Vayaviya Samhita - Purva

Adhyaya - 17

Narratives of Creation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
23
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭikathanaṃ nāma saptadaśo 'dhyāyaḥ||
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥ मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ ७.१,१७.१ ॥
evaṃ labdhvā parāṃ śaktimīśvarādeva śāśvatīm || maithunaprabhavāṃ sṛṣṭiṃ kartṛkāmaḥ prajāpatiḥ || 7.1,17.1 ||
स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥ यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ ७.१,१७.२ ॥
svayamapyadbhuto nārī cārdhena puruṣo 'bhavat || yārdhena nārī sā tasmācchatarūpā vyajāyata || 7.1,17.2 ||
विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥ स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ ७.१,१७.३ ॥
virājamasṛjadbrahmā so 'rdhana puruṣo 'bhavat || sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate || 7.1,17.3 ||
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥ भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ७.१,१७.४ ॥
sā devī śatarūpā tu tapaḥ kṛtvā suduścaram || bhartāraṃ dīptayaśasaṃ manumevānvapadyata || 7.1,17.4 ||
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥ प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ७.१,१७.५ ॥
tasmāttu śatarūpā sā putradvayamasūyata || priyavratottānapādau putrau putravatāṃ varau || 7.1,17.5 ||
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥ आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ७.१,१७.६ ॥
kanye dve ca mahābhāge yābhyāṃ jātāstvimāḥ prajāḥ || ākūtirekā vijñeyā prasūtiraparā smṛtā || 7.1,17.6 ||
स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥ रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥ ७.१,१७.७ ॥
svāyaṃbhuvaḥ prasūtiṃ ca dadau dakṣāya tāṃ prabhuḥ || ruceḥ prajāpatiścaiva cākūtiṃ samapādayat || 7.1,17.7 ||
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ७.१,१७.८ ॥
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham || yajñaśca dakṣiṇā caiva yābhyāṃ saṃvartitaṃ jagat || 7.1,17.8 ||
स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥ चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ७.१,१७.९ ॥
svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ || catasro viṃśatiḥ kanyā dakṣastvajanayatprabhuḥ || 7.1,17.9 ||
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥ बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ ७.१,१७.१० ॥
śraddhā lakṣmīrdhṛtiḥ puṣṭistuṣṭirmedhā kriyā tathā || buddhirlajjā vapuḥ śāṃtissiddhiḥ kīrtistrayodaśī || 7.1,17.10 ||
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ७.१,१७.११ ॥
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ || tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ || 7.1,17.11 ||
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ७.१,१७.१२ ॥
khyātiḥ satyarthasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā || sannatiścānasūyā ca ūrjā svāhā svadhā tathā || 7.1,17.12 ||
भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥ पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥ ७.१,१७.१३ ॥
bhṛguśśarvo marīciśca aṃgirāḥ pulahaḥ kratuḥ || pulastyo 'trirviśiṣṭhaśca pāvakaḥ pitarastathā || 7.1,17.13 ||
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥ कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः ॥ ७.१,१७.१४ ॥
khyātyādyā jagṛhuḥ kanyāmunayo munisattamāḥ || kāmādyāstu yaśoṃtā ye te trayodaśa sūnavaḥ || 7.1,17.14 ||
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥ दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ ॥ ७.१,१७.१५ ॥
dharmasya jajñire tāstu śraddhādyāssusukhottarāḥ || duḥkhottarāśca hiṃsāyāmadharmasya ca saṃtatau || 7.1,17.15 ||
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥ नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ ७.१,१७.१६ ॥
nikṛtyādaya utpannāḥputrāśca dharmalakṣaṇāḥ || naiṣāṃ bhāryāśca putrā vā sarve tvaniyamāḥ smṛtāḥ || 7.1,17.16 ||
स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥ या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ ७.१,१७.१७ ॥
sa eṣa tāmasassargo jajñe dharmaniyāmakaḥ || yā sā dakṣasya duhitā rudrasya dayitā satī || 7.1,17.17 ||
भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥ दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः ॥ ७.१,१७.१८ ॥
bhartṛnindāprasaṃgena tyaktvā dākṣāyiṇīṃ tanum || dakṣaṃ ca dakṣabhāryāṃ ca viniṃdya saha bandhubhiḥ || 7.1,17.18 ||
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥ रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ ७.१,१७.१९ ॥
sā menāyāmāvirabhūtputrī himavato gireḥ || rudrastu tāṃ satīṃ dṛṣṭvā rudrāṃstvātmasamaprabhān || 7.1,17.19 ||
यथासृजदसंख्यातांस्तथा कथितमेव च ॥ भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ ७.१,१७.२० ॥
yathāsṛjadasaṃkhyātāṃstathā kathitameva ca || bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā || 7.1,17.20 ||
देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥ तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥ ७.१,१७.२१ ॥
devau dhātṛvidhātārau manvaṃtaravidhāriṇau || tayorvai putrapautrādyāśśataśo 'tha sahasraśaḥ || 7.1,17.21 ||
स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥ मरीचेरपि संभूतिः पौर्णमासमसूयत ॥ ७.१,१७.२२ ॥
svāyaṃbhuve 'ṃtare nītāḥ sarve te bhārgavā matāḥ || marīcerapi saṃbhūtiḥ paurṇamāsamasūyata || 7.1,17.22 ||
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥ येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ ७.१,१७.२३ ॥
kanyācatuṣṭayaṃ caiva mahīyāṃsastadanvayāḥ || yeṣāṃ vaṃśe samutpanno bahuputrasya kaśyapaḥ || 7.1,17.23 ||
स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥ आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ ७.१,१७.२४ ॥
smṛtiścāṃgirasaḥ patnī janayāmāsa vai sutau || āgnīdhraṃ śarabhañcaiva tathā kanyācatuṣṭayam || 7.1,17.24 ||
तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥ प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥ पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे ॥ ७.१,१७.२५ ॥
tadīyāḥ putrapautrāśca yetītāste sahasraśaḥ || prītyāṃ pulastyabhāryāyāṃ dantognirabhavatsutaḥ || pūrvajanmani yogastyassmṛtaḥ svāyaṃbhuve 'ṃtare || 7.1,17.25 ||
तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥ क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥ ७.१,१७.२६ ॥
tatsaṃtatīyā bahavaḥ paulastyā iti viśrutāḥ || kṣamā tu suṣuve putrānpulahasya prajāpateḥ || 7.1,17.26 ||
कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥ त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥ ७.१,१७.२७ ॥
kardamaśca suriścaiva sahiṣṇuśceti te trayaḥ || tretāgnivarcasassarve yeṣāṃ vaṃśaḥ pratiṣṭhitaḥ || 7.1,17.27 ||
क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥ नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ ७.१,१७.२८ ॥
kratoḥ kratusamānbhāryā sannatissuṣuve sutān || naiṣāṃ bhāryāśca putrāśca sarve te hyūrdhvaretasaḥ || 7.1,17.28 ||
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥ अनूरोरग्रतो यांति परिवार्य दिवाकरम् ॥ ७.१,१७.२९ ॥
ṣaṣṭistāni sahasrāṇi vālakhilyā iti smṛtāḥ || anūroragrato yāṃti parivārya divākaram || 7.1,17.29 ||
अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥ कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥ ७.१,१७.३० ॥
atrerbhāryānusūyā ca pañcātreyānasūyata || kanyakāṃ ca śrutiṃ nāma mātā śaṃkhapadasya ca || 7.1,17.30 ||
सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥ सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ७.१,१७.३१ ॥
satyanetraśca havyaśca āpomūrtiśśanaiścaraḥ || somaśca pañcamastvete pañcātreyāḥ prakīrtitāḥ || 7.1,17.31 ||
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥ स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः ॥ ७.१,१७.३२ ॥
teṣāṃ putrāśca pautrāśca hyātreyāṇāṃ mahātmanām || svāyaṃbhuve 'ṃtare 'tītāḥ śataśo 'tha sahasraśaḥ || 7.1,17.32 ||
ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥ ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा ॥ ७.१,१७.३३ ॥
ūrjāyāṃ tu vasiṣṭhasya putrā vai sapta jajñire || jyāyasī ca svasā teṣāṃ puṃḍarīkā sumadhyamā || 7.1,17.33 ||
रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥ सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ७.१,१७.३४ ॥
rajo gātrordhvabāhū ca savanaścānayaśca yaḥ || sutapāśśukra ityete sapta saptarṣayaḥ smṛtāḥ || 7.1,17.34 ||
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च ॥ ७.१,१७.३५ ॥
gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām || svāyaṃbhuve 'ṃtare 'tītānyarbudāni śatāni ca || 7.1,17.35 ||
इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥ समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥ ७.१,१७.३६ ॥
ityeṣa ṛṣisargastu sānubaṃdhaḥ prakīrtitaḥ || samāsādvistarādvaktumaśakyo 'yamiti dvijāḥ || 7.1,17.36 ||
यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥ स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ७.१,१७.३७ ॥
yo 'sau rudrātmako bahnibrahmaṇo mānasassutaḥ || svāhā tasya priyā lebhe putrāṃstrīnamitaujasaḥ || 7.1,17.37 ||
पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥ निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥ ७.१,१७.३८ ॥
pāvakaḥ pavamānaśca śucirityeṣa te trayaḥ || nirmaṃthyaḥ pavamānassyādvaidyutaḥ pāvakassmṛtaḥ || 7.1,17.38 ||
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥ हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ७.१,१७.३९ ॥
sūrye tapati yaścāsau śuciḥ saura udāhṛtaḥ || havyavāhaḥ kavyavāhaḥ saharakṣā iti trayaḥ || 7.1,17.39 ||
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥ एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ७.१,१७.४० ॥
trayāṇāṃ kramaśaḥ putrā devapitṛsurāśca te || eteṣāṃ putrapautrāśca catvāriṃśannavaiva te || 7.1,17.40 ||
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ७.१,१७.४१ ॥
kāmyanaimittikājasrakarmasu triṣu saṃsthitāḥ || sarve tapasvino jñeyāḥ sarve vratabhṛtastathā || 7.1,17.41 ||
सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ ७.१,१७.४२ ॥
sarve rudrātmakaścaiva sarve rudraparāyaṇāḥ || tasmādagnimukhe yattaddhutaṃ syādeva kenacit || 7.1,17.42 ||
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥ ७.१,१७.४३ ॥
tatsarvaṃ rudramuddiśya dattaṃ syānnātra saṃśayaḥ || ityevaṃ niścayognīnāmanukrāṃto yathātatham || 7.1,17.43 ||
नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥ यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ७.१,१७.४४ ॥
nātivistarato viprāḥ pitṝnvakṣyāmyataḥ param || yasmātṣaḍṛtavasteṣāṃ sthānaṃ sthānābhimāninām || 7.1,17.44 ||
ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥ ७.१,१७.४५ ॥
ṛtavaḥ pitarastasmādityeṣā vaidikī śrutiḥ || yuṣmādṛtuṣu sarve hi jāyaṃte sthāsnujaṃgamā || 7.1,17.45 ||
तस्मादेते पितर आर्तवा इति च श्रुतम् ॥ एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥ ७.१,१७.४६ ॥
tasmādete pitara ārtavā iti ca śrutam || evaṃ pitṝṇāmeteṣāmṛtukālābhimāninām || 7.1,17.46 ||
आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥ आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ७.१,१७.४७ ॥
ātmaiśvaryā mahātmānastiṣṭhaṃtīhābbhrasaṃgamāt || āgniṣvāttā barhiṣadaḥ pitaro dvividhāḥ smṛtāḥ || 7.1,17.47 ||
अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥ स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ७.१,१७.४८ ॥
ayajvānaśca yajvānaḥ kramātte mṛhamedhinaḥ || svadhāsūta pitṛbhyaśca dve kanye lokaviśrute || 7.1,17.48 ||
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥ अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ७.१,१७.४९ ॥
menāṃ ca dharaṇīṃ caiva yābhyāṃ viśvamidaṃ dhṛtam || agniṣvāttasutā menā dharaṇī barhiṣatsutā || 7.1,17.49 ||
मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥ गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम् ॥ ७.१,१७.५० ॥
menā himavataḥ patnī mainākaṃ krauṃcameva ca || gaurīṃ gaṃgāṃ ca suṣuve bhavāṃgāśleṣapāvanīm || 7.1,17.50 ||
मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥ मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ७.१,१७.५१ ॥
merostu dharaṇī patnī divyauṣadhisamanvitam || maṃdaraṃ suṣuve putraṃ citrisundarakandharam || 7.1,17.51 ||
स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥ साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥ ७.१,१७.५२ ॥
sa eva maṃdaraḥ śrīmānmeruputrastapobalāt || sākṣācchrīkaṃṭhanāthasya śivasyāvasathaṃ gataḥ || 7.1,17.52 ||
सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥ वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ७.१,१७.५३ ॥
sāsūtā dharaṇī bhūyastriṃśatkanyāśca viśrutāḥ || velāṃ ca niyatiṃ caiva tṛtīyāmapi cāyatim || 7.1,17.53 ||
आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥ स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः ॥ ७.१,१७.५४ ॥
āyatirniyatiścaiva patnyau dve bhṛguputrayoḥ || svāyaṃbhuve 'ṃtare pūrvaṃ kathitaste tadanvayaḥ || 7.1,17.54 ||
सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥ सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ७.१,१७.५५ ॥
suṣuve sāgarādvelā kanyāmekāmaniṃditām || savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ || 7.1,17.55 ||
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥ सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ७.१,१७.५६ ॥
sāmudrī suṣuve putrāndaśa prācīnabarhiṣaḥ || sarve prācetasā nāma dhanurvedasya pāragāḥ || 7.1,17.56 ||
येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥ त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः ॥ ७.१,१७.५७ ॥
yeṣāṃ svāyaṃbhuve dakṣaḥ putratvamagamatpurā || triyambakasya śāpena cākṣuṣasyāṃtare manoḥ || 7.1,17.57 ||
इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥ नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥ ७.१,१७.५८ ॥
ityete brahmaputrāṇāṃ dharmādīnāmmahātmanām || nātisaṃkṣepato viprā nāti vistarataḥ kramāt || 7.1,17.58 ||
वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥ क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः ॥ ७.१,१७.५९ ॥
varṇitā vai mayā vaṃśā divyā devagaṇānvitāḥ || kriyāvaṃtaḥ prajāvaṃto mahardhibhiralaṃkṛtāḥ || 7.1,17.59 ||
प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥ न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥ ७.१,१७.६० ॥
prajānāṃ saṃniveśo 'yaṃ prajāpatisamudbhavaḥ || na hi śakyaḥ prasaṃkhyātuṃ varṣakoṭiśatairapi || 7.1,17.60 ||
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥ ७.१,१७.६१ ॥
rājñāmapi ca yo vaṃśo dvidhā so 'pi pravartate || sūryavaṃśassomavaṃśa iti puṇyatamaḥ kṣitau || 7.1,17.61 ||
इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥ ७.१,१७.६२ ॥
ikṣvākurambarīṣaśca yayātirnāhuṣādayaḥ || puṇyaślokāḥ śrutā ye 'tra te pi tadvaṃśasaṃbhavāḥ || 7.1,17.62 ||
अन्ये च राजऋषयो नानावीर्यसमन्विता ॥ किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥ ७.१,१७.६३ ॥
anye ca rājaṛṣayo nānāvīryasamanvitā || kiṃ taiḥ phalamanutkrāṃtairuktapūrvaiḥ purātanaiḥ || 7.1,17.63 ||
किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ ७.१,१७.६४ ॥
kiṃ ceśvarakathā vṛttā yatra tatrānyakīrtanam || na sadbhiḥ saṃmataṃ matvā notsahe bahubhāṣitum || 7.1,17.64 ||
प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥ सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ७.१,१७.६५ ॥
prasaṃgādīśvarasyaiva prabhāvadyotanādapi || sargādayo 'pi kathitā ityatra tatpravistaraiḥ || 7.1,17.65 ||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः॥ ॥ 17 ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭikathanaṃ nāma saptadaśo 'dhyāyaḥ||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In