| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ७.१,१९.१॥
kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ .. maheśaḥ kṛtavān vighnametadicchāma veditum .. 7.1,19.1..
वायुरुवाच॥
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ७.१,१९.२॥
viśvasya jagato māturapi devyāstapobalāt .. pitṛbhāvamupāgamya mudite himavadgirau .. 7.1,19.2..
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ संकीडति तया सार्धं काले बहुतरे गते ॥ ७.१,१९.३॥
deve 'pi tatkṛtodvāhe himavacchikharālaye .. saṃkīḍati tayā sārdhaṃ kāle bahutare gate .. 7.1,19.3..
वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ७.१,१९.४॥
vaivasvate 'ṃtare prāpte dakṣaḥ prācetasaḥ svayam .. aśvamedhena yajñena yakṣyamāṇo 'nvapadyata .. 7.1,19.4..
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ७.१,१९.५॥
tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat .. gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite .. 7.1,19.5..
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ७.१,१९.६॥
tasya tasminmakhedevāḥ sarve śakra purogamāḥ .. gamanāya samāgamya buddhimāpedire tadā .. 7.1,19.6..
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७.१,१९.७॥
ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ .. ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā .. 7.1,19.7..
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ७.१,१९.८॥
aśvinau pitaraścaiva tathā cānye maharṣayaḥ .. viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ .. 7.1,19.8..
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ७.१,१९.९॥
dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam .. dadhīco manyunāviṣṭo dakṣamevamabhāṣata .. 7.1,19.9..
दधीच उवाच॥
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ७.१,१९.१०॥
aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane .. naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ .. 7.1,19.10..
असतां संमतिर्यत्र सतामवमतिस्तथा ॥ दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ७.१,१९.११॥
asatāṃ saṃmatiryatra satāmavamatistathā .. daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ .. 7.1,19.11..
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ७.१,१९.१२॥
evamuktvā tu viprarṣiḥ punardakṣamabhāṣata .. pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum .. 7.1,19.12..
दक्ष उवाच॥
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ७.१,१९.१३॥
saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ .. ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram .. 7.1,19.13..
दधीच उवाच॥
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ७.१,१९.१४॥
kimebhiramarairanyaiḥ pūjitairadhvare phalam .. rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā .. 7.1,19.14..
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ ७.१,१९.१५॥
brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ .. brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ .. 7.1,19.15..
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ७.१,१९.१६॥
prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ .. ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ .. 7.1,19.16..
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ७.१,१९.१७॥
akṣaraṃ paramaṃ brahma hyasacca sadasacca yat .. anādimadhyanidhanamapratarkyaṃ sanātanam .. 7.1,19.17..
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ ७.१,१९.१८॥
yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ .. tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare .. 7.1,19.18..
दक्ष उवाच॥
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ७.१,१९.१९॥
etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam .. viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya .. 7.1,19.19..
दधीच उवाच॥
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ७.१,१९.२०॥
yasmānnārādhito rudrassarvadeveśvareśvaraḥ .. tasmāddakṣa tavāśeṣo yajño 'yaṃ na bhaviṣyati .. 7.1,19.20..
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ७.१,१९.२१॥
ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ .. nirgamya ca tato deśājjagāma svakamāśramam .. 7.1,19.21..
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ७.१,१९.२२॥
nirgate 'pi munau tasmindevā dakṣaṃ na tatyajuḥ .. avaśyamanubhāvitvādanarthasya tu bhāvinaḥ .. 7.1,19.22..
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ७.१,१९.२३॥
etasminneva kāle tu jñātvaitatsarvamīśvarāt .. dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat .. 7.1,19.23..
देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ७.१,१९.२४॥
devyā saṃcodito devo dakṣādhvarajighāṃsayā .. sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram .. 7.1,19.24..
सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ७.१,१९.२५॥
sahasravadanaṃ devaṃ sahasrakamalekṣaṇam .. sahasramudgaradharaṃ sahasraśarapāṇikam .. 7.1,19.25..
शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥ ७.१,१९.२६॥
śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam .. cakravajradharaṃ ghoraṃ caṃdrārdhakṛtaśekharam .. 7.1,19.26..
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ७.१,१९.२७॥
kuliśodyotitakaraṃ taḍijjvalitamūrdhajam .. daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram .. 7.1,19.27..
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ७.१,१९.२८॥
vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam .. vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam .. 7.1,19.28..
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ वरामरशिरोमालावलीकलितशेखरम् ॥ ७.१,१९.२९॥
gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam .. varāmaraśiromālāvalīkalitaśekharam .. 7.1,19.29..
रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ ७.१,१९.३०॥
raṇannūpurakeyūramahākanakabhūṣitam .. ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam .. 7.1,19.30..
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ प्रशस्तमत्तमातंगसमानगमनालसम् ॥ ७.१,१९.३१॥
mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam .. praśastamattamātaṃgasamānagamanālasam .. 7.1,19.31..
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ ७.१,१९.३२॥
śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham .. satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam .. 7.1,19.32..
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ ७.१,१९.३३॥
jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam .. tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam .. 7.1,19.33..
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ७.१,१९.३४॥
sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ .. pārśvato devadevasya paryatiṣṭhadgaṇeśvaraḥ .. 7.1,19.34..
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ ७.१,१९.३५॥
manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm .. ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu .. 7.1,19.35..
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ ७.१,१९.३६॥
taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham .. bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ .. 7.1,19.36..
स च विज्ञापयामास सह देव्या महेश्वरम् ॥ आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ७.१,१९.३७॥
sa ca vijñāpayāmāsa saha devyā maheśvaram .. ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham .. 7.1,19.37..
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ७.१,१९.३८॥
tatastripurahā prāha haimavatyāḥ priyecchayā .. vīrabhadraṃ mahābāhuṃ vācā vipulanādayā .. 7.1,19.38..
देवदेव उवाच॥
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ७.१,१९.३९॥
prācetasasya dakṣasya yajñaṃ sadyo vināśaya .. bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara .. 7.1,19.39..
अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ७.१,१९.४०॥
ahamapyanayā sārdhaṃ raibhyāśramasapīpataḥ .. sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham .. 7.1,19.40..
वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ ७.१,१९.४१॥
vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ .. suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ .. 7.1,19.41..
तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ७.१,१९.४२॥
tasminpradeśe dakṣasya yujñaḥ saṃprati vartate .. sahasā tasya yajñasya vighātaṃ kuru mā ciram .. 7.1,19.42..
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ७.१,१९.४३॥
ityukte sati devena devī himagirīndrajā .. bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam .. 7.1,19.43..
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ७.१,१९.४४॥
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā .. sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam .. 7.1,19.44..
देव्युवाच॥
वत्स भद्र महाभाग महाबलपराक्रम ॥ मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ७.१,१९.४५॥
vatsa bhadra mahābhāga mahābalaparākrama .. matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka .. 7.1,19.45..
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ ७.१,१९.४६॥
yajñeśvaramanāhūya yajñakarmarato 'bhavat .. dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara .. 7.1,19.46..
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ७.१,१९.४७॥
yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā .. yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā .. 7.1,19.47..
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ ७.१,१९.४८॥
aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ .. mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame .. 7.1,19.48..
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ७.१,१९.४९॥
athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ .. vīrabhadro mahādevo devyā manyupramārjakaḥ .. 7.1,19.49..
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ७.१,१९.५०॥
sasarja romakūpebhyo romajākhyāngaṇeśvarān .. dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān .. 7.1,19.50..
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ७.१,१९.५१॥
pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt .. guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt .. 7.1,19.51..
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ७.१,१९.५२॥
tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ .. saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat .. 7.1,19.52..
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ७.१,१९.५३॥
sarve sahasrahastāste sahasrāyudhapāṇayaḥ .. rudrasyānucarāssarve sarve rudrasamaprabhāḥ .. 7.1,19.53..
शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ७.१,१९.५४॥
śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ .. kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ .. 7.1,19.54..
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ७.१,१९.५५॥
nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ .. vineduśca mahānādāñjaladā iva bhadrajāḥ .. 7.1,19.55..
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ कालानलशतैर्युक्तो यथांते कालभैरवः ॥ ७.१,१९.५६॥
tairbhadrairbhagavānmadrastathā parivṛto babhau .. kālānalaśatairyukto yathāṃte kālabhairavaḥ .. 7.1,19.56..
तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ७.१,१९.५७॥
teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ .. jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ .. 7.1,19.57..
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ७.१,१९.५८॥
tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ .. babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ .. 7.1,19.58..
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९॥
sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ .. bhagavāniva śailendraḥ pārśve viśvajagadguroḥ .. 7.1,19.59..
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ७.१,१९.६०॥
so 'pi tena babhau bhadraḥ śvetacāmarapāṇinā .. bālasomena saumyena yathā śūlavarāyudhaḥ .. 7.1,19.60..
दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ ७.१,१९.६१॥
dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham .. bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ .. 7.1,19.61..
देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ७.१,१९.६२॥
devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ .. vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ .. 7.1,19.62..
फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ७.१,१९.६३॥
phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ .. mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ .. 7.1,19.63..
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ननृतुर्मुमुदुर् एदुर्जहसुर्जगदुर्जगुः ॥ ७.१,१९.६४॥
tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ .. nanṛturmumudur edurjahasurjagadurjaguḥ .. 7.1,19.64..
तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ ७.१,१९.६५॥
tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā .. yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha .. 7.1,19.65..
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ७.१,१९.६६॥
tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam .. praviveśa mahābāhurvīrabhadro mahānugaḥ .. 7.1,19.66..
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ ७.१,१९.६७॥
tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ .. prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ .. 7.1,19.67..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vīrabhadrotpattivarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ..
ऋषय ऊचुः॥
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ७.१,१९.१॥
kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ .. maheśaḥ kṛtavān vighnametadicchāma veditum .. 7.1,19.1..
वायुरुवाच॥
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ७.१,१९.२॥
viśvasya jagato māturapi devyāstapobalāt .. pitṛbhāvamupāgamya mudite himavadgirau .. 7.1,19.2..
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ संकीडति तया सार्धं काले बहुतरे गते ॥ ७.१,१९.३॥
deve 'pi tatkṛtodvāhe himavacchikharālaye .. saṃkīḍati tayā sārdhaṃ kāle bahutare gate .. 7.1,19.3..
वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ७.१,१९.४॥
vaivasvate 'ṃtare prāpte dakṣaḥ prācetasaḥ svayam .. aśvamedhena yajñena yakṣyamāṇo 'nvapadyata .. 7.1,19.4..
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ७.१,१९.५॥
tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat .. gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite .. 7.1,19.5..
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ७.१,१९.६॥
tasya tasminmakhedevāḥ sarve śakra purogamāḥ .. gamanāya samāgamya buddhimāpedire tadā .. 7.1,19.6..
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७.१,१९.७॥
ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ .. ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā .. 7.1,19.7..
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ७.१,१९.८॥
aśvinau pitaraścaiva tathā cānye maharṣayaḥ .. viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ .. 7.1,19.8..
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ७.१,१९.९॥
dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam .. dadhīco manyunāviṣṭo dakṣamevamabhāṣata .. 7.1,19.9..
दधीच उवाच॥
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ७.१,१९.१०॥
aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane .. naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ .. 7.1,19.10..
असतां संमतिर्यत्र सतामवमतिस्तथा ॥ दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ७.१,१९.११॥
asatāṃ saṃmatiryatra satāmavamatistathā .. daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ .. 7.1,19.11..
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ७.१,१९.१२॥
evamuktvā tu viprarṣiḥ punardakṣamabhāṣata .. pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum .. 7.1,19.12..
दक्ष उवाच॥
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ७.१,१९.१३॥
saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ .. ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram .. 7.1,19.13..
दधीच उवाच॥
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ७.१,१९.१४॥
kimebhiramarairanyaiḥ pūjitairadhvare phalam .. rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā .. 7.1,19.14..
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ ७.१,१९.१५॥
brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ .. brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ .. 7.1,19.15..
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ७.१,१९.१६॥
prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ .. ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ .. 7.1,19.16..
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ७.१,१९.१७॥
akṣaraṃ paramaṃ brahma hyasacca sadasacca yat .. anādimadhyanidhanamapratarkyaṃ sanātanam .. 7.1,19.17..
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ ७.१,१९.१८॥
yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ .. tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare .. 7.1,19.18..
दक्ष उवाच॥
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ७.१,१९.१९॥
etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam .. viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya .. 7.1,19.19..
दधीच उवाच॥
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ७.१,१९.२०॥
yasmānnārādhito rudrassarvadeveśvareśvaraḥ .. tasmāddakṣa tavāśeṣo yajño 'yaṃ na bhaviṣyati .. 7.1,19.20..
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ७.१,१९.२१॥
ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ .. nirgamya ca tato deśājjagāma svakamāśramam .. 7.1,19.21..
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ७.१,१९.२२॥
nirgate 'pi munau tasmindevā dakṣaṃ na tatyajuḥ .. avaśyamanubhāvitvādanarthasya tu bhāvinaḥ .. 7.1,19.22..
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ७.१,१९.२३॥
etasminneva kāle tu jñātvaitatsarvamīśvarāt .. dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat .. 7.1,19.23..
देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ७.१,१९.२४॥
devyā saṃcodito devo dakṣādhvarajighāṃsayā .. sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram .. 7.1,19.24..
सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ७.१,१९.२५॥
sahasravadanaṃ devaṃ sahasrakamalekṣaṇam .. sahasramudgaradharaṃ sahasraśarapāṇikam .. 7.1,19.25..
शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥ ७.१,१९.२६॥
śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam .. cakravajradharaṃ ghoraṃ caṃdrārdhakṛtaśekharam .. 7.1,19.26..
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ७.१,१९.२७॥
kuliśodyotitakaraṃ taḍijjvalitamūrdhajam .. daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram .. 7.1,19.27..
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ७.१,१९.२८॥
vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam .. vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam .. 7.1,19.28..
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ वरामरशिरोमालावलीकलितशेखरम् ॥ ७.१,१९.२९॥
gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam .. varāmaraśiromālāvalīkalitaśekharam .. 7.1,19.29..
रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ ७.१,१९.३०॥
raṇannūpurakeyūramahākanakabhūṣitam .. ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam .. 7.1,19.30..
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ प्रशस्तमत्तमातंगसमानगमनालसम् ॥ ७.१,१९.३१॥
mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam .. praśastamattamātaṃgasamānagamanālasam .. 7.1,19.31..
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ ७.१,१९.३२॥
śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham .. satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam .. 7.1,19.32..
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ ७.१,१९.३३॥
jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam .. tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam .. 7.1,19.33..
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ७.१,१९.३४॥
sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ .. pārśvato devadevasya paryatiṣṭhadgaṇeśvaraḥ .. 7.1,19.34..
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ ७.१,१९.३५॥
manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm .. ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu .. 7.1,19.35..
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ ७.१,१९.३६॥
taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham .. bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ .. 7.1,19.36..
स च विज्ञापयामास सह देव्या महेश्वरम् ॥ आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ७.१,१९.३७॥
sa ca vijñāpayāmāsa saha devyā maheśvaram .. ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham .. 7.1,19.37..
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ७.१,१९.३८॥
tatastripurahā prāha haimavatyāḥ priyecchayā .. vīrabhadraṃ mahābāhuṃ vācā vipulanādayā .. 7.1,19.38..
देवदेव उवाच॥
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ७.१,१९.३९॥
prācetasasya dakṣasya yajñaṃ sadyo vināśaya .. bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara .. 7.1,19.39..
अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ७.१,१९.४०॥
ahamapyanayā sārdhaṃ raibhyāśramasapīpataḥ .. sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham .. 7.1,19.40..
वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ ७.१,१९.४१॥
vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ .. suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ .. 7.1,19.41..
तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ७.१,१९.४२॥
tasminpradeśe dakṣasya yujñaḥ saṃprati vartate .. sahasā tasya yajñasya vighātaṃ kuru mā ciram .. 7.1,19.42..
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ७.१,१९.४३॥
ityukte sati devena devī himagirīndrajā .. bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam .. 7.1,19.43..
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ७.१,१९.४४॥
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā .. sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam .. 7.1,19.44..
देव्युवाच॥
वत्स भद्र महाभाग महाबलपराक्रम ॥ मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ७.१,१९.४५॥
vatsa bhadra mahābhāga mahābalaparākrama .. matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka .. 7.1,19.45..
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ ७.१,१९.४६॥
yajñeśvaramanāhūya yajñakarmarato 'bhavat .. dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara .. 7.1,19.46..
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ७.१,१९.४७॥
yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā .. yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā .. 7.1,19.47..
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ ७.१,१९.४८॥
aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ .. mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame .. 7.1,19.48..
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ७.१,१९.४९॥
athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ .. vīrabhadro mahādevo devyā manyupramārjakaḥ .. 7.1,19.49..
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ७.१,१९.५०॥
sasarja romakūpebhyo romajākhyāngaṇeśvarān .. dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān .. 7.1,19.50..
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ७.१,१९.५१॥
pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt .. guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt .. 7.1,19.51..
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ७.१,१९.५२॥
tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ .. saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat .. 7.1,19.52..
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ७.१,१९.५३॥
sarve sahasrahastāste sahasrāyudhapāṇayaḥ .. rudrasyānucarāssarve sarve rudrasamaprabhāḥ .. 7.1,19.53..
शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ७.१,१९.५४॥
śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ .. kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ .. 7.1,19.54..
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ७.१,१९.५५॥
nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ .. vineduśca mahānādāñjaladā iva bhadrajāḥ .. 7.1,19.55..
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ कालानलशतैर्युक्तो यथांते कालभैरवः ॥ ७.१,१९.५६॥
tairbhadrairbhagavānmadrastathā parivṛto babhau .. kālānalaśatairyukto yathāṃte kālabhairavaḥ .. 7.1,19.56..
तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ७.१,१९.५७॥
teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ .. jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ .. 7.1,19.57..
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ७.१,१९.५८॥
tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ .. babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ .. 7.1,19.58..
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९॥
sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ .. bhagavāniva śailendraḥ pārśve viśvajagadguroḥ .. 7.1,19.59..
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ७.१,१९.६०॥
so 'pi tena babhau bhadraḥ śvetacāmarapāṇinā .. bālasomena saumyena yathā śūlavarāyudhaḥ .. 7.1,19.60..
दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ ७.१,१९.६१॥
dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham .. bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ .. 7.1,19.61..
देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ७.१,१९.६२॥
devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ .. vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ .. 7.1,19.62..
फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ७.१,१९.६३॥
phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ .. mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ .. 7.1,19.63..
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ननृतुर्मुमुदुर् एदुर्जहसुर्जगदुर्जगुः ॥ ७.१,१९.६४॥
tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ .. nanṛturmumudur edurjahasurjagadurjaguḥ .. 7.1,19.64..
तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ ७.१,१९.६५॥
tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā .. yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha .. 7.1,19.65..
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ७.१,१९.६६॥
tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam .. praviveśa mahābāhurvīrabhadro mahānugaḥ .. 7.1,19.66..
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ ७.१,१९.६७॥
tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ .. prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ .. 7.1,19.67..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vīrabhadrotpattivarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In