Vayaviya Samhita - Purva

Adhyaya - 20

Destruction of Daksha's Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाच॥
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ७.१,२०.१॥
tato viṣṇupradhānānāṃ surāṇāmamitaujasām || dadarśa ca mahatsatraṃ citradhvajaparicchadam || 7.1,20.1||

Samhita : 11

Adhyaya :   20

Shloka :   1

सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ ७.१,२०.२॥
sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam || kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam || 7.1,20.2||

Samhita : 11

Adhyaya :   20

Shloka :   2

ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ७.१,२०.३॥
ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ || vidhinā vedadṛṣṭena svanuṣṭhitabahukramam || 7.1,20.3||

Samhita : 11

Adhyaya :   20

Shloka :   3

देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ७.१,२०.४॥
devāṃganāsahasrāḍhyamapsarogaṇasevitam || veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam || 7.1,20.4||

Samhita : 11

Adhyaya :   20

Shloka :   4

दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ ७.१,२०.५॥
dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān || siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā || 7.1,20.5||

Samhita : 11

Adhyaya :   20

Shloka :   5

ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ७.१,२०.६॥
tataḥ kilakilāśabda ākāśaṃ pūrayanniva || gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ || 7.1,20.6||

Samhita : 11

Adhyaya :   20

Shloka :   6

तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७.१,२०.७॥
tena śabdena mahatāḥ grastā sarvedivaukasaḥ || dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ || 7.1,20.7||

Samhita : 11

Adhyaya :   20

Shloka :   7

किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ७.१,२०.८॥
kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī || kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam || 7.1,20.8||

Samhita : 11

Adhyaya :   20

Shloka :   8

मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ७.१,२०.९॥
mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane || śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt || 7.1,20.9||

Samhita : 11

Adhyaya :   20

Shloka :   9

पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ ७.१,२०.१०॥
parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā || marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ || 7.1,20.10||

Samhita : 11

Adhyaya :   20

Shloka :   10

अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७.१,२०.११॥
agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ || grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ || 7.1,20.11||

Samhita : 11

Adhyaya :   20

Shloka :   11

एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ७.१,२०.१२॥
etasminneva kāle tu yajñavāṭaṃ tadujjvalam || saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā || 7.1,20.12||

Samhita : 11

Adhyaya :   20

Shloka :   12

तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ७.१,२०.१३॥
taṃ dṛṣṭvā bhītabhīto 'pi dakṣo dṛḍha iva sthitaḥ || kruddhavadvacanaṃ prāha ko bhavān kimihecchasi || 7.1,20.13||

Samhita : 11

Adhyaya :   20

Shloka :   13

तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ ७.१,२०.१४॥
tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ || vīrabhadro mahātejā meghasaṃbhīranissvanaḥ || 7.1,20.14||

Samhita : 11

Adhyaya :   20

Shloka :   14

स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ ७.१,२०.१५॥
smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ || arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ || 7.1,20.15||

Samhita : 11

Adhyaya :   20

Shloka :   15

वीरभद्र उवाच॥
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ ७.१,२०.१६॥
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ || bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām || 7.1,20.16||

Samhita : 11

Adhyaya :   20

Shloka :   16

अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ७.१,२०.१७॥
atha cedadhvare 'smākaṃ na bhāgaḥ parikalpitaḥ || kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ || 7.1,20.17||

Samhita : 11

Adhyaya :   20

Shloka :   17

इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ७.१,२०.१८॥
ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ || ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti || 7.1,20.18||

Samhita : 11

Adhyaya :   20

Shloka :   18

मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ७.१,२०.१९॥
mantrā ūcussurā yūyaṃ mohopahatacetasaḥ || yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram || 7.1,20.19||

Samhita : 11

Adhyaya :   20

Shloka :   19

मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ७.१,२०.२०॥
maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ || bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ || 7.1,20.20||

Samhita : 11

Adhyaya :   20

Shloka :   20

यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ ७.१,२०.२१॥
yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā 'bhavat || tadā tato yayurmaṃdā brahmalokaṃ sanātanam || 7.1,20.21||

Samhita : 11

Adhyaya :   20

Shloka :   21

अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ७.१,२०.२२॥
athovāca gaṇādhyakṣo devānviṣṇupurogamān || mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ || 7.1,20.22||

Samhita : 11

Adhyaya :   20

Shloka :   22

यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ॥ तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ७.१,२०.२३॥
yasmādasminmakhe devairitthaṃ vayamasatkṛtāḥ || tasmādvo jīvitaissārdhamapaneṣyāmi garvitam || 7.1,20.23||

Samhita : 11

Adhyaya :   20

Shloka :   23

इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ७.१,२०.२४॥
ityuktvā bhagavān kruddho vyadahannetravahninā || yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ || 7.1,20.24||

Samhita : 11

Adhyaya :   20

Shloka :   24

ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः ॥ ७.१,२०.२५॥
tato gaṇeśvarāssarve parvatodagravigrahāḥ || yūpānutpāṭya hotḥṇāṃ kaṃṭheṣvābadhya rajjubhiḥ || 7.1,20.25||

Samhita : 11

Adhyaya :   20

Shloka :   25

यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ ७.१,२०.२६॥
yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi || gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ || 7.1,20.26||

Samhita : 11

Adhyaya :   20

Shloka :   26

तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ७.१,२०.२७॥
tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ || kṣīranadyo 'mṛtasrāvāḥ susnigdhadadhikardamāḥ || 7.1,20.27||

Samhita : 11

Adhyaya :   20

Shloka :   27

उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ७.१,२०.२८॥
uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca || rasavanti ca pānāni lehyacoṣyāṇi tāni vai || 7.1,20.28||

Samhita : 11

Adhyaya :   20

Shloka :   28

वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ७.१,२०.२९॥
vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca || vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ || 7.1,20.29||

Samhita : 11

Adhyaya :   20

Shloka :   29

मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ७.१,२०.३०॥
musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ || uddhatāṃstridaśānsarvāṃllokapālapurassarān || 7.1,20.30||

Samhita : 11

Adhyaya :   20

Shloka :   30

बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ७.१,२०.३१॥
bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ || chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti || 7.1,20.31||

Samhita : 11

Adhyaya :   20

Shloka :   31

हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ ७.१,२०.३२॥
harasva praharasveti pāṭayotpāṭayeti ca || saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ || 7.1,20.32||

Samhita : 11

Adhyaya :   20

Shloka :   32

यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ७.१,२०.३३॥
yatratatra gaṇeśānāṃ jajñire samarocitāḥ || vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ || 7.1,20.33||

Samhita : 11

Adhyaya :   20

Shloka :   33

आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ७.१,२०.३४॥
āśramasthānsamākṛṣya mārayanti tapodhanāt || sruvānapaharantaśca kṣipantogniṃ jaleṣu ca || 7.1,20.34||

Samhita : 11

Adhyaya :   20

Shloka :   34

कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ७.१,२०.३५॥
kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ || gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ || 7.1,20.35||

Samhita : 11

Adhyaya :   20

Shloka :   35

रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ७.१,२०.३६॥
raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ || nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ || 7.1,20.36||

Samhita : 11

Adhyaya :   20

Shloka :   36

चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ७.१,२०.३७॥
cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni || nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit || 7.1,20.37||

Samhita : 11

Adhyaya :   20

Shloka :   37

नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ ७.१,२०.३८॥
nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena || kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti || 7.1,20.38||

Samhita : 11

Adhyaya :   20

Shloka :   38

केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ ७.१,२०.३९॥
kecitprasartuṃ pavanena sārdhamicchaṃti bhīmāḥ pramathā viyatsthāḥ || ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ || 7.1,20.39||

Samhita : 11

Adhyaya :   20

Shloka :   39

भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ७.१,२०.४०॥
bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ || utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni || 7.1,20.40||

Samhita : 11

Adhyaya :   20

Shloka :   40

विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ७.१,२०.४१॥
vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ || udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam || 7.1,20.41||

Samhita : 11

Adhyaya :   20

Shloka :   41

अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ७.१,२०.४२॥
aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham || hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti || 7.1,20.42||

Samhita : 11

Adhyaya :   20

Shloka :   42

उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ७.१,२०.४३॥
utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ || 7.1,20.43||

Samhita : 11

Adhyaya :   20

Shloka :   43

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe yajñavidhvaṃsano nāma viṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   20

Shloka :   44

वायुरुवाच॥
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ७.१,२०.१॥
tato viṣṇupradhānānāṃ surāṇāmamitaujasām || dadarśa ca mahatsatraṃ citradhvajaparicchadam || 7.1,20.1||

Samhita : 11

Adhyaya :   20

Shloka :   1

सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ ७.१,२०.२॥
sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam || kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam || 7.1,20.2||

Samhita : 11

Adhyaya :   20

Shloka :   2

ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ७.१,२०.३॥
ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ || vidhinā vedadṛṣṭena svanuṣṭhitabahukramam || 7.1,20.3||

Samhita : 11

Adhyaya :   20

Shloka :   3

देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ७.१,२०.४॥
devāṃganāsahasrāḍhyamapsarogaṇasevitam || veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam || 7.1,20.4||

Samhita : 11

Adhyaya :   20

Shloka :   4

दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ ७.१,२०.५॥
dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān || siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā || 7.1,20.5||

Samhita : 11

Adhyaya :   20

Shloka :   5

ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ७.१,२०.६॥
tataḥ kilakilāśabda ākāśaṃ pūrayanniva || gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ || 7.1,20.6||

Samhita : 11

Adhyaya :   20

Shloka :   6

तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७.१,२०.७॥
tena śabdena mahatāḥ grastā sarvedivaukasaḥ || dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ || 7.1,20.7||

Samhita : 11

Adhyaya :   20

Shloka :   7

किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ७.१,२०.८॥
kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī || kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam || 7.1,20.8||

Samhita : 11

Adhyaya :   20

Shloka :   8

मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ७.१,२०.९॥
mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane || śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt || 7.1,20.9||

Samhita : 11

Adhyaya :   20

Shloka :   9

पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ ७.१,२०.१०॥
parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā || marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ || 7.1,20.10||

Samhita : 11

Adhyaya :   20

Shloka :   10

अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७.१,२०.११॥
agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ || grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ || 7.1,20.11||

Samhita : 11

Adhyaya :   20

Shloka :   11

एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ७.१,२०.१२॥
etasminneva kāle tu yajñavāṭaṃ tadujjvalam || saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā || 7.1,20.12||

Samhita : 11

Adhyaya :   20

Shloka :   12

तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ७.१,२०.१३॥
taṃ dṛṣṭvā bhītabhīto 'pi dakṣo dṛḍha iva sthitaḥ || kruddhavadvacanaṃ prāha ko bhavān kimihecchasi || 7.1,20.13||

Samhita : 11

Adhyaya :   20

Shloka :   13

तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ ७.१,२०.१४॥
tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ || vīrabhadro mahātejā meghasaṃbhīranissvanaḥ || 7.1,20.14||

Samhita : 11

Adhyaya :   20

Shloka :   14

स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ ७.१,२०.१५॥
smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ || arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ || 7.1,20.15||

Samhita : 11

Adhyaya :   20

Shloka :   15

वीरभद्र उवाच॥
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ ७.१,२०.१६॥
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ || bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām || 7.1,20.16||

Samhita : 11

Adhyaya :   20

Shloka :   16

अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ७.१,२०.१७॥
atha cedadhvare 'smākaṃ na bhāgaḥ parikalpitaḥ || kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ || 7.1,20.17||

Samhita : 11

Adhyaya :   20

Shloka :   17

इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ७.१,२०.१८॥
ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ || ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti || 7.1,20.18||

Samhita : 11

Adhyaya :   20

Shloka :   18

मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ७.१,२०.१९॥
mantrā ūcussurā yūyaṃ mohopahatacetasaḥ || yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram || 7.1,20.19||

Samhita : 11

Adhyaya :   20

Shloka :   19

मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ७.१,२०.२०॥
maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ || bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ || 7.1,20.20||

Samhita : 11

Adhyaya :   20

Shloka :   20

यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ ७.१,२०.२१॥
yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā 'bhavat || tadā tato yayurmaṃdā brahmalokaṃ sanātanam || 7.1,20.21||

Samhita : 11

Adhyaya :   20

Shloka :   21

अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ७.१,२०.२२॥
athovāca gaṇādhyakṣo devānviṣṇupurogamān || mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ || 7.1,20.22||

Samhita : 11

Adhyaya :   20

Shloka :   22

यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ॥ तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ७.१,२०.२३॥
yasmādasminmakhe devairitthaṃ vayamasatkṛtāḥ || tasmādvo jīvitaissārdhamapaneṣyāmi garvitam || 7.1,20.23||

Samhita : 11

Adhyaya :   20

Shloka :   23

इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ७.१,२०.२४॥
ityuktvā bhagavān kruddho vyadahannetravahninā || yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ || 7.1,20.24||

Samhita : 11

Adhyaya :   20

Shloka :   24

ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः ॥ ७.१,२०.२५॥
tato gaṇeśvarāssarve parvatodagravigrahāḥ || yūpānutpāṭya hotḥṇāṃ kaṃṭheṣvābadhya rajjubhiḥ || 7.1,20.25||

Samhita : 11

Adhyaya :   20

Shloka :   25

यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ ७.१,२०.२६॥
yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi || gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ || 7.1,20.26||

Samhita : 11

Adhyaya :   20

Shloka :   26

तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ७.१,२०.२७॥
tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ || kṣīranadyo 'mṛtasrāvāḥ susnigdhadadhikardamāḥ || 7.1,20.27||

Samhita : 11

Adhyaya :   20

Shloka :   27

उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ७.१,२०.२८॥
uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca || rasavanti ca pānāni lehyacoṣyāṇi tāni vai || 7.1,20.28||

Samhita : 11

Adhyaya :   20

Shloka :   28

वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ७.१,२०.२९॥
vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca || vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ || 7.1,20.29||

Samhita : 11

Adhyaya :   20

Shloka :   29

मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ७.१,२०.३०॥
musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ || uddhatāṃstridaśānsarvāṃllokapālapurassarān || 7.1,20.30||

Samhita : 11

Adhyaya :   20

Shloka :   30

बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ७.१,२०.३१॥
bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ || chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti || 7.1,20.31||

Samhita : 11

Adhyaya :   20

Shloka :   31

हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ ७.१,२०.३२॥
harasva praharasveti pāṭayotpāṭayeti ca || saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ || 7.1,20.32||

Samhita : 11

Adhyaya :   20

Shloka :   32

यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ७.१,२०.३३॥
yatratatra gaṇeśānāṃ jajñire samarocitāḥ || vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ || 7.1,20.33||

Samhita : 11

Adhyaya :   20

Shloka :   33

आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ७.१,२०.३४॥
āśramasthānsamākṛṣya mārayanti tapodhanāt || sruvānapaharantaśca kṣipantogniṃ jaleṣu ca || 7.1,20.34||

Samhita : 11

Adhyaya :   20

Shloka :   34

कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ७.१,२०.३५॥
kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ || gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ || 7.1,20.35||

Samhita : 11

Adhyaya :   20

Shloka :   35

रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ७.१,२०.३६॥
raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ || nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ || 7.1,20.36||

Samhita : 11

Adhyaya :   20

Shloka :   36

चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ७.१,२०.३७॥
cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni || nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit || 7.1,20.37||

Samhita : 11

Adhyaya :   20

Shloka :   37

नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ ७.१,२०.३८॥
nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena || kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti || 7.1,20.38||

Samhita : 11

Adhyaya :   20

Shloka :   38

केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ ७.१,२०.३९॥
kecitprasartuṃ pavanena sārdhamicchaṃti bhīmāḥ pramathā viyatsthāḥ || ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ || 7.1,20.39||

Samhita : 11

Adhyaya :   20

Shloka :   39

भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ७.१,२०.४०॥
bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ || utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni || 7.1,20.40||

Samhita : 11

Adhyaya :   20

Shloka :   40

विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ७.१,२०.४१॥
vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ || udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam || 7.1,20.41||

Samhita : 11

Adhyaya :   20

Shloka :   41

अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ७.१,२०.४२॥
aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham || hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti || 7.1,20.42||

Samhita : 11

Adhyaya :   20

Shloka :   42

उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ७.१,२०.४३॥
utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ || 7.1,20.43||

Samhita : 11

Adhyaya :   20

Shloka :   43

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe yajñavidhvaṃsano nāma viṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   20

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In