| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ७.१,२१.१॥
tatastridaśamukhyāste viṣṇuśakrapurogamāḥ .. sarve bhayaparitrastādudruvurbhayavihvalāḥ .. 7.1,21.1..
निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ ७.१,२१.२॥
nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān .. daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ .. 7.1,21.2..
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ७.१,२१.३॥
tatastriśūlamādāya śarvaśaktinibarhaṇam .. ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan .. 7.1,21.3..
अमरानपि दुद्राव द्विरदानिव केसरी ॥ तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ७.१,२१.४॥
amarānapi dudrāva dviradāniva kesarī .. tānabhidravatastasya gamanaṃ sumanoharam .. 7.1,21.4..
वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ७.१,२१.५॥
vārāṇasyeva mattasya jagāma prekṣaṇīyatām .. tatastatkṣobhayāmāsa mahatsurabalaṃ balī .. 7.1,21.5..
महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ ७.१,२१.६॥
mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ .. vikurvanbahudhāvarṇānnīlapāṃḍuralohitān .. 7.1,21.6..
विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ छिन्दन्भिन्दन्नुद लिन्दन्दारयन्प्रमथन्नपि ॥ ७.१,२१.७॥
vibhradvyāghrājinaṃ vāso hemapravaratārakam .. chindanbhindannuda lindandārayanpramathannapi .. 7.1,21.7..
व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ ७.१,२१.८॥
vyacaraddevasaṃgheṣu bhadro 'gniriva kakṣagaḥ .. tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam .. 7.1,21.8..
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ ७.१,२१.९॥
tamekaṃ tridaśāḥ sarve sahasramiva menire .. bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā .. 7.1,21.9..
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ७.१,२१.१०॥
muktajvālena śūlena nirbibheda raṇe surān .. sa tayā ruruce bhadro rudrakopasamudbhavaḥ .. 7.1,21.10..
प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ७.१,२१.११॥
prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā .. bhadrakālī tadāyuddhe vidrutatridaśābabhau .. 7.1,21.11..
कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ७.१,२१.१२॥
kalpe śeṣānalajvālādagdhāviśvajagadyathā .. tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ .. 7.1,21.12..
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ७.१,२१.१३॥
bhadro mūrdhni jaghānāśu vāmapādena līlayā .. asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī .. 7.1,21.13..
रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ ७.१,२१.१४॥
rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ .. parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam .. 7.1,21.14..
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ ७.१,२१.१५॥
nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ .. sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ .. 7.1,21.15..
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ७.१,२१.१६॥
tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam .. ciccheda karajāgreṇa devamātustathaiva ca .. 7.1,21.16..
चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ ७.१,२१.१७॥
ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ .. agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca .. 7.1,21.17..
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ७.१,२१.१८॥
svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam .. cakarta karajāgreṇa vāmaṃ ca stanacūcukam .. 7.1,21.18..
भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ७.१,२१.१९॥
bhagasya vipule netre śatapatrasamaprabhe .. prasahyotpāṭayāmāsa bhadraḥ paramavegavān .. 7.1,21.19..
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ७.१,२१.२०॥
pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva .. jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt .. 7.1,21.20..
ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ७.१,२१.२१॥
tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā .. kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale .. 7.1,21.21..
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ७.१,२१.२२॥
śiraściccheda dakṣasya bhadraḥ paramakopataḥ .. krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat .. 7.1,21.22..
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ सा देवी कंडुकक्रीडां चकार समरांगणे ॥ ७.१,२१.२३॥
tatprahṛṣṭā samādāya śirastālaphalopamam .. sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe .. 7.1,21.23..
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ७.१,२१.२४॥
tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā .. pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ .. 7.1,21.24..
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ ७.१,२१.२५॥
ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim .. bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā .. 7.1,21.25..
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ७.१,२१.२६॥
gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ .. bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ .. 7.1,21.26..
धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ७.१,२१.२७॥
dharṣitā bhūtavetālairdārāssutaparigrahāḥ .. yathā kaliyuge jārairbalena kulayoṣitaḥ .. 7.1,21.27..
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ७.१,२१.२८॥
tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam .. pradīpitamahāśālaṃ prabhinnadvāratoraṇam .. 7.1,21.28..
उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ ७.१,२१.२९॥
utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam .. praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam .. 7.1,21.29..
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ७.१,२१.३०॥
krandamānāturastrīkaṃ hatāśeṣaparicchadam .. śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam .. 7.1,21.30..
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ७.१,२१.३१॥
śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ .. vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ .. 7.1,21.31..
हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ७.१,२१.३२॥
hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ .. praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam .. 7.1,21.32..
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ७.१,२१.३३॥
praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham .. dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ .. 7.1,21.33..
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ७.१,२१.३४॥
sa visphārya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam .. bhadrastamabhidudrāva vikṣipanneva sāyakān .. 7.1,21.34..
आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ७.१,२१.३५॥
ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham .. nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ .. 7.1,21.35..
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ७.१,२१.३६॥
tamupaśritya sannādaṃ hato 'smītyeva vihvalam .. śaraṇārdhena vakreṇa sa vīro 'dhvarapūruṣam .. 7.1,21.36..
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ७.१,२१.३७॥
mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam .. mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot .. 7.1,21.37..
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ७.१,२१.३८॥
tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam .. viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ .. 7.1,21.38..
तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ७.१,२१.३९॥
tamuvāha mahāvegātskandhena natasaṃdhinā .. sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ .. 7.1,21.39..
देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ७.१,२१.४०॥
devāśca hataśiṣṭā ye devarājapurogamāḥ .. pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ .. 7.1,21.40..
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ७.१,२१.४१॥
viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva .. dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ .. 7.1,21.41..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devadaṃḍavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ..
वायुरुवाच॥
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ७.१,२१.१॥
tatastridaśamukhyāste viṣṇuśakrapurogamāḥ .. sarve bhayaparitrastādudruvurbhayavihvalāḥ .. 7.1,21.1..
निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ ७.१,२१.२॥
nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān .. daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ .. 7.1,21.2..
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ७.१,२१.३॥
tatastriśūlamādāya śarvaśaktinibarhaṇam .. ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan .. 7.1,21.3..
अमरानपि दुद्राव द्विरदानिव केसरी ॥ तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ७.१,२१.४॥
amarānapi dudrāva dviradāniva kesarī .. tānabhidravatastasya gamanaṃ sumanoharam .. 7.1,21.4..
वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ७.१,२१.५॥
vārāṇasyeva mattasya jagāma prekṣaṇīyatām .. tatastatkṣobhayāmāsa mahatsurabalaṃ balī .. 7.1,21.5..
महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ ७.१,२१.६॥
mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ .. vikurvanbahudhāvarṇānnīlapāṃḍuralohitān .. 7.1,21.6..
विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ छिन्दन्भिन्दन्नुद लिन्दन्दारयन्प्रमथन्नपि ॥ ७.१,२१.७॥
vibhradvyāghrājinaṃ vāso hemapravaratārakam .. chindanbhindannuda lindandārayanpramathannapi .. 7.1,21.7..
व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ ७.१,२१.८॥
vyacaraddevasaṃgheṣu bhadro 'gniriva kakṣagaḥ .. tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam .. 7.1,21.8..
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ ७.१,२१.९॥
tamekaṃ tridaśāḥ sarve sahasramiva menire .. bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā .. 7.1,21.9..
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ७.१,२१.१०॥
muktajvālena śūlena nirbibheda raṇe surān .. sa tayā ruruce bhadro rudrakopasamudbhavaḥ .. 7.1,21.10..
प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ७.१,२१.११॥
prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā .. bhadrakālī tadāyuddhe vidrutatridaśābabhau .. 7.1,21.11..
कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ७.१,२१.१२॥
kalpe śeṣānalajvālādagdhāviśvajagadyathā .. tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ .. 7.1,21.12..
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ७.१,२१.१३॥
bhadro mūrdhni jaghānāśu vāmapādena līlayā .. asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī .. 7.1,21.13..
रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ ७.१,२१.१४॥
rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ .. parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam .. 7.1,21.14..
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ ७.१,२१.१५॥
nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ .. sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ .. 7.1,21.15..
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ७.१,२१.१६॥
tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam .. ciccheda karajāgreṇa devamātustathaiva ca .. 7.1,21.16..
चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ ७.१,२१.१७॥
ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ .. agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca .. 7.1,21.17..
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ७.१,२१.१८॥
svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam .. cakarta karajāgreṇa vāmaṃ ca stanacūcukam .. 7.1,21.18..
भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ७.१,२१.१९॥
bhagasya vipule netre śatapatrasamaprabhe .. prasahyotpāṭayāmāsa bhadraḥ paramavegavān .. 7.1,21.19..
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ७.१,२१.२०॥
pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva .. jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt .. 7.1,21.20..
ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ७.१,२१.२१॥
tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā .. kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale .. 7.1,21.21..
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ७.१,२१.२२॥
śiraściccheda dakṣasya bhadraḥ paramakopataḥ .. krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat .. 7.1,21.22..
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ सा देवी कंडुकक्रीडां चकार समरांगणे ॥ ७.१,२१.२३॥
tatprahṛṣṭā samādāya śirastālaphalopamam .. sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe .. 7.1,21.23..
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ७.१,२१.२४॥
tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā .. pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ .. 7.1,21.24..
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ ७.१,२१.२५॥
ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim .. bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā .. 7.1,21.25..
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ७.१,२१.२६॥
gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ .. bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ .. 7.1,21.26..
धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ७.१,२१.२७॥
dharṣitā bhūtavetālairdārāssutaparigrahāḥ .. yathā kaliyuge jārairbalena kulayoṣitaḥ .. 7.1,21.27..
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ७.१,२१.२८॥
tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam .. pradīpitamahāśālaṃ prabhinnadvāratoraṇam .. 7.1,21.28..
उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ ७.१,२१.२९॥
utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam .. praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam .. 7.1,21.29..
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ७.१,२१.३०॥
krandamānāturastrīkaṃ hatāśeṣaparicchadam .. śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam .. 7.1,21.30..
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ७.१,२१.३१॥
śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ .. vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ .. 7.1,21.31..
हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ७.१,२१.३२॥
hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ .. praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam .. 7.1,21.32..
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ७.१,२१.३३॥
praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham .. dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ .. 7.1,21.33..
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ७.१,२१.३४॥
sa visphārya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam .. bhadrastamabhidudrāva vikṣipanneva sāyakān .. 7.1,21.34..
आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ७.१,२१.३५॥
ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham .. nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ .. 7.1,21.35..
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ७.१,२१.३६॥
tamupaśritya sannādaṃ hato 'smītyeva vihvalam .. śaraṇārdhena vakreṇa sa vīro 'dhvarapūruṣam .. 7.1,21.36..
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ७.१,२१.३७॥
mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam .. mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot .. 7.1,21.37..
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ७.१,२१.३८॥
tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam .. viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ .. 7.1,21.38..
तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ७.१,२१.३९॥
tamuvāha mahāvegātskandhena natasaṃdhinā .. sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ .. 7.1,21.39..
देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ७.१,२१.४०॥
devāśca hataśiṣṭā ye devarājapurogamāḥ .. pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ .. 7.1,21.40..
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ७.१,२१.४१॥
viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva .. dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ .. 7.1,21.41..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devadaṃḍavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In