Vayaviya Samhita - Purva

Adhyaya - 19

Origin of Virabhadra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः॥
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ७.१,१९.१॥
kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ || maheśaḥ kṛtavān vighnametadicchāma veditum || 7.1,19.1||

Samhita : 11

Adhyaya :   19

Shloka :   1

वायुरुवाच॥
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ७.१,१९.२॥
viśvasya jagato māturapi devyāstapobalāt || pitṛbhāvamupāgamya mudite himavadgirau || 7.1,19.2||

Samhita : 11

Adhyaya :   19

Shloka :   2

देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ संकीडति तया सार्धं काले बहुतरे गते ॥ ७.१,१९.३॥
deve 'pi tatkṛtodvāhe himavacchikharālaye || saṃkīḍati tayā sārdhaṃ kāle bahutare gate || 7.1,19.3||

Samhita : 11

Adhyaya :   19

Shloka :   3

वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ७.१,१९.४॥
vaivasvate 'ṃtare prāpte dakṣaḥ prācetasaḥ svayam || aśvamedhena yajñena yakṣyamāṇo 'nvapadyata || 7.1,19.4||

Samhita : 11

Adhyaya :   19

Shloka :   4

ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ७.१,१९.५॥
tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat || gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite || 7.1,19.5||

Samhita : 11

Adhyaya :   19

Shloka :   5

तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ७.१,१९.६॥
tasya tasminmakhedevāḥ sarve śakra purogamāḥ || gamanāya samāgamya buddhimāpedire tadā || 7.1,19.6||

Samhita : 11

Adhyaya :   19

Shloka :   6

आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७.१,१९.७॥
ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ || ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā || 7.1,19.7||

Samhita : 11

Adhyaya :   19

Shloka :   7

अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ७.१,१९.८॥
aśvinau pitaraścaiva tathā cānye maharṣayaḥ || viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ || 7.1,19.8||

Samhita : 11

Adhyaya :   19

Shloka :   8

दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ७.१,१९.९॥
dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam || dadhīco manyunāviṣṭo dakṣamevamabhāṣata || 7.1,19.9||

Samhita : 11

Adhyaya :   19

Shloka :   9

दधीच उवाच॥
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ७.१,१९.१०॥
aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane || naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ || 7.1,19.10||

Samhita : 11

Adhyaya :   19

Shloka :   10

असतां संमतिर्यत्र सतामवमतिस्तथा ॥ दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ७.१,१९.११॥
asatāṃ saṃmatiryatra satāmavamatistathā || daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ || 7.1,19.11||

Samhita : 11

Adhyaya :   19

Shloka :   11

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ७.१,१९.१२॥
evamuktvā tu viprarṣiḥ punardakṣamabhāṣata || pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum || 7.1,19.12||

Samhita : 11

Adhyaya :   19

Shloka :   12

दक्ष उवाच॥
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ७.१,१९.१३॥
saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ || ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram || 7.1,19.13||

Samhita : 11

Adhyaya :   19

Shloka :   13

दधीच उवाच॥
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ७.१,१९.१४॥
kimebhiramarairanyaiḥ pūjitairadhvare phalam || rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā || 7.1,19.14||

Samhita : 11

Adhyaya :   19

Shloka :   14

ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ ७.१,१९.१५॥
brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ || brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ || 7.1,19.15||

Samhita : 11

Adhyaya :   19

Shloka :   15

प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ७.१,१९.१६॥
prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ || ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ || 7.1,19.16||

Samhita : 11

Adhyaya :   19

Shloka :   16

अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ७.१,१९.१७॥
akṣaraṃ paramaṃ brahma hyasacca sadasacca yat || anādimadhyanidhanamapratarkyaṃ sanātanam || 7.1,19.17||

Samhita : 11

Adhyaya :   19

Shloka :   17

यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ ७.१,१९.१८॥
yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ || tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare || 7.1,19.18||

Samhita : 11

Adhyaya :   19

Shloka :   18

दक्ष उवाच॥
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ७.१,१९.१९॥
etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam || viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya || 7.1,19.19||

Samhita : 11

Adhyaya :   19

Shloka :   19

दधीच उवाच॥
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ७.१,१९.२०॥
yasmānnārādhito rudrassarvadeveśvareśvaraḥ || tasmāddakṣa tavāśeṣo yajño 'yaṃ na bhaviṣyati || 7.1,19.20||

Samhita : 11

Adhyaya :   19

Shloka :   20

इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ७.१,१९.२१॥
ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ || nirgamya ca tato deśājjagāma svakamāśramam || 7.1,19.21||

Samhita : 11

Adhyaya :   19

Shloka :   21

निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ७.१,१९.२२॥
nirgate 'pi munau tasmindevā dakṣaṃ na tatyajuḥ || avaśyamanubhāvitvādanarthasya tu bhāvinaḥ || 7.1,19.22||

Samhita : 11

Adhyaya :   19

Shloka :   22

एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ७.१,१९.२३॥
etasminneva kāle tu jñātvaitatsarvamīśvarāt || dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat || 7.1,19.23||

Samhita : 11

Adhyaya :   19

Shloka :   23

देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ७.१,१९.२४॥
devyā saṃcodito devo dakṣādhvarajighāṃsayā || sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram || 7.1,19.24||

Samhita : 11

Adhyaya :   19

Shloka :   24

सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ७.१,१९.२५॥
sahasravadanaṃ devaṃ sahasrakamalekṣaṇam || sahasramudgaradharaṃ sahasraśarapāṇikam || 7.1,19.25||

Samhita : 11

Adhyaya :   19

Shloka :   25

शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥ ७.१,१९.२६॥
śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam || cakravajradharaṃ ghoraṃ caṃdrārdhakṛtaśekharam || 7.1,19.26||

Samhita : 11

Adhyaya :   19

Shloka :   26

कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ७.१,१९.२७॥
kuliśodyotitakaraṃ taḍijjvalitamūrdhajam || daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram || 7.1,19.27||

Samhita : 11

Adhyaya :   19

Shloka :   27

विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ७.१,१९.२८॥
vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam || vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam || 7.1,19.28||

Samhita : 11

Adhyaya :   19

Shloka :   28

गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ वरामरशिरोमालावलीकलितशेखरम् ॥ ७.१,१९.२९॥
gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam || varāmaraśiromālāvalīkalitaśekharam || 7.1,19.29||

Samhita : 11

Adhyaya :   19

Shloka :   29

रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ ७.१,१९.३०॥
raṇannūpurakeyūramahākanakabhūṣitam || ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam || 7.1,19.30||

Samhita : 11

Adhyaya :   19

Shloka :   30

महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ प्रशस्तमत्तमातंगसमानगमनालसम् ॥ ७.१,१९.३१॥
mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam || praśastamattamātaṃgasamānagamanālasam || 7.1,19.31||

Samhita : 11

Adhyaya :   19

Shloka :   31

शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ ७.१,१९.३२॥
śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham || satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam || 7.1,19.32||

Samhita : 11

Adhyaya :   19

Shloka :   32

ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ ७.१,१९.३३॥
jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam || tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam || 7.1,19.33||

Samhita : 11

Adhyaya :   19

Shloka :   33

स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ७.१,१९.३४॥
sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ || pārśvato devadevasya paryatiṣṭhadgaṇeśvaraḥ || 7.1,19.34||

Samhita : 11

Adhyaya :   19

Shloka :   34

मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ ७.१,१९.३५॥
manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm || ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu || 7.1,19.35||

Samhita : 11

Adhyaya :   19

Shloka :   35

तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ ७.१,१९.३६॥
taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham || bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ || 7.1,19.36||

Samhita : 11

Adhyaya :   19

Shloka :   36

स च विज्ञापयामास सह देव्या महेश्वरम् ॥ आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ७.१,१९.३७॥
sa ca vijñāpayāmāsa saha devyā maheśvaram || ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham || 7.1,19.37||

Samhita : 11

Adhyaya :   19

Shloka :   37

ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ७.१,१९.३८॥
tatastripurahā prāha haimavatyāḥ priyecchayā || vīrabhadraṃ mahābāhuṃ vācā vipulanādayā || 7.1,19.38||

Samhita : 11

Adhyaya :   19

Shloka :   38

देवदेव उवाच॥
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ७.१,१९.३९॥
prācetasasya dakṣasya yajñaṃ sadyo vināśaya || bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara || 7.1,19.39||

Samhita : 11

Adhyaya :   19

Shloka :   39

अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ७.१,१९.४०॥
ahamapyanayā sārdhaṃ raibhyāśramasapīpataḥ || sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham || 7.1,19.40||

Samhita : 11

Adhyaya :   19

Shloka :   40

वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ ७.१,१९.४१॥
vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ || suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ || 7.1,19.41||

Samhita : 11

Adhyaya :   19

Shloka :   41

तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ७.१,१९.४२॥
tasminpradeśe dakṣasya yujñaḥ saṃprati vartate || sahasā tasya yajñasya vighātaṃ kuru mā ciram || 7.1,19.42||

Samhita : 11

Adhyaya :   19

Shloka :   42

इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ७.१,१९.४३॥
ityukte sati devena devī himagirīndrajā || bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam || 7.1,19.43||

Samhita : 11

Adhyaya :   19

Shloka :   43

आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ७.१,१९.४४॥
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā || sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam || 7.1,19.44||

Samhita : 11

Adhyaya :   19

Shloka :   44

देव्युवाच॥
वत्स भद्र महाभाग महाबलपराक्रम ॥ मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ७.१,१९.४५॥
vatsa bhadra mahābhāga mahābalaparākrama || matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka || 7.1,19.45||

Samhita : 11

Adhyaya :   19

Shloka :   45

यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ ७.१,१९.४६॥
yajñeśvaramanāhūya yajñakarmarato 'bhavat || dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara || 7.1,19.46||

Samhita : 11

Adhyaya :   19

Shloka :   46

यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ७.१,१९.४७॥
yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā || yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā || 7.1,19.47||

Samhita : 11

Adhyaya :   19

Shloka :   47

अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ ७.१,१९.४८॥
aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ || mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame || 7.1,19.48||

Samhita : 11

Adhyaya :   19

Shloka :   48

अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ७.१,१९.४९॥
athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ || vīrabhadro mahādevo devyā manyupramārjakaḥ || 7.1,19.49||

Samhita : 11

Adhyaya :   19

Shloka :   49

ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ७.१,१९.५०॥
sasarja romakūpebhyo romajākhyāngaṇeśvarān || dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān || 7.1,19.50||

Samhita : 11

Adhyaya :   19

Shloka :   50

पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ७.१,१९.५१॥
pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt || guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt || 7.1,19.51||

Samhita : 11

Adhyaya :   19

Shloka :   51

तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ७.१,१९.५२॥
tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ || saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat || 7.1,19.52||

Samhita : 11

Adhyaya :   19

Shloka :   52

सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ७.१,१९.५३॥
sarve sahasrahastāste sahasrāyudhapāṇayaḥ || rudrasyānucarāssarve sarve rudrasamaprabhāḥ || 7.1,19.53||

Samhita : 11

Adhyaya :   19

Shloka :   53

शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ७.१,१९.५४॥
śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ || kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ || 7.1,19.54||

Samhita : 11

Adhyaya :   19

Shloka :   54

निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ७.१,१९.५५॥
nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ || vineduśca mahānādāñjaladā iva bhadrajāḥ || 7.1,19.55||

Samhita : 11

Adhyaya :   19

Shloka :   55

तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ कालानलशतैर्युक्तो यथांते कालभैरवः ॥ ७.१,१९.५६॥
tairbhadrairbhagavānmadrastathā parivṛto babhau || kālānalaśatairyukto yathāṃte kālabhairavaḥ || 7.1,19.56||

Samhita : 11

Adhyaya :   19

Shloka :   56

तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ७.१,१९.५७॥
teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ || jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ || 7.1,19.57||

Samhita : 11

Adhyaya :   19

Shloka :   57

तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ७.१,१९.५८॥
tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ || babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ || 7.1,19.58||

Samhita : 11

Adhyaya :   19

Shloka :   58

स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९॥
sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ || bhagavāniva śailendraḥ pārśve viśvajagadguroḥ || 7.1,19.59||

Samhita : 11

Adhyaya :   19

Shloka :   59

सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ७.१,१९.६०॥
so 'pi tena babhau bhadraḥ śvetacāmarapāṇinā || bālasomena saumyena yathā śūlavarāyudhaḥ || 7.1,19.60||

Samhita : 11

Adhyaya :   19

Shloka :   60

दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ ७.१,१९.६१॥
dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham || bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ || 7.1,19.61||

Samhita : 11

Adhyaya :   19

Shloka :   61

देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ७.१,१९.६२॥
devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ || vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ || 7.1,19.62||

Samhita : 11

Adhyaya :   19

Shloka :   62

फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ७.१,१९.६३॥
phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ || mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ || 7.1,19.63||

Samhita : 11

Adhyaya :   19

Shloka :   63

ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ननृतुर्मुमुदुर् एदुर्जहसुर्जगदुर्जगुः ॥ ७.१,१९.६४॥
tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ || nanṛturmumudur edurjahasurjagadurjaguḥ || 7.1,19.64||

Samhita : 11

Adhyaya :   19

Shloka :   64

तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ ७.१,१९.६५॥
tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā || yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha || 7.1,19.65||

Samhita : 11

Adhyaya :   19

Shloka :   65

तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ७.१,१९.६६॥
tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam || praviveśa mahābāhurvīrabhadro mahānugaḥ || 7.1,19.66||

Samhita : 11

Adhyaya :   19

Shloka :   66

ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ ७.१,१९.६७॥
tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ || prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ || 7.1,19.67||

Samhita : 11

Adhyaya :   19

Shloka :   67

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vīrabhadrotpattivarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   19

Shloka :   68

ऋषय ऊचुः॥
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ७.१,१९.१॥
kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ || maheśaḥ kṛtavān vighnametadicchāma veditum || 7.1,19.1||

Samhita : 11

Adhyaya :   19

Shloka :   1

वायुरुवाच॥
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ७.१,१९.२॥
viśvasya jagato māturapi devyāstapobalāt || pitṛbhāvamupāgamya mudite himavadgirau || 7.1,19.2||

Samhita : 11

Adhyaya :   19

Shloka :   2

देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ संकीडति तया सार्धं काले बहुतरे गते ॥ ७.१,१९.३॥
deve 'pi tatkṛtodvāhe himavacchikharālaye || saṃkīḍati tayā sārdhaṃ kāle bahutare gate || 7.1,19.3||

Samhita : 11

Adhyaya :   19

Shloka :   3

वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ७.१,१९.४॥
vaivasvate 'ṃtare prāpte dakṣaḥ prācetasaḥ svayam || aśvamedhena yajñena yakṣyamāṇo 'nvapadyata || 7.1,19.4||

Samhita : 11

Adhyaya :   19

Shloka :   4

ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ७.१,१९.५॥
tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat || gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite || 7.1,19.5||

Samhita : 11

Adhyaya :   19

Shloka :   5

तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ७.१,१९.६॥
tasya tasminmakhedevāḥ sarve śakra purogamāḥ || gamanāya samāgamya buddhimāpedire tadā || 7.1,19.6||

Samhita : 11

Adhyaya :   19

Shloka :   6

आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७.१,१९.७॥
ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ || ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā || 7.1,19.7||

Samhita : 11

Adhyaya :   19

Shloka :   7

अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ७.१,१९.८॥
aśvinau pitaraścaiva tathā cānye maharṣayaḥ || viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ || 7.1,19.8||

Samhita : 11

Adhyaya :   19

Shloka :   8

दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ७.१,१९.९॥
dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam || dadhīco manyunāviṣṭo dakṣamevamabhāṣata || 7.1,19.9||

Samhita : 11

Adhyaya :   19

Shloka :   9

दधीच उवाच॥
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ७.१,१९.१०॥
aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane || naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ || 7.1,19.10||

Samhita : 11

Adhyaya :   19

Shloka :   10

असतां संमतिर्यत्र सतामवमतिस्तथा ॥ दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ७.१,१९.११॥
asatāṃ saṃmatiryatra satāmavamatistathā || daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ || 7.1,19.11||

Samhita : 11

Adhyaya :   19

Shloka :   11

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ७.१,१९.१२॥
evamuktvā tu viprarṣiḥ punardakṣamabhāṣata || pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum || 7.1,19.12||

Samhita : 11

Adhyaya :   19

Shloka :   12

दक्ष उवाच॥
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ७.१,१९.१३॥
saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ || ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram || 7.1,19.13||

Samhita : 11

Adhyaya :   19

Shloka :   13

दधीच उवाच॥
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ७.१,१९.१४॥
kimebhiramarairanyaiḥ pūjitairadhvare phalam || rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā || 7.1,19.14||

Samhita : 11

Adhyaya :   19

Shloka :   14

ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ ७.१,१९.१५॥
brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ || brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ || 7.1,19.15||

Samhita : 11

Adhyaya :   19

Shloka :   15

प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ७.१,१९.१६॥
prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ || ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ || 7.1,19.16||

Samhita : 11

Adhyaya :   19

Shloka :   16

अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ७.१,१९.१७॥
akṣaraṃ paramaṃ brahma hyasacca sadasacca yat || anādimadhyanidhanamapratarkyaṃ sanātanam || 7.1,19.17||

Samhita : 11

Adhyaya :   19

Shloka :   17

यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ ७.१,१९.१८॥
yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ || tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare || 7.1,19.18||

Samhita : 11

Adhyaya :   19

Shloka :   18

दक्ष उवाच॥
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ७.१,१९.१९॥
etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam || viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya || 7.1,19.19||

Samhita : 11

Adhyaya :   19

Shloka :   19

दधीच उवाच॥
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ७.१,१९.२०॥
yasmānnārādhito rudrassarvadeveśvareśvaraḥ || tasmāddakṣa tavāśeṣo yajño 'yaṃ na bhaviṣyati || 7.1,19.20||

Samhita : 11

Adhyaya :   19

Shloka :   20

इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ७.१,१९.२१॥
ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ || nirgamya ca tato deśājjagāma svakamāśramam || 7.1,19.21||

Samhita : 11

Adhyaya :   19

Shloka :   21

निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ७.१,१९.२२॥
nirgate 'pi munau tasmindevā dakṣaṃ na tatyajuḥ || avaśyamanubhāvitvādanarthasya tu bhāvinaḥ || 7.1,19.22||

Samhita : 11

Adhyaya :   19

Shloka :   22

एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ७.१,१९.२३॥
etasminneva kāle tu jñātvaitatsarvamīśvarāt || dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat || 7.1,19.23||

Samhita : 11

Adhyaya :   19

Shloka :   23

देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ७.१,१९.२४॥
devyā saṃcodito devo dakṣādhvarajighāṃsayā || sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram || 7.1,19.24||

Samhita : 11

Adhyaya :   19

Shloka :   24

सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ७.१,१९.२५॥
sahasravadanaṃ devaṃ sahasrakamalekṣaṇam || sahasramudgaradharaṃ sahasraśarapāṇikam || 7.1,19.25||

Samhita : 11

Adhyaya :   19

Shloka :   25

शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥ ७.१,१९.२६॥
śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam || cakravajradharaṃ ghoraṃ caṃdrārdhakṛtaśekharam || 7.1,19.26||

Samhita : 11

Adhyaya :   19

Shloka :   26

कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ७.१,१९.२७॥
kuliśodyotitakaraṃ taḍijjvalitamūrdhajam || daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram || 7.1,19.27||

Samhita : 11

Adhyaya :   19

Shloka :   27

विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ७.१,१९.२८॥
vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam || vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam || 7.1,19.28||

Samhita : 11

Adhyaya :   19

Shloka :   28

गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ वरामरशिरोमालावलीकलितशेखरम् ॥ ७.१,१९.२९॥
gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam || varāmaraśiromālāvalīkalitaśekharam || 7.1,19.29||

Samhita : 11

Adhyaya :   19

Shloka :   29

रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ ७.१,१९.३०॥
raṇannūpurakeyūramahākanakabhūṣitam || ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam || 7.1,19.30||

Samhita : 11

Adhyaya :   19

Shloka :   30

महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ प्रशस्तमत्तमातंगसमानगमनालसम् ॥ ७.१,१९.३१॥
mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam || praśastamattamātaṃgasamānagamanālasam || 7.1,19.31||

Samhita : 11

Adhyaya :   19

Shloka :   31

शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ ७.१,१९.३२॥
śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham || satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam || 7.1,19.32||

Samhita : 11

Adhyaya :   19

Shloka :   32

ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ ७.१,१९.३३॥
jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam || tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam || 7.1,19.33||

Samhita : 11

Adhyaya :   19

Shloka :   33

स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ७.१,१९.३४॥
sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ || pārśvato devadevasya paryatiṣṭhadgaṇeśvaraḥ || 7.1,19.34||

Samhita : 11

Adhyaya :   19

Shloka :   34

मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ ७.१,१९.३५॥
manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm || ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu || 7.1,19.35||

Samhita : 11

Adhyaya :   19

Shloka :   35

तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ ७.१,१९.३६॥
taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham || bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ || 7.1,19.36||

Samhita : 11

Adhyaya :   19

Shloka :   36

स च विज्ञापयामास सह देव्या महेश्वरम् ॥ आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ७.१,१९.३७॥
sa ca vijñāpayāmāsa saha devyā maheśvaram || ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham || 7.1,19.37||

Samhita : 11

Adhyaya :   19

Shloka :   37

ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ७.१,१९.३८॥
tatastripurahā prāha haimavatyāḥ priyecchayā || vīrabhadraṃ mahābāhuṃ vācā vipulanādayā || 7.1,19.38||

Samhita : 11

Adhyaya :   19

Shloka :   38

देवदेव उवाच॥
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ७.१,१९.३९॥
prācetasasya dakṣasya yajñaṃ sadyo vināśaya || bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara || 7.1,19.39||

Samhita : 11

Adhyaya :   19

Shloka :   39

अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ७.१,१९.४०॥
ahamapyanayā sārdhaṃ raibhyāśramasapīpataḥ || sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham || 7.1,19.40||

Samhita : 11

Adhyaya :   19

Shloka :   40

वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ ७.१,१९.४१॥
vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ || suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ || 7.1,19.41||

Samhita : 11

Adhyaya :   19

Shloka :   41

तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ७.१,१९.४२॥
tasminpradeśe dakṣasya yujñaḥ saṃprati vartate || sahasā tasya yajñasya vighātaṃ kuru mā ciram || 7.1,19.42||

Samhita : 11

Adhyaya :   19

Shloka :   42

इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ७.१,१९.४३॥
ityukte sati devena devī himagirīndrajā || bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam || 7.1,19.43||

Samhita : 11

Adhyaya :   19

Shloka :   43

आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ७.१,१९.४४॥
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā || sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam || 7.1,19.44||

Samhita : 11

Adhyaya :   19

Shloka :   44

देव्युवाच॥
वत्स भद्र महाभाग महाबलपराक्रम ॥ मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ७.१,१९.४५॥
vatsa bhadra mahābhāga mahābalaparākrama || matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka || 7.1,19.45||

Samhita : 11

Adhyaya :   19

Shloka :   45

यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ ७.१,१९.४६॥
yajñeśvaramanāhūya yajñakarmarato 'bhavat || dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara || 7.1,19.46||

Samhita : 11

Adhyaya :   19

Shloka :   46

यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ७.१,१९.४७॥
yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā || yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā || 7.1,19.47||

Samhita : 11

Adhyaya :   19

Shloka :   47

अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ ७.१,१९.४८॥
aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ || mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame || 7.1,19.48||

Samhita : 11

Adhyaya :   19

Shloka :   48

अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ७.१,१९.४९॥
athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ || vīrabhadro mahādevo devyā manyupramārjakaḥ || 7.1,19.49||

Samhita : 11

Adhyaya :   19

Shloka :   49

ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ७.१,१९.५०॥
sasarja romakūpebhyo romajākhyāngaṇeśvarān || dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān || 7.1,19.50||

Samhita : 11

Adhyaya :   19

Shloka :   50

पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ७.१,१९.५१॥
pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt || guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt || 7.1,19.51||

Samhita : 11

Adhyaya :   19

Shloka :   51

तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ७.१,१९.५२॥
tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ || saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat || 7.1,19.52||

Samhita : 11

Adhyaya :   19

Shloka :   52

सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ७.१,१९.५३॥
sarve sahasrahastāste sahasrāyudhapāṇayaḥ || rudrasyānucarāssarve sarve rudrasamaprabhāḥ || 7.1,19.53||

Samhita : 11

Adhyaya :   19

Shloka :   53

शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ७.१,१९.५४॥
śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ || kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ || 7.1,19.54||

Samhita : 11

Adhyaya :   19

Shloka :   54

निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ७.१,१९.५५॥
nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ || vineduśca mahānādāñjaladā iva bhadrajāḥ || 7.1,19.55||

Samhita : 11

Adhyaya :   19

Shloka :   55

तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ कालानलशतैर्युक्तो यथांते कालभैरवः ॥ ७.१,१९.५६॥
tairbhadrairbhagavānmadrastathā parivṛto babhau || kālānalaśatairyukto yathāṃte kālabhairavaḥ || 7.1,19.56||

Samhita : 11

Adhyaya :   19

Shloka :   56

तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ७.१,१९.५७॥
teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ || jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ || 7.1,19.57||

Samhita : 11

Adhyaya :   19

Shloka :   57

तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ७.१,१९.५८॥
tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ || babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ || 7.1,19.58||

Samhita : 11

Adhyaya :   19

Shloka :   58

स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९॥
sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ || bhagavāniva śailendraḥ pārśve viśvajagadguroḥ || 7.1,19.59||

Samhita : 11

Adhyaya :   19

Shloka :   59

सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ७.१,१९.६०॥
so 'pi tena babhau bhadraḥ śvetacāmarapāṇinā || bālasomena saumyena yathā śūlavarāyudhaḥ || 7.1,19.60||

Samhita : 11

Adhyaya :   19

Shloka :   60

दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ ७.१,१९.६१॥
dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham || bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ || 7.1,19.61||

Samhita : 11

Adhyaya :   19

Shloka :   61

देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ७.१,१९.६२॥
devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ || vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ || 7.1,19.62||

Samhita : 11

Adhyaya :   19

Shloka :   62

फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ७.१,१९.६३॥
phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ || mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ || 7.1,19.63||

Samhita : 11

Adhyaya :   19

Shloka :   63

ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ननृतुर्मुमुदुर् एदुर्जहसुर्जगदुर्जगुः ॥ ७.१,१९.६४॥
tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ || nanṛturmumudur edurjahasurjagadurjaguḥ || 7.1,19.64||

Samhita : 11

Adhyaya :   19

Shloka :   64

तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ ७.१,१९.६५॥
tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā || yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha || 7.1,19.65||

Samhita : 11

Adhyaya :   19

Shloka :   65

तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ७.१,१९.६६॥
tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam || praviveśa mahābāhurvīrabhadro mahānugaḥ || 7.1,19.66||

Samhita : 11

Adhyaya :   19

Shloka :   66

ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ ७.१,१९.६७॥
tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ || prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ || 7.1,19.67||

Samhita : 11

Adhyaya :   19

Shloka :   67

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vīrabhadrotpattivarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   19

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In