| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ ७.१,१८.१॥
devī dakṣasya tanayā tyaktvā dākṣāyaṇī tanum .. kathaṃ himavataḥ putrī menāyāmabhavatpurā .. 7.1,18.1..
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥ निमित्तमपि किं तत्र येन स्यान्निंदितो भवः ॥ ७.१,१८.२॥
kathaṃ ca nindito rudro dakṣeṇa ca mahātmanā .. nimittamapi kiṃ tatra yena syānniṃdito bhavaḥ .. 7.1,18.2..
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥ चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ७.१,१८.३॥
utpannaśca kathaṃ dakṣo abhiśāpādbhavasya tu .. cākṣuṣasyāṃtare pūrvaṃ manoḥ prabrūhi māruta .. 7.1,18.3..
वायुरुवाव॥
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ॥ वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥ ७.१,१८.४॥
śṛṇvaṃtu kathayiṣyāmi dakṣasya laghucetasaḥ .. vṛttaṃ pāpātpramādācca viśvāmaravidūṣaṇam .. 7.1,18.4..
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥ कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ७.१,१८.५॥
purā surāsurāḥ sarve siddhāśca paramarṣayaḥ .. kadāciddraṣṭumīśānaṃ himavacchikharaṃ yayuḥ .. 7.1,18.5..
तदा देवश्च देवी च दिव्यासनगतावुभौ ॥ दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ७.१,१८.६॥
tadā devaśca devī ca divyāsanagatāvubhau .. darśanaṃ dadatusteṣāṃ devādīnāṃ dvijottamāḥ .. 7.1,18.6..
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥ जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥ ७.१,१८.७॥
tadānīmeva dakṣo 'pi gatastatra sahāmaraiḥ .. jāmātaraṃ haraṃ draṣṭuṃ draṣṭuṃ cātmasutāṃ satīm .. 7.1,18.7..
तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥ देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ७.१,१८.८॥
tadātmagauravāddevo devyā dakṣe samāgate .. devādibhyo viśeṣeṇa na kadācidabhūtsmṛtiḥ .. 7.1,18.8..
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥ पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ७.१,१८.९॥
tasya tasyāḥ paraṃ bhāvamajñātuścāpi kevalam .. putrītyevaṃ vimūḍhasya tasyāṃ vairamajāyata .. 7.1,18.9..
ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥ नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ ७.१,१८.१०॥
tatastenaiva vaireṇa vidhinā ca pracoditaḥ .. nājuvāha bhavaṃ dakṣo dīkṣitastāmapi dviṣan .. 7.1,18.10..
अन्याञ् आमातरस्सर्वानाहूय स यथाक्रमम् ॥ शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥ ७.१,१८.११॥
anyāñ āmātarassarvānāhūya sa yathākramam .. śataśaḥ puṣkalāmarcāñcakāra ca pṛthakpṛthak .. 7.1,18.11..
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥ ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ ७.१,१८.१२॥
tathā tānsaṃgatāñchrutvā nāradasya mukhāttadā .. yayau rudrāya rudrāṇī vijñāpya bhavanaṃ pituḥ .. 7.1,18.12..
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ॥ लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥ ७.१,१८.१३॥
atha saṃnihitaṃ divyaṃ vimānaṃ viśvatomukham .. lakṣaṇāḍhyaṃ sukhārohamatimātramanoharam .. 7.1,18.13..
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥ मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम् ॥ ७.१,१८.१४॥
taptajāṃbūnadaprakhyaṃ citraratnapariṣkṛtam .. muktāmayavitānāgnyaṃ sragdāmasamalaṃkṛtam .. 7.1,18.14..
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ॥ वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम् ॥ ७.१,१८.१५॥
taptakaṃcananirvyūhaṃ ratnastaṃbhaśatāvṛtam .. vajrakalpitasopānaṃ vidrumastaṃbhatoraṇam .. 7.1,18.15..
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥ वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ ७.१,१८.१६॥
puṣpapaṭṭaparistīrṇaṃ citraratnamahāsanam .. vajrajālakiracchidramacchidramaṇikuṭṭimam .. 7.1,18.16..
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ॥ अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥ ७.१,१८.१७॥
maṇidaṃḍamanojñena mahāvṛṣabhalakṣmaṇā .. alaṃkṛtapurobhāgamabbhraśubbhreṇa ketunā .. 7.1,18.17..
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ॥ अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥ ७.१,१८.१८॥
ratnakaṃcukaguptāṃgaiścitravetrakapāṇibhiḥ .. adhiṣṭhitamahādvāramapradhṛṣyairguṇeśvaraiḥ .. 7.1,18.18..
मृदंगतालगीतादिवेणुवीणाविशारदैः ॥ विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ ७.१,१८.१९॥
mṛdaṃgatālagītādiveṇuvīṇāviśāradaiḥ .. vidagdhaveṣabhāṣaiśca bahubhiḥ strījanairvṛtam .. 7.1,18.19..
आरुरोह महादेवी सह प्रियसखीजनैः ॥ चामारव्यञ्जनं तस्या वज्रदंडमनोहरे ॥ ७.१,१८.२०॥
āruroha mahādevī saha priyasakhījanaiḥ .. cāmāravyañjanaṃ tasyā vajradaṃḍamanohare .. 7.1,18.20..
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥ तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥ ७.१,१८.२१॥
gṛhītvā rudrakanye dve vivījaturubhe śubhe .. tadācāmarayormadhye devyā vadanamābabhau .. 7.1,18.21..
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ॥ छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ ७.१,१८.२२॥
anyonyaṃ yudhyatormadhye haṃsayoriva paṃkajam .. chatraṃ śaśinibhaṃ tasyāścūḍopari sumālinī .. 7.1,18.22..
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥ तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ ७.१,१८.२३॥
dhṛtamuktāparikṣiptaṃ babhāra premanirbharā .. tacchatramujjvalaṃ devyā ruruce vadanopari .. 7.1,18.23..
उपर्यमृतभांडस्य मंडलं शशिनो यथा ॥ अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ ७.१,१८.२४॥
uparyamṛtabhāṃḍasya maṃḍalaṃ śaśino yathā .. atha cāgre samāsīnā susmitāsyā śubhāvatī .. 7.1,18.24..
अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥ सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥ ७.१,१८.२५॥
akṣadyūtavinodena ramayāmāsa vai satīm .. suyaśāḥ pāduke devyāśśubhe ratnapariṣkṛte .. 7.1,18.25..
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ ७.१,१८.२६॥
stanayoraṃtare kṛtvā tadā devīmasevataḥ .. anyā kāṃcanacārvaṃgī dīptaṃ jagrāha darpaṇam .. 7.1,18.26..
अपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ ७.१,१८.२७॥
aparā tālavṛntaṃ ca parā tāṃbūlapeṭikām .. kācitkrīḍāśukaṃ cāru kare 'kuruta bhāminī .. 7.1,18.27..
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ काचिदाभरणाधारं बभार कमलेक्षणा ॥ ७.१,१८.२८॥
kācittu sumanojñāni puṣpāṇi surabhīṇi ca .. kācidābharaṇādhāraṃ babhāra kamalekṣaṇā .. 7.1,18.28..
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ ७.१,१८.२९॥
kācicca punarālepaṃ suprasūtaṃ śubhāṃjanam .. anyāśca sadṛśāstāstā yathāsvamucitakriyāḥ .. 7.1,18.29..
आवृत्त्या तां महादेवीमसेवंत समंततः ॥ अतीव शुशुभे तासामंतरे परमेश्वरी ॥ ७.१,१८.३०॥
āvṛttyā tāṃ mahādevīmasevaṃta samaṃtataḥ .. atīva śuśubhe tāsāmaṃtare parameśvarī .. 7.1,18.30..
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ ७.१,१८.३१॥
tārāpariṣado madhye caṃdralekheva śāradī .. tataḥ śaṃkhasamutthasya nādasya samanaṃtaram .. 7.1,18.31..
प्रास्थानिको महानादः पटहः समताड्यत ॥ ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ७.१,१८.३२॥
prāsthāniko mahānādaḥ paṭahaḥ samatāḍyata .. tato madhuravādyāni saha tālodyataissvanaiḥ .. 7.1,18.32..
अनाहतानि सन्नेदुः काहलानां शतानि च ॥ सायुधानां गणेशानां महेशसमतेजसाम् ॥ ७.१,१८.३३॥
anāhatāni sanneduḥ kāhalānāṃ śatāni ca .. sāyudhānāṃ gaṇeśānāṃ maheśasamatejasām .. 7.1,18.33..
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ७.१,१८.३४॥
sahasrāṇi śatānyaṣṭau tadānīṃ purato yayuḥ .. teṣāṃ madhye vṛṣārūḍho gajārūḍho yathā guruḥ .. 7.1,18.34..
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ७.१,१८.३५॥
jagāma gaṇapaḥ śrīmān somanaṃdīśvarārcitaḥ .. devaduṃdubhayo nedurdivi divyasukhā ghanāḥ .. 7.1,18.35..
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥ ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ७.१,१८.३६॥
nanṛturmunayassarve mumuduḥ siddhayoginaḥ .. sasṛjuḥ puṣpavṛṣṭiṃ ca vitānopari vāridāḥ .. 7.1,18.36..
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ॥ क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ७.१,१८.३७॥
tadā devagaṇaiścānyaiḥ pathi sarvatra saṃgatā .. kṣaṇādiva piturgehaṃ praviveśa maheśvarī .. 7.1,18.37..
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥ तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥ ७.१,१८.३८॥
tāṃ dṛṣṭvā kupito dakṣaścātmanaḥ kṣayakāraṇāt .. tasyā yavīyasībhyo 'pi cakre pūjāma satkṛtām .. 7.1,18.38..
तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥ अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ७.१,१८.३९॥
tadā śaśimukhī devī pitaraṃ sadasi sthitam .. aṃbikā yuktamavyagramuvācākṛpaṇaṃ vacaḥ .. 7.1,18.39..
देव्युवाच॥
ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ॥ स देवस्सांप्रतं तात विधिना नार्चितः किल ॥ ७.१,१८.४०॥
brahmādayaḥ piśācāṃtā yasyājñāvaśavartinaḥ .. sa devassāṃprataṃ tāta vidhinā nārcitaḥ kila .. 7.1,18.40..
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥ असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ७.१,१८.४१॥
tadāstāṃ mama jyāyasyāḥ putryāḥ pūjāṃ kimīdṛśīm .. asatkṛtāmavajñāya kṛtavānasi garhitam .. 7.1,18.41..
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥ त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ७.१,१८.४२॥
evamukto 'bravīdenāṃ dakṣaḥ krodhādamarṣitaḥ .. tvattaḥ śreṣṭhā viśiṣṭāśca pūjyā bālāḥ sutā mama .. 7.1,18.42..
तासां तु ये च भर्तारस्ते मे बहुमता मुदा ॥ गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि ॥ ७.१,१८.४३॥
tāsāṃ tu ye ca bhartāraste me bahumatā mudā .. gunaiścāpyadhikāssarvairbhartuste tryaṃbakādapi .. 7.1,18.43..
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥ तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥ ७.१,१८.४४॥
stabdhātmā tāmasaśśarvastvamimaṃ samupāśritā .. tena tvāmavamanye 'haṃ pratikūlo hi me bhavaḥ .. 7.1,18.44..
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥ शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ७.१,१८.४५॥
tathoktā pitaraṃ dakṣaṃ kruddhā devī tamabravīt .. śṛṇvatāmeva sarveṣāṃ ye yajñasadasi sthitāḥ .. 7.1,18.45..
अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥ वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ७.१,१८.४६॥
akasmānmama bhartāramajātāśeṣadūṣaṇam .. vācā dūṣayase dakṣa sākṣāllokamaheśvaram .. 7.1,18.46..
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥ त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः ॥ ७.१,१८.४७॥
vidyācauro gurudrohī vedeśvaravidūṣakaḥ .. ta ete bahupāpmānassarve daṃḍyā iti śrutiḥ .. 7.1,18.47..
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥ सहसा दारुणो दंडस्तव दैवाद्भविष्यति ॥ ७.१,१८.४८॥
tasmādatyutkaṭasyāsya pāpasya sadṛśo bhṛśam .. sahasā dāruṇo daṃḍastava daivādbhaviṣyati .. 7.1,18.48..
त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ॥ तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ७.१,१८.४९॥
tvayā na pūjito yasmāddevadevastriyaṃbakaḥ .. tasmāttava kulaṃ duṣṭaṃ naṣṭamityavadhāraya .. 7.1,18.49..
इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ॥ तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम् ॥ ७.१,१८.५०॥
ityuktvā pitaraṃ ruṣṭā satī saṃtyaktasādhvasā .. tadīyāṃ ca tanuṃ tyaktvā himavaṃtaṃ yayau girim .. 7.1,18.50..
स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ॥ तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ७.१,१८.५१॥
sa parvataparaḥ śrīmāṃllabdhapuṇyaphalodayaḥ .. tadarthameva kṛtavān suciraṃ duścaraṃ tapaḥ .. 7.1,18.51..
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥ स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ७.१,१८.५२॥
tasmāttamanugṛhṇāti bhūdhareśvaramīśvarī .. svecchayā pitaraṃ cakre svātmano yogamāyayā .. 7.1,18.52..
यदा गता सती दक्षं विनिंद्य भयविह्वला ॥ तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः ॥ ७.१,१८.५३॥
yadā gatā satī dakṣaṃ viniṃdya bhayavihvalā .. tadā tirohitā maṃtrā vihataśca tato 'dhvaraḥ .. 7.1,18.53..
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥ दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ७.१,१८.५४॥
tadupaśrutya gamanaṃ devyāstripurumardanaḥ .. dakṣāya ca ṛṣibhyaśca cukopa ca śaśāpa tān .. 7.1,18.54..
यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥ पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ७.१,१८.५५॥
yasmādavamatā dakṣamatkṛte 'nāgasā satī .. pūjitāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha .. 7.1,18.55..
वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ॥ उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ७.१,१८.५६॥
vaivasvate 'ṃtare tasmāttava jāmātarastvamī .. utpatsyaṃte samaṃ sarve brahmayajñeṣvayonijāḥ .. 7.1,18.56..
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ७.१,१८.५७॥
bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye .. prācīnabarhiṣaḥ pautraḥ putraścāpi pracetasaḥ .. 7.1,18.57..
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥ धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ७.१,१८.५८॥
ahaṃ tatrāpi te vighnamācariṣyāmi durmate .. dharmārthakāmayukteṣu karmasvapi punaḥ punaḥ .. 7.1,18.58..
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥ स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ७.१,१८.५९॥
tenaivaṃ vyāhṛto dakṣo rudreṇāmitatejasā .. svāyaṃbhuvīṃ tanuṃ tyaktvā papāta bhuvi duḥkhitaḥ .. 7.1,18.59..
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ७.१,१८.६०॥
tataḥ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare .. prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasām .. 7.1,18.60..
भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ७.१,१८.६१॥
bhṛgvādayo 'pi jātā vai manorvaivasvatasya tu .. aṃtare brahmaṇo yajñe vāruṇīṃ bibhratastanum .. 7.1,18.61..
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ ७.१,१८.६२॥
tadā dakṣasya dharmārthaṃ yajñe tasya durātmanaḥ .. maheśaḥ kṛtavānvighnaṃ manā vavasvate sati .. 7.1,18.62..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe satīdehatyāgo nāmāṣṭādaśo 'dhyāyaḥ..
ऋषय ऊचुः॥
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ ७.१,१८.१॥
devī dakṣasya tanayā tyaktvā dākṣāyaṇī tanum .. kathaṃ himavataḥ putrī menāyāmabhavatpurā .. 7.1,18.1..
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥ निमित्तमपि किं तत्र येन स्यान्निंदितो भवः ॥ ७.१,१८.२॥
kathaṃ ca nindito rudro dakṣeṇa ca mahātmanā .. nimittamapi kiṃ tatra yena syānniṃdito bhavaḥ .. 7.1,18.2..
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥ चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ७.१,१८.३॥
utpannaśca kathaṃ dakṣo abhiśāpādbhavasya tu .. cākṣuṣasyāṃtare pūrvaṃ manoḥ prabrūhi māruta .. 7.1,18.3..
वायुरुवाव॥
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ॥ वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥ ७.१,१८.४॥
śṛṇvaṃtu kathayiṣyāmi dakṣasya laghucetasaḥ .. vṛttaṃ pāpātpramādācca viśvāmaravidūṣaṇam .. 7.1,18.4..
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥ कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ७.१,१८.५॥
purā surāsurāḥ sarve siddhāśca paramarṣayaḥ .. kadāciddraṣṭumīśānaṃ himavacchikharaṃ yayuḥ .. 7.1,18.5..
तदा देवश्च देवी च दिव्यासनगतावुभौ ॥ दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ७.१,१८.६॥
tadā devaśca devī ca divyāsanagatāvubhau .. darśanaṃ dadatusteṣāṃ devādīnāṃ dvijottamāḥ .. 7.1,18.6..
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥ जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥ ७.१,१८.७॥
tadānīmeva dakṣo 'pi gatastatra sahāmaraiḥ .. jāmātaraṃ haraṃ draṣṭuṃ draṣṭuṃ cātmasutāṃ satīm .. 7.1,18.7..
तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥ देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ७.१,१८.८॥
tadātmagauravāddevo devyā dakṣe samāgate .. devādibhyo viśeṣeṇa na kadācidabhūtsmṛtiḥ .. 7.1,18.8..
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥ पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ७.१,१८.९॥
tasya tasyāḥ paraṃ bhāvamajñātuścāpi kevalam .. putrītyevaṃ vimūḍhasya tasyāṃ vairamajāyata .. 7.1,18.9..
ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥ नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ ७.१,१८.१०॥
tatastenaiva vaireṇa vidhinā ca pracoditaḥ .. nājuvāha bhavaṃ dakṣo dīkṣitastāmapi dviṣan .. 7.1,18.10..
अन्याञ् आमातरस्सर्वानाहूय स यथाक्रमम् ॥ शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥ ७.१,१८.११॥
anyāñ āmātarassarvānāhūya sa yathākramam .. śataśaḥ puṣkalāmarcāñcakāra ca pṛthakpṛthak .. 7.1,18.11..
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥ ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ ७.१,१८.१२॥
tathā tānsaṃgatāñchrutvā nāradasya mukhāttadā .. yayau rudrāya rudrāṇī vijñāpya bhavanaṃ pituḥ .. 7.1,18.12..
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ॥ लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥ ७.१,१८.१३॥
atha saṃnihitaṃ divyaṃ vimānaṃ viśvatomukham .. lakṣaṇāḍhyaṃ sukhārohamatimātramanoharam .. 7.1,18.13..
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥ मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम् ॥ ७.१,१८.१४॥
taptajāṃbūnadaprakhyaṃ citraratnapariṣkṛtam .. muktāmayavitānāgnyaṃ sragdāmasamalaṃkṛtam .. 7.1,18.14..
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ॥ वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम् ॥ ७.१,१८.१५॥
taptakaṃcananirvyūhaṃ ratnastaṃbhaśatāvṛtam .. vajrakalpitasopānaṃ vidrumastaṃbhatoraṇam .. 7.1,18.15..
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥ वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ ७.१,१८.१६॥
puṣpapaṭṭaparistīrṇaṃ citraratnamahāsanam .. vajrajālakiracchidramacchidramaṇikuṭṭimam .. 7.1,18.16..
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ॥ अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥ ७.१,१८.१७॥
maṇidaṃḍamanojñena mahāvṛṣabhalakṣmaṇā .. alaṃkṛtapurobhāgamabbhraśubbhreṇa ketunā .. 7.1,18.17..
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ॥ अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥ ७.१,१८.१८॥
ratnakaṃcukaguptāṃgaiścitravetrakapāṇibhiḥ .. adhiṣṭhitamahādvāramapradhṛṣyairguṇeśvaraiḥ .. 7.1,18.18..
मृदंगतालगीतादिवेणुवीणाविशारदैः ॥ विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ ७.१,१८.१९॥
mṛdaṃgatālagītādiveṇuvīṇāviśāradaiḥ .. vidagdhaveṣabhāṣaiśca bahubhiḥ strījanairvṛtam .. 7.1,18.19..
आरुरोह महादेवी सह प्रियसखीजनैः ॥ चामारव्यञ्जनं तस्या वज्रदंडमनोहरे ॥ ७.१,१८.२०॥
āruroha mahādevī saha priyasakhījanaiḥ .. cāmāravyañjanaṃ tasyā vajradaṃḍamanohare .. 7.1,18.20..
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥ तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥ ७.१,१८.२१॥
gṛhītvā rudrakanye dve vivījaturubhe śubhe .. tadācāmarayormadhye devyā vadanamābabhau .. 7.1,18.21..
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ॥ छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ ७.१,१८.२२॥
anyonyaṃ yudhyatormadhye haṃsayoriva paṃkajam .. chatraṃ śaśinibhaṃ tasyāścūḍopari sumālinī .. 7.1,18.22..
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥ तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ ७.१,१८.२३॥
dhṛtamuktāparikṣiptaṃ babhāra premanirbharā .. tacchatramujjvalaṃ devyā ruruce vadanopari .. 7.1,18.23..
उपर्यमृतभांडस्य मंडलं शशिनो यथा ॥ अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ ७.१,१८.२४॥
uparyamṛtabhāṃḍasya maṃḍalaṃ śaśino yathā .. atha cāgre samāsīnā susmitāsyā śubhāvatī .. 7.1,18.24..
अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥ सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥ ७.१,१८.२५॥
akṣadyūtavinodena ramayāmāsa vai satīm .. suyaśāḥ pāduke devyāśśubhe ratnapariṣkṛte .. 7.1,18.25..
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ ७.१,१८.२६॥
stanayoraṃtare kṛtvā tadā devīmasevataḥ .. anyā kāṃcanacārvaṃgī dīptaṃ jagrāha darpaṇam .. 7.1,18.26..
अपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ ७.१,१८.२७॥
aparā tālavṛntaṃ ca parā tāṃbūlapeṭikām .. kācitkrīḍāśukaṃ cāru kare 'kuruta bhāminī .. 7.1,18.27..
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ काचिदाभरणाधारं बभार कमलेक्षणा ॥ ७.१,१८.२८॥
kācittu sumanojñāni puṣpāṇi surabhīṇi ca .. kācidābharaṇādhāraṃ babhāra kamalekṣaṇā .. 7.1,18.28..
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ ७.१,१८.२९॥
kācicca punarālepaṃ suprasūtaṃ śubhāṃjanam .. anyāśca sadṛśāstāstā yathāsvamucitakriyāḥ .. 7.1,18.29..
आवृत्त्या तां महादेवीमसेवंत समंततः ॥ अतीव शुशुभे तासामंतरे परमेश्वरी ॥ ७.१,१८.३०॥
āvṛttyā tāṃ mahādevīmasevaṃta samaṃtataḥ .. atīva śuśubhe tāsāmaṃtare parameśvarī .. 7.1,18.30..
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ ७.१,१८.३१॥
tārāpariṣado madhye caṃdralekheva śāradī .. tataḥ śaṃkhasamutthasya nādasya samanaṃtaram .. 7.1,18.31..
प्रास्थानिको महानादः पटहः समताड्यत ॥ ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ७.१,१८.३२॥
prāsthāniko mahānādaḥ paṭahaḥ samatāḍyata .. tato madhuravādyāni saha tālodyataissvanaiḥ .. 7.1,18.32..
अनाहतानि सन्नेदुः काहलानां शतानि च ॥ सायुधानां गणेशानां महेशसमतेजसाम् ॥ ७.१,१८.३३॥
anāhatāni sanneduḥ kāhalānāṃ śatāni ca .. sāyudhānāṃ gaṇeśānāṃ maheśasamatejasām .. 7.1,18.33..
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ७.१,१८.३४॥
sahasrāṇi śatānyaṣṭau tadānīṃ purato yayuḥ .. teṣāṃ madhye vṛṣārūḍho gajārūḍho yathā guruḥ .. 7.1,18.34..
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ७.१,१८.३५॥
jagāma gaṇapaḥ śrīmān somanaṃdīśvarārcitaḥ .. devaduṃdubhayo nedurdivi divyasukhā ghanāḥ .. 7.1,18.35..
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥ ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ७.१,१८.३६॥
nanṛturmunayassarve mumuduḥ siddhayoginaḥ .. sasṛjuḥ puṣpavṛṣṭiṃ ca vitānopari vāridāḥ .. 7.1,18.36..
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ॥ क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ७.१,१८.३७॥
tadā devagaṇaiścānyaiḥ pathi sarvatra saṃgatā .. kṣaṇādiva piturgehaṃ praviveśa maheśvarī .. 7.1,18.37..
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥ तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥ ७.१,१८.३८॥
tāṃ dṛṣṭvā kupito dakṣaścātmanaḥ kṣayakāraṇāt .. tasyā yavīyasībhyo 'pi cakre pūjāma satkṛtām .. 7.1,18.38..
तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥ अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ७.१,१८.३९॥
tadā śaśimukhī devī pitaraṃ sadasi sthitam .. aṃbikā yuktamavyagramuvācākṛpaṇaṃ vacaḥ .. 7.1,18.39..
देव्युवाच॥
ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ॥ स देवस्सांप्रतं तात विधिना नार्चितः किल ॥ ७.१,१८.४०॥
brahmādayaḥ piśācāṃtā yasyājñāvaśavartinaḥ .. sa devassāṃprataṃ tāta vidhinā nārcitaḥ kila .. 7.1,18.40..
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥ असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ७.१,१८.४१॥
tadāstāṃ mama jyāyasyāḥ putryāḥ pūjāṃ kimīdṛśīm .. asatkṛtāmavajñāya kṛtavānasi garhitam .. 7.1,18.41..
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥ त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ७.१,१८.४२॥
evamukto 'bravīdenāṃ dakṣaḥ krodhādamarṣitaḥ .. tvattaḥ śreṣṭhā viśiṣṭāśca pūjyā bālāḥ sutā mama .. 7.1,18.42..
तासां तु ये च भर्तारस्ते मे बहुमता मुदा ॥ गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि ॥ ७.१,१८.४३॥
tāsāṃ tu ye ca bhartāraste me bahumatā mudā .. gunaiścāpyadhikāssarvairbhartuste tryaṃbakādapi .. 7.1,18.43..
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥ तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥ ७.१,१८.४४॥
stabdhātmā tāmasaśśarvastvamimaṃ samupāśritā .. tena tvāmavamanye 'haṃ pratikūlo hi me bhavaḥ .. 7.1,18.44..
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥ शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ७.१,१८.४५॥
tathoktā pitaraṃ dakṣaṃ kruddhā devī tamabravīt .. śṛṇvatāmeva sarveṣāṃ ye yajñasadasi sthitāḥ .. 7.1,18.45..
अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥ वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ७.१,१८.४६॥
akasmānmama bhartāramajātāśeṣadūṣaṇam .. vācā dūṣayase dakṣa sākṣāllokamaheśvaram .. 7.1,18.46..
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥ त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः ॥ ७.१,१८.४७॥
vidyācauro gurudrohī vedeśvaravidūṣakaḥ .. ta ete bahupāpmānassarve daṃḍyā iti śrutiḥ .. 7.1,18.47..
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥ सहसा दारुणो दंडस्तव दैवाद्भविष्यति ॥ ७.१,१८.४८॥
tasmādatyutkaṭasyāsya pāpasya sadṛśo bhṛśam .. sahasā dāruṇo daṃḍastava daivādbhaviṣyati .. 7.1,18.48..
त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ॥ तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ७.१,१८.४९॥
tvayā na pūjito yasmāddevadevastriyaṃbakaḥ .. tasmāttava kulaṃ duṣṭaṃ naṣṭamityavadhāraya .. 7.1,18.49..
इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ॥ तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम् ॥ ७.१,१८.५०॥
ityuktvā pitaraṃ ruṣṭā satī saṃtyaktasādhvasā .. tadīyāṃ ca tanuṃ tyaktvā himavaṃtaṃ yayau girim .. 7.1,18.50..
स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ॥ तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ७.१,१८.५१॥
sa parvataparaḥ śrīmāṃllabdhapuṇyaphalodayaḥ .. tadarthameva kṛtavān suciraṃ duścaraṃ tapaḥ .. 7.1,18.51..
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥ स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ७.१,१८.५२॥
tasmāttamanugṛhṇāti bhūdhareśvaramīśvarī .. svecchayā pitaraṃ cakre svātmano yogamāyayā .. 7.1,18.52..
यदा गता सती दक्षं विनिंद्य भयविह्वला ॥ तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः ॥ ७.१,१८.५३॥
yadā gatā satī dakṣaṃ viniṃdya bhayavihvalā .. tadā tirohitā maṃtrā vihataśca tato 'dhvaraḥ .. 7.1,18.53..
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥ दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ७.१,१८.५४॥
tadupaśrutya gamanaṃ devyāstripurumardanaḥ .. dakṣāya ca ṛṣibhyaśca cukopa ca śaśāpa tān .. 7.1,18.54..
यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥ पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ७.१,१८.५५॥
yasmādavamatā dakṣamatkṛte 'nāgasā satī .. pūjitāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha .. 7.1,18.55..
वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ॥ उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ७.१,१८.५६॥
vaivasvate 'ṃtare tasmāttava jāmātarastvamī .. utpatsyaṃte samaṃ sarve brahmayajñeṣvayonijāḥ .. 7.1,18.56..
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ७.१,१८.५७॥
bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye .. prācīnabarhiṣaḥ pautraḥ putraścāpi pracetasaḥ .. 7.1,18.57..
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥ धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ७.१,१८.५८॥
ahaṃ tatrāpi te vighnamācariṣyāmi durmate .. dharmārthakāmayukteṣu karmasvapi punaḥ punaḥ .. 7.1,18.58..
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥ स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ७.१,१८.५९॥
tenaivaṃ vyāhṛto dakṣo rudreṇāmitatejasā .. svāyaṃbhuvīṃ tanuṃ tyaktvā papāta bhuvi duḥkhitaḥ .. 7.1,18.59..
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ७.१,१८.६०॥
tataḥ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare .. prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasām .. 7.1,18.60..
भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ७.१,१८.६१॥
bhṛgvādayo 'pi jātā vai manorvaivasvatasya tu .. aṃtare brahmaṇo yajñe vāruṇīṃ bibhratastanum .. 7.1,18.61..
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ ७.१,१८.६२॥
tadā dakṣasya dharmārthaṃ yajñe tasya durātmanaḥ .. maheśaḥ kṛtavānvighnaṃ manā vavasvate sati .. 7.1,18.62..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe satīdehatyāgo nāmāṣṭādaśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In