केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ७.१,२२.७१॥
PADACHEDA
केचिद् च तत्र त्रिदशाः विपन्नाः विस्रस्त-वस्त्र-आभरण-अस्त्र-शस्त्राः ॥ निपेतुः उद्भासित-दीन-मुद्राः मदम् च दर्पम् च बलम् च हित्वा ॥ ७।१,२२।७१॥
TRANSLITERATION
kecid ca tatra tridaśāḥ vipannāḥ visrasta-vastra-ābharaṇa-astra-śastrāḥ .. nipetuḥ udbhāsita-dīna-mudrāḥ madam ca darpam ca balam ca hitvā .. 7.1,22.71..