| |
|

This overlay will guide you through the buttons:

सूत उवाच॥
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ७.१,२.१॥
purā kālena mahatā kalpetīte punaḥpunaḥ .. asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi .. 7.1,2.1..
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ७.१,२.२॥
pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca .. munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram .. 7.1,2.2..
इदं परमिदं नेति विवादस्सुमहानभूत् ॥ परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ७.१,२.३॥
idaṃ paramidaṃ neti vivādassumahānabhūt .. parasya durnirūpatvānna jātastatra niścayaḥ .. 7.1,2.3..
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ७.१,२.४॥
te 'bhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam .. yatrāste bhagavān brahmā stūyamānassurāsuraiḥ .. 7.1,2.4..
मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ ७.१,२.५॥
meruśṛṃge śubhe ramye devadānavasaṃkule .. siddhacāraṇasaṃvāde yakṣagaṃdharvasevite .. 7.1,2.5..
विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ ७.१,२.६॥
vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite .. nikuṃjakaṃdaradarīgṛhānirjharaśobhite .. 7.1,2.6..
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७.१,२.७॥
tatra brahmavanaṃ nāma nānāmṛgasamākulam .. daśayojanavistīrṇaṃ śatayojanamāyatam .. 7.1,2.7..
सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ ७.१,२.८॥
surasāmalapānīyapūrṇaramyasarovaram .. mattabhramarasaṃchannaramyapuṣpitapādapam .. 7.1,2.8..
तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ७.१,२.९॥
taruṇādityasaṃkāśaṃ tatra cāru mahatpuram .. durdharṣabaladṛptānāṃ daityadānavarakṣasām .. 7.1,2.9..
तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ ७.१,२.१०॥
taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam .. nirvyūhavalabhīkūṭapratolīśatamaṃḍitam .. 7.1,2.10..
महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ ७.१,२.११॥
mahārhamaṇicitrābhirlelihānamivāṃbaram .. mahābhavanakoṭībhiranekābhiralaṃkṛtam .. 7.1,2.11..
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ७.१,२.१२॥
tasminnivasati brahmā sabhyaiḥ sārdhaṃ prajāpatiḥ .. tatra gatvā mahātmānaṃ sākṣāllokapitāmaham .. 7.1,2.12..
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ७.१,२.१३॥
daddaśurmunayo devā devarṣigaṇasevitam .. śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam .. 7.1,2.13..
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ ७.१,२.१४॥
prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam .. divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam .. 7.1,2.14..
दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ ७.१,२.१५॥
divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam .. surāsurendrayogīṃdravaṃdyamānapadāṃbujam .. 7.1,2.15..
सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ७.१,२.१६॥
sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā .. bhrājamānaṃ sarasvatyā prabhayeva divākaram .. 7.1,2.16..
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ ७.१,२.१७॥
taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ .. śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam .. 7.1,2.17..
मुनय ऊचुः॥
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७.१,२.१८॥
namastrimūrtaye tubhyaṃ sargasthityaṃtahetave .. puruṣāya purāṇāya brahmaṇe paramātmane .. 7.1,2.18..
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ७.१,२.१९॥
namaḥ pradhānadehāya pradhānakṣobhakāriṇe .. trayoviṃśatibhedena vikṛtāyāvikāriṇe .. 7.1,2.19..
नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ७.१,२.२०॥
namo brahmāṇḍadehāya brahmāṃḍodaravartine .. tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca .. 7.1,2.20..
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ७.१,२.२१॥
namostu sarvalokāya sarvalokavidhāyine .. sarvātmadehasaṃyoga viyogavidhihetave .. 7.1,2.21..
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ७.१,२.२२॥
tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat .. tathāpi māyayā nātha na vidmastvāṃ pitāmaha .. 7.1,2.22..
सूत उवाच॥
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ७.१,२.२३॥
evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ .. prāha gaṃbhīrayā vācā munīn prahlādayanniva .. 7.1,2.23..
ब्रह्मोवाच॥
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ७.१,२.२४॥
ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ .. kimarthaṃ sahitāssarve yūyamatra samāgatāḥ .. 7.1,2.24..
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ ७.१,२.२५॥
tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ .. vāgbhirvinayagarbhābhissarve prāṃjalayo 'bruvan .. 7.1,2.25..
मुनय ऊचुः॥
भगवन्नंधकारेण महता वयमावृताः ॥ खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ७.१,२.२६॥
bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ .. khinnā vivadamānāśca na paśyāmo 'tra yatparam .. 7.1,2.26..
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ ७.१,२.२७॥
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam .. tvayā hyaviditaṃ nātha neha kiṃcana vidyate .. 7.1,2.27..
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ७.१,२.२८॥
kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ .. viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ .. 7.1,2.28..
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ ७.१,२.२९॥
kenaiva citrakṛtyena prathamaṃ sṛjyate jagat .. tattvaṃ vada mahāprājña svasaṃdehāpanuttaye .. 7.1,2.29..
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ७.१,२.३०॥
evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ .. devānāṃ dānavānāṃ ca munīnāmapi sannidhau .. 7.1,2.30..
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ ७.१,२.३१॥
utthāya suciraṃ dhyātvā rudra ityuddharan girim .. ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata .. 7.1,2.31..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe muniprastāvavarṇanaṃ nāma dvitīyo 'dhyāyaḥ..
सूत उवाच॥
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ७.१,२.१॥
purā kālena mahatā kalpetīte punaḥpunaḥ .. asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi .. 7.1,2.1..
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ७.१,२.२॥
pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca .. munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram .. 7.1,2.2..
इदं परमिदं नेति विवादस्सुमहानभूत् ॥ परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ७.१,२.३॥
idaṃ paramidaṃ neti vivādassumahānabhūt .. parasya durnirūpatvānna jātastatra niścayaḥ .. 7.1,2.3..
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ७.१,२.४॥
te 'bhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam .. yatrāste bhagavān brahmā stūyamānassurāsuraiḥ .. 7.1,2.4..
मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ ७.१,२.५॥
meruśṛṃge śubhe ramye devadānavasaṃkule .. siddhacāraṇasaṃvāde yakṣagaṃdharvasevite .. 7.1,2.5..
विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ ७.१,२.६॥
vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite .. nikuṃjakaṃdaradarīgṛhānirjharaśobhite .. 7.1,2.6..
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७.१,२.७॥
tatra brahmavanaṃ nāma nānāmṛgasamākulam .. daśayojanavistīrṇaṃ śatayojanamāyatam .. 7.1,2.7..
सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ ७.१,२.८॥
surasāmalapānīyapūrṇaramyasarovaram .. mattabhramarasaṃchannaramyapuṣpitapādapam .. 7.1,2.8..
तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ७.१,२.९॥
taruṇādityasaṃkāśaṃ tatra cāru mahatpuram .. durdharṣabaladṛptānāṃ daityadānavarakṣasām .. 7.1,2.9..
तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ ७.१,२.१०॥
taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam .. nirvyūhavalabhīkūṭapratolīśatamaṃḍitam .. 7.1,2.10..
महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ ७.१,२.११॥
mahārhamaṇicitrābhirlelihānamivāṃbaram .. mahābhavanakoṭībhiranekābhiralaṃkṛtam .. 7.1,2.11..
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ७.१,२.१२॥
tasminnivasati brahmā sabhyaiḥ sārdhaṃ prajāpatiḥ .. tatra gatvā mahātmānaṃ sākṣāllokapitāmaham .. 7.1,2.12..
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ७.१,२.१३॥
daddaśurmunayo devā devarṣigaṇasevitam .. śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam .. 7.1,2.13..
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ ७.१,२.१४॥
prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam .. divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam .. 7.1,2.14..
दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ ७.१,२.१५॥
divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam .. surāsurendrayogīṃdravaṃdyamānapadāṃbujam .. 7.1,2.15..
सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ७.१,२.१६॥
sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā .. bhrājamānaṃ sarasvatyā prabhayeva divākaram .. 7.1,2.16..
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ ७.१,२.१७॥
taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ .. śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam .. 7.1,2.17..
मुनय ऊचुः॥
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७.१,२.१८॥
namastrimūrtaye tubhyaṃ sargasthityaṃtahetave .. puruṣāya purāṇāya brahmaṇe paramātmane .. 7.1,2.18..
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ७.१,२.१९॥
namaḥ pradhānadehāya pradhānakṣobhakāriṇe .. trayoviṃśatibhedena vikṛtāyāvikāriṇe .. 7.1,2.19..
नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ७.१,२.२०॥
namo brahmāṇḍadehāya brahmāṃḍodaravartine .. tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca .. 7.1,2.20..
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ७.१,२.२१॥
namostu sarvalokāya sarvalokavidhāyine .. sarvātmadehasaṃyoga viyogavidhihetave .. 7.1,2.21..
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ७.१,२.२२॥
tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat .. tathāpi māyayā nātha na vidmastvāṃ pitāmaha .. 7.1,2.22..
सूत उवाच॥
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ७.१,२.२३॥
evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ .. prāha gaṃbhīrayā vācā munīn prahlādayanniva .. 7.1,2.23..
ब्रह्मोवाच॥
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ७.१,२.२४॥
ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ .. kimarthaṃ sahitāssarve yūyamatra samāgatāḥ .. 7.1,2.24..
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ ७.१,२.२५॥
tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ .. vāgbhirvinayagarbhābhissarve prāṃjalayo 'bruvan .. 7.1,2.25..
मुनय ऊचुः॥
भगवन्नंधकारेण महता वयमावृताः ॥ खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ७.१,२.२६॥
bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ .. khinnā vivadamānāśca na paśyāmo 'tra yatparam .. 7.1,2.26..
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ ७.१,२.२७॥
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam .. tvayā hyaviditaṃ nātha neha kiṃcana vidyate .. 7.1,2.27..
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ७.१,२.२८॥
kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ .. viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ .. 7.1,2.28..
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ ७.१,२.२९॥
kenaiva citrakṛtyena prathamaṃ sṛjyate jagat .. tattvaṃ vada mahāprājña svasaṃdehāpanuttaye .. 7.1,2.29..
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ७.१,२.३०॥
evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ .. devānāṃ dānavānāṃ ca munīnāmapi sannidhau .. 7.1,2.30..
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ ७.१,२.३१॥
utthāya suciraṃ dhyātvā rudra ityuddharan girim .. ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata .. 7.1,2.31..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe muniprastāvavarṇanaṃ nāma dvitīyo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In