Vayaviya Samhita - Purva

Adhyaya - 2

Problem of the sages

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ७.१,२.१॥
purā kālena mahatā kalpetīte punaḥpunaḥ || asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi || 7.1,2.1||

Samhita : 11

Adhyaya :   2

Shloka :   1

प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ७.१,२.२॥
pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca || munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram || 7.1,2.2||

Samhita : 11

Adhyaya :   2

Shloka :   2

इदं परमिदं नेति विवादस्सुमहानभूत् ॥ परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ७.१,२.३॥
idaṃ paramidaṃ neti vivādassumahānabhūt || parasya durnirūpatvānna jātastatra niścayaḥ || 7.1,2.3||

Samhita : 11

Adhyaya :   2

Shloka :   3

ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ७.१,२.४॥
te 'bhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam || yatrāste bhagavān brahmā stūyamānassurāsuraiḥ || 7.1,2.4||

Samhita : 11

Adhyaya :   2

Shloka :   4

मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ ७.१,२.५॥
meruśṛṃge śubhe ramye devadānavasaṃkule || siddhacāraṇasaṃvāde yakṣagaṃdharvasevite || 7.1,2.5||

Samhita : 11

Adhyaya :   2

Shloka :   5

विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ ७.१,२.६॥
vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite || nikuṃjakaṃdaradarīgṛhānirjharaśobhite || 7.1,2.6||

Samhita : 11

Adhyaya :   2

Shloka :   6

तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७.१,२.७॥
tatra brahmavanaṃ nāma nānāmṛgasamākulam || daśayojanavistīrṇaṃ śatayojanamāyatam || 7.1,2.7||

Samhita : 11

Adhyaya :   2

Shloka :   7

सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ ७.१,२.८॥
surasāmalapānīyapūrṇaramyasarovaram || mattabhramarasaṃchannaramyapuṣpitapādapam || 7.1,2.8||

Samhita : 11

Adhyaya :   2

Shloka :   8

तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ७.१,२.९॥
taruṇādityasaṃkāśaṃ tatra cāru mahatpuram || durdharṣabaladṛptānāṃ daityadānavarakṣasām || 7.1,2.9||

Samhita : 11

Adhyaya :   2

Shloka :   9

तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ ७.१,२.१०॥
taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam || nirvyūhavalabhīkūṭapratolīśatamaṃḍitam || 7.1,2.10||

Samhita : 11

Adhyaya :   2

Shloka :   10

महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ ७.१,२.११॥
mahārhamaṇicitrābhirlelihānamivāṃbaram || mahābhavanakoṭībhiranekābhiralaṃkṛtam || 7.1,2.11||

Samhita : 11

Adhyaya :   2

Shloka :   11

तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ७.१,२.१२॥
tasminnivasati brahmā sabhyaiḥ sārdhaṃ prajāpatiḥ || tatra gatvā mahātmānaṃ sākṣāllokapitāmaham || 7.1,2.12||

Samhita : 11

Adhyaya :   2

Shloka :   12

दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ७.१,२.१३॥
daddaśurmunayo devā devarṣigaṇasevitam || śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam || 7.1,2.13||

Samhita : 11

Adhyaya :   2

Shloka :   13

प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ ७.१,२.१४॥
prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam || divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam || 7.1,2.14||

Samhita : 11

Adhyaya :   2

Shloka :   14

दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ ७.१,२.१५॥
divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam || surāsurendrayogīṃdravaṃdyamānapadāṃbujam || 7.1,2.15||

Samhita : 11

Adhyaya :   2

Shloka :   15

सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ७.१,२.१६॥
sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā || bhrājamānaṃ sarasvatyā prabhayeva divākaram || 7.1,2.16||

Samhita : 11

Adhyaya :   2

Shloka :   16

तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ ७.१,२.१७॥
taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ || śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam || 7.1,2.17||

Samhita : 11

Adhyaya :   2

Shloka :   17

मुनय ऊचुः॥
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७.१,२.१८॥
namastrimūrtaye tubhyaṃ sargasthityaṃtahetave || puruṣāya purāṇāya brahmaṇe paramātmane || 7.1,2.18||

Samhita : 11

Adhyaya :   2

Shloka :   18

नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ७.१,२.१९॥
namaḥ pradhānadehāya pradhānakṣobhakāriṇe || trayoviṃśatibhedena vikṛtāyāvikāriṇe || 7.1,2.19||

Samhita : 11

Adhyaya :   2

Shloka :   19

नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ७.१,२.२०॥
namo brahmāṇḍadehāya brahmāṃḍodaravartine || tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca || 7.1,2.20||

Samhita : 11

Adhyaya :   2

Shloka :   20

नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ७.१,२.२१॥
namostu sarvalokāya sarvalokavidhāyine || sarvātmadehasaṃyoga viyogavidhihetave || 7.1,2.21||

Samhita : 11

Adhyaya :   2

Shloka :   21

त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ७.१,२.२२॥
tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat || tathāpi māyayā nātha na vidmastvāṃ pitāmaha || 7.1,2.22||

Samhita : 11

Adhyaya :   2

Shloka :   22

सूत उवाच॥
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ७.१,२.२३॥
evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ || prāha gaṃbhīrayā vācā munīn prahlādayanniva || 7.1,2.23||

Samhita : 11

Adhyaya :   2

Shloka :   23

ब्रह्मोवाच॥
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ७.१,२.२४॥
ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ || kimarthaṃ sahitāssarve yūyamatra samāgatāḥ || 7.1,2.24||

Samhita : 11

Adhyaya :   2

Shloka :   24

तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ ७.१,२.२५॥
tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ || vāgbhirvinayagarbhābhissarve prāṃjalayo 'bruvan || 7.1,2.25||

Samhita : 11

Adhyaya :   2

Shloka :   25

मुनय ऊचुः॥
भगवन्नंधकारेण महता वयमावृताः ॥ खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ७.१,२.२६॥
bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ || khinnā vivadamānāśca na paśyāmo 'tra yatparam || 7.1,2.26||

Samhita : 11

Adhyaya :   2

Shloka :   26

त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ ७.१,२.२७॥
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam || tvayā hyaviditaṃ nātha neha kiṃcana vidyate || 7.1,2.27||

Samhita : 11

Adhyaya :   2

Shloka :   27

कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ७.१,२.२८॥
kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ || viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ || 7.1,2.28||

Samhita : 11

Adhyaya :   2

Shloka :   28

केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ ७.१,२.२९॥
kenaiva citrakṛtyena prathamaṃ sṛjyate jagat || tattvaṃ vada mahāprājña svasaṃdehāpanuttaye || 7.1,2.29||

Samhita : 11

Adhyaya :   2

Shloka :   29

एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ७.१,२.३०॥
evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ || devānāṃ dānavānāṃ ca munīnāmapi sannidhau || 7.1,2.30||

Samhita : 11

Adhyaya :   2

Shloka :   30

उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ ७.१,२.३१॥
utthāya suciraṃ dhyātvā rudra ityuddharan girim || ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata || 7.1,2.31||

Samhita : 11

Adhyaya :   2

Shloka :   31

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe muniprastāvavarṇanaṃ nāma dvitīyo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   2

Shloka :   32

सूत उवाच॥
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ७.१,२.१॥
purā kālena mahatā kalpetīte punaḥpunaḥ || asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi || 7.1,2.1||

Samhita : 11

Adhyaya :   2

Shloka :   1

प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ७.१,२.२॥
pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca || munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram || 7.1,2.2||

Samhita : 11

Adhyaya :   2

Shloka :   2

इदं परमिदं नेति विवादस्सुमहानभूत् ॥ परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ७.१,२.३॥
idaṃ paramidaṃ neti vivādassumahānabhūt || parasya durnirūpatvānna jātastatra niścayaḥ || 7.1,2.3||

Samhita : 11

Adhyaya :   2

Shloka :   3

ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ७.१,२.४॥
te 'bhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam || yatrāste bhagavān brahmā stūyamānassurāsuraiḥ || 7.1,2.4||

Samhita : 11

Adhyaya :   2

Shloka :   4

मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ ७.१,२.५॥
meruśṛṃge śubhe ramye devadānavasaṃkule || siddhacāraṇasaṃvāde yakṣagaṃdharvasevite || 7.1,2.5||

Samhita : 11

Adhyaya :   2

Shloka :   5

विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ ७.१,२.६॥
vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite || nikuṃjakaṃdaradarīgṛhānirjharaśobhite || 7.1,2.6||

Samhita : 11

Adhyaya :   2

Shloka :   6

तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७.१,२.७॥
tatra brahmavanaṃ nāma nānāmṛgasamākulam || daśayojanavistīrṇaṃ śatayojanamāyatam || 7.1,2.7||

Samhita : 11

Adhyaya :   2

Shloka :   7

सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ ७.१,२.८॥
surasāmalapānīyapūrṇaramyasarovaram || mattabhramarasaṃchannaramyapuṣpitapādapam || 7.1,2.8||

Samhita : 11

Adhyaya :   2

Shloka :   8

तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ७.१,२.९॥
taruṇādityasaṃkāśaṃ tatra cāru mahatpuram || durdharṣabaladṛptānāṃ daityadānavarakṣasām || 7.1,2.9||

Samhita : 11

Adhyaya :   2

Shloka :   9

तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ ७.१,२.१०॥
taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam || nirvyūhavalabhīkūṭapratolīśatamaṃḍitam || 7.1,2.10||

Samhita : 11

Adhyaya :   2

Shloka :   10

महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ ७.१,२.११॥
mahārhamaṇicitrābhirlelihānamivāṃbaram || mahābhavanakoṭībhiranekābhiralaṃkṛtam || 7.1,2.11||

Samhita : 11

Adhyaya :   2

Shloka :   11

तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ७.१,२.१२॥
tasminnivasati brahmā sabhyaiḥ sārdhaṃ prajāpatiḥ || tatra gatvā mahātmānaṃ sākṣāllokapitāmaham || 7.1,2.12||

Samhita : 11

Adhyaya :   2

Shloka :   12

दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ७.१,२.१३॥
daddaśurmunayo devā devarṣigaṇasevitam || śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam || 7.1,2.13||

Samhita : 11

Adhyaya :   2

Shloka :   13

प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ ७.१,२.१४॥
prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam || divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam || 7.1,2.14||

Samhita : 11

Adhyaya :   2

Shloka :   14

दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ ७.१,२.१५॥
divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam || surāsurendrayogīṃdravaṃdyamānapadāṃbujam || 7.1,2.15||

Samhita : 11

Adhyaya :   2

Shloka :   15

सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ७.१,२.१६॥
sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā || bhrājamānaṃ sarasvatyā prabhayeva divākaram || 7.1,2.16||

Samhita : 11

Adhyaya :   2

Shloka :   16

तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ ७.१,२.१७॥
taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ || śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam || 7.1,2.17||

Samhita : 11

Adhyaya :   2

Shloka :   17

मुनय ऊचुः॥
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७.१,२.१८॥
namastrimūrtaye tubhyaṃ sargasthityaṃtahetave || puruṣāya purāṇāya brahmaṇe paramātmane || 7.1,2.18||

Samhita : 11

Adhyaya :   2

Shloka :   18

नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ७.१,२.१९॥
namaḥ pradhānadehāya pradhānakṣobhakāriṇe || trayoviṃśatibhedena vikṛtāyāvikāriṇe || 7.1,2.19||

Samhita : 11

Adhyaya :   2

Shloka :   19

नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ७.१,२.२०॥
namo brahmāṇḍadehāya brahmāṃḍodaravartine || tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca || 7.1,2.20||

Samhita : 11

Adhyaya :   2

Shloka :   20

नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ७.१,२.२१॥
namostu sarvalokāya sarvalokavidhāyine || sarvātmadehasaṃyoga viyogavidhihetave || 7.1,2.21||

Samhita : 11

Adhyaya :   2

Shloka :   21

त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ७.१,२.२२॥
tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat || tathāpi māyayā nātha na vidmastvāṃ pitāmaha || 7.1,2.22||

Samhita : 11

Adhyaya :   2

Shloka :   22

सूत उवाच॥
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ७.१,२.२३॥
evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ || prāha gaṃbhīrayā vācā munīn prahlādayanniva || 7.1,2.23||

Samhita : 11

Adhyaya :   2

Shloka :   23

ब्रह्मोवाच॥
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ७.१,२.२४॥
ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ || kimarthaṃ sahitāssarve yūyamatra samāgatāḥ || 7.1,2.24||

Samhita : 11

Adhyaya :   2

Shloka :   24

तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ ७.१,२.२५॥
tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ || vāgbhirvinayagarbhābhissarve prāṃjalayo 'bruvan || 7.1,2.25||

Samhita : 11

Adhyaya :   2

Shloka :   25

मुनय ऊचुः॥
भगवन्नंधकारेण महता वयमावृताः ॥ खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ७.१,२.२६॥
bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ || khinnā vivadamānāśca na paśyāmo 'tra yatparam || 7.1,2.26||

Samhita : 11

Adhyaya :   2

Shloka :   26

त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ ७.१,२.२७॥
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam || tvayā hyaviditaṃ nātha neha kiṃcana vidyate || 7.1,2.27||

Samhita : 11

Adhyaya :   2

Shloka :   27

कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ७.१,२.२८॥
kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ || viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ || 7.1,2.28||

Samhita : 11

Adhyaya :   2

Shloka :   28

केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ ७.१,२.२९॥
kenaiva citrakṛtyena prathamaṃ sṛjyate jagat || tattvaṃ vada mahāprājña svasaṃdehāpanuttaye || 7.1,2.29||

Samhita : 11

Adhyaya :   2

Shloka :   29

एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ७.१,२.३०॥
evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ || devānāṃ dānavānāṃ ca munīnāmapi sannidhau || 7.1,2.30||

Samhita : 11

Adhyaya :   2

Shloka :   30

उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ ७.१,२.३१॥
utthāya suciraṃ dhyātvā rudra ityuddharan girim || ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata || 7.1,2.31||

Samhita : 11

Adhyaya :   2

Shloka :   31

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe muniprastāvavarṇanaṃ nāma dvitīyo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   2

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In