 ..
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ 19॥ ॥ ७.१,१६.१९ ॥
sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ .. tasmātsarvatra sarveṣāṃ sarvaśaktipradāyinīm .. 19.. .. 7.1,16.19 ..
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ॥ चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ 20॥ ॥ ७.१,१६.२० ॥
tvāmeva varadāṃ māyāṃ prārthayāmi sureśvarīm .. carācaravivṛddhyarthamaṃśenaikena sarvage .. 20.. .. 7.1,16.20 ..
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ॥ एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ 21॥ ॥ ७.१,१६.२१ ॥
dakṣasya mama putrasya putrī bhava bhavārdini .. evaṃ sā yācitā devī brahmaṇā brahmayoninā .. 21.. .. 7.1,16.21 ..
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः ॥ 22॥ ॥ ७.१,१६.२२ ॥
śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām .. tāmāha prahasanprekṣya devadevavaro haraḥ .. 22.. .. 7.1,16.22 ..
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ॥ तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ 23॥ ॥ ७.१,१६.२३ ॥
brahmāṇaṃ tapasārādhya kuru tasya yathepsitam .. tāmājñāṃ parameśasya śirasā pratigṛhya sā .. 23.. .. 7.1,16.23 ..
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥ दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ 24॥ ॥ ७.१,१६.२४ ॥
brahmaṇo vacanāddevī dakṣasya duhitābhavat .. dattvaivamatulāṃ śaktiṃ brahmaṇe brahmarūpiṇīm .. 24.. .. 7.1,16.24 ..
विवेश देहं देवस्य देवश्चांतरधीयत ॥ तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ 25॥ ॥ ७.१,१६.२५ ॥
viveśa dehaṃ devasya devaścāṃtaradhīyata .. tadā prabhṛti loke 'smin striyāṃ bhogaḥ pratiṣṭhitaḥ .. 25.. .. 7.1,16.25 ..
प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ॥ ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः ॥ 26॥ ॥ ७.१,१६.२६ ॥
prajāsṛṣṭiśca vipreṃdrā maithunena pravartate .. brahmāpi prāpa sānandaṃ santoṣaṃ munipuṃgavāḥ .. 26.. .. 7.1,16.26 ..
एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ॥ पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः ॥ 27॥ ॥ ७.१,१६.२७ ॥
etadvassarvamākhyātaṃ devyāḥ śaktisamudbhavam .. puṇyavṛddhikaraṃ śrāvyaṃ bhūtasargānupaṃgataḥ .. 27.. .. 7.1,16.27 ..
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ॥ पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥ 28॥ ॥ ७.१,१६.२८ ॥
ya idaṃ kīrtayennityaṃ devyāḥ śaktisamudbhavam .. puṇyaṃ sarvamavāpnoti putrāṃśca labhate śubhān .. 28.. .. 7.1,16.28 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशो ऽध्यायः॥ ॥ ७.१,१६.२९ ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīśaktyudbhavo nāma ṣoḍaśo 'dhyāyaḥ.. .. 7.1,16.29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In