Vayaviya Samhita - Purva

Adhyaya - 17

Narratives of Creation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
23
23

Samhita : 11

Adhyaya :   17

Shloka :   1

23
23

Samhita : 11

Adhyaya :   17

Shloka :   2

23
23

Samhita : 11

Adhyaya :   17

Shloka :   3

23
23

Samhita : 11

Adhyaya :   17

Shloka :   4

23
23

Samhita : 11

Adhyaya :   17

Shloka :   5

23
23

Samhita : 11

Adhyaya :   17

Shloka :   6

23
23

Samhita : 11

Adhyaya :   17

Shloka :   7

23
23

Samhita : 11

Adhyaya :   17

Shloka :   8

23
23

Samhita : 11

Adhyaya :   17

Shloka :   9

23
23

Samhita : 11

Adhyaya :   17

Shloka :   10

23
23

Samhita : 11

Adhyaya :   17

Shloka :   11

23
23

Samhita : 11

Adhyaya :   17

Shloka :   12

23
23

Samhita : 11

Adhyaya :   17

Shloka :   13

23
23

Samhita : 11

Adhyaya :   17

Shloka :   14

23
23

Samhita : 11

Adhyaya :   17

Shloka :   15

23
23

Samhita : 11

Adhyaya :   17

Shloka :   16

23
23

Samhita : 11

Adhyaya :   17

Shloka :   17

23
23

Samhita : 11

Adhyaya :   17

Shloka :   18

23
23

Samhita : 11

Adhyaya :   17

Shloka :   19

23
23

Samhita : 11

Adhyaya :   17

Shloka :   20

23
23

Samhita : 11

Adhyaya :   17

Shloka :   21

23
23

Samhita : 11

Adhyaya :   17

Shloka :   22

23
23

Samhita : 11

Adhyaya :   17

Shloka :   23

23
23

Samhita : 11

Adhyaya :   17

Shloka :   24

23
23

Samhita : 11

Adhyaya :   17

Shloka :   25

23
23

Samhita : 11

Adhyaya :   17

Shloka :   26

23
23

Samhita : 11

Adhyaya :   17

Shloka :   27

23
23

Samhita : 11

Adhyaya :   17

Shloka :   28

23
23

Samhita : 11

Adhyaya :   17

Shloka :   29

23
23

Samhita : 11

Adhyaya :   17

Shloka :   30

23
23

Samhita : 11

Adhyaya :   17

Shloka :   31

23
23

Samhita : 11

Adhyaya :   17

Shloka :   32

23
23

Samhita : 11

Adhyaya :   17

Shloka :   33

23
23

Samhita : 11

Adhyaya :   17

Shloka :   34

23
23

Samhita : 11

Adhyaya :   17

Shloka :   35

23
23

Samhita : 11

Adhyaya :   17

Shloka :   36

23
23

Samhita : 11

Adhyaya :   17

Shloka :   37

23
23

Samhita : 11

Adhyaya :   17

Shloka :   38

23
23

Samhita : 11

Adhyaya :   17

Shloka :   39

23
23

Samhita : 11

Adhyaya :   17

Shloka :   40

23
23

Samhita : 11

Adhyaya :   17

Shloka :   41

23
23

Samhita : 11

Adhyaya :   17

Shloka :   42

23
23

Samhita : 11

Adhyaya :   17

Shloka :   43

23
23

Samhita : 11

Adhyaya :   17

Shloka :   44

23
23

Samhita : 11

Adhyaya :   17

Shloka :   45

23
23

Samhita : 11

Adhyaya :   17

Shloka :   46

23
23

Samhita : 11

Adhyaya :   17

Shloka :   47

23
23

Samhita : 11

Adhyaya :   17

Shloka :   48

23
23

Samhita : 11

Adhyaya :   17

Shloka :   49

23
23

Samhita : 11

Adhyaya :   17

Shloka :   50

23
23

Samhita : 11

Adhyaya :   17

Shloka :   51

23
23

Samhita : 11

Adhyaya :   17

Shloka :   52

23
23

Samhita : 11

Adhyaya :   17

Shloka :   53

23
23

Samhita : 11

Adhyaya :   17

Shloka :   54

23
23

Samhita : 11

Adhyaya :   17

Shloka :   55

23
23

Samhita : 11

Adhyaya :   17

Shloka :   56

23
23

Samhita : 11

Adhyaya :   17

Shloka :   57

23
23

Samhita : 11

Adhyaya :   17

Shloka :   58

23
23

Samhita : 11

Adhyaya :   17

Shloka :   59

23
23

Samhita : 11

Adhyaya :   17

Shloka :   60

23
23

Samhita : 11

Adhyaya :   17

Shloka :   61

23
23

Samhita : 11

Adhyaya :   17

Shloka :   62

23
23

Samhita : 11

Adhyaya :   17

Shloka :   63

23
23

Samhita : 11

Adhyaya :   17

Shloka :   64

23
23

Samhita : 11

Adhyaya :   17

Shloka :   65

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭikathanaṃ nāma saptadaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   17

Shloka :   66

एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥ मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ ७.१,१७.१ ॥
evaṃ labdhvā parāṃ śaktimīśvarādeva śāśvatīm || maithunaprabhavāṃ sṛṣṭiṃ kartṛkāmaḥ prajāpatiḥ || 7.1,17.1 ||

Samhita : 11

Adhyaya :   17

Shloka :   1

स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥ यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ ७.१,१७.२ ॥
svayamapyadbhuto nārī cārdhena puruṣo 'bhavat || yārdhena nārī sā tasmācchatarūpā vyajāyata || 7.1,17.2 ||

Samhita : 11

Adhyaya :   17

Shloka :   2

विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥ स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ ७.१,१७.३ ॥
virājamasṛjadbrahmā so 'rdhana puruṣo 'bhavat || sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate || 7.1,17.3 ||

Samhita : 11

Adhyaya :   17

Shloka :   3

सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥ भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ७.१,१७.४ ॥
sā devī śatarūpā tu tapaḥ kṛtvā suduścaram || bhartāraṃ dīptayaśasaṃ manumevānvapadyata || 7.1,17.4 ||

Samhita : 11

Adhyaya :   17

Shloka :   4

तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥ प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ७.१,१७.५ ॥
tasmāttu śatarūpā sā putradvayamasūyata || priyavratottānapādau putrau putravatāṃ varau || 7.1,17.5 ||

Samhita : 11

Adhyaya :   17

Shloka :   5

कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥ आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ७.१,१७.६ ॥
kanye dve ca mahābhāge yābhyāṃ jātāstvimāḥ prajāḥ || ākūtirekā vijñeyā prasūtiraparā smṛtā || 7.1,17.6 ||

Samhita : 11

Adhyaya :   17

Shloka :   6

स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥ रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥ ७.१,१७.७ ॥
svāyaṃbhuvaḥ prasūtiṃ ca dadau dakṣāya tāṃ prabhuḥ || ruceḥ prajāpatiścaiva cākūtiṃ samapādayat || 7.1,17.7 ||

Samhita : 11

Adhyaya :   17

Shloka :   7

आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ७.१,१७.८ ॥
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham || yajñaśca dakṣiṇā caiva yābhyāṃ saṃvartitaṃ jagat || 7.1,17.8 ||

Samhita : 11

Adhyaya :   17

Shloka :   8

स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥ चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ७.१,१७.९ ॥
svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ || catasro viṃśatiḥ kanyā dakṣastvajanayatprabhuḥ || 7.1,17.9 ||

Samhita : 11

Adhyaya :   17

Shloka :   9

श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥ बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ ७.१,१७.१० ॥
śraddhā lakṣmīrdhṛtiḥ puṣṭistuṣṭirmedhā kriyā tathā || buddhirlajjā vapuḥ śāṃtissiddhiḥ kīrtistrayodaśī || 7.1,17.10 ||

Samhita : 11

Adhyaya :   17

Shloka :   10

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ७.१,१७.११ ॥
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ || tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ || 7.1,17.11 ||

Samhita : 11

Adhyaya :   17

Shloka :   11

ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ७.१,१७.१२ ॥
khyātiḥ satyarthasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā || sannatiścānasūyā ca ūrjā svāhā svadhā tathā || 7.1,17.12 ||

Samhita : 11

Adhyaya :   17

Shloka :   12

भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥ पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥ ७.१,१७.१३ ॥
bhṛguśśarvo marīciśca aṃgirāḥ pulahaḥ kratuḥ || pulastyo 'trirviśiṣṭhaśca pāvakaḥ pitarastathā || 7.1,17.13 ||

Samhita : 11

Adhyaya :   17

Shloka :   13

ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥ कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः ॥ ७.१,१७.१४ ॥
khyātyādyā jagṛhuḥ kanyāmunayo munisattamāḥ || kāmādyāstu yaśoṃtā ye te trayodaśa sūnavaḥ || 7.1,17.14 ||

Samhita : 11

Adhyaya :   17

Shloka :   14

धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥ दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ ॥ ७.१,१७.१५ ॥
dharmasya jajñire tāstu śraddhādyāssusukhottarāḥ || duḥkhottarāśca hiṃsāyāmadharmasya ca saṃtatau || 7.1,17.15 ||

Samhita : 11

Adhyaya :   17

Shloka :   15

निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥ नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ ७.१,१७.१६ ॥
nikṛtyādaya utpannāḥputrāśca dharmalakṣaṇāḥ || naiṣāṃ bhāryāśca putrā vā sarve tvaniyamāḥ smṛtāḥ || 7.1,17.16 ||

Samhita : 11

Adhyaya :   17

Shloka :   16

स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥ या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ ७.१,१७.१७ ॥
sa eṣa tāmasassargo jajñe dharmaniyāmakaḥ || yā sā dakṣasya duhitā rudrasya dayitā satī || 7.1,17.17 ||

Samhita : 11

Adhyaya :   17

Shloka :   17

भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥ दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः ॥ ७.१,१७.१८ ॥
bhartṛnindāprasaṃgena tyaktvā dākṣāyiṇīṃ tanum || dakṣaṃ ca dakṣabhāryāṃ ca viniṃdya saha bandhubhiḥ || 7.1,17.18 ||

Samhita : 11

Adhyaya :   17

Shloka :   18

सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥ रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ ७.१,१७.१९ ॥
sā menāyāmāvirabhūtputrī himavato gireḥ || rudrastu tāṃ satīṃ dṛṣṭvā rudrāṃstvātmasamaprabhān || 7.1,17.19 ||

Samhita : 11

Adhyaya :   17

Shloka :   19

यथासृजदसंख्यातांस्तथा कथितमेव च ॥ भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ ७.१,१७.२० ॥
yathāsṛjadasaṃkhyātāṃstathā kathitameva ca || bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā || 7.1,17.20 ||

Samhita : 11

Adhyaya :   17

Shloka :   20

देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥ तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥ ७.१,१७.२१ ॥
devau dhātṛvidhātārau manvaṃtaravidhāriṇau || tayorvai putrapautrādyāśśataśo 'tha sahasraśaḥ || 7.1,17.21 ||

Samhita : 11

Adhyaya :   17

Shloka :   21

स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥ मरीचेरपि संभूतिः पौर्णमासमसूयत ॥ ७.१,१७.२२ ॥
svāyaṃbhuve 'ṃtare nītāḥ sarve te bhārgavā matāḥ || marīcerapi saṃbhūtiḥ paurṇamāsamasūyata || 7.1,17.22 ||

Samhita : 11

Adhyaya :   17

Shloka :   22

कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥ येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ ७.१,१७.२३ ॥
kanyācatuṣṭayaṃ caiva mahīyāṃsastadanvayāḥ || yeṣāṃ vaṃśe samutpanno bahuputrasya kaśyapaḥ || 7.1,17.23 ||

Samhita : 11

Adhyaya :   17

Shloka :   23

स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥ आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ ७.१,१७.२४ ॥
smṛtiścāṃgirasaḥ patnī janayāmāsa vai sutau || āgnīdhraṃ śarabhañcaiva tathā kanyācatuṣṭayam || 7.1,17.24 ||

Samhita : 11

Adhyaya :   17

Shloka :   24

तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥ प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥ पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे ॥ ७.१,१७.२५ ॥
tadīyāḥ putrapautrāśca yetītāste sahasraśaḥ || prītyāṃ pulastyabhāryāyāṃ dantognirabhavatsutaḥ || pūrvajanmani yogastyassmṛtaḥ svāyaṃbhuve 'ṃtare || 7.1,17.25 ||

Samhita : 11

Adhyaya :   17

Shloka :   25

तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥ क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥ ७.१,१७.२६ ॥
tatsaṃtatīyā bahavaḥ paulastyā iti viśrutāḥ || kṣamā tu suṣuve putrānpulahasya prajāpateḥ || 7.1,17.26 ||

Samhita : 11

Adhyaya :   17

Shloka :   26

कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥ त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥ ७.१,१७.२७ ॥
kardamaśca suriścaiva sahiṣṇuśceti te trayaḥ || tretāgnivarcasassarve yeṣāṃ vaṃśaḥ pratiṣṭhitaḥ || 7.1,17.27 ||

Samhita : 11

Adhyaya :   17

Shloka :   27

क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥ नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ ७.१,१७.२८ ॥
kratoḥ kratusamānbhāryā sannatissuṣuve sutān || naiṣāṃ bhāryāśca putrāśca sarve te hyūrdhvaretasaḥ || 7.1,17.28 ||

Samhita : 11

Adhyaya :   17

Shloka :   28

षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥ अनूरोरग्रतो यांति परिवार्य दिवाकरम् ॥ ७.१,१७.२९ ॥
ṣaṣṭistāni sahasrāṇi vālakhilyā iti smṛtāḥ || anūroragrato yāṃti parivārya divākaram || 7.1,17.29 ||

Samhita : 11

Adhyaya :   17

Shloka :   29

अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥ कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥ ७.१,१७.३० ॥
atrerbhāryānusūyā ca pañcātreyānasūyata || kanyakāṃ ca śrutiṃ nāma mātā śaṃkhapadasya ca || 7.1,17.30 ||

Samhita : 11

Adhyaya :   17

Shloka :   30

सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥ सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ७.१,१७.३१ ॥
satyanetraśca havyaśca āpomūrtiśśanaiścaraḥ || somaśca pañcamastvete pañcātreyāḥ prakīrtitāḥ || 7.1,17.31 ||

Samhita : 11

Adhyaya :   17

Shloka :   31

तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥ स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः ॥ ७.१,१७.३२ ॥
teṣāṃ putrāśca pautrāśca hyātreyāṇāṃ mahātmanām || svāyaṃbhuve 'ṃtare 'tītāḥ śataśo 'tha sahasraśaḥ || 7.1,17.32 ||

Samhita : 11

Adhyaya :   17

Shloka :   32

ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥ ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा ॥ ७.१,१७.३३ ॥
ūrjāyāṃ tu vasiṣṭhasya putrā vai sapta jajñire || jyāyasī ca svasā teṣāṃ puṃḍarīkā sumadhyamā || 7.1,17.33 ||

Samhita : 11

Adhyaya :   17

Shloka :   33

रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥ सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ७.१,१७.३४ ॥
rajo gātrordhvabāhū ca savanaścānayaśca yaḥ || sutapāśśukra ityete sapta saptarṣayaḥ smṛtāḥ || 7.1,17.34 ||

Samhita : 11

Adhyaya :   17

Shloka :   34

गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च ॥ ७.१,१७.३५ ॥
gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām || svāyaṃbhuve 'ṃtare 'tītānyarbudāni śatāni ca || 7.1,17.35 ||

Samhita : 11

Adhyaya :   17

Shloka :   35

इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥ समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥ ७.१,१७.३६ ॥
ityeṣa ṛṣisargastu sānubaṃdhaḥ prakīrtitaḥ || samāsādvistarādvaktumaśakyo 'yamiti dvijāḥ || 7.1,17.36 ||

Samhita : 11

Adhyaya :   17

Shloka :   36

यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥ स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ७.१,१७.३७ ॥
yo 'sau rudrātmako bahnibrahmaṇo mānasassutaḥ || svāhā tasya priyā lebhe putrāṃstrīnamitaujasaḥ || 7.1,17.37 ||

Samhita : 11

Adhyaya :   17

Shloka :   37

पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥ निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥ ७.१,१७.३८ ॥
pāvakaḥ pavamānaśca śucirityeṣa te trayaḥ || nirmaṃthyaḥ pavamānassyādvaidyutaḥ pāvakassmṛtaḥ || 7.1,17.38 ||

Samhita : 11

Adhyaya :   17

Shloka :   38

सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥ हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ७.१,१७.३९ ॥
sūrye tapati yaścāsau śuciḥ saura udāhṛtaḥ || havyavāhaḥ kavyavāhaḥ saharakṣā iti trayaḥ || 7.1,17.39 ||

Samhita : 11

Adhyaya :   17

Shloka :   39

त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥ एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ७.१,१७.४० ॥
trayāṇāṃ kramaśaḥ putrā devapitṛsurāśca te || eteṣāṃ putrapautrāśca catvāriṃśannavaiva te || 7.1,17.40 ||

Samhita : 11

Adhyaya :   17

Shloka :   40

काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ७.१,१७.४१ ॥
kāmyanaimittikājasrakarmasu triṣu saṃsthitāḥ || sarve tapasvino jñeyāḥ sarve vratabhṛtastathā || 7.1,17.41 ||

Samhita : 11

Adhyaya :   17

Shloka :   41

सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ ७.१,१७.४२ ॥
sarve rudrātmakaścaiva sarve rudraparāyaṇāḥ || tasmādagnimukhe yattaddhutaṃ syādeva kenacit || 7.1,17.42 ||

Samhita : 11

Adhyaya :   17

Shloka :   42

तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥ ७.१,१७.४३ ॥
tatsarvaṃ rudramuddiśya dattaṃ syānnātra saṃśayaḥ || ityevaṃ niścayognīnāmanukrāṃto yathātatham || 7.1,17.43 ||

Samhita : 11

Adhyaya :   17

Shloka :   43

नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥ यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ७.१,१७.४४ ॥
nātivistarato viprāḥ pitṝnvakṣyāmyataḥ param || yasmātṣaḍṛtavasteṣāṃ sthānaṃ sthānābhimāninām || 7.1,17.44 ||

Samhita : 11

Adhyaya :   17

Shloka :   44

ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥ ७.१,१७.४५ ॥
ṛtavaḥ pitarastasmādityeṣā vaidikī śrutiḥ || yuṣmādṛtuṣu sarve hi jāyaṃte sthāsnujaṃgamā || 7.1,17.45 ||

Samhita : 11

Adhyaya :   17

Shloka :   45

तस्मादेते पितर आर्तवा इति च श्रुतम् ॥ एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥ ७.१,१७.४६ ॥
tasmādete pitara ārtavā iti ca śrutam || evaṃ pitṝṇāmeteṣāmṛtukālābhimāninām || 7.1,17.46 ||

Samhita : 11

Adhyaya :   17

Shloka :   46

आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥ आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ७.१,१७.४७ ॥
ātmaiśvaryā mahātmānastiṣṭhaṃtīhābbhrasaṃgamāt || āgniṣvāttā barhiṣadaḥ pitaro dvividhāḥ smṛtāḥ || 7.1,17.47 ||

Samhita : 11

Adhyaya :   17

Shloka :   47

अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥ स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ७.१,१७.४८ ॥
ayajvānaśca yajvānaḥ kramātte mṛhamedhinaḥ || svadhāsūta pitṛbhyaśca dve kanye lokaviśrute || 7.1,17.48 ||

Samhita : 11

Adhyaya :   17

Shloka :   48

मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥ अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ७.१,१७.४९ ॥
menāṃ ca dharaṇīṃ caiva yābhyāṃ viśvamidaṃ dhṛtam || agniṣvāttasutā menā dharaṇī barhiṣatsutā || 7.1,17.49 ||

Samhita : 11

Adhyaya :   17

Shloka :   49

मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥ गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम् ॥ ७.१,१७.५० ॥
menā himavataḥ patnī mainākaṃ krauṃcameva ca || gaurīṃ gaṃgāṃ ca suṣuve bhavāṃgāśleṣapāvanīm || 7.1,17.50 ||

Samhita : 11

Adhyaya :   17

Shloka :   50

मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥ मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ७.१,१७.५१ ॥
merostu dharaṇī patnī divyauṣadhisamanvitam || maṃdaraṃ suṣuve putraṃ citrisundarakandharam || 7.1,17.51 ||

Samhita : 11

Adhyaya :   17

Shloka :   51

स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥ साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥ ७.१,१७.५२ ॥
sa eva maṃdaraḥ śrīmānmeruputrastapobalāt || sākṣācchrīkaṃṭhanāthasya śivasyāvasathaṃ gataḥ || 7.1,17.52 ||

Samhita : 11

Adhyaya :   17

Shloka :   52

सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥ वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ७.१,१७.५३ ॥
sāsūtā dharaṇī bhūyastriṃśatkanyāśca viśrutāḥ || velāṃ ca niyatiṃ caiva tṛtīyāmapi cāyatim || 7.1,17.53 ||

Samhita : 11

Adhyaya :   17

Shloka :   53

आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥ स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः ॥ ७.१,१७.५४ ॥
āyatirniyatiścaiva patnyau dve bhṛguputrayoḥ || svāyaṃbhuve 'ṃtare pūrvaṃ kathitaste tadanvayaḥ || 7.1,17.54 ||

Samhita : 11

Adhyaya :   17

Shloka :   54

सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥ सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ७.१,१७.५५ ॥
suṣuve sāgarādvelā kanyāmekāmaniṃditām || savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ || 7.1,17.55 ||

Samhita : 11

Adhyaya :   17

Shloka :   55

सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥ सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ७.१,१७.५६ ॥
sāmudrī suṣuve putrāndaśa prācīnabarhiṣaḥ || sarve prācetasā nāma dhanurvedasya pāragāḥ || 7.1,17.56 ||

Samhita : 11

Adhyaya :   17

Shloka :   56

येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥ त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः ॥ ७.१,१७.५७ ॥
yeṣāṃ svāyaṃbhuve dakṣaḥ putratvamagamatpurā || triyambakasya śāpena cākṣuṣasyāṃtare manoḥ || 7.1,17.57 ||

Samhita : 11

Adhyaya :   17

Shloka :   57

इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥ नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥ ७.१,१७.५८ ॥
ityete brahmaputrāṇāṃ dharmādīnāmmahātmanām || nātisaṃkṣepato viprā nāti vistarataḥ kramāt || 7.1,17.58 ||

Samhita : 11

Adhyaya :   17

Shloka :   58

वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥ क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः ॥ ७.१,१७.५९ ॥
varṇitā vai mayā vaṃśā divyā devagaṇānvitāḥ || kriyāvaṃtaḥ prajāvaṃto mahardhibhiralaṃkṛtāḥ || 7.1,17.59 ||

Samhita : 11

Adhyaya :   17

Shloka :   59

प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥ न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥ ७.१,१७.६० ॥
prajānāṃ saṃniveśo 'yaṃ prajāpatisamudbhavaḥ || na hi śakyaḥ prasaṃkhyātuṃ varṣakoṭiśatairapi || 7.1,17.60 ||

Samhita : 11

Adhyaya :   17

Shloka :   60

राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥ ७.१,१७.६१ ॥
rājñāmapi ca yo vaṃśo dvidhā so 'pi pravartate || sūryavaṃśassomavaṃśa iti puṇyatamaḥ kṣitau || 7.1,17.61 ||

Samhita : 11

Adhyaya :   17

Shloka :   61

इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥ ७.१,१७.६२ ॥
ikṣvākurambarīṣaśca yayātirnāhuṣādayaḥ || puṇyaślokāḥ śrutā ye 'tra te pi tadvaṃśasaṃbhavāḥ || 7.1,17.62 ||

Samhita : 11

Adhyaya :   17

Shloka :   62

अन्ये च राजऋषयो नानावीर्यसमन्विता ॥ किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥ ७.१,१७.६३ ॥
anye ca rājaṛṣayo nānāvīryasamanvitā || kiṃ taiḥ phalamanutkrāṃtairuktapūrvaiḥ purātanaiḥ || 7.1,17.63 ||

Samhita : 11

Adhyaya :   17

Shloka :   63

किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ ७.१,१७.६४ ॥
kiṃ ceśvarakathā vṛttā yatra tatrānyakīrtanam || na sadbhiḥ saṃmataṃ matvā notsahe bahubhāṣitum || 7.1,17.64 ||

Samhita : 11

Adhyaya :   17

Shloka :   64

प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥ सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ७.१,१७.६५ ॥
prasaṃgādīśvarasyaiva prabhāvadyotanādapi || sargādayo 'pi kathitā ityatra tatpravistaraiḥ || 7.1,17.65 ||

Samhita : 11

Adhyaya :   17

Shloka :   65

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः॥ ॥ 17 ॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭikathanaṃ nāma saptadaśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   17

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In