Vayaviya Samhita - Purva

Adhyaya - 21

Punishment of the gods

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वायुरुवाच॥
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ७.१,२१.१॥
tatastridaśamukhyāste viṣṇuśakrapurogamāḥ || sarve bhayaparitrastādudruvurbhayavihvalāḥ || 7.1,21.1||

Samhita : 11

Adhyaya :   21

Shloka :   1

निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ ७.१,२१.२॥
nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān || daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ || 7.1,21.2||

Samhita : 11

Adhyaya :   21

Shloka :   2

ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ७.१,२१.३॥
tatastriśūlamādāya śarvaśaktinibarhaṇam || ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan || 7.1,21.3||

Samhita : 11

Adhyaya :   21

Shloka :   3

अमरानपि दुद्राव द्विरदानिव केसरी ॥ तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ७.१,२१.४॥
amarānapi dudrāva dviradāniva kesarī || tānabhidravatastasya gamanaṃ sumanoharam || 7.1,21.4||

Samhita : 11

Adhyaya :   21

Shloka :   4

वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ७.१,२१.५॥
vārāṇasyeva mattasya jagāma prekṣaṇīyatām || tatastatkṣobhayāmāsa mahatsurabalaṃ balī || 7.1,21.5||

Samhita : 11

Adhyaya :   21

Shloka :   5

महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ ७.१,२१.६॥
mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ || vikurvanbahudhāvarṇānnīlapāṃḍuralohitān || 7.1,21.6||

Samhita : 11

Adhyaya :   21

Shloka :   6

विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ छिन्दन्भिन्दन्नुद लिन्दन्दारयन्प्रमथन्नपि ॥ ७.१,२१.७॥
vibhradvyāghrājinaṃ vāso hemapravaratārakam || chindanbhindannuda lindandārayanpramathannapi || 7.1,21.7||

Samhita : 11

Adhyaya :   21

Shloka :   7

व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ ७.१,२१.८॥
vyacaraddevasaṃgheṣu bhadro 'gniriva kakṣagaḥ || tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam || 7.1,21.8||

Samhita : 11

Adhyaya :   21

Shloka :   8

तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ ७.१,२१.९॥
tamekaṃ tridaśāḥ sarve sahasramiva menire || bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā || 7.1,21.9||

Samhita : 11

Adhyaya :   21

Shloka :   9

मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ७.१,२१.१०॥
muktajvālena śūlena nirbibheda raṇe surān || sa tayā ruruce bhadro rudrakopasamudbhavaḥ || 7.1,21.10||

Samhita : 11

Adhyaya :   21

Shloka :   10

प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ७.१,२१.११॥
prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā || bhadrakālī tadāyuddhe vidrutatridaśābabhau || 7.1,21.11||

Samhita : 11

Adhyaya :   21

Shloka :   11

कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ७.१,२१.१२॥
kalpe śeṣānalajvālādagdhāviśvajagadyathā || tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ || 7.1,21.12||

Samhita : 11

Adhyaya :   21

Shloka :   12

भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ७.१,२१.१३॥
bhadro mūrdhni jaghānāśu vāmapādena līlayā || asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī || 7.1,21.13||

Samhita : 11

Adhyaya :   21

Shloka :   13

रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ ७.१,२१.१४॥
rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ || parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam || 7.1,21.14||

Samhita : 11

Adhyaya :   21

Shloka :   14

निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ ७.१,२१.१५॥
nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ || sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ || 7.1,21.15||

Samhita : 11

Adhyaya :   21

Shloka :   15

ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ७.१,२१.१६॥
tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam || ciccheda karajāgreṇa devamātustathaiva ca || 7.1,21.16||

Samhita : 11

Adhyaya :   21

Shloka :   16

चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ ७.१,२१.१७॥
ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ || agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca || 7.1,21.17||

Samhita : 11

Adhyaya :   21

Shloka :   17

स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ७.१,२१.१८॥
svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam || cakarta karajāgreṇa vāmaṃ ca stanacūcukam || 7.1,21.18||

Samhita : 11

Adhyaya :   21

Shloka :   18

भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ७.१,२१.१९॥
bhagasya vipule netre śatapatrasamaprabhe || prasahyotpāṭayāmāsa bhadraḥ paramavegavān || 7.1,21.19||

Samhita : 11

Adhyaya :   21

Shloka :   19

पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ७.१,२१.२०॥
pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva || jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt || 7.1,21.20||

Samhita : 11

Adhyaya :   21

Shloka :   20

ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ७.१,२१.२१॥
tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā || kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale || 7.1,21.21||

Samhita : 11

Adhyaya :   21

Shloka :   21

शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ७.१,२१.२२॥
śiraściccheda dakṣasya bhadraḥ paramakopataḥ || krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat || 7.1,21.22||

Samhita : 11

Adhyaya :   21

Shloka :   22

तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ सा देवी कंडुकक्रीडां चकार समरांगणे ॥ ७.१,२१.२३॥
tatprahṛṣṭā samādāya śirastālaphalopamam || sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe || 7.1,21.23||

Samhita : 11

Adhyaya :   21

Shloka :   23

ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ७.१,२१.२४॥
tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā || pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ || 7.1,21.24||

Samhita : 11

Adhyaya :   21

Shloka :   24

अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ ७.१,२१.२५॥
ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim || bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā || 7.1,21.25||

Samhita : 11

Adhyaya :   21

Shloka :   25

गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ७.१,२१.२६॥
gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ || bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ || 7.1,21.26||

Samhita : 11

Adhyaya :   21

Shloka :   26

धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ७.१,२१.२७॥
dharṣitā bhūtavetālairdārāssutaparigrahāḥ || yathā kaliyuge jārairbalena kulayoṣitaḥ || 7.1,21.27||

Samhita : 11

Adhyaya :   21

Shloka :   27

तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ७.१,२१.२८॥
tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam || pradīpitamahāśālaṃ prabhinnadvāratoraṇam || 7.1,21.28||

Samhita : 11

Adhyaya :   21

Shloka :   28

उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ ७.१,२१.२९॥
utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam || praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam || 7.1,21.29||

Samhita : 11

Adhyaya :   21

Shloka :   29

क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ७.१,२१.३०॥
krandamānāturastrīkaṃ hatāśeṣaparicchadam || śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam || 7.1,21.30||

Samhita : 11

Adhyaya :   21

Shloka :   30

शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ७.१,२१.३१॥
śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ || vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ || 7.1,21.31||

Samhita : 11

Adhyaya :   21

Shloka :   31

हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ७.१,२१.३२॥
hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ || praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam || 7.1,21.32||

Samhita : 11

Adhyaya :   21

Shloka :   32

प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ७.१,२१.३३॥
praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham || dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ || 7.1,21.33||

Samhita : 11

Adhyaya :   21

Shloka :   33

स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ७.१,२१.३४॥
sa visphārya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam || bhadrastamabhidudrāva vikṣipanneva sāyakān || 7.1,21.34||

Samhita : 11

Adhyaya :   21

Shloka :   34

आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ७.१,२१.३५॥
ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham || nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ || 7.1,21.35||

Samhita : 11

Adhyaya :   21

Shloka :   35

तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ७.१,२१.३६॥
tamupaśritya sannādaṃ hato 'smītyeva vihvalam || śaraṇārdhena vakreṇa sa vīro 'dhvarapūruṣam || 7.1,21.36||

Samhita : 11

Adhyaya :   21

Shloka :   36

महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ७.१,२१.३७॥
mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam || mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot || 7.1,21.37||

Samhita : 11

Adhyaya :   21

Shloka :   37

तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ७.१,२१.३८॥
tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam || viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ || 7.1,21.38||

Samhita : 11

Adhyaya :   21

Shloka :   38

तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ७.१,२१.३९॥
tamuvāha mahāvegātskandhena natasaṃdhinā || sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ || 7.1,21.39||

Samhita : 11

Adhyaya :   21

Shloka :   39

देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ७.१,२१.४०॥
devāśca hataśiṣṭā ye devarājapurogamāḥ || pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ || 7.1,21.40||

Samhita : 11

Adhyaya :   21

Shloka :   40

विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ७.१,२१.४१॥
viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva || dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ || 7.1,21.41||

Samhita : 11

Adhyaya :   21

Shloka :   41

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devadaṃḍavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   21

Shloka :   42

वायुरुवाच॥
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ७.१,२१.१॥
tatastridaśamukhyāste viṣṇuśakrapurogamāḥ || sarve bhayaparitrastādudruvurbhayavihvalāḥ || 7.1,21.1||

Samhita : 11

Adhyaya :   21

Shloka :   1

निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ ७.१,२१.२॥
nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān || daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ || 7.1,21.2||

Samhita : 11

Adhyaya :   21

Shloka :   2

ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ७.१,२१.३॥
tatastriśūlamādāya śarvaśaktinibarhaṇam || ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan || 7.1,21.3||

Samhita : 11

Adhyaya :   21

Shloka :   3

अमरानपि दुद्राव द्विरदानिव केसरी ॥ तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ७.१,२१.४॥
amarānapi dudrāva dviradāniva kesarī || tānabhidravatastasya gamanaṃ sumanoharam || 7.1,21.4||

Samhita : 11

Adhyaya :   21

Shloka :   4

वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ७.१,२१.५॥
vārāṇasyeva mattasya jagāma prekṣaṇīyatām || tatastatkṣobhayāmāsa mahatsurabalaṃ balī || 7.1,21.5||

Samhita : 11

Adhyaya :   21

Shloka :   5

महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ ७.१,२१.६॥
mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ || vikurvanbahudhāvarṇānnīlapāṃḍuralohitān || 7.1,21.6||

Samhita : 11

Adhyaya :   21

Shloka :   6

विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ छिन्दन्भिन्दन्नुद लिन्दन्दारयन्प्रमथन्नपि ॥ ७.१,२१.७॥
vibhradvyāghrājinaṃ vāso hemapravaratārakam || chindanbhindannuda lindandārayanpramathannapi || 7.1,21.7||

Samhita : 11

Adhyaya :   21

Shloka :   7

व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ ७.१,२१.८॥
vyacaraddevasaṃgheṣu bhadro 'gniriva kakṣagaḥ || tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam || 7.1,21.8||

Samhita : 11

Adhyaya :   21

Shloka :   8

तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ ७.१,२१.९॥
tamekaṃ tridaśāḥ sarve sahasramiva menire || bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā || 7.1,21.9||

Samhita : 11

Adhyaya :   21

Shloka :   9

मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ७.१,२१.१०॥
muktajvālena śūlena nirbibheda raṇe surān || sa tayā ruruce bhadro rudrakopasamudbhavaḥ || 7.1,21.10||

Samhita : 11

Adhyaya :   21

Shloka :   10

प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ७.१,२१.११॥
prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā || bhadrakālī tadāyuddhe vidrutatridaśābabhau || 7.1,21.11||

Samhita : 11

Adhyaya :   21

Shloka :   11

कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ७.१,२१.१२॥
kalpe śeṣānalajvālādagdhāviśvajagadyathā || tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ || 7.1,21.12||

Samhita : 11

Adhyaya :   21

Shloka :   12

भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ७.१,२१.१३॥
bhadro mūrdhni jaghānāśu vāmapādena līlayā || asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī || 7.1,21.13||

Samhita : 11

Adhyaya :   21

Shloka :   13

रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ ७.१,२१.१४॥
rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ || parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam || 7.1,21.14||

Samhita : 11

Adhyaya :   21

Shloka :   14

निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ ७.१,२१.१५॥
nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ || sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ || 7.1,21.15||

Samhita : 11

Adhyaya :   21

Shloka :   15

ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ७.१,२१.१६॥
tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam || ciccheda karajāgreṇa devamātustathaiva ca || 7.1,21.16||

Samhita : 11

Adhyaya :   21

Shloka :   16

चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ ७.१,२१.१७॥
ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ || agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca || 7.1,21.17||

Samhita : 11

Adhyaya :   21

Shloka :   17

स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ७.१,२१.१८॥
svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam || cakarta karajāgreṇa vāmaṃ ca stanacūcukam || 7.1,21.18||

Samhita : 11

Adhyaya :   21

Shloka :   18

भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ७.१,२१.१९॥
bhagasya vipule netre śatapatrasamaprabhe || prasahyotpāṭayāmāsa bhadraḥ paramavegavān || 7.1,21.19||

Samhita : 11

Adhyaya :   21

Shloka :   19

पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ७.१,२१.२०॥
pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva || jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt || 7.1,21.20||

Samhita : 11

Adhyaya :   21

Shloka :   20

ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ७.१,२१.२१॥
tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā || kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale || 7.1,21.21||

Samhita : 11

Adhyaya :   21

Shloka :   21

शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ७.१,२१.२२॥
śiraściccheda dakṣasya bhadraḥ paramakopataḥ || krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat || 7.1,21.22||

Samhita : 11

Adhyaya :   21

Shloka :   22

तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ सा देवी कंडुकक्रीडां चकार समरांगणे ॥ ७.१,२१.२३॥
tatprahṛṣṭā samādāya śirastālaphalopamam || sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe || 7.1,21.23||

Samhita : 11

Adhyaya :   21

Shloka :   23

ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ७.१,२१.२४॥
tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā || pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ || 7.1,21.24||

Samhita : 11

Adhyaya :   21

Shloka :   24

अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ ७.१,२१.२५॥
ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim || bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā || 7.1,21.25||

Samhita : 11

Adhyaya :   21

Shloka :   25

गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ७.१,२१.२६॥
gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ || bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ || 7.1,21.26||

Samhita : 11

Adhyaya :   21

Shloka :   26

धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ७.१,२१.२७॥
dharṣitā bhūtavetālairdārāssutaparigrahāḥ || yathā kaliyuge jārairbalena kulayoṣitaḥ || 7.1,21.27||

Samhita : 11

Adhyaya :   21

Shloka :   27

तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ७.१,२१.२८॥
tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam || pradīpitamahāśālaṃ prabhinnadvāratoraṇam || 7.1,21.28||

Samhita : 11

Adhyaya :   21

Shloka :   28

उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ ७.१,२१.२९॥
utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam || praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam || 7.1,21.29||

Samhita : 11

Adhyaya :   21

Shloka :   29

क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ७.१,२१.३०॥
krandamānāturastrīkaṃ hatāśeṣaparicchadam || śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam || 7.1,21.30||

Samhita : 11

Adhyaya :   21

Shloka :   30

शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ७.१,२१.३१॥
śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ || vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ || 7.1,21.31||

Samhita : 11

Adhyaya :   21

Shloka :   31

हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ७.१,२१.३२॥
hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ || praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam || 7.1,21.32||

Samhita : 11

Adhyaya :   21

Shloka :   32

प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ७.१,२१.३३॥
praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham || dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ || 7.1,21.33||

Samhita : 11

Adhyaya :   21

Shloka :   33

स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ७.१,२१.३४॥
sa visphārya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam || bhadrastamabhidudrāva vikṣipanneva sāyakān || 7.1,21.34||

Samhita : 11

Adhyaya :   21

Shloka :   34

आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ७.१,२१.३५॥
ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham || nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ || 7.1,21.35||

Samhita : 11

Adhyaya :   21

Shloka :   35

तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ७.१,२१.३६॥
tamupaśritya sannādaṃ hato 'smītyeva vihvalam || śaraṇārdhena vakreṇa sa vīro 'dhvarapūruṣam || 7.1,21.36||

Samhita : 11

Adhyaya :   21

Shloka :   36

महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ७.१,२१.३७॥
mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam || mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot || 7.1,21.37||

Samhita : 11

Adhyaya :   21

Shloka :   37

तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ७.१,२१.३८॥
tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam || viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ || 7.1,21.38||

Samhita : 11

Adhyaya :   21

Shloka :   38

तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ७.१,२१.३९॥
tamuvāha mahāvegātskandhena natasaṃdhinā || sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ || 7.1,21.39||

Samhita : 11

Adhyaya :   21

Shloka :   39

देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ७.१,२१.४०॥
devāśca hataśiṣṭā ye devarājapurogamāḥ || pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ || 7.1,21.40||

Samhita : 11

Adhyaya :   21

Shloka :   40

विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ७.१,२१.४१॥
viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva || dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ || 7.1,21.41||

Samhita : 11

Adhyaya :   21

Shloka :   41

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devadaṃḍavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ||

Samhita : 11

Adhyaya :   21

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In