| |
|

This overlay will guide you through the buttons:

तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥ सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः ॥ ७.१,२२.१॥
tasminnavasare vyomni samāvirabhavadrathaḥ .. sahasrasūryasaṃkāśaścārucīravṛṣadhvajaḥ .. 7.1,22.1..
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥ सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ ७.१,२२.२॥
aśvaratnadvayodāro rathacakracatuṣṭayaḥ .. sañcitānekadivyāstraśastraratnapariṣkṛtaḥ .. 7.1,22.2..
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥ यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ७.१,२२.३॥
tasyāpi rathavaryasya syātsa eva hi sārathiḥ .. yathā ca traipure yuddhe pūrvaṃ śārvarathe sthitaḥ .. 7.1,22.3..
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥ हरेस्समीपमानीय कृताञ्जलिरभाषत ॥ ७.१,२२.४॥
sa taṃ rathavaraṃ brahmā śāsanādeva śūlinaḥ .. haressamīpamānīya kṛtāñjalirabhāṣata .. 7.1,22.4..
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ॥ आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ७.१,२२.५॥
bhagavanbhadra bhadrāṃga bhagavānindubhūṣaṇaḥ .. ājñāpayati vīrastvāṃ rathamāroḍhumavyayaḥ .. 7.1,22.5..
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ॥ सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ७.१,२२.६॥
rebhyāśramasamīpasthastryaṃbako 'ṃbikayā saha .. sampaśyate mahābāho dussahaṃ te parākramam .. 7.1,22.6..
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥ आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ७.१,२२.७॥
tasya tadvacanaṃ śrutvā sa vīro gaṇakuñjaraḥ .. āruroha rathaṃ divyamanugṛhya pitāmaham .. 7.1,22.7..
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥ भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ७.१,२२.८॥
tathā rathavare tasminsthite brahmaṇi sārathau .. bhadrasya vavṛdhe lakṣmī rudrasyeva puradviṣaḥ .. 7.1,22.8..
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ॥ प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः ॥ ७.१,२२.९॥
tataḥ śaṃkhavaraṃ dīptaṃ pūrṇacaṃdrasamaprabham .. pradadhmau vadane kṛtvā bhānukaṃpo mahābalaḥ .. 7.1,22.9..
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ॥ श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ ७.१,२२.१०॥
tasya śaṃkhasya taṃ nādaṃ bhinnasārasasannibham .. śrutvā bhayena devānāṃ jajvāla jaṭharānalaḥ .. 7.1,22.10..
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥ क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥ ७.१,२२.११॥
yakṣavidyādharāhīndraiḥ siddhairyuddhadidṛkṣubhiḥ .. kṣaṇena nibaḍībhūtāḥ sākāśavivarā diśāḥ .. 7.1,22.11..
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥ महता बाणवर्षेण तुतोद गणगोवृषम् ॥ ७.१,२२.१२॥
tataḥ śārṅgeṇa cāpāṅkātsa nārāyaṇanīradaḥ .. mahatā bāṇavarṣeṇa tutoda gaṇagovṛṣam .. 7.1,22.12..
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ॥ स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ ७.१,२२.१३॥
taṃ dṛṣṭvā viṣṇumāyāṃtaṃ śatadhā bāṇavarṣiṇam .. sa cādade dhanurjaitraṃ bhadro bāṇasahasramuk .. 7.1,22.13..
समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥ शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ ७.१,२२.१४॥
samādāya ca taddivyaṃ dhanussamarabhairavam .. śanairvisphārayāmāsa meruṃ dhanuriveśvaraḥ .. 7.1,22.14..
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ॥ तेन स्वनेन महता पृथिवीं समकंपयत् ॥ ७.१,२२.१५॥
tasya visphāryamāṇasya dhanuṣo 'bhūnmahāsvanaḥ .. tena svanena mahatā pṛthivīṃ samakaṃpayat .. 7.1,22.15..
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ ७.१,२२.१६॥
tataḥ śaravaraṃ ghoraṃ dīptamāśīviṣopamam .. jagrāha gaṇapaḥ śrīmānsvayamugraparākramaḥ .. 7.1,22.16..
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ ७.१,२२.१७॥
bāṇoddhāre bhujo hyasya tūṇīvadanasaṃgataḥ .. pratyadṛśyata valmīkaṃ vivekṣuriva pannagaḥ .. 7.1,22.17..
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ ७.१,२२.१८॥
samuddhṛtaḥ kare tasya tatkṣaṇaṃ ruruce śareḥ .. mahābhujaṃgasaṃdaṣṭo yathā bālabhujaṅgamaḥ .. 7.1,22.18..
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ ७.१,२२.१९॥
śareṇa ghanatīvreṇa bhadro rudraparākramaḥ .. vivyādha kupito gāḍhaṃ lalāṭe viṣṇumavyayam .. 7.1,22.19..
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ ७.१,२२.२०॥
lalāṭe 'bhihito viṣṇuḥ pūrvamevāvamānitaḥ .. cukopa gaṇapeṃdrāya mṛgeṃdrāyeva govṛṣaḥ .. 7.1,22.20..
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥ विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ ७.१,२२.२१॥
tatastvaśanikalpena krūrāsyena maheṣuṇā .. vivyādha gaṇarājasya bhuje bhujagasannibhe .. 7.1,22.21..
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥ विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ ७.१,२२.२२॥
so 'pi tasya bhuje bhūyaḥ sūryāyutasamaprabham .. visasarja śaraṃ vegādvīrabhadro mahābalaḥ .. 7.1,22.22..
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥ स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥ ७.१,२२.२३॥
sa ca viṣṇuḥ punarbhadraṃ bhadro viṣṇuṃ tathā punaḥ .. sa ca taṃ sa ca taṃ viprāśśaraistāvanujaghnatuḥ .. 7.1,22.23..
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ॥ द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ७.१,२२.२४॥
tayoḥ parasparaṃ vegāccharānāśu vimuṃcatoḥ .. dvayossamabhavadyuddhaṃ tumulaṃ romaharṣaṇam .. 7.1,22.24..
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥ हाहाकारो महानासीदाकाशे खेचरेरितः ॥ ७.१,२२.२५॥
taddṛṣṭvā tumulaṃ yuddhaṃ tayoreva parasparam .. hāhākāro mahānāsīdākāśe khecareritaḥ .. 7.1,22.25..
ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ॥ विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥ ७.१,२२.२६॥
tatastvanalatuṃḍena śareṇādityavarcasā .. vivyādha sudṛḍhaṃ bhadro viṣṇormahati vakṣasi .. 7.1,22.26..
स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥ महतीं रुजमासाद्य निपपात विमोहितः ॥ ७.१,२२.२७॥
sa tu tīvraprapātena śareṇa dṛḍhamāhataḥ .. mahatīṃ rujamāsādya nipapāta vimohitaḥ .. 7.1,22.27..
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ॥ सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ ७.१,२२.२८॥
punaḥ kṣaṇādivotthāya labdhasaṃjñastadā hariḥ .. sarvāṇyapi ca divyāstrāṇyathainaṃ pratyavāsṛjat .. 7.1,22.28..
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥ सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ ७.१,२२.२९॥
sa ca viṣṇurdhanurmuktānsarvāñcharvacamūpatiḥ .. sahasā vārayāmāsa ghoraiḥ pratiśaraiḥ śarān .. 7.1,22.29..
ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ॥ ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥ ७.१,२२.३०॥
tato viṣṇussvanāmāṃkaṃ bāṇamavyāhataṃ kvacit .. sasarja krodharaktā kṣastamuddiśya gaṇeśvaram .. 7.1,22.30..
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥ ७.१,२२.३०॥
taṃ bāṇaṃ bāṇavaryeṇa bhadro bhadrāhvayeṇa tu .. aprāptameva bhagavāñciccheda śatadhā pathi .. 7.1,22.30..
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥ ७.१,२२.३१॥
athaikeneṣuṇā śārṅgaṃ dvābhyāṃ pakṣau garutmataḥ .. nimeṣādeva ciccheda tadadbhutamivābhavat .. 7.1,22.31..
ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥ शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ॥ ७.१,२२.३२॥
tato yogabalādviṣṇurdehāddevānsudāruṇān .. śaṃkhacakragadāhastān visasarja sahasraśaḥ .. 7.1,22.32..
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः ॥ निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥ ७.१,२२.३३॥
sarvāṃstānkṣaṇamātreṇa traipurāniva śaṃkaraḥ .. nirdadāha mahābāhurnetrasṛṣṭena vahninā .. 7.1,22.33..
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥ ७.१,२२.३४॥
tataḥ kruddhataro viṣṇuścakramudyamya satvaraḥ .. tasminvīro samutsraṣṭuṃ tadānīmudyato 'bhavat .. 7.1,22.34..
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ ७.१,२२.३५॥
taṃ dṛṣṭvā cakramudyamya purataḥ samupasthitam .. smayanniva gaṇeśāno vyaṣṭaṃbhayadayatnataḥ .. 7.1,22.35..
स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ ७.१,२२.३६॥
staṃbhitāṃgastu taccakraṃ ghoramapratimaṃ kvacit .. icchannapi samutsraṣṭuṃ na viṣṇurabhavatkṣamaḥ .. 7.1,22.36..
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ ७.१,२२.३७॥
śvasannivaikamuddhṛtya bāhuṃ cakrasamanvitam .. atiṣṭhadalaso bhūtvā pāṣāṇa iva niścalaḥ .. 7.1,22.37..
विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ ७.१,२२.३८॥
viśarīro yathājīvo viśṛṅgo vā yathā vṛṣaḥ .. vidaṃṣṭraśca yathā siṃhastathā viṣṇuravasthitaḥ .. 7.1,22.38..
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ ७.१,२२.३९॥
taṃ dṛṣṭvā durdaśāpannaṃ viṣṇumiṃdrādayaḥ surāḥ .. samunnaddhā gaṇendreṇa mṛgeṃdreṇeva govṛṣāḥ .. 7.1,22.39..
प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ७.१,२२.४०॥
pragṛhītāyudhā yauddhuṃkruddhāḥ samupatasthire .. tāndṛṣṭvā samare bhadraḥkṣudrāniva harirmṛgān .. 7.1,22.40..
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥ अट्टहासेन घोरेण व्यष्टं भयदनिंदितः ॥ ७.१,२२.४१॥
sākṣādrudratanurvīro varavīragaṇāvṛtaḥ .. aṭṭahāsena ghoreṇa vyaṣṭaṃ bhayadaniṃditaḥ .. 7.1,22.41..
तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥ सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ७.१,२२.४२॥
tathā śatamakhasyāpi savajro dakṣiṇaḥ karaḥ .. sisṛkṣoreva udvajraścitrīkṛta ivābhavat .. 7.1,22.42..
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥ अलसानामिवारंभास्तादृशाः प्रतियांत्युत ॥ ७.१,२२.४३॥
anyeṣāmapi sarveṣāṃ saraktā api bāhavaḥ .. alasānāmivāraṃbhāstādṛśāḥ pratiyāṃtyuta .. 7.1,22.43..
एवं भगवता तेन व्याहताशेषवैभवात् ॥ अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ७.१,२२.४४॥
evaṃ bhagavatā tena vyāhatāśeṣavaibhavāt .. amarāḥ samare tasya purataḥ sthātumakṣamāḥ .. 7.1,22.44..
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥ स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥ ७.१,२२.४५॥
stabdhairavayavaireva dudruvurbhayavihvalāḥ .. sthitiṃ ca cakrire yuddhe vīratejobhayākulāḥ .. 7.1,22.45..
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ॥ विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥ ७.१,२२.४६॥
vidrutāṃstridaśānvīrānvīrabhadro mahābhujaḥ .. vivyādha niśitairbāṇairmagho varṣairivācalān .. 7.1,22.46..
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥ शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ७.१,२२.४७॥
bahavastasya vīrasya bāhavaḥ parighopamāḥ .. śastraiścakāśire dīptaiḥ sāgnijvālā ivoragāḥ .. 7.1,22.47..
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥ विसृजन्सर्वभूतानि यथादौ विश्वसंभवः ॥ ७.१,२२.४८॥
astraśastrāṇyanekānisavīro visṛjanbabhau .. visṛjansarvabhūtāni yathādau viśvasaṃbhavaḥ .. 7.1,22.48..
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥ तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ७.१,२२.४९॥
yathā raśmibhirādityaḥ pracchādayati medinīm .. tathā vīraḥ kṣaṇādeva śaraiḥ prācchādayaddiśaḥ .. 7.1,22.49..
खमंडले गणेन्द्रस्य शराः कनकभूषिताः ॥ उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः ॥ ७.१,२२.५०॥
khamaṃḍale gaṇendrasya śarāḥ kanakabhūṣitāḥ .. utpataṃtastaḍidrūpairupamānapadaṃ yayuḥ .. 7.1,22.50..
महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥ प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ७.१,२२.५१॥
mahāṃtaste suragaṇānmaṃḍūkānivaḍuṃḍubhāḥ .. prāṇairviyojayāmāsuḥ papuśca rudhirāsavam .. 7.1,22.51..
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ७.१,२२.५२॥
nikṛttabāhavaḥ kecitkecillūnavarānanāḥ .. pārśve vidāritāḥ kecinnipeturamarā bhuvi .. 7.1,22.52..
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ ७.१,२२.५३॥
viśikhonmathitairgātrairbahubhiśchinnasandhibhiḥ .. vivṛttanayanāḥ kecinnipeturbhūtale mṛtāḥ .. 7.1,22.53..
गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ ७.१,२२.५३॥
gāṃ praveṣṭumivecchaṃtaḥ khaṃ gaṃtumiva lipsavaḥ .. alabdhātmanirodhānāṃ vyalīyaṃtaḥ parasparam .. 7.1,22.53..
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ ७.१,२२.५४॥
bhūmau kecitpraviviśuḥ parvatānāṃ guhāḥ pare .. apare jagmurākāśaṃ pare ca viviśurjalam .. 7.1,22.54..
तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥ ७.१,२२.५५॥
tathā saṃchinnasarvāṃgaissa vīrastridaśairbabhau .. parigrastaprajāvargo bhagavāniva bhairavaḥ .. 7.1,22.55..
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥ एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥ ७.१,२२.५६॥
dagdhatripurasaṃvyūhastripurāriryathābhavat .. evaṃ devabalaṃ sarvaṃ dīnaṃ bībhatsadarśanam .. 7.1,22.56..
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥ ७.१,२२.५७॥
gaṇeśvarasamutpannaṃ kṛpaṇaṃ vapurādade .. tadā tridaśavīrāṇāmasṛksalilavāhinī .. 7.1,22.57..
प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥ ७.१,२२.५८॥
prāvartata nadī ghorā prāṇināṃ bhayaśaṃsinī .. rudhireṇa pariklinnā yajñabhūmistadā babhau .. 7.1,22.58..
रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी ॥ तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥ ७.१,२२.५९॥
raktārdravasanā śyāmā hataśuṃbheva kaiśikī .. tasminmahati saṃvṛtte samare bhṛśadāruṇe .. 7.1,22.59..
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥ ७.१,२२.६०॥
bhayeneva paritrastā pracacāla vasundharā .. mahormikalilāvartaścukṣubhe ca mahodadhiḥ .. 7.1,22.60..
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ ७.१,२२.६१॥
petuścolkā mahotpātāḥ śākhāśca mumucurdrumāḥ .. aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau .. 7.1,22.61..
अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥ यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ७.१,२२.६२॥
aho vidhiviparyāsastvaśvamedhoyamadhvaraḥ .. yajamānassvayaṃ dakṣau brahmaputraprajāpatiḥ .. 7.1,22.62..
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥ भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः ॥ ७.१,२२.६३॥
dharmādayassadasyāśca rakṣitā garuḍadhvajaḥ .. bhāgāṃśca pratigṛhṇaṃti sākṣādiṃdrādayaḥ surāḥ .. 7.1,22.63..
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥ सद्य एव शिरश्छेदस्साधु संपद्यते फलम् ॥ ७.१,२२.६४॥
tathāpi yajamānasya yajñasya ca sahartvijaḥ .. sadya eva śiraśchedassādhu saṃpadyate phalam .. 7.1,22.64..
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ७.१,२२.६५॥
tasmānnāvedanirdiṣṭaṃ na ceśvarabahiṣkṛtam .. nāsatparigṛhītaṃ ca karma kuryātkadācana .. 7.1,22.65..
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥ न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ७.१,२२.६६॥
kṛtvāpi sumahatpuṇyamiṣṭvā yajñaśatairapi .. na tatphalamavāpnoti bhaktihīno maheśvare .. 7.1,22.66..
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥ मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ७.१,२२.६७॥
kṛtvāpi sumahatpāpaṃ bhaktyā yajati yaśśivam .. mucyate pātakaiḥ sarvairnātra kāryā vicāraṇā .. 7.1,22.67..
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥ वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ७.१,२२.६८॥
bahunātra kimuktena vṛthā dānaṃ vṛthā tapaḥ .. vṛthā yajño vṛthā homaḥ śivanindāratasya tu .. 7.1,22.68..
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥ गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ७.१,२२.६९॥
tataḥ sanārāyaṇakāssarudrāḥ salokapālāssamare suraughāḥ .. gaṇeṃdracāpacyutabāṇaviddhāḥ pradudruvurgāḍharujābhibhūtāḥ .. 7.1,22.69..
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥ पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ ७.१,२२.७०॥
celuḥ kvacitkecana śīrṇakeśāḥ seduḥ kvacitkecana dīrghagātrāḥ .. petuḥ kvacitkecana bhinnavaktrā neśuḥ kvacitkecana devavīrāḥ .. 7.1,22.70..
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ७.१,२२.७१॥
kecicca tatra tridaśā vipannā visrastavastrābharaṇāstraśastrāḥ .. nipeturudbhāsitadīnamudrā madaṃ ca darpaṃ ca balaṃ ca hitvā .. 7.1,22.71..
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥ बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥ ७.१,२२.७२॥
sasmutpathaprasthitamapradhṛṣyo vikṣipya dakṣādhvaramakṣatāstraiḥ .. babhau gaṇeśassa gaṇeśvarāṇāṃ madhye sthitaḥ siṃha ivarṣabhāṇām .. 7.1,22.72..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrkhaṇḍe dakṣayajñavidhvaṃsavarṇanaṃ nāma dvāviṃśo 'dhyāyaḥ..
तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥ सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः ॥ ७.१,२२.१॥
tasminnavasare vyomni samāvirabhavadrathaḥ .. sahasrasūryasaṃkāśaścārucīravṛṣadhvajaḥ .. 7.1,22.1..
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥ सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ ७.१,२२.२॥
aśvaratnadvayodāro rathacakracatuṣṭayaḥ .. sañcitānekadivyāstraśastraratnapariṣkṛtaḥ .. 7.1,22.2..
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥ यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ७.१,२२.३॥
tasyāpi rathavaryasya syātsa eva hi sārathiḥ .. yathā ca traipure yuddhe pūrvaṃ śārvarathe sthitaḥ .. 7.1,22.3..
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥ हरेस्समीपमानीय कृताञ्जलिरभाषत ॥ ७.१,२२.४॥
sa taṃ rathavaraṃ brahmā śāsanādeva śūlinaḥ .. haressamīpamānīya kṛtāñjalirabhāṣata .. 7.1,22.4..
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ॥ आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ७.१,२२.५॥
bhagavanbhadra bhadrāṃga bhagavānindubhūṣaṇaḥ .. ājñāpayati vīrastvāṃ rathamāroḍhumavyayaḥ .. 7.1,22.5..
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ॥ सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ७.१,२२.६॥
rebhyāśramasamīpasthastryaṃbako 'ṃbikayā saha .. sampaśyate mahābāho dussahaṃ te parākramam .. 7.1,22.6..
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥ आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ७.१,२२.७॥
tasya tadvacanaṃ śrutvā sa vīro gaṇakuñjaraḥ .. āruroha rathaṃ divyamanugṛhya pitāmaham .. 7.1,22.7..
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥ भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ७.१,२२.८॥
tathā rathavare tasminsthite brahmaṇi sārathau .. bhadrasya vavṛdhe lakṣmī rudrasyeva puradviṣaḥ .. 7.1,22.8..
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ॥ प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः ॥ ७.१,२२.९॥
tataḥ śaṃkhavaraṃ dīptaṃ pūrṇacaṃdrasamaprabham .. pradadhmau vadane kṛtvā bhānukaṃpo mahābalaḥ .. 7.1,22.9..
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ॥ श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ ७.१,२२.१०॥
tasya śaṃkhasya taṃ nādaṃ bhinnasārasasannibham .. śrutvā bhayena devānāṃ jajvāla jaṭharānalaḥ .. 7.1,22.10..
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥ क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥ ७.१,२२.११॥
yakṣavidyādharāhīndraiḥ siddhairyuddhadidṛkṣubhiḥ .. kṣaṇena nibaḍībhūtāḥ sākāśavivarā diśāḥ .. 7.1,22.11..
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥ महता बाणवर्षेण तुतोद गणगोवृषम् ॥ ७.१,२२.१२॥
tataḥ śārṅgeṇa cāpāṅkātsa nārāyaṇanīradaḥ .. mahatā bāṇavarṣeṇa tutoda gaṇagovṛṣam .. 7.1,22.12..
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ॥ स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ ७.१,२२.१३॥
taṃ dṛṣṭvā viṣṇumāyāṃtaṃ śatadhā bāṇavarṣiṇam .. sa cādade dhanurjaitraṃ bhadro bāṇasahasramuk .. 7.1,22.13..
समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥ शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ ७.१,२२.१४॥
samādāya ca taddivyaṃ dhanussamarabhairavam .. śanairvisphārayāmāsa meruṃ dhanuriveśvaraḥ .. 7.1,22.14..
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ॥ तेन स्वनेन महता पृथिवीं समकंपयत् ॥ ७.१,२२.१५॥
tasya visphāryamāṇasya dhanuṣo 'bhūnmahāsvanaḥ .. tena svanena mahatā pṛthivīṃ samakaṃpayat .. 7.1,22.15..
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ ७.१,२२.१६॥
tataḥ śaravaraṃ ghoraṃ dīptamāśīviṣopamam .. jagrāha gaṇapaḥ śrīmānsvayamugraparākramaḥ .. 7.1,22.16..
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ ७.१,२२.१७॥
bāṇoddhāre bhujo hyasya tūṇīvadanasaṃgataḥ .. pratyadṛśyata valmīkaṃ vivekṣuriva pannagaḥ .. 7.1,22.17..
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ ७.१,२२.१८॥
samuddhṛtaḥ kare tasya tatkṣaṇaṃ ruruce śareḥ .. mahābhujaṃgasaṃdaṣṭo yathā bālabhujaṅgamaḥ .. 7.1,22.18..
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ ७.१,२२.१९॥
śareṇa ghanatīvreṇa bhadro rudraparākramaḥ .. vivyādha kupito gāḍhaṃ lalāṭe viṣṇumavyayam .. 7.1,22.19..
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ ७.१,२२.२०॥
lalāṭe 'bhihito viṣṇuḥ pūrvamevāvamānitaḥ .. cukopa gaṇapeṃdrāya mṛgeṃdrāyeva govṛṣaḥ .. 7.1,22.20..
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥ विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ ७.१,२२.२१॥
tatastvaśanikalpena krūrāsyena maheṣuṇā .. vivyādha gaṇarājasya bhuje bhujagasannibhe .. 7.1,22.21..
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥ विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ ७.१,२२.२२॥
so 'pi tasya bhuje bhūyaḥ sūryāyutasamaprabham .. visasarja śaraṃ vegādvīrabhadro mahābalaḥ .. 7.1,22.22..
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥ स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥ ७.१,२२.२३॥
sa ca viṣṇuḥ punarbhadraṃ bhadro viṣṇuṃ tathā punaḥ .. sa ca taṃ sa ca taṃ viprāśśaraistāvanujaghnatuḥ .. 7.1,22.23..
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ॥ द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ७.१,२२.२४॥
tayoḥ parasparaṃ vegāccharānāśu vimuṃcatoḥ .. dvayossamabhavadyuddhaṃ tumulaṃ romaharṣaṇam .. 7.1,22.24..
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥ हाहाकारो महानासीदाकाशे खेचरेरितः ॥ ७.१,२२.२५॥
taddṛṣṭvā tumulaṃ yuddhaṃ tayoreva parasparam .. hāhākāro mahānāsīdākāśe khecareritaḥ .. 7.1,22.25..
ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ॥ विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥ ७.१,२२.२६॥
tatastvanalatuṃḍena śareṇādityavarcasā .. vivyādha sudṛḍhaṃ bhadro viṣṇormahati vakṣasi .. 7.1,22.26..
स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥ महतीं रुजमासाद्य निपपात विमोहितः ॥ ७.१,२२.२७॥
sa tu tīvraprapātena śareṇa dṛḍhamāhataḥ .. mahatīṃ rujamāsādya nipapāta vimohitaḥ .. 7.1,22.27..
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ॥ सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ ७.१,२२.२८॥
punaḥ kṣaṇādivotthāya labdhasaṃjñastadā hariḥ .. sarvāṇyapi ca divyāstrāṇyathainaṃ pratyavāsṛjat .. 7.1,22.28..
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥ सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ ७.१,२२.२९॥
sa ca viṣṇurdhanurmuktānsarvāñcharvacamūpatiḥ .. sahasā vārayāmāsa ghoraiḥ pratiśaraiḥ śarān .. 7.1,22.29..
ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ॥ ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥ ७.१,२२.३०॥
tato viṣṇussvanāmāṃkaṃ bāṇamavyāhataṃ kvacit .. sasarja krodharaktā kṣastamuddiśya gaṇeśvaram .. 7.1,22.30..
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥ ७.१,२२.३०॥
taṃ bāṇaṃ bāṇavaryeṇa bhadro bhadrāhvayeṇa tu .. aprāptameva bhagavāñciccheda śatadhā pathi .. 7.1,22.30..
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥ ७.१,२२.३१॥
athaikeneṣuṇā śārṅgaṃ dvābhyāṃ pakṣau garutmataḥ .. nimeṣādeva ciccheda tadadbhutamivābhavat .. 7.1,22.31..
ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥ शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ॥ ७.१,२२.३२॥
tato yogabalādviṣṇurdehāddevānsudāruṇān .. śaṃkhacakragadāhastān visasarja sahasraśaḥ .. 7.1,22.32..
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः ॥ निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥ ७.१,२२.३३॥
sarvāṃstānkṣaṇamātreṇa traipurāniva śaṃkaraḥ .. nirdadāha mahābāhurnetrasṛṣṭena vahninā .. 7.1,22.33..
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥ ७.१,२२.३४॥
tataḥ kruddhataro viṣṇuścakramudyamya satvaraḥ .. tasminvīro samutsraṣṭuṃ tadānīmudyato 'bhavat .. 7.1,22.34..
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ ७.१,२२.३५॥
taṃ dṛṣṭvā cakramudyamya purataḥ samupasthitam .. smayanniva gaṇeśāno vyaṣṭaṃbhayadayatnataḥ .. 7.1,22.35..
स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ ७.१,२२.३६॥
staṃbhitāṃgastu taccakraṃ ghoramapratimaṃ kvacit .. icchannapi samutsraṣṭuṃ na viṣṇurabhavatkṣamaḥ .. 7.1,22.36..
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ ७.१,२२.३७॥
śvasannivaikamuddhṛtya bāhuṃ cakrasamanvitam .. atiṣṭhadalaso bhūtvā pāṣāṇa iva niścalaḥ .. 7.1,22.37..
विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ ७.१,२२.३८॥
viśarīro yathājīvo viśṛṅgo vā yathā vṛṣaḥ .. vidaṃṣṭraśca yathā siṃhastathā viṣṇuravasthitaḥ .. 7.1,22.38..
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ ७.१,२२.३९॥
taṃ dṛṣṭvā durdaśāpannaṃ viṣṇumiṃdrādayaḥ surāḥ .. samunnaddhā gaṇendreṇa mṛgeṃdreṇeva govṛṣāḥ .. 7.1,22.39..
प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ७.१,२२.४०॥
pragṛhītāyudhā yauddhuṃkruddhāḥ samupatasthire .. tāndṛṣṭvā samare bhadraḥkṣudrāniva harirmṛgān .. 7.1,22.40..
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥ अट्टहासेन घोरेण व्यष्टं भयदनिंदितः ॥ ७.१,२२.४१॥
sākṣādrudratanurvīro varavīragaṇāvṛtaḥ .. aṭṭahāsena ghoreṇa vyaṣṭaṃ bhayadaniṃditaḥ .. 7.1,22.41..
तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥ सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ७.१,२२.४२॥
tathā śatamakhasyāpi savajro dakṣiṇaḥ karaḥ .. sisṛkṣoreva udvajraścitrīkṛta ivābhavat .. 7.1,22.42..
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥ अलसानामिवारंभास्तादृशाः प्रतियांत्युत ॥ ७.१,२२.४३॥
anyeṣāmapi sarveṣāṃ saraktā api bāhavaḥ .. alasānāmivāraṃbhāstādṛśāḥ pratiyāṃtyuta .. 7.1,22.43..
एवं भगवता तेन व्याहताशेषवैभवात् ॥ अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ७.१,२२.४४॥
evaṃ bhagavatā tena vyāhatāśeṣavaibhavāt .. amarāḥ samare tasya purataḥ sthātumakṣamāḥ .. 7.1,22.44..
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥ स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥ ७.१,२२.४५॥
stabdhairavayavaireva dudruvurbhayavihvalāḥ .. sthitiṃ ca cakrire yuddhe vīratejobhayākulāḥ .. 7.1,22.45..
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ॥ विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥ ७.१,२२.४६॥
vidrutāṃstridaśānvīrānvīrabhadro mahābhujaḥ .. vivyādha niśitairbāṇairmagho varṣairivācalān .. 7.1,22.46..
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥ शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ७.१,२२.४७॥
bahavastasya vīrasya bāhavaḥ parighopamāḥ .. śastraiścakāśire dīptaiḥ sāgnijvālā ivoragāḥ .. 7.1,22.47..
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥ विसृजन्सर्वभूतानि यथादौ विश्वसंभवः ॥ ७.१,२२.४८॥
astraśastrāṇyanekānisavīro visṛjanbabhau .. visṛjansarvabhūtāni yathādau viśvasaṃbhavaḥ .. 7.1,22.48..
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥ तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ७.१,२२.४९॥
yathā raśmibhirādityaḥ pracchādayati medinīm .. tathā vīraḥ kṣaṇādeva śaraiḥ prācchādayaddiśaḥ .. 7.1,22.49..
खमंडले गणेन्द्रस्य शराः कनकभूषिताः ॥ उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः ॥ ७.१,२२.५०॥
khamaṃḍale gaṇendrasya śarāḥ kanakabhūṣitāḥ .. utpataṃtastaḍidrūpairupamānapadaṃ yayuḥ .. 7.1,22.50..
महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥ प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ७.१,२२.५१॥
mahāṃtaste suragaṇānmaṃḍūkānivaḍuṃḍubhāḥ .. prāṇairviyojayāmāsuḥ papuśca rudhirāsavam .. 7.1,22.51..
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ७.१,२२.५२॥
nikṛttabāhavaḥ kecitkecillūnavarānanāḥ .. pārśve vidāritāḥ kecinnipeturamarā bhuvi .. 7.1,22.52..
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ ७.१,२२.५३॥
viśikhonmathitairgātrairbahubhiśchinnasandhibhiḥ .. vivṛttanayanāḥ kecinnipeturbhūtale mṛtāḥ .. 7.1,22.53..
गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ ७.१,२२.५३॥
gāṃ praveṣṭumivecchaṃtaḥ khaṃ gaṃtumiva lipsavaḥ .. alabdhātmanirodhānāṃ vyalīyaṃtaḥ parasparam .. 7.1,22.53..
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ ७.१,२२.५४॥
bhūmau kecitpraviviśuḥ parvatānāṃ guhāḥ pare .. apare jagmurākāśaṃ pare ca viviśurjalam .. 7.1,22.54..
तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥ ७.१,२२.५५॥
tathā saṃchinnasarvāṃgaissa vīrastridaśairbabhau .. parigrastaprajāvargo bhagavāniva bhairavaḥ .. 7.1,22.55..
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥ एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥ ७.१,२२.५६॥
dagdhatripurasaṃvyūhastripurāriryathābhavat .. evaṃ devabalaṃ sarvaṃ dīnaṃ bībhatsadarśanam .. 7.1,22.56..
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥ ७.१,२२.५७॥
gaṇeśvarasamutpannaṃ kṛpaṇaṃ vapurādade .. tadā tridaśavīrāṇāmasṛksalilavāhinī .. 7.1,22.57..
प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥ ७.१,२२.५८॥
prāvartata nadī ghorā prāṇināṃ bhayaśaṃsinī .. rudhireṇa pariklinnā yajñabhūmistadā babhau .. 7.1,22.58..
रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी ॥ तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥ ७.१,२२.५९॥
raktārdravasanā śyāmā hataśuṃbheva kaiśikī .. tasminmahati saṃvṛtte samare bhṛśadāruṇe .. 7.1,22.59..
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥ ७.१,२२.६०॥
bhayeneva paritrastā pracacāla vasundharā .. mahormikalilāvartaścukṣubhe ca mahodadhiḥ .. 7.1,22.60..
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ ७.१,२२.६१॥
petuścolkā mahotpātāḥ śākhāśca mumucurdrumāḥ .. aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau .. 7.1,22.61..
अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥ यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ७.१,२२.६२॥
aho vidhiviparyāsastvaśvamedhoyamadhvaraḥ .. yajamānassvayaṃ dakṣau brahmaputraprajāpatiḥ .. 7.1,22.62..
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥ भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः ॥ ७.१,२२.६३॥
dharmādayassadasyāśca rakṣitā garuḍadhvajaḥ .. bhāgāṃśca pratigṛhṇaṃti sākṣādiṃdrādayaḥ surāḥ .. 7.1,22.63..
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥ सद्य एव शिरश्छेदस्साधु संपद्यते फलम् ॥ ७.१,२२.६४॥
tathāpi yajamānasya yajñasya ca sahartvijaḥ .. sadya eva śiraśchedassādhu saṃpadyate phalam .. 7.1,22.64..
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ७.१,२२.६५॥
tasmānnāvedanirdiṣṭaṃ na ceśvarabahiṣkṛtam .. nāsatparigṛhītaṃ ca karma kuryātkadācana .. 7.1,22.65..
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥ न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ७.१,२२.६६॥
kṛtvāpi sumahatpuṇyamiṣṭvā yajñaśatairapi .. na tatphalamavāpnoti bhaktihīno maheśvare .. 7.1,22.66..
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥ मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ७.१,२२.६७॥
kṛtvāpi sumahatpāpaṃ bhaktyā yajati yaśśivam .. mucyate pātakaiḥ sarvairnātra kāryā vicāraṇā .. 7.1,22.67..
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥ वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ७.१,२२.६८॥
bahunātra kimuktena vṛthā dānaṃ vṛthā tapaḥ .. vṛthā yajño vṛthā homaḥ śivanindāratasya tu .. 7.1,22.68..
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥ गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ७.१,२२.६९॥
tataḥ sanārāyaṇakāssarudrāḥ salokapālāssamare suraughāḥ .. gaṇeṃdracāpacyutabāṇaviddhāḥ pradudruvurgāḍharujābhibhūtāḥ .. 7.1,22.69..
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥ पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ ७.१,२२.७०॥
celuḥ kvacitkecana śīrṇakeśāḥ seduḥ kvacitkecana dīrghagātrāḥ .. petuḥ kvacitkecana bhinnavaktrā neśuḥ kvacitkecana devavīrāḥ .. 7.1,22.70..
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ७.१,२२.७१॥
kecicca tatra tridaśā vipannā visrastavastrābharaṇāstraśastrāḥ .. nipeturudbhāsitadīnamudrā madaṃ ca darpaṃ ca balaṃ ca hitvā .. 7.1,22.71..
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥ बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥ ७.१,२२.७२॥
sasmutpathaprasthitamapradhṛṣyo vikṣipya dakṣādhvaramakṣatāstraiḥ .. babhau gaṇeśassa gaṇeśvarāṇāṃ madhye sthitaḥ siṃha ivarṣabhāṇām .. 7.1,22.72..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः॥
iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrkhaṇḍe dakṣayajñavidhvaṃsavarṇanaṃ nāma dvāviṃśo 'dhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In