| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ७.१,२०.१॥
tato viṣṇupradhānānāṃ surāṇāmamitaujasām .. dadarśa ca mahatsatraṃ citradhvajaparicchadam .. 7.1,20.1..
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ ७.१,२०.२॥
sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam .. kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam .. 7.1,20.2..
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ७.१,२०.३॥
ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ .. vidhinā vedadṛṣṭena svanuṣṭhitabahukramam .. 7.1,20.3..
देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ७.१,२०.४॥
devāṃganāsahasrāḍhyamapsarogaṇasevitam .. veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam .. 7.1,20.4..
दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ ७.१,२०.५॥
dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān .. siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā .. 7.1,20.5..
ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ७.१,२०.६॥
tataḥ kilakilāśabda ākāśaṃ pūrayanniva .. gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ .. 7.1,20.6..
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७.१,२०.७॥
tena śabdena mahatāḥ grastā sarvedivaukasaḥ .. dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ .. 7.1,20.7..
किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ७.१,२०.८॥
kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī .. kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam .. 7.1,20.8..
मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ७.१,२०.९॥
mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane .. śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt .. 7.1,20.9..
पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ ७.१,२०.१०॥
parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā .. marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ .. 7.1,20.10..
अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७.१,२०.११॥
agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ .. grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ .. 7.1,20.11..
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ७.१,२०.१२॥
etasminneva kāle tu yajñavāṭaṃ tadujjvalam .. saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā .. 7.1,20.12..
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ७.१,२०.१३॥
taṃ dṛṣṭvā bhītabhīto 'pi dakṣo dṛḍha iva sthitaḥ .. kruddhavadvacanaṃ prāha ko bhavān kimihecchasi .. 7.1,20.13..
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ ७.१,२०.१४॥
tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ .. vīrabhadro mahātejā meghasaṃbhīranissvanaḥ .. 7.1,20.14..
स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ ७.१,२०.१५॥
smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ .. arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ .. 7.1,20.15..
वीरभद्र उवाच॥
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ ७.१,२०.१६॥
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ .. bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām .. 7.1,20.16..
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ७.१,२०.१७॥
atha cedadhvare 'smākaṃ na bhāgaḥ parikalpitaḥ .. kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ .. 7.1,20.17..
इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ७.१,२०.१८॥
ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ .. ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti .. 7.1,20.18..
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ७.१,२०.१९॥
mantrā ūcussurā yūyaṃ mohopahatacetasaḥ .. yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram .. 7.1,20.19..
मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ७.१,२०.२०॥
maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ .. bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ .. 7.1,20.20..
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ ७.१,२०.२१॥
yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā 'bhavat .. tadā tato yayurmaṃdā brahmalokaṃ sanātanam .. 7.1,20.21..
अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ७.१,२०.२२॥
athovāca gaṇādhyakṣo devānviṣṇupurogamān .. mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ .. 7.1,20.22..
यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ॥ तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ७.१,२०.२३॥
yasmādasminmakhe devairitthaṃ vayamasatkṛtāḥ .. tasmādvo jīvitaissārdhamapaneṣyāmi garvitam .. 7.1,20.23..
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ७.१,२०.२४॥
ityuktvā bhagavān kruddho vyadahannetravahninā .. yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ .. 7.1,20.24..
ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः ॥ ७.१,२०.२५॥
tato gaṇeśvarāssarve parvatodagravigrahāḥ .. yūpānutpāṭya hotḥṇāṃ kaṃṭheṣvābadhya rajjubhiḥ .. 7.1,20.25..
यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ ७.१,२०.२६॥
yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi .. gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ .. 7.1,20.26..
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ७.१,२०.२७॥
tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ .. kṣīranadyo 'mṛtasrāvāḥ susnigdhadadhikardamāḥ .. 7.1,20.27..
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ७.१,२०.२८॥
uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca .. rasavanti ca pānāni lehyacoṣyāṇi tāni vai .. 7.1,20.28..
वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ७.१,२०.२९॥
vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca .. vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ .. 7.1,20.29..
मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ७.१,२०.३०॥
musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ .. uddhatāṃstridaśānsarvāṃllokapālapurassarān .. 7.1,20.30..
बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ७.१,२०.३१॥
bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ .. chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti .. 7.1,20.31..
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ ७.१,२०.३२॥
harasva praharasveti pāṭayotpāṭayeti ca .. saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ .. 7.1,20.32..
यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ७.१,२०.३३॥
yatratatra gaṇeśānāṃ jajñire samarocitāḥ .. vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ .. 7.1,20.33..
आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ७.१,२०.३४॥
āśramasthānsamākṛṣya mārayanti tapodhanāt .. sruvānapaharantaśca kṣipantogniṃ jaleṣu ca .. 7.1,20.34..
कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ७.१,२०.३५॥
kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ .. gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ .. 7.1,20.35..
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ७.१,२०.३६॥
raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ .. nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ .. 7.1,20.36..
चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ७.१,२०.३७॥
cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni .. nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit .. 7.1,20.37..
नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ ७.१,२०.३८॥
nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena .. kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti .. 7.1,20.38..
केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ ७.१,२०.३९॥
kecitprasartuṃ pavanena sārdhamicchaṃti bhīmāḥ pramathā viyatsthāḥ .. ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ .. 7.1,20.39..
भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ७.१,२०.४०॥
bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ .. utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni .. 7.1,20.40..
विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ७.१,२०.४१॥
vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ .. udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam .. 7.1,20.41..
अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ७.१,२०.४२॥
aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham .. hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti .. 7.1,20.42..
उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ७.१,२०.४३॥
utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ .. 7.1,20.43..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe yajñavidhvaṃsano nāma viṃśo 'dhyāyaḥ..
वायुरुवाच॥
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ७.१,२०.१॥
tato viṣṇupradhānānāṃ surāṇāmamitaujasām .. dadarśa ca mahatsatraṃ citradhvajaparicchadam .. 7.1,20.1..
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ ७.१,२०.२॥
sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam .. kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam .. 7.1,20.2..
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ७.१,२०.३॥
ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ .. vidhinā vedadṛṣṭena svanuṣṭhitabahukramam .. 7.1,20.3..
देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ७.१,२०.४॥
devāṃganāsahasrāḍhyamapsarogaṇasevitam .. veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam .. 7.1,20.4..
दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ ७.१,२०.५॥
dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān .. siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā .. 7.1,20.5..
ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ७.१,२०.६॥
tataḥ kilakilāśabda ākāśaṃ pūrayanniva .. gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ .. 7.1,20.6..
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७.१,२०.७॥
tena śabdena mahatāḥ grastā sarvedivaukasaḥ .. dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ .. 7.1,20.7..
किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ७.१,२०.८॥
kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī .. kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam .. 7.1,20.8..
मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ७.१,२०.९॥
mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane .. śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt .. 7.1,20.9..
पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ ७.१,२०.१०॥
parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā .. marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ .. 7.1,20.10..
अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७.१,२०.११॥
agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ .. grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ .. 7.1,20.11..
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ७.१,२०.१२॥
etasminneva kāle tu yajñavāṭaṃ tadujjvalam .. saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā .. 7.1,20.12..
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ७.१,२०.१३॥
taṃ dṛṣṭvā bhītabhīto 'pi dakṣo dṛḍha iva sthitaḥ .. kruddhavadvacanaṃ prāha ko bhavān kimihecchasi .. 7.1,20.13..
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ ७.१,२०.१४॥
tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ .. vīrabhadro mahātejā meghasaṃbhīranissvanaḥ .. 7.1,20.14..
स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ ७.१,२०.१५॥
smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ .. arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ .. 7.1,20.15..
वीरभद्र उवाच॥
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ ७.१,२०.१६॥
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ .. bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām .. 7.1,20.16..
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ७.१,२०.१७॥
atha cedadhvare 'smākaṃ na bhāgaḥ parikalpitaḥ .. kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ .. 7.1,20.17..
इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ७.१,२०.१८॥
ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ .. ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti .. 7.1,20.18..
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ७.१,२०.१९॥
mantrā ūcussurā yūyaṃ mohopahatacetasaḥ .. yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram .. 7.1,20.19..
मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ७.१,२०.२०॥
maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ .. bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ .. 7.1,20.20..
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ ७.१,२०.२१॥
yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā 'bhavat .. tadā tato yayurmaṃdā brahmalokaṃ sanātanam .. 7.1,20.21..
अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ७.१,२०.२२॥
athovāca gaṇādhyakṣo devānviṣṇupurogamān .. mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ .. 7.1,20.22..
यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ॥ तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ७.१,२०.२३॥
yasmādasminmakhe devairitthaṃ vayamasatkṛtāḥ .. tasmādvo jīvitaissārdhamapaneṣyāmi garvitam .. 7.1,20.23..
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ७.१,२०.२४॥
ityuktvā bhagavān kruddho vyadahannetravahninā .. yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ .. 7.1,20.24..
ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः ॥ ७.१,२०.२५॥
tato gaṇeśvarāssarve parvatodagravigrahāḥ .. yūpānutpāṭya hotḥṇāṃ kaṃṭheṣvābadhya rajjubhiḥ .. 7.1,20.25..
यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ ७.१,२०.२६॥
yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi .. gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ .. 7.1,20.26..
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ७.१,२०.२७॥
tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ .. kṣīranadyo 'mṛtasrāvāḥ susnigdhadadhikardamāḥ .. 7.1,20.27..
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ७.१,२०.२८॥
uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca .. rasavanti ca pānāni lehyacoṣyāṇi tāni vai .. 7.1,20.28..
वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ७.१,२०.२९॥
vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca .. vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ .. 7.1,20.29..
मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ७.१,२०.३०॥
musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ .. uddhatāṃstridaśānsarvāṃllokapālapurassarān .. 7.1,20.30..
बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ७.१,२०.३१॥
bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ .. chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti .. 7.1,20.31..
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ ७.१,२०.३२॥
harasva praharasveti pāṭayotpāṭayeti ca .. saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ .. 7.1,20.32..
यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ७.१,२०.३३॥
yatratatra gaṇeśānāṃ jajñire samarocitāḥ .. vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ .. 7.1,20.33..
आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ७.१,२०.३४॥
āśramasthānsamākṛṣya mārayanti tapodhanāt .. sruvānapaharantaśca kṣipantogniṃ jaleṣu ca .. 7.1,20.34..
कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ७.१,२०.३५॥
kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ .. gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ .. 7.1,20.35..
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ७.१,२०.३६॥
raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ .. nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ .. 7.1,20.36..
चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ७.१,२०.३७॥
cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni .. nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit .. 7.1,20.37..
नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ ७.१,२०.३८॥
nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena .. kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti .. 7.1,20.38..
केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ ७.१,२०.३९॥
kecitprasartuṃ pavanena sārdhamicchaṃti bhīmāḥ pramathā viyatsthāḥ .. ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ .. 7.1,20.39..
भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ७.१,२०.४०॥
bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ .. utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni .. 7.1,20.40..
विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ७.१,२०.४१॥
vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ .. udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam .. 7.1,20.41..
अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ७.१,२०.४२॥
aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham .. hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti .. 7.1,20.42..
उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ७.१,२०.४३॥
utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ .. 7.1,20.43..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe yajñavidhvaṃsano nāma viṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In